Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Nibandhasaṃgraha
Kaṭhāraṇyaka
Parāśaradharmasaṃhitā
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 3, 2, 20.1 athaitad ukthapātraṃ hotopasṛṣṭena japena bhakṣayati /
Aitareyabrāhmaṇa
AB, 4, 4, 1.0 mahānāmnīnām upasargān upasṛjati //
AB, 4, 4, 2.0 ayaṃ vai lokaḥ prathamā mahānāmny antarikṣaloko dvitīyāsau lokas tṛtīyā sarvebhyo vā eṣa lokebhyaḥ saṃnirmito yatṣoᄆaśī tad yan mahānāmnīnām upasargān upasṛjati sarvebhya evainaṃ tal lokebhyaḥ saṃnirmimīte //
AB, 4, 4, 14.0 mahānāmnīnām pañcākṣarān upasargān upasṛjaty ekādaśākṣareṣu pādeṣu sarvebhyo vā eṣa chandobhyaḥ saṃnirmito yat ṣoᄆaśī tad yan mahānāmnīnām pañcākṣarān upasargān upasṛjaty ekādaśākṣareṣu pādeṣu sarvebhya evainaṃ tac chandobhyaḥ saṃnirmimīte //
AB, 4, 4, 14.0 mahānāmnīnām pañcākṣarān upasargān upasṛjaty ekādaśākṣareṣu pādeṣu sarvebhyo vā eṣa chandobhyaḥ saṃnirmito yat ṣoᄆaśī tad yan mahānāmnīnām pañcākṣarān upasargān upasṛjaty ekādaśākṣareṣu pādeṣu sarvebhya evainaṃ tac chandobhyaḥ saṃnirmimīte //
AB, 5, 22, 15.0 upasṛjan dharuṇam mātaraṃ dharuṇo dhayan rāyas poṣam iṣam ūrjam asmāsu dīdharat svāheti //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 7, 27.1 kumārāṇāṃ grahagṛhītānāṃ jvaragṛhītānāṃ bhūtopasṛṣṭānāṃ āyuṣyeṇa ghṛtasūktenāhar ahaḥ svastyayanārthaṃ svādhyāyam adhīyītaitair eva mantrair āhutīr juhuyād etair eva mantrair balīn hared agado haiva bhavati //
BaudhGS, 3, 7, 28.1 tad etad ṛddham ayanaṃ bhūtopasṛṣṭānāṃ rāṣṭrabhṛtaḥ pañcacoḍāḥ sarpāhutir gandharvāhutir ahar ahaḥ svastyayanārthaṃ svādhyāyam adhīyītaitair eva mantrair āhutīr juhuyāt etair eva mantrair balīn hared agado haiva bhavati /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 3, 11.1 athāha upasṛṣṭāṃ me prabrūtād iti //
BaudhŚS, 1, 3, 12.1 upasṛṣṭāṃ prāhuḥ //
BaudhŚS, 16, 9, 11.2 upasṛjan mātre vatsam dhārayan dharuṇo dhayan /
Bhāradvājagṛhyasūtra
BhārGS, 2, 30, 5.1 yady enaṃ sicopasṛjet tad anumantrayate sig asi na sig asi vajro namas te astu mā mā hiṃsīr iti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 12, 5.1 tata āha upasṛṣṭāṃ me prabrūtād iti //
BhārŚS, 1, 12, 6.1 upasṛṣṭām anumantrayate ayakṣmā vaḥ prajayā saṃsṛjāmi rāyaspoṣeṇa bahulā bhavantīr iti //
