Occurrences

Divyāvadāna

Divyāvadāna
Divyāv, 2, 113.0 yadā te upasthāya prakrāntā bhavanti tadā tāsāṃ divasaparivyayaṃ dadāti //
Divyāv, 6, 14.0 api tu na tvayā śrutaṃ sasurāsurajagadanavalokitamūrdhāno buddhā bhagavanta iti api tu yadīpsasi tathāgatasya śarīrapramāṇaṃ draṣṭum tava gṛhe 'gnihotrakuṇḍaṃ tasyādhastādgośīrṣacandanamayī yaṣṭirupatiṣṭhate tāmuddhṛtya māpaya //
Divyāv, 8, 127.0 sa mūlagaṇḍaputrapuṣpaphalabhaiṣajyairupasthīyamāno hīyata eva //
Divyāv, 8, 422.0 sūpasthitasmṛtestava saphalaḥ śramo bhaviṣyati //
Divyāv, 8, 439.0 atha supriyaṃ mahāsārthavāhaṃ sūpasthitasmṛtiṃ tāḥ kinnarakanyāḥ sarvāṅgairanuparigṛhya sauvarṇaṃ kinnaranagaraṃ praveśya prāsādamabhiropya prajñapta evāsane niṣādayanti //
Divyāv, 8, 470.0 tatrāpi supriyo mahāsārthavāhaḥ sūpasthitasmṛtistāḥ kinnarakanyā vividhairdharmapadavyañjanaiḥ paritoṣayāmāsa //
Divyāv, 17, 165.1 sa mūlapatragaṇḍapuṣpabhaiṣajyairupasthīyamāno hīyata eva //
Divyāv, 18, 278.1 tenāsau kṣemaṃkaraḥ samyaksambuddhaḥ ṣaṣṭiṃ traimāsān sārdhaṃ bhikṣusaṃghena sarvopakaraṇairupasthitaḥ //
Divyāv, 18, 476.2 śrāvikā te bhaviṣyāmi tasmin kāla upasthite //
Divyāv, 18, 478.2 śrāvakāste bhaviṣyāmastasmin kāle hyupasthite //
Divyāv, 19, 444.2 sadyaḥ praśāntendriya eva tasthāvupasthito buddhamanorathena //