Occurrences

Chāndogyopaniṣad
Gautamadharmasūtra
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Pañcaviṃśabrāhmaṇa
Vasiṣṭhadharmasūtra
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Divyāvadāna
Harṣacarita
Nāṭyaśāstra

Chāndogyopaniṣad
ChU, 6, 14, 2.2 sa grāmād grāmaṃ pṛcchan paṇḍito medhāvī gandhārān evopasaṃpadyeta /
ChU, 8, 3, 4.1 atha ya eṣa saṃprasādo 'smāccharīrāt samutthāya paraṃ jyotir upasaṃpadya svena rūpenābhiniṣpadyata eṣa ātmeti hovāca /
ChU, 8, 12, 2.3 tad yathaitāny amuṣmād ākāśāt samutthāya paraṃ jyotir upasaṃpadya svena rūpeṇābhiniṣpadyante //
ChU, 8, 12, 3.1 evam evaiṣa saṃprasādo 'smāccharīrāt samutthāya paraṃ jyotir upasaṃpadya svena rūpeṇābhiniṣpadyate /
Gautamadharmasūtra
GautDhS, 2, 5, 21.1 śrotriye copasaṃpanne //
Jaiminīyabrāhmaṇa
JB, 1, 193, 6.0 tad gāyatry eva saptadaśy upasamapadyata //
Kauṣītakibrāhmaṇa
KauṣB, 4, 8, 4.0 sā yā tasmin kāle amāvāsyā upasaṃpadyeta //
Pañcaviṃśabrāhmaṇa
PB, 13, 10, 16.0 ye dve jagatyoḥ pade te gāyatryā upasaṃpadyete tat sarvā bṛhatyo bhavanty āyatane pṛṣṭhāni yātayatyāyatanavān bhavati //
Vasiṣṭhadharmasūtra
VasDhS, 11, 29.2 śrutaśīlopasaṃpannaṃ sarvālakṣaṇavarjitam //
Lalitavistara
LalVis, 1, 51.1 sa imaṃ ca lokaṃ paraṃ ca lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ saśramaṇabrāhmaṇīn prajān sadevamānuṣān svayaṃ vijñāya sākṣātkṛtya upasaṃpadya viharati sma //
LalVis, 11, 1.7 āsādya ca viviktaṃ kāmairviviktaṃ pāpakairakuśalairdharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānamupasaṃpadya viharati sma /
LalVis, 11, 1.8 sa vitarkavicārāṇāṃ vyupaśamādadhyātmasaṃprasādāccetasa ekotibhāvād avitarkamavicāraṃ samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānamupasaṃpadya viharati sma /
LalVis, 11, 1.11 yattadāryā ācakṣate upekṣakaḥ smṛtimān sukhavihārī niṣprītikaṃ tṛtīyaṃ dhyānamupasaṃpadya viharati sma /
LalVis, 11, 1.12 sa sukhasya ca prahāṇādduḥkhasya ca prahāṇāt pūrvameva ca saumanasyadaurmanasyayor astaṃgamād aduḥkhāsukham upekṣāsmṛtipariśuddhaṃ caturthaṃ dhyānamupasaṃpadya viharati sma //
Mahābhārata
MBh, 1, 192, 1.3 pāṇḍavair upasaṃpannā draupadī patibhiḥ śubhā //
MBh, 3, 61, 25.1 kulaśīlopasaṃpannaṃ cārusarvāṅgaśobhanam /
MBh, 3, 198, 77.2 śrutavṛttopasaṃpannāḥ te santaḥ svargagāminaḥ //
MBh, 4, 17, 20.2 tapaḥśrutopasaṃpannāḥ sarvakāmair upasthitāḥ //
MBh, 4, 27, 5.1 śrutavṛttopasaṃpannāḥ sādhuvratasamanvitāḥ /
MBh, 4, 65, 12.2 sadaśvair upasaṃpannāḥ pṛṣṭhato 'nuyayuḥ sadā //
MBh, 5, 35, 10.3 ekatvam upasaṃpanno na tvāseyaṃ tvayā saha //
MBh, 5, 88, 20.2 śīlavṛttopasaṃpanno dharmajñaḥ satyasaṃgaraḥ //