BhārŚS, 1, 12, 8.1 tataḥ saṃpreṣyati vihāraṃ gāṃ copasṛṣṭām antareṇa mā saṃcāriṣṭeti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 6.10 evam u khalv etā devatāḥ pāpmabhir upāsṛjan /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 3, 23.0 agniṣṭomasāmnā stutvā prāk patnīsaṃyājebhyo yadebhiḥ prasṛte parārdhyaṃ vrajitaṃ syāt tad gatvā pratyāvrajya manasānutsāhe huteṣu patnīsaṃyājeṣu gārhapatya udgātā juhuyād upasṛjan dharuṇaṃ mātre mātaraṃ dharuṇo dhayan rāyaspoṣam iṣam ūrjam asmāsu dīdharat svāheti pūrvāṃ svāhākāreṇottarām //
Gopathabrāhmaṇa
GB, 1, 3, 11, 5.0 kiṃdevatyam upasṛṣṭāyām //
GB, 1, 3, 12, 3.0 vāyavyam upasṛṣṭāyām //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 2, 13, 3.1 tām etāṃ vācaṃ yathā dhenuṃ vatsenopasṛjya prattāṃ duhītaivam eva devā vācaṃ sarvān kāmān aduhran //
Jaiminīyabrāhmaṇa
JB, 1, 21, 1.0 raudraṃ gavi vāyavyam upasṛṣṭam āśvinaṃ duhyamānam agnīṣomīyaṃ dugdhaṃ vāruṇam adhiśritaṃ vaiśvadevā bindavaḥ pauṣṇam udantaṃ sārasvataṃ viṣyandamānaṃ maitraṃ śaro dhātur udvāsitaṃ bṛhaspater unnītaṃ savituḥ prakrāntaṃ dyāvāpṛthivyor hriyamāṇam indrāgnyor upasannam agneḥ pūrvāhutiḥ prajāpater uttaraindraṃ hutam //
JB, 1, 39, 1.0 upasṛjāgnihotrīm ity āha //
JB, 1, 39, 2.0 upasṛṣṭe dyāvāpṛthivī rudrā upagṛhṇanti vasūnāṃ dugdhaṃ bhūtakṛtaḥ stha nirūḍhaṃ janyaṃ bhayam ity aṅgārān nirūhati //
JB, 1, 198, 17.0 tābhir yac chandāṃsy upasṛjanti vīryasyaivāvaruddhyai //
JB, 1, 328, 7.0 sa yathā dhenuṃ vatsenopasṛjya prattāṃ duhītaivam evaitena gītena rathantaraṃ duhe yaṃ kāmaṃ kāmayate //
Jaiminīyaśrautasūtra
JaimŚS, 24, 10.0 gavy upasṛṣṭāyāṃ dhenu kakubhaṃ vā //
Kāṭhakagṛhyasūtra
KāṭhGS, 58, 6.0 upasṛṣṭā gāvo vasanti //
Kāṭhakasaṃhitā
KS, 6, 5, 13.0 tā agninopāsṛjat //
KS, 8, 2, 41.0 yad apa upasṛjati //
KS, 19, 5, 59.0 āpo hi ṣṭhā mayobhuva ity apa upasṛjati //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 3, 16.0 tām uddhatyāpa upasṛjyāgnim ādhatte //
MS, 1, 6, 3, 19.0 yad apa upasṛjyāgnim ādhatte 'syā anatidāhāya //
MS, 1, 6, 3, 21.0 sarvata enaṃ prajāḥ sarvataḥ paśavo 'bhi puṇyena bhavanti ya evaṃ vidvān apa upasṛjyāgnim ādhatte //
MS, 1, 8, 8, 1.0 yāgnihotrāyopasṛṣṭā niṣīded yasyānnaṃ nādyāt tasmai tāṃ dadyāt //
MS, 2, 7, 4, 1.1 apo devīr upasṛjā madhumatīr ayakṣmāya prajābhyaḥ /
Pañcaviṃśabrāhmaṇa
PB, 8, 7, 8.0 apaḥ paścāt patnya upasṛjanti vaiśvānaram eva tacchamayanty āpo hi śāntiḥ //
