Occurrences

Bhāradvājaśrautasūtra

Bhāradvājaśrautasūtra
BhārŚS, 1, 1, 19.0 yatra kva copatiṣṭhate 'numantrayata iti codayed yajamāna eva tat kuryāt //
BhārŚS, 1, 9, 10.1 chittvā namaskārair upatiṣṭhate namo vaḥ pitaro rasāyeti pratipadyāhaṃ teṣāṃ vasiṣṭho bhūyasām ityantena //
BhārŚS, 1, 9, 13.1 manasvatībhir upatiṣṭhate mano nv ā huvāmaha iti tisṛbhiḥ //
BhārŚS, 1, 10, 3.1 paṅktyā gārhapatyam upatiṣṭhate yad antarikṣaṃ pṛthivīm uta dyām iti //
BhārŚS, 1, 10, 14.1 yasmin praharet tam upatiṣṭhetety aparam //
BhārŚS, 7, 13, 9.0 patny ādityam upatiṣṭhate namas ta ātāneti //
BhārŚS, 7, 23, 3.0 dhāmno dhāmno rājann ud uttamaṃ varuṇa pāśam ity etābhyām ādityam upasthāya cātvāle mārjayante sumitrā na āpa oṣadhayaḥ santv iti //
BhārŚS, 7, 23, 5.0 edho 'sy edhiṣīmahīty āhavanīye samidha ādhāyopatiṣṭhante apo anvacāriṣam iti //
BhārŚS, 7, 23, 6.0 evaṃ patnī gārhapatye 'bhyādhāyopatiṣṭhate //
BhārŚS, 7, 23, 7.0 yūpaṃ yajamāna upatiṣṭhate āśāsānaḥ suvīryam ity etayā //