Occurrences

Vaitānasūtra

Vaitānasūtra
VaitS, 1, 4, 19.1 agne gṛhapata iti gārhapatyam upatiṣṭhate //
VaitS, 1, 4, 21.1 ayaṃ no agnir iti dvābhyām upasthāya saṃ yajñapatir āśiṣeti bhāgaṃ prāśnāti //
VaitS, 2, 2, 3.1 āhitam āhavanīyam āyaṃ gaur ity upatiṣṭhate //
VaitS, 2, 5, 16.1 prāñco 'bhyutkramyod asya ketava ity ādityam upatiṣṭhante //
VaitS, 3, 1, 13.1 astam ite vāgvisarjanād astaṃ yate nama iti namaskṛtya nakṣatrāṇāṃ mā saṃkāśaś ca pratīkāśaś cāvatām iti nakṣatrāṇy upatiṣṭhate //
VaitS, 3, 1, 16.2 udyate nama ity ādityam upatiṣṭhate //
VaitS, 3, 2, 5.1 vratalope yad asmṛtīty agnim upatiṣṭhate //
VaitS, 3, 8, 7.1 vapāmārjanānta upotthāya divas pṛṣṭha ity ādityam upatiṣṭhante //
VaitS, 3, 8, 13.1 cātvālotkaraśāmitrovadhyagohāstāvāgnīdhrīyācchāvākavādaṃ mārjālīyaṃ kharaṃ dhiṣṇyān anyāṃś copatiṣṭhante agnayaḥ sagarā stheti //
VaitS, 3, 9, 18.4 śivo me saptarṣīn upatiṣṭha māmevā gnābhir abhigā iti //
VaitS, 3, 14, 6.1 apo divyā ity āhavanīyam upatiṣṭhante //
VaitS, 4, 1, 12.1 ṣoḍaśini graham upatiṣṭhante ya ā babhūva bhuvanāni viśvā yasmād anyan na paraṃ kiṃ canāsti /
VaitS, 5, 1, 28.1 anapekṣamāṇā etya niveśanaḥ saṃgamana ity aindryā gārhapatyam upatiṣṭhante //
VaitS, 5, 3, 27.1 dūre cit santam iti praṇavāntayā tānena mantroktam upatiṣṭhante mantroktam upatiṣṭhante //
VaitS, 5, 3, 27.1 dūre cit santam iti praṇavāntayā tānena mantroktam upatiṣṭhante mantroktam upatiṣṭhante //