Taittirīyabrāhmaṇa
TB, 2, 1, 7, 1.2 vāyavyam upasṛṣṭam /
TB, 2, 1, 8, 1.1 dakṣiṇata upasṛjati /
TB, 2, 1, 8, 2.3 vāyavyaṃ vā etad upasṛṣṭam /
Taittirīyasaṃhitā
TS, 5, 1, 3, 6.1 apa upasṛjati //
TS, 5, 1, 3, 12.1 tasmād apa upasṛjati //
TS, 5, 1, 5, 2.1 apa upasṛjati //
TS, 5, 1, 6, 4.1 apa upasṛjati //
TS, 5, 1, 6, 7.1 tisṛbhir upasṛjati //
Taittirīyāraṇyaka
TĀ, 5, 2, 12.10 madantībhir upasṛjati //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 2, 3.0 adhvaryuḥ pūṣāsīti vatsaṃ dakṣiṇata upasṛjya prācīm udīcīṃ vāvṛtyānyaḥ śūdrād astamita udite cāgnihotrasthālyā dogdhi dohanena ca //
VaikhŚS, 3, 7, 3.0 upasṛṣṭāṃ me prabrūtād iti saṃpreṣyati //
VaikhŚS, 3, 7, 4.0 upasṛjāmīty āmantryādityai rāsnāsīty abhidhānīm ādatte //
VaikhŚS, 3, 7, 5.0 pūṣāsīti vatsamupasṛjati //
VaikhŚS, 3, 7, 6.0 vihāraṃ gāṃ copasṛṣṭām antareṇa mā saṃcāriṣṭeti saṃpreṣyati //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 51.2 upasṛjan dharuṇaṃ mātre dharuṇo mātaraṃ dhayan /
VSM, 11, 38.1 apo devīr upasṛja madhumatīr ayakṣmāya prajābhyaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 2, 2, 11.1 upasṛṣṭāṃ me prabrūtāt /
VārŚS, 1, 2, 2, 11.2 vihāraṃ ca gāṃ copasṛṣṭām antareṇa mā saṃcāriṣur iti saṃpreṣyati //
VārŚS, 2, 1, 1, 33.1 āpo hi ṣṭhety adbhir upasṛjati //
Āpastambaśrautasūtra
ĀpŚS, 6, 3, 10.1 pūṣāsīti dakṣiṇato vatsam upasṛjya prācīm āvṛtya dogdhy udīcīṃ prācīm udīcīṃ vā //
ĀpŚS, 6, 4, 4.1 pūrvavad upasṛṣṭāṃ duhyamānāṃ dhārāghoṣaṃ ca yajamāno 'numantrayate //
ĀpŚS, 16, 2, 11.0 utkrāmodakramīd iti dvābhyāṃ mṛtkhanād udañcam aśvam utkramayyāpo devīr upasṛjety aśvasya pade 'pa upasṛjya pade hiraṇyaṃ nidhāya //
ĀpŚS, 16, 2, 11.0 utkrāmodakramīd iti dvābhyāṃ mṛtkhanād udañcam aśvam utkramayyāpo devīr upasṛjety aśvasya pade 'pa upasṛjya pade hiraṇyaṃ nidhāya //
ĀpŚS, 16, 4, 1.0 vi pājaseti visrasyāpo hi ṣṭhā mayobhuva iti tisṛbhir apa upasṛjya mitraḥ saṃsṛjya pṛthivīm iti dvābhyāṃ saṃsarjanīyaiḥ saṃsṛjati armakapālaiḥ piṣṭair veṇvaṅgārair vrīhituṣaiḥ palāśakaṣāyeṇa śarkarābhiḥ piṣṭābhiḥ kṛṣṇājinalomabhir ajalomabhir iti //
Śatapathabrāhmaṇa
ŚBM, 4, 6, 1, 5.3 tūṣṇīm apa upasṛjati /
ŚBM, 4, 6, 9, 9.1 atha dvitīyāṃ juhoty upasṛjan dharuṇam mātra iti /
ŚBM, 4, 6, 9, 9.2 agnim evaitat pṛthivyā upasṛjann āha /
ŚBM, 6, 4, 3, 2.1 apo devīrupasṛja /
ŚBM, 6, 5, 1, 2.1 tā upasṛjati /
