Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Skandapurāṇa
Āryāsaptaśatī
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kaṭhāraṇyaka
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 1, 1, 15.1 atra tiṣṭhann ādityam upatiṣṭhate paryāvṛtte pradakṣiṇam āvṛttyaitaiś caivāsvāhākārair ehy evā3 idaṃ madhū3 idaṃ madhu imaṃ tīvrasutaṃ pibā3 idaṃ madhū3 idaṃ madhv iti ca //
AĀ, 5, 1, 2, 2.0 pradakṣiṇam agniṃ niṣkramyāgreṇa yūpaṃ purastāt pratyaṅmukhas tiṣṭhann agneḥ śira upatiṣṭhate namas te gāyatrāya yat te śira iti //
Aitareyabrāhmaṇa
AB, 3, 20, 1.0 indro vai vṛtraṃ haniṣyan sarvā devatā abravīd anu mopatiṣṭhadhvam upa mā hvayadhvam iti tatheti taṃ haniṣyanta ādravan so 'ven māṃ vai haniṣyanta ādravanti hantemān bhīṣayā iti tān abhi prāśvasīt tasya śvasathād īṣamāṇā viśve devā adravan maruto hainaṃ nājahuḥ prahara bhagavo jahi vīrayasvety evainam etāṃ vācaṃ vadanta upātiṣṭhanta tad etad ṛṣiḥ paśyann abhyanūvāca vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsīti so 'ved ime vai kila me sacivā ime mākāmayanta hantemān asminn uktha ābhajā iti tān etasminn uktha ābhajad atha haite tarhy ubhe eva niṣkevalye ukthe āsatuḥ //
AB, 3, 20, 1.0 indro vai vṛtraṃ haniṣyan sarvā devatā abravīd anu mopatiṣṭhadhvam upa mā hvayadhvam iti tatheti taṃ haniṣyanta ādravan so 'ven māṃ vai haniṣyanta ādravanti hantemān bhīṣayā iti tān abhi prāśvasīt tasya śvasathād īṣamāṇā viśve devā adravan maruto hainaṃ nājahuḥ prahara bhagavo jahi vīrayasvety evainam etāṃ vācaṃ vadanta upātiṣṭhanta tad etad ṛṣiḥ paśyann abhyanūvāca vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsīti so 'ved ime vai kila me sacivā ime mākāmayanta hantemān asminn uktha ābhajā iti tān etasminn uktha ābhajad atha haite tarhy ubhe eva niṣkevalye ukthe āsatuḥ //
AB, 7, 12, 8.0 tad āhuḥ katham agnīn pravatsyann upatiṣṭheta proṣya vā pratyetyāhar ahar veti tūṣṇīm ity āhus tūṣṇīṃ vai śreyasa ākāṅkṣante 'thāpy āhur ahar ahar vā ete yajamānasyāśraddhayodvāsanāt praplāvanād bibhyati tān upatiṣṭhetaivābhayaṃ vo 'bhayam me 'stv ity abhayaṃ haivāsmai bhavaty abhayaṃ haivāsmai bhavati //
AB, 7, 12, 8.0 tad āhuḥ katham agnīn pravatsyann upatiṣṭheta proṣya vā pratyetyāhar ahar veti tūṣṇīm ity āhus tūṣṇīṃ vai śreyasa ākāṅkṣante 'thāpy āhur ahar ahar vā ete yajamānasyāśraddhayodvāsanāt praplāvanād bibhyati tān upatiṣṭhetaivābhayaṃ vo 'bhayam me 'stv ity abhayaṃ haivāsmai bhavaty abhayaṃ haivāsmai bhavati //
AB, 7, 20, 3.0 sa yad ahar dīkṣiṣyamāṇo bhavati tad ahaḥ pūrvāhṇa evodyantam ādityam upatiṣṭhetedam śreṣṭhaṃ jyotiṣāṃ jyotir uttamam deva savitar devayajanam me dehi devayajanaṃ iti devayajanaṃ yācati //
AB, 7, 20, 5.0 tasya ha na kācana riṣṭir bhavati devena savitrā prasūtasyottarottariṇīm ha śriyam aśnute 'śnute ha prajānām aiśvaryam ādhipatyaṃ ya evam upasthāya yācitvā devayajanam adhyavasāya dīkṣate kṣatriyaḥ san //
AB, 7, 23, 2.0 sa purastād dīkṣāyā āhutiṃ hutvāhavanīyam upatiṣṭheta //