MBh, 5, 93, 5.2 śrutavṛttopasaṃpannaṃ sarvaiḥ samuditaṃ guṇaiḥ //
MBh, 5, 98, 6.2 māyāvīryopasaṃpannā nivasantyātmarakṣiṇaḥ //
MBh, 5, 122, 7.2 śrutavṛttopasaṃpannaḥ sarvaiḥ samudito guṇaiḥ //
MBh, 5, 152, 16.2 sādibhiścopasaṃpannā āsann ayutaśo hayāḥ //
MBh, 11, 13, 4.2 taṃ deśam upasaṃpede paramarṣir manojavaḥ //
MBh, 12, 160, 8.2 śikṣānyāyopasaṃpannaṃ droṇaśiṣyāya pṛcchate //
MBh, 12, 248, 3.2 vikrameṇopasaṃpannāstejobalasamanvitāḥ //
MBh, 13, 48, 31.1 yadṛcchayopasaṃpannair yajñasādhubahiṣkṛtaiḥ /
MBh, 13, 63, 25.2 kulavṛttopasaṃpanne brāhmaṇe vedapārage /
MBh, 13, 69, 15.1 deśakālopasaṃpannā dogdhrī kṣāntātivatsalā /
Manusmṛti
ManuS, 4, 68.2 varṇarūpopasaṃpannaiḥ pratodenātudan bhṛśam //
ManuS, 5, 81.1 śrotriye tūpasaṃpanne trirātram aśucir bhavet /
Rāmāyaṇa
Rām, Bā, 17, 14.2 sarve jñānopasaṃpannāḥ sarve samuditā guṇaiḥ //
Rām, Ay, 89, 3.2 kusumair upasaṃpannāṃ paśya mandākinīṃ nadīm //
Rām, Ay, 108, 25.2 samyakprītais tair anumata upadiṣṭārthaḥ puṇyaṃ vāsāya svanilayam upasaṃpede //
Rām, Utt, 34, 40.2 bhrātṛtvam upasaṃpannau pariṣvajya parasparam //
Amarakośa
AKośa, 2, 432.1 vācyaliṅgāḥ pramītopasaṃpannaprokṣitā hate /
AKośa, 2, 632.1 praṇītamupasaṃpannaṃ prayastaṃ syātsusaṃskṛtam /
Divyāvadāna
Divyāv, 2, 356.0 sa bhagavato vācāvasāne muṇḍaḥ saṃvṛttaḥ saṃghāṭiprāvṛtaḥ pātrakarakavyagrahastaḥ saptāhāvaropitakeśaśmaśrur varṣaśatopasaṃpannasya bhikṣorīryāpathenāvasthitaḥ //
Divyāv, 2, 362.0 yadarthaṃ kulaputrāḥ keśaśmaśrūṇi avatārya kāṣāyāṇi vastrāṇi ācchādya samyageva śraddhayā agārādanagārikāṃ pravrajanti tadanuttaraṃ brahmacaryaparyavasānaṃ dṛṣṭadharme svayamabhijñāya sākṣātkṛtvopasaṃpadya pravrajayeyam kṣīṇā me jātir uṣitaṃ brahmacaryaṃ kṛtaṃ karaṇīyaṃ nāparamasmādbhavaṃ prajānāmīti //
Divyāv, 2, 573.0 bhagavato vācāvasāne muṇḍāḥ saṃvṛttāḥ saṃghāṭiprāvṛtāḥ pātrakaravyagrahastāḥ saptāhāvaropitakeśaśmaśravo varṣaśatopasaṃpannasya bhikṣorīryāpathena avasthitāḥ //
Divyāv, 12, 285.1 sahābhidhānānmuṇḍāḥ saṃvṛttāḥ saṃghāṭīprāvṛtāḥ pātrakaravyagrahastāḥ saptāhāvaropitakeśaśmaśravo varṣaśatopasaṃpannasya bhikṣorīryāpathenāvasthitāḥ //
Divyāv, 19, 443.1 saṃghāṭīprāvṛtaḥ pātrakaravyagrahastaḥ saptāhāvaropitakeśaśmaśrurvarṣaśatopasaṃpannasya bhikṣurīryāpathenāvasthitaḥ //
Divyāv, 20, 7.1 sa imaṃ sadevakaṃ lokaṃ samārakaṃ sabrahmakaṃ saśramaṇabrāhmaṇīṃ prajāṃ sadevamānuṣīṃ dṛṣṭa eva dharme svayamabhijñāya sākṣātkṛtvopasaṃpadya pravedayate //
Harṣacarita
Harṣacarita, 1, 257.1 sa bāla eva balavato vidher vaśād upasaṃpannayā vyayujyata jananyā //
Nāṭyaśāstra
NāṭŚ, 1, 112.1 nānābhāvopasaṃpannaṃ nānāvasthāntarātmakam /