ŚBM, 6, 5, 1, 12.2 trivṛd agnir yāvānagniryāvatyasya mātrā tāvataivainam etat prayauti dvābhyāṃ saṃsṛjati tat pañca pañcacitiko 'gniḥ pañcartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati tribhir apa upasṛjati tadaṣṭāvaṣṭākṣarā gāyatrī gāyatro 'gnir yāvānagniryāvatyasya mātrā tāvat tad bhavaty atho 'ṣṭākṣarā vā iyam agre 'sṛjyata tad yāvatīyam agre 'sṛjyata tāvatīm evainām etat karoti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 11, 4.0 iha ratir iha ramadhvaṃ svāhā iha dhṛtir iha svadhṛtiḥ svāhopasṛjaṃ dharuṇaṃ mātre dharuṇo mātaraṃ dhayan rāyaspoṣam asmāsu dīdharat svāhā //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 1, 21.0 tan nadenopasṛṣṭaṃ śaṃsati //
ŚāṅkhĀ, 2, 1, 23.0 prajayaiva tat paśubhiḥ preṣyair annādyenetyātmānam upasṛjate //
ŚāṅkhĀ, 7, 15, 4.0 sa yadi pareṇa vopasṛṣṭaḥ svena vārthenābhivyāhared abhivyāharann eva vidyāt divaṃ saṃhitāgamad viduṣo devān abhivyāhārārtham evaṃ bhaviṣyatīti //
ŚāṅkhĀ, 11, 1, 8.0 hantāham imā aśanāyāpipāsābhyām upasṛjā iti //
ŚāṅkhĀ, 11, 1, 9.0 tā hopasasṛje //
Ṛgveda
ṚV, 2, 1, 16.1 ye stotṛbhyo goagrām aśvapeśasam agne rātim upasṛjanti sūrayaḥ /
ṚV, 2, 2, 13.1 ye stotṛbhyo goagrām aśvapeśasam agne rātim upasṛjanti sūrayaḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 4, 38.0 krudhadruhor upasṛṣṭayoḥ karma //
Carakasaṃhitā
Ca, Sū., 1, 98.1 pāṇḍurogopasṛṣṭānām uttamaṃ śarma cocyate /
Ca, Nid., 1, 23.0 tadyadā prakupitam āmāśayād ūṣmāṇam upasṛjyādyamāhārapariṇāmadhātuṃ rasanāmānam anvavetya rasasvedavahāni srotāṃsi pidhāya dravatvād agnim upahatya paktisthānād ūṣmāṇaṃ bahirnirasya prapīḍayat kevalaṃ śarīram anuprapadyate tadā jvaram abhinirvartayati //
Ca, Nid., 4, 9.1 śarīrakledastu śleṣmamedomiśraḥ praviśan mūtrāśayaṃ mūtratvamāpadyamānaḥ ślaiṣmikairebhirdaśabhirguṇairupasṛjyate vaiṣamyayuktaiḥ tadyathāśvetaśītamūrtapicchilācchasnigdhagurumadhurasāndraprasādamandaiḥ tatra yena guṇenaikenānekena vā bhūyastaramupasṛjyate tatsamākhyaṃ gauṇaṃ nāmaviśeṣaṃ prāpnoti //
Ca, Nid., 4, 9.1 śarīrakledastu śleṣmamedomiśraḥ praviśan mūtrāśayaṃ mūtratvamāpadyamānaḥ ślaiṣmikairebhirdaśabhirguṇairupasṛjyate vaiṣamyayuktaiḥ tadyathāśvetaśītamūrtapicchilācchasnigdhagurumadhurasāndraprasādamandaiḥ tatra yena guṇenaikenānekena vā bhūyastaramupasṛjyate tatsamākhyaṃ gauṇaṃ nāmaviśeṣaṃ prāpnoti //
