Occurrences

Aitareyabrāhmaṇa

Aitareyabrāhmaṇa
AB, 3, 20, 1.0 indro vai vṛtraṃ haniṣyan sarvā devatā abravīd anu mopatiṣṭhadhvam upa mā hvayadhvam iti tatheti taṃ haniṣyanta ādravan so 'ven māṃ vai haniṣyanta ādravanti hantemān bhīṣayā iti tān abhi prāśvasīt tasya śvasathād īṣamāṇā viśve devā adravan maruto hainaṃ nājahuḥ prahara bhagavo jahi vīrayasvety evainam etāṃ vācaṃ vadanta upātiṣṭhanta tad etad ṛṣiḥ paśyann abhyanūvāca vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsīti so 'ved ime vai kila me sacivā ime mākāmayanta hantemān asminn uktha ābhajā iti tān etasminn uktha ābhajad atha haite tarhy ubhe eva niṣkevalye ukthe āsatuḥ //
AB, 3, 20, 1.0 indro vai vṛtraṃ haniṣyan sarvā devatā abravīd anu mopatiṣṭhadhvam upa mā hvayadhvam iti tatheti taṃ haniṣyanta ādravan so 'ven māṃ vai haniṣyanta ādravanti hantemān bhīṣayā iti tān abhi prāśvasīt tasya śvasathād īṣamāṇā viśve devā adravan maruto hainaṃ nājahuḥ prahara bhagavo jahi vīrayasvety evainam etāṃ vācaṃ vadanta upātiṣṭhanta tad etad ṛṣiḥ paśyann abhyanūvāca vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsīti so 'ved ime vai kila me sacivā ime mākāmayanta hantemān asminn uktha ābhajā iti tān etasminn uktha ābhajad atha haite tarhy ubhe eva niṣkevalye ukthe āsatuḥ //
AB, 7, 12, 8.0 tad āhuḥ katham agnīn pravatsyann upatiṣṭheta proṣya vā pratyetyāhar ahar veti tūṣṇīm ity āhus tūṣṇīṃ vai śreyasa ākāṅkṣante 'thāpy āhur ahar ahar vā ete yajamānasyāśraddhayodvāsanāt praplāvanād bibhyati tān upatiṣṭhetaivābhayaṃ vo 'bhayam me 'stv ity abhayaṃ haivāsmai bhavaty abhayaṃ haivāsmai bhavati //
AB, 7, 12, 8.0 tad āhuḥ katham agnīn pravatsyann upatiṣṭheta proṣya vā pratyetyāhar ahar veti tūṣṇīm ity āhus tūṣṇīṃ vai śreyasa ākāṅkṣante 'thāpy āhur ahar ahar vā ete yajamānasyāśraddhayodvāsanāt praplāvanād bibhyati tān upatiṣṭhetaivābhayaṃ vo 'bhayam me 'stv ity abhayaṃ haivāsmai bhavaty abhayaṃ haivāsmai bhavati //
AB, 7, 20, 3.0 sa yad ahar dīkṣiṣyamāṇo bhavati tad ahaḥ pūrvāhṇa evodyantam ādityam upatiṣṭhetedam śreṣṭhaṃ jyotiṣāṃ jyotir uttamam deva savitar devayajanam me dehi devayajanaṃ iti devayajanaṃ yācati //
AB, 7, 20, 5.0 tasya ha na kācana riṣṭir bhavati devena savitrā prasūtasyottarottariṇīm ha śriyam aśnute 'śnute ha prajānām aiśvaryam ādhipatyaṃ ya evam upasthāya yācitvā devayajanam adhyavasāya dīkṣate kṣatriyaḥ san //
AB, 7, 23, 2.0 sa purastād dīkṣāyā āhutiṃ hutvāhavanīyam upatiṣṭheta //
AB, 7, 23, 4.0 tasya ha nendra indriyam ādatte na triṣṭub vīryaṃ na pañcadaśaḥ stoma āyur na somo rājyaṃ na pitaro yaśas kīrtiṃ ya evam etām āhutiṃ hutvāhavanīyam upasthāya dīkṣate kṣatriyaḥ san //
AB, 7, 24, 2.0 so 'nūbandhyāyai samiṣṭayajuṣām upariṣṭāddhutvāhutim āhavanīyam upatiṣṭheta //
AB, 7, 24, 4.0 tasya ha nāgnis teja ādatte na gāyatrī vīryaṃ na trivṛt stoma āyur na brāhmaṇā brahma yaśas kīrtiṃ ya evam etām āhutiṃ hutvāhavanīyam upasthāyodavasyati kṣatriyaḥ san //
AB, 8, 9, 13.0 ity aparājitāṃ diśam upatiṣṭhate jitasyaivāpunaḥparājayāya tat tad itīṁ //
AB, 8, 10, 8.0 upasthāyāmitrāṇāṃ vyapanuttim bruvan gṛhān abhyety apa prāca indra viśvāṁ amitrān iti sarvato hāsmā anamitram abhayam bhavaty uttarottariṇīṃ ha śriyam aśnute 'śnute ha prajānām aiśvaryam ādhipatyaṃ ya evam etām amitrāṇāṃ vyapanuttim bruvan gṛhān abhyeti //