Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Kauśikasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Skandapurāṇa
Tantrāloka
Śukasaptati
Bhāvaprakāśa
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 3, 46, 8.0 tat tribhir akṣarair nyūnaṃ tasya stotra upasṛpya tredhātmānaṃ vigṛhṇīyāt pu ru ṣa iti //
Atharvaveda (Paippalāda)
AVP, 1, 48, 1.1 arasasya śarkoṭasya nīcīnasyopasarpataḥ /
Atharvaveda (Śaunaka)
AVŚ, 7, 56, 5.1 arasasya śarkoṭasya nīcīnasyopasarpataḥ /
AVŚ, 12, 1, 46.2 krimir jinvat pṛthivi yadyad ejati prāvṛṣi tan naḥ sarpan mopasṛpad yac chivaṃ tena no mṛḍa //
Gobhilagṛhyasūtra
GobhGS, 3, 2, 20.0 varṣati ca nopasarpecchannam //
Gopathabrāhmaṇa
GB, 2, 2, 17, 11.0 tasmāt somaṃ pibatā prāñco dhiṣṇyā nopasarpyāḥ //
Kauśikasūtra
KauśS, 13, 43, 2.1 śālāyāḥ pṛṣṭham upasarpati //
KauśS, 13, 43, 11.1 kapāle 'gniṃ cādāyopasarpati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 5, 7.0 susaṃcitaṃ saṃcitya pavanena saṃpūya yatra sarvata āpo nābhisyanderann anyā varṣābhyas tatra garte 'vadadhyur upasarpa mātaraṃ bhūmim etām iti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 8, 30.1 dīkṣitas tu vasordhārām upasarpet //
Śatapathabrāhmaṇa
ŚBM, 13, 8, 1, 20.6 oṣadhīnāṃ ha mūlāny upasarpanty atho ned asyā antarhito 'sad iti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 16, 6.2 bhāgārtham upasarpanti tābhyo nirvaptum arhati //
Buddhacarita
BCar, 5, 16.2 puruṣairaparairadṛśyamānaḥ puruṣaścopasasarpa bhikṣuveṣaḥ //
Carakasaṃhitā
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Śār., 3, 11.3 yāvat khalvasātmyasevināṃ strīpuruṣāṇāṃ trayo doṣāḥ prakupitāḥ śarīramupasarpanto na śukraśoṇitagarbhāśayopaghātāyopapadyante tāvat samarthā garbhajananāya bhavanti /
Ca, Śār., 4, 30.1 yatastu kārtsnyenāvinaśyan vikṛtimāpadyate tad anuvyākhyāsyāmaḥ yadā striyā doṣaprakopaṇoktānyāsevamānāyā doṣāḥ prakupitāḥ śarīramupasarpantaḥ śoṇitagarbhāśayāvupapadyante na ca kārtsnyena śoṇitagarbhāśayau dūṣayanti tadeyaṃ garbhaṃ labhate strī tadā tasya garbhasya mātṛjānāmavayavānāmanyatamo 'vayavo vikṛtimāpadyata eko 'thavāneke yasya yasya hyavayavasya bīje bījabhāge vā doṣāḥ prakopamāpadyante taṃ tamavayavaṃ vikṛtirāviśati /
Mahābhārata
MBh, 1, 126, 18.1 anāhūtopasṛptānām anāhūtopajalpinām /
MBh, 1, 139, 17.3 iṅgitākārakuśalā hyupāsarpacchanaiḥ śanaiḥ /
MBh, 1, 139, 17.5 śanaiḥ śanaiḥ sa tāṃ bhīmaḥ samīpam upasarpatīm /
MBh, 1, 158, 11.1 ārāt tiṣṭhata mā mahyaṃ samīpam upasarpata /
MBh, 1, 223, 5.3 saptajihvo 'nalaḥ kṣāmo lelihānopasarpati //