Ca, Vim., 1, 25.4 jīrṇe 'śnīyāt ajīrṇe hi bhuñjānasyābhyavahṛtam āhārajātaṃ pūrvasyāhārasya rasam apariṇatam uttareṇāhārarasenopasṛjat sarvān doṣān prakopayatyāśu jīrṇe tu bhuñjānasya svasthānastheṣu doṣeṣvagnau codīrṇe jātāyāṃ ca bubhukṣāyāṃ vivṛteṣu ca srotasāṃ mukheṣu viśuddhe codgāre hṛdaye viśuddhe vātānulomye visṛṣṭeṣu ca vātamūtrapurīṣavegeṣvabhyavahṛtam āhārajātaṃ sarvaśarīradhātūn apradūṣayad āyur evābhivardhayati kevalaṃ tasmājjīrṇe 'śnīyāt /
Ca, Vim., 1, 25.5 vīryāviruddham aśnīyāt aviruddhavīryam aśnan hi viruddhavīryāhārajairvikārair nopasṛjyate tasmād vīryāviruddham aśnīyāt /
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Vim., 5, 5.3 tadetat srotasāṃ prakṛtibhūtatvānna vikārairupasṛjyate śarīram //
Ca, Śār., 8, 6.5 atibālāmativṛddhāṃ dīrgharogiṇīmanyena vā vikāreṇopasṛṣṭāṃ varjayet /
Ca, Śār., 8, 55.2 tasya viśeṣāḥ śyāvāruṇavarṇaṃ kaṣāyānurasaṃ viśadamanālakṣyagandhaṃ rūkṣaṃ dravaṃ phenilaṃ laghvatṛptikaraṃ karśanaṃ vātavikārāṇāṃ kartṛ vātopasṛṣṭaṃ kṣīramabhijñeyaṃ kṛṣṇanīlapītatāmrāvabhāsaṃ tiktāmlakaṭukānurasaṃ kuṇaparudhiragandhi bhṛśoṣṇaṃ pittavikārāṇāṃ kartṛ ca pittopasṛṣṭaṃ kṣīram abhijñeyam atyarthaśuklam atimādhuryopapannaṃ lavaṇānurasaṃ ghṛtatailavasāmajjagandhi picchilaṃ tantumad udakapātre 'vasīdacchleṣmavikārāṇāṃ kartṛ śleṣmopasṛṣṭaṃ kṣīramabhijñeyam //
Ca, Śār., 8, 55.2 tasya viśeṣāḥ śyāvāruṇavarṇaṃ kaṣāyānurasaṃ viśadamanālakṣyagandhaṃ rūkṣaṃ dravaṃ phenilaṃ laghvatṛptikaraṃ karśanaṃ vātavikārāṇāṃ kartṛ vātopasṛṣṭaṃ kṣīramabhijñeyaṃ kṛṣṇanīlapītatāmrāvabhāsaṃ tiktāmlakaṭukānurasaṃ kuṇaparudhiragandhi bhṛśoṣṇaṃ pittavikārāṇāṃ kartṛ ca pittopasṛṣṭaṃ kṣīram abhijñeyam atyarthaśuklam atimādhuryopapannaṃ lavaṇānurasaṃ ghṛtatailavasāmajjagandhi picchilaṃ tantumad udakapātre 'vasīdacchleṣmavikārāṇāṃ kartṛ śleṣmopasṛṣṭaṃ kṣīramabhijñeyam //
Ca, Śār., 8, 55.2 tasya viśeṣāḥ śyāvāruṇavarṇaṃ kaṣāyānurasaṃ viśadamanālakṣyagandhaṃ rūkṣaṃ dravaṃ phenilaṃ laghvatṛptikaraṃ karśanaṃ vātavikārāṇāṃ kartṛ vātopasṛṣṭaṃ kṣīramabhijñeyaṃ kṛṣṇanīlapītatāmrāvabhāsaṃ tiktāmlakaṭukānurasaṃ kuṇaparudhiragandhi bhṛśoṣṇaṃ pittavikārāṇāṃ kartṛ ca pittopasṛṣṭaṃ kṣīram abhijñeyam atyarthaśuklam atimādhuryopapannaṃ lavaṇānurasaṃ ghṛtatailavasāmajjagandhi picchilaṃ tantumad udakapātre 'vasīdacchleṣmavikārāṇāṃ kartṛ śleṣmopasṛṣṭaṃ kṣīramabhijñeyam //