AB, 7, 23, 4.0 tasya ha nendra indriyam ādatte na triṣṭub vīryaṃ na pañcadaśaḥ stoma āyur na somo rājyaṃ na pitaro yaśas kīrtiṃ ya evam etām āhutiṃ hutvāhavanīyam upasthāya dīkṣate kṣatriyaḥ san //
AB, 7, 24, 2.0 so 'nūbandhyāyai samiṣṭayajuṣām upariṣṭāddhutvāhutim āhavanīyam upatiṣṭheta //
AB, 7, 24, 4.0 tasya ha nāgnis teja ādatte na gāyatrī vīryaṃ na trivṛt stoma āyur na brāhmaṇā brahma yaśas kīrtiṃ ya evam etām āhutiṃ hutvāhavanīyam upasthāyodavasyati kṣatriyaḥ san //
AB, 8, 9, 13.0 ity aparājitāṃ diśam upatiṣṭhate jitasyaivāpunaḥparājayāya tat tad itīṁ //
AB, 8, 10, 8.0 upasthāyāmitrāṇāṃ vyapanuttim bruvan gṛhān abhyety apa prāca indra viśvāṁ amitrān iti sarvato hāsmā anamitram abhayam bhavaty uttarottariṇīṃ ha śriyam aśnute 'śnute ha prajānām aiśvaryam ādhipatyaṃ ya evam etām amitrāṇāṃ vyapanuttim bruvan gṛhān abhyeti //
Atharvaprāyaścittāni
AVPr, 1, 1, 13.0 katham agnīn ādhāya pravatsyan proṣya vopatiṣṭheta //
AVPr, 1, 1, 16.0 yadi manasi kurvītābhayam vo 'bhayaṃ me 'stv ity abhayaṃ haivāsya bhavaty evam upatiṣṭhamānasya //
AVPr, 5, 3, 2.0 anvāhitaś ced anugacched anv agnir ity anyaṃ praṇīyāgnyanvādhānavratopāyanābhyāṃ manasopasthāya bhūr iti vyāharet //
Atharvaveda (Paippalāda)
AVP, 1, 48, 3.1 yat te skandhān upatasthau vijāmni yac ca te parau /
Atharvaveda (Śaunaka)
AVŚ, 2, 1, 4.1 pari dyāvāpṛthivī sadya āyam upātiṣṭhe prathamajām ṛtasya /
AVŚ, 7, 40, 1.1 yasya vrataṃ paśavo yanti sarve yasya vrata upatiṣṭhanta āpaḥ /
AVŚ, 8, 9, 8.1 yāṃ pracyutām anu yajñāḥ pracyavanta upatiṣṭhanta upatiṣṭhamānām /
AVŚ, 8, 9, 8.1 yāṃ pracyutām anu yajñāḥ pracyavanta upatiṣṭhanta upatiṣṭhamānām /
AVŚ, 10, 10, 9.1 yad ādityair hūyamānopātiṣṭha ṛtāvari /
AVŚ, 12, 4, 35.1 puroḍāśavatsā sudughā loke 'smā upatiṣṭhati /
AVŚ, 12, 5, 24.0 sedir upatiṣṭhantī mithoyodhaḥ parāmṛṣṭā //
AVŚ, 13, 3, 25.2 catuṣpāc cakre dvipadām abhisvare saṃpaśyan paṅktim upatiṣṭhamānaḥ /
AVŚ, 13, 4, 6.0 taṃ vatsā upatiṣṭhanty ekaśīrṣāṇo yutā daśa //
AVŚ, 16, 4, 7.0 śakvarī stha paśavo mopastheṣur mitrāvaruṇau me prāṇāpānāv agnir me dakṣaṃ dadhātu //
AVŚ, 17, 1, 8.1 mā tvā dabhant salile apsv antar ye pāśina upatiṣṭhanty atra /
Baudhāyanadharmasūtra
BaudhDhS, 2, 1, 29.1 sa yadā gadī syāt tad utthāyādityam upatiṣṭheta /
BaudhDhS, 2, 7, 9.1 vāruṇībhyāṃ rātrim upatiṣṭhate /
BaudhDhS, 2, 7, 11.1 maitrībhyām ahar upatiṣṭhate /
BaudhDhS, 2, 7, 19.4 sāyaṃ saṃdhyām upasthāya tena tasmāt pramucyate //
BaudhDhS, 2, 7, 21.1 evam eva prātar upasthāya rātrikṛtāt pāpāt pramucyate //
BaudhDhS, 2, 7, 23.1 sa evam evāharahar ahorātrayoḥ saṃdhiṣūpatiṣṭhamāno brahmapūto brahmabhūto brāhmaṇaḥ śāstram anuvartamāno brahmalokam abhijayatīti vijñāyate /
BaudhDhS, 2, 8, 10.1 yady uparuddhāḥ syur etenopatiṣṭhate /
BaudhDhS, 2, 8, 14.1 athādityam upatiṣṭhate /
BaudhDhS, 2, 12, 2.3 upasthāya vācaṃ yacchet //
BaudhDhS, 2, 17, 39.4 dvābhyām ādityam upatiṣṭhate //
BaudhDhS, 2, 18, 11.1 prāśyāpa ācamya jyotiṣmatyādityam upatiṣṭhate /
BaudhDhS, 2, 18, 21.1 vāruṇībhiḥ sāyaṃ saṃdhyām upasthāya maitrībhiḥ prātaḥ //