MBh, 2, 72, 28.2 pāñcālī pāṇḍavān etān daivasṛṣṭopasarpati //
MBh, 3, 207, 12.1 sopāsarpacchanair bhītas tam uvāca tadāṅgirāḥ /
MBh, 3, 210, 16.2 tad ete nopasarpanti yatra cāgniḥ sthito bhavet //
MBh, 3, 236, 5.3 lajjayādhomukhaḥ sīdann upāsarpat suduḥkhitaḥ //
MBh, 3, 265, 2.2 rāvaṇaḥ kāmabāṇārto dadarśopasasarpa ca //
MBh, 5, 39, 50.2 prajñābhimāninaṃ caiva śrīr bhayānnopasarpati //
MBh, 5, 193, 34.2 nopasarpati māṃ cāpi kasmād adya sumandadhīḥ //
MBh, 5, 193, 35.1 yasmājjānan sumandātmā mām asau nopasarpati /
MBh, 5, 193, 37.2 nopasarpati tenāsau savrīḍaḥ strīsvarūpavān //
MBh, 7, 64, 48.2 tasya tasyāntako bāṇaḥ śarīram upasarpati //
MBh, 8, 35, 52.2 upāsarpata vegena jalaugha iva sāgaram //
MBh, 9, 47, 39.1 upasarpasva dharmajñe yathāpūrvam imān ṛṣīn /
MBh, 11, 4, 6.2 grahāstam upasarpanti sārameyā ivāmiṣam //
MBh, 11, 4, 7.2 upasarpanti jīvantaṃ badhyamānaṃ svakarmabhiḥ //
MBh, 12, 55, 11.3 abhiśāpabhayād bhīto bhavantaṃ nopasarpati //
MBh, 12, 55, 12.2 abhiśāpabhayād bhīto bhavantaṃ nopasarpati //
MBh, 12, 55, 13.2 arghyārhān iṣubhir hatvā bhavantaṃ nopasarpati //
MBh, 12, 127, 6.2 prāñjaliḥ prayato bhūtvā upasṛptastapodhanaḥ //
MBh, 12, 136, 120.2 mitropabhogasamaye kiṃ tvaṃ naivopasarpasi //
MBh, 12, 137, 18.1 icchayaiva kṛtaṃ pāpaṃ sadya evopasarpati /
MBh, 12, 145, 5.2 upasarpata saṃhṛṣṭaḥ śvāpadādhyuṣitaṃ vanam //
MBh, 12, 167, 8.1 yadā bakapatī rājan brahmāṇaṃ nopasarpati /
MBh, 12, 196, 20.2 visṛjaṃścopasarpaṃśca tadvat paśya śarīriṇam //
MBh, 12, 206, 21.1 jñānendriyāṇīndriyārthān nopasarpantyatarṣulam /
MBh, 12, 220, 11.2 baliṃ vairocaniṃ vajrī dadarśopasasarpa ca //
MBh, 13, 61, 24.2 ghorāśca vāruṇāḥ pāśā nopasarpanti bhūmidam //
MBh, 13, 61, 73.2 ye bharanti dvijaśreṣṭhaṃ nopasarpanti te yamam //
MBh, 13, 101, 5.1 sa kadācinmanuṃ vipro dadarśopasasarpa ca /
MBh, 14, 56, 17.3 svayaṃ vāpi bhavān patnīṃ kimarthaṃ nopasarpati //
Manusmṛti
ManuS, 9, 265.1 ye tatra nopasarpeyur mūlapraṇihitāś ca ye //
ManuS, 10, 105.1 ajīgartaḥ sutaṃ hantum upāsarpad bubhukṣitaḥ /
Rāmāyaṇa
Rām, Ār, 15, 18.1 mayūkhair upasarpadbhir himanīhārasaṃvṛtaiḥ /
Rām, Ār, 19, 10.1 tiṣṭhataivātra saṃtuṣṭā nopasarpitum arhatha /
Rām, Ki, 8, 34.2 nopasarpāmy ahaṃ bhīto bhaye sarve hi bibhyati //
Rām, Ki, 17, 11.3 lakṣmaṇānugato rāmo dadarśopasasarpa ca //
Rām, Su, 32, 9.1 yathā yathā samīpaṃ sa hanūmān upasarpati /
Rām, Yu, 104, 22.2 upāsarpata vaidehī dīpyamānaṃ hutāśanam //
Bodhicaryāvatāra