Ca, Śār., 8, 60.0 śayanāsanāstaraṇaprāvaraṇāni kumārasya mṛdulaghuśucisugandhīni syuḥ svedamalajantumanti mūtrapurīṣopasṛṣṭāni ca varjyāni syuḥ asati saṃbhave'nyeṣāṃ tānyeva ca suprakṣālitopadhānāni sudhūpitāni śuddhaśuṣkāṇyupayogaṃ gaccheyuḥ //
Ca, Cik., 22, 17.2 jvaramehakṣayaśoṣaśvāsādyupasṛṣṭadehānām //
Mahābhārata
MBh, 1, 148, 3.7 tenopasṛṣṭā nagarī varṣam adya trayodaśam //
MBh, 1, 214, 32.1 upasṛṣṭaṃ tu taṃ kṛṣṇau bhrājamānaṃ dvijottamam /
MBh, 3, 91, 4.1 śvāpadair upasṛṣṭāni durgāṇi viṣamāṇi ca /
MBh, 3, 100, 6.3 kālopasṛṣṭāḥ kāleyā ghnanto dvijagaṇān bahūn //
MBh, 3, 222, 16.1 pāpānugās tu pāpās tāḥ patīn upasṛjantyuta /
MBh, 7, 127, 16.1 daivopasṛṣṭaḥ puruṣo yat karma kurute kvacit /
MBh, 8, 30, 72.1 iti rakṣopasṛṣṭeṣu viṣavīryahateṣu ca /
MBh, 9, 62, 43.1 tvayā kālopasṛṣṭena lobhato nāpavarjitāḥ /
MBh, 12, 276, 51.2 tyajet tad rāṣṭram āsannam upasṛṣṭam ivāmiṣam //
MBh, 12, 276, 54.1 upasṛṣṭeṣvadānteṣu durācāreṣvasādhuṣu /
Manusmṛti
ManuS, 4, 37.2 nopasṛṣṭaṃ na vāristhaṃ na madhyaṃ nabhaso gatam //
ManuS, 4, 61.2 na pāṣaṇḍigaṇākrānte nopasṛṣṭe 'ntyajair nṛbhiḥ //
Rāmāyaṇa
Rām, Ay, 54, 1.1 tato bhūtopasṛṣṭeva vepamānā punaḥ punaḥ /
Rām, Yu, 82, 27.2 upasṛṣṭaṃ paritrātuṃ śaktā rāmeṇa saṃyuge //
Rām, Yu, 82, 38.2 rāghaveṇopasṛṣṭānāṃ kāleneva yugakṣaye //
Saundarānanda
SaundĀ, 8, 62.2 dṛṣṭvā durbalamāmapātrasadṛśaṃ mṛtyūpasṛṣṭaṃ jagannirmokṣāya kuruṣva buddhimatulāmutkaṇṭhituṃ nārhasi //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 21, 7.2 raktopasṛṣṭau rudhiraṃ sravataḥ śoṇitaprabhau //
Kūrmapurāṇa
KūPur, 2, 16, 45.2 nāstaṃ yāntaṃ na vāristhaṃ nopasṛṣṭaṃ na maghyagam /
Suśrutasaṃhitā
Su, Sū., 1, 8.5 bhūtavidyā nāma devāsuragandharvayakṣarakṣaḥpitṛpiśācanāgagrahādyupasṛṣṭacetasāṃ śāntikarmabaliharaṇādigrahopaśamanārtham /
Su, Sū., 1, 14.1 vatsa suśruta iha khalv āyurvedaprayojanaṃ vyādhyupasṛṣṭānāṃ vyādhiparimokṣaḥ svasthasya rakṣaṇaṃ ca //
Su, Sū., 13, 5.3 tasmād vātopasṛṣṭe tu hitaṃ tadavasecane //
Su, Sū., 13, 6.2 tasmāt pittopasṛṣṭe tu hitā sā tvavasecane //
Su, Sū., 13, 7.2 tasmācchleṣmopasṛṣṭe tu hitaṃ tadavasecane //
Su, Sū., 34, 15.1 vaidyo vyādhyupasṛṣṭaś ca bheṣajaṃ paricārakaḥ /
Su, Sū., 35, 18.3 tatra aupasargiko yaḥ pūrvotpannaṃ vyādhiṃ jaghanyakālajāto vyādhirupasṛjati sa tanmūla evopadravasaṃjñaḥ prākkevalo yaḥ prāgevotpanno vyādhirapūrvarūpo 'nupadravaś ca anyalakṣaṇo yo bhaviṣyadvyādhikhyāpakaḥ sa pūrvarūpasaṃjñaḥ /
Su, Sū., 45, 11.1 tatra yat paṅkaśaivalahaṭhatṛṇapadmapatraprabhṛtibhir avacchannaṃ śaśisūryakiraṇānilair nābhijuṣṭaṃ gandhavarṇarasopasṛṣṭaṃ ca tadvyāpannamiti vidyāt /
Su, Nid., 6, 24.1 piḍakāpīḍitaṃ gāḍham upasṛṣṭam upadravaiḥ /
Su, Nid., 12, 7.1 tatrātimaithunād atibrahmacaryādvā tathātibrahmacāriṇīṃ cirotsṛṣṭāṃ rajasvalāṃ dīrgharomāṃ karkaśaromāṃ saṃkīrṇaromāṃ nigūḍharomāmalpadvārāṃ mahādvārām apriyām akāmām acaukṣasalilaprakṣālitayonim aprakṣālitayoniṃ yonirogopasṛṣṭāṃ svabhāvato vā duṣṭayoniṃ viyoniṃ vā nārīmatyartham upasevamānasya tathā karajadaśanaviṣaśūkanipātanād bandhanāddhastābhighātāccatuṣpadīgamanād acaukṣasalilaprakṣālanād avapīḍanācchukravegavidhāraṇānmaithunānte vāprakṣālanādibhir meḍhramāgamya prakupitā doṣāḥ kṣate 'kṣate vā śvayathum upajanayanti tam upadaṃśamityācakṣate //
Su, Nid., 13, 49.1 tadā vātopasṛṣṭaṃ tu carma pratinivartate /
Su, Nid., 13, 53.2 vātopasṛṣṭamevaṃ tu carma saṃśrayate maṇim //
Su, Nid., 16, 9.2 raktopasṛṣṭau rudhiraṃ sravataḥ śoṇitaprabhau //
Su, Śār., 2, 5.1 ārtavam api tribhir doṣaiḥ śoṇitacaturthaiḥ pṛthagdvandvaiḥ samastaiścopasṛṣṭamabījaṃ bhavati tad api doṣavarṇavedanādibhir vijñeyam /
Su, Śār., 10, 51.1 atha kumāra udvijate trasyati roditi naṣṭasaṃjño bhavati nakhadaśanair dhātrīm ātmānaṃ ca pariṇudati dantān khādati kūjati jṛmbhate bhruvau vikṣipatyūrdhvaṃ nirīkṣate phenamudvamati saṃdaṣṭauṣṭhaḥ krūro bhinnāmavarcā dīnārtasvaro niśi jāgarti durbalo mlānāṅgo matsyacchucchundarimatkuṇagandho yathā purā dhātryāḥ stanyamabhilaṣati tathā nābhilaṣatīti sāmānyena grahopasṛṣṭalakṣaṇamuktaṃ vistareṇottare vakṣyāmaḥ //
Su, Śār., 10, 56.1 ativṛddhāyāṃ dīrgharogiṇyāmanyena vā vikāreṇopasṛṣṭāyāṃ garbhādhānaṃ naiva kurvīta /
Su, Cik., 27, 10.6 etāstvauṣadhayo balakāmānāṃ śoṣiṇāṃ raktapittopasṛṣṭānāṃ śoṇitaṃ chardayatāṃ viricyamānānāṃ copadiśyante //
Su, Cik., 35, 21.1 tatronmādabhayaśokapipāsārocakājīrṇārśaḥpāṇḍurogabhramamadamūrcchācchardikuṣṭhamehodarasthaulyaśvāsakāsakaṇṭhaśoṣaśophopasṛṣṭakṣatakṣīṇacatustrimāsagarbhiṇīdurbalāgnyasahā bālavṛddhau ca vātarogādṛte kṣīṇā nānuvāsyā nāsthāpayitavyāḥ //
Su, Utt., 7, 41.2 dṛṣṭirvirūpā śvasanopasṛṣṭā saṃkucyate 'bhyantarataśca yāti //