BoCA, 8, 31.2 śṛgālā api yadgandhān nopasarpeyurantikam //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 245.2 rājahaṃso hi nalinīṃ svayam evopasarpati //
BKŚS, 14, 91.2 protsāhyatāṃ yathā kṣipram upasarpati mām iti //
BKŚS, 18, 519.1 taṃ vanditum upāsarpam utsarpatsaumyacandrikam /
BKŚS, 19, 11.2 savāḍavam upāsarpan nimnageva mahārṇavam //
BKŚS, 19, 12.2 yat pureva pragalbheyam upasarpati mām iti //
BKŚS, 19, 42.2 aprasādyaiva tāṃ bhānuḥ pratīcīm upasarpati //
Daśakumāracarita
DKCar, 2, 3, 37.1 tāmavocam upasarpaināṃ matprayuktairgandhamālyaiḥ //
Harṣacarita
Harṣacarita, 1, 109.1 nivāritaparijanaśca tena dvitīyena sādhunā saha caraṇābhyām eva savinayamupasasarpa //
Kāmasūtra
KāSū, 1, 1, 13.22 puruṣopasṛptāni /
KāSū, 2, 2, 5.1 vikalpavargāṇām aṣṭānāṃ nyūnādhikatvadarśanāt prahaṇanavirutapuruṣopasṛptacitraratādīnām anyeṣām api vargāṇām iha praveśanāt prāyovādo 'yam /
KāSū, 2, 8, 3.6 puruṣopasṛptair evopasarpet //
KāSū, 2, 8, 3.6 puruṣopasṛptair evopasarpet //
KāSū, 2, 8, 7.1 yuktayantreṇopasṛpyamāṇā yato dṛṣṭim āvartayet tata evaināṃ pīḍayet //
KāSū, 2, 8, 12.1 upasṛptakaṃ manthanaṃ hulo 'vamardanaṃ pīḍitakaṃ nirghāto varāhaghāto vṛṣāghātaścaṭakavilasitaṃ saṃpuṭa iti puruṣopasṛptāni /
KāSū, 3, 5, 1.1 prācuryeṇa kanyāyā viviktadarśanasyālābhe dhātreyikāṃ priyahitābhyām upagṛhyopasarpet //
Liṅgapurāṇa
LiPur, 1, 85, 124.3 jāpinaṃ nopasarpanti bhayabhītāḥ samantataḥ //
Matsyapurāṇa
MPur, 167, 42.3 āyuṣpradātā paurāṇaḥ kiṃ māṃ tvaṃ nopasarpasi //
Nāradasmṛti
NāSmṛ, 2, 19, 11.1 ye tatra nopasarpanti sṛtāḥ praṇihitā api /
Suśrutasaṃhitā
Su, Sū., 19, 23.2 tat kasya hetoḥ hiṃsāvihārāṇi hi mahāvīryāṇi rakṣāṃsi paśupatikuberakumārānucarāṇi māṃsaśoṇitapriyatvāt kṣatajanimittaṃ vraṇinam upasarpanti satkārārthaṃ jighāṃsūni vā kadācit //
Su, Sū., 29, 7.1 vaidyaṃ ya upasarpanti dūtāste cāpi garhitāḥ /
Su, Sū., 29, 15.1 vaidyaṃ ya upasarpanti dūtāste cāpi garhitāḥ /
Su, Sū., 29, 17.1 vaidyaṃ ya upasarpanti dūtāste cāpi garhitāḥ /
Su, Sū., 29, 19.2 vaidyaṃ ya upasarpanti dūtāste cāpi garhitāḥ //
Su, Sū., 29, 26.2 upasarpati yo vaidyaṃ sa ca kāryakaraḥ smṛtaḥ //
Su, Sū., 31, 31.2 maraṇābhimukhaṃ nityam upasarpanti mānavam //
Su, Sū., 34, 13.2 upasarpantyamohena viṣaśalyāmayārditāḥ //
Su, Cik., 24, 43.2 vyādhayo nopasarpanti siṃhaṃ kṣudramṛgā iva //
Viṣṇupurāṇa
ViPur, 3, 12, 16.2 upasarpeta na vyālāṃściraṃ tiṣṭhenna cotthitaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 18, 26.2 upasarpati sarvātman surāṇāṃ jayam āvaha //
BhāgPur, 3, 31, 20.2 yatropayātam upasarpati devamāyā mithyā matir yadanu saṃsṛticakram etat //
Bhāratamañjarī
BhāMañj, 7, 485.1 sarvāyudhāni saṃrabdho virathasyopasarpataḥ /
BhāMañj, 13, 950.2 mā śucaḥ pṛthivīpāla sā hi kaṃ nopasarpati //
Hitopadeśa
Hitop, 1, 42.1 etac chrutvā hiraṇyakaś citragrīvasya bandhanaṃ chettuṃ satvaram upasarpati /
Hitop, 1, 118.2 tataḥ prabhṛti pratyahaṃ nijaśaktihīnaḥ sattvotsāharahitaḥ svāhāram apy utpādayitum akṣamaḥ sann āsaṃ mandaṃ mandam upasarpan cūḍākarṇenāvalokitaḥ /
Hitop, 1, 135.1 tato 'haṃ mandaṃ mandam upasarpaṃs tena vīṇākarṇena jarjaravaṃśakhaṇḍena tāḍitaś cācintayam /
Hitop, 2, 152.14 tatra gataś ca mandaṃ mandam upasarpan vismitam ivātmānam adarśayat /
Hitop, 2, 175.6 viṣṇuśarmābravīd aparam apīdam astu suhṛdbhedas tāvad bhavatu bhavatāṃ śatrunilaye khalaḥ kālākṛṣṭaḥ pralayam upasarpatv aharahaḥ /
Hitop, 4, 33.2 prativātaṃ na hi ghanaḥ kadācid upasarpati //
Kathāsaritsāgara
KSS, 2, 2, 27.1 upasarpansa cāpaśyadgaṅgāmadhyagatāṃ striyam /
KSS, 4, 2, 84.1 tad etām upasarpāmi tāvaj jijñāsituṃ varam /
KSS, 5, 2, 99.2 so 'pyaṅgaṃ tāpayan bālaścitām upasasarpa tām //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 5.0 yataśca tat saṃtatatvaṃ tattatprāṇisaṃtatatvena kila janmāntare 'pi śarīrendriyādi sthitaṃ yathā jātyāyurbhogapradebhyaḥ karmabhyaḥ āyuḥpradasyopakṣīṇatvāt mṛtasyāpi tasyaiva jātibhogade karmaṇī saṃtatyā tv avatiṣṭhete na tv anyam upasarpataḥ tābhyāṃ ca tattajjātidehendriyayogaḥ kriyate //
Skandapurāṇa
SkPur, 20, 30.2 upāsarpata dīnātmā tāta tāteti cābravīt //
Tantrāloka
TĀ, 3, 291.1 yadi tādṛganugrāhyo daiśikasyopasarpati /
Śukasaptati
Śusa, 5, 6.2 duḥkhopasarpaṇīyāśca rājāno bhujagā iva //
Bhāvaprakāśa
BhPr, 6, 2, 16.1 cetakīpādapacchāyāmupasarpanti ye narāḥ /
Haribhaktivilāsa
HBhVil, 3, 211.2 dantakāṣṭham akhāditvā yas tu mām upasarpati /
HBhVil, 3, 257.1 nopasarpanti vai duṣṭāḥ prātaḥsnāyijanaṃ kvacit /
Parāśaradharmasaṃhitā
ParDhSmṛti, 4, 14.1 ṛtusnātā tu yā nārī bhartāraṃ nopasarpati /
ParDhSmṛti, 11, 26.1 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdro vā upasarpati /
ParDhSmṛti, 12, 72.2 punaḥ pratyāgate veśma vāsārtham upasarpati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 36.2 upāsarpaṃ tatastasya pārśvaṃ vai puruṣasya hi //
SkPur (Rkh), Revākhaṇḍa, 26, 99.1 etāni ye prayacchanti nopasarpanti te yamam /
SkPur (Rkh), Revākhaṇḍa, 72, 41.1 arcayanti sadā pārtha nopasarpanti te yamam /
SkPur (Rkh), Revākhaṇḍa, 92, 18.2 dadate ye nṛpaśreṣṭha nopasarpanti te yamam //