Su, Utt., 24, 24.1 bahudravair vātakaphopasṛṣṭaṃ pracchardayet pīnasinaṃ vayaḥstham /
Su, Utt., 28, 3.1 skandagrahopasṛṣṭānāṃ kumārāṇāṃ praśasyate /
Su, Utt., 37, 21.1 grahopasṛṣṭā bālāstu duścikitsyatamā matāḥ /
Su, Utt., 43, 11.1 vātopasṛṣṭe hṛdaye vāmayet snigdhamāturam /
Su, Utt., 43, 15.2 pittopasṛṣṭe hṛdaye seveta madhuraiḥ śṛtam //
Su, Utt., 65, 18.2 yathā asvedyā viṣopasṛṣṭāḥ anyatra kīṭaviṣāditi //
Viṣṇusmṛti
ViSmṛ, 9, 32.1 na deśe vyādhimarakopasṛṣṭe ca //
ViSmṛ, 71, 67.1 nopasṛṣṭe //
Yājñavalkyasmṛti
YāSmṛ, 1, 272.1 tenopasṛṣṭo yas tasya lakṣaṇāni nibodhata /
YāSmṛ, 1, 275.1 tenopasṛṣṭo labhate na rājyaṃ rājanandanaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 12, 1.2 aśvatthāmnopasṛṣṭena brahmaśīrṣṇorutejasā /
BhāgPur, 1, 16, 24.1 kiṃ kṣatrabandhūn kalinopasṛṣṭān rāṣṭrāṇi vā tairavaropitāni /
BhāgPur, 1, 19, 15.2 dvijopasṛṣṭaḥ kuhakastakṣako vā daśatvalaṃ gāyata viṣṇugāthāḥ //
BhāgPur, 3, 15, 42.1 atropasṛṣṭam iti cotsmitam indirāyāḥ svānāṃ dhiyā viracitaṃ bahusauṣṭhavāḍhyam /
BhāgPur, 3, 20, 20.1 kṣuttṛḍbhyām upasṛṣṭās te taṃ jagdhum abhidudruvuḥ /
BhāgPur, 4, 7, 28.3 dvandvaśvabhre khalamṛgabhaye śokadāve 'jñasārthaḥ pādaukas te śaraṇada kadā yāti kāmopasṛṣṭaḥ //
BhāgPur, 4, 12, 16.2 bhūmaṇḍalaṃ jaladhimekhalamākalayya kālopasṛṣṭamiti sa prayayau viśālām //
BhāgPur, 4, 19, 19.1 upasṛjya tamastīvraṃ jahārāśvaṃ punarhariḥ /
BhāgPur, 4, 25, 30.2 tvayopasṛṣṭo bhagavānmanobhavaḥ prabādhate 'thānugṛhāṇa śobhane //
Garuḍapurāṇa
GarPur, 1, 70, 19.1 doṣopasṛṣṭaṃ maṇim aprabodhād bibharti yaḥ kaścana kaṃcideva /
GarPur, 1, 100, 1.2 vināyakopasṛṣṭasya lakṣaṇāni nibodhata /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 10.2, 11.0 vikārajātamityādi upasṛjyanta paricakṣata karmapuruṣaḥ kathamāgantukatvaṃ gayadāsācāryeṇa śukradarśanāt //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 56.0 madhu tvā madhunā karotv ity apa upasṛjati //
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 12.2 pūrvaṃ vyādhyupasṛṣṭaś cet prāyaścittaṃ na vidyate //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 17, 5.0 upasṛṣṭāsu devatāsv anadhigacchaṃs talliṅge daivatena tuṣyet //
ŚāṅkhŚS, 1, 17, 6.0 upasṛṣṭāstu nigacchanti //
ŚāṅkhŚS, 2, 8, 1.0 dakṣiṇato 'gnihotrīm upasṛjanti //
ŚāṅkhŚS, 5, 10, 4.0 sam ī vatsaṃ saṃ vatsa ivety upasṛjyamānāyām //