BaudhDhS, 3, 7, 12.6 vaiśvānarāya prati vedayāma iti dvādaśarcena sūktenopatiṣṭhate //
BaudhDhS, 3, 8, 14.1 saurībhir ādityam upatiṣṭhate cāndramasībhiś candramasam //
BaudhDhS, 4, 2, 9.2 vāruṇībhir upasthāya sarvapāpaiḥ pramucyata iti //
BaudhDhS, 4, 2, 11.1 hutvā prayatāñjaliḥ kavātiryaṅṅ agnim upatiṣṭheta /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 2.1 athādbhir abhyukṣya śakalaṃ nirasyāpa upaspṛśya yājñikāt kāṣṭhād agniṃ mathitvā śrotriyāgārād vāhṛtya vyāhṛtibhir nirupyopasamādhāyopatiṣṭhate //
BaudhGS, 2, 5, 44.1 athāpa upaspṛśya jyotiṣmatyādityam upatiṣṭhate udvayaṃ tamasas pari iti //
BaudhGS, 2, 5, 62.1 athainam upatiṣṭhate yat te agne tejaḥ iti tisṛbhiḥ mayi medhāṃ mayi prajāmiti tisṛbhiḥ ṣoḍhā vihito vai puruṣaḥ /
BaudhGS, 2, 6, 16.1 athoditeṣu nakṣatreṣūpaniṣkramya diśa upatiṣṭhata iti siddham ata ūrdhvam //
BaudhGS, 3, 4, 16.1 atha devatā upatiṣṭhate agne vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatām /
BaudhGS, 3, 4, 32.1 atha devatā upatiṣṭhate āditya vratapate śukriyaṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi /
BaudhGS, 3, 12, 8.2 amuṣmā upatiṣṭhatv ity anudeśanam āśayeṣv eva piṇḍadānaṃ tṛpyasveti saṃkṣālanaṃ tṛptir astv iti visarjanam astu tṛptir itītareṣāṃ prativacanam //
BaudhGS, 4, 1, 6.1 athānyad āharati gharmo devān apyetu iti pūrayitvā vyāhṛtibhir upatiṣṭhate //
BaudhGS, 4, 1, 8.1 pūrayitvopatiṣṭhate bhūr āyur me dhārayata prāṇaṃ me dhārayata prajāṃ me dhārayata paśūn me dhārayata mā ma āyuḥ prāṇāḥ prajāḥ paśavaḥ parāsicyeran iti //
BaudhGS, 4, 3, 8.1 durgam adhvānaṃ vā prapādya jātavedase iti sahasreṇādityam upatiṣṭhate //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 16, 12.0 athainam upatiṣṭhate mā bher mā saṃvikthā mā tvā hiṃsiṣam mā te tejo 'pakramīd iti //
BaudhŚS, 1, 19, 32.0 athopotthāyāhavanīyam upatiṣṭhate āyuṣpā agne 'sy āyur me pāhi cakṣuṣpā agne 'si cakṣur me pāhīti //
BaudhŚS, 4, 1, 8.0 sa yaḥ same bhūmyai svād yone rūḍho bahuparṇo bahuśākho 'pratiśuṣkāgraḥ pratyaṅṅ upanatas tam upatiṣṭhate aty anyān agāṃ nānyān upāgām arvāk tvā parair avidaṃ paro 'varais taṃ tvā juṣe vaiṣṇavaṃ devayajyāyā iti //
BaudhŚS, 4, 11, 6.1 athāhavanīyam upatiṣṭhante apo anvacāriṣam rasena samasṛkṣmahi /
BaudhŚS, 4, 11, 14.0 atha devatā upatiṣṭhate //
BaudhŚS, 4, 11, 17.1 atha yūpam upatiṣṭhate āśāsānaḥ suvīryam rāyaspoṣaṃ svaśviyam /
BaudhŚS, 16, 6, 17.0 viṣṇo tvaṃ no antama ity apoddhṛtyaitām anyayā vaiṣṇavyā gāyatryā rājānam upatiṣṭheta //
Bhāradvājagṛhyasūtra
BhārGS, 1, 7, 2.0 teṣu pūrvāparāvupatiṣṭhete //
BhārGS, 1, 15, 2.1 teṣu pūrvāparāv upatiṣṭhete //
BhārGS, 1, 19, 6.1 dhruvam upatiṣṭhate /
BhārGS, 2, 2, 7.1 yatra pratyavarokṣyanbhavati tadupatiṣṭhate /
BhārGS, 2, 9, 4.0 athopatiṣṭhate svasti naḥ pūrṇamukhaḥ parikrāmatv iti //
BhārGS, 2, 10, 3.0 athopatiṣṭhate namo niṣaṅgiṇa iṣudhimata iti //
BhārGS, 2, 10, 5.0 athopatiṣṭhate namas te rudra manyava ity etair ekādaśabhir anuvākaiḥ prathamottamābhyāṃ vā //
BhārGS, 2, 10, 13.0 upatiṣṭhate kṣetrasya patinā vayam iti dvābhyām //
BhārGS, 2, 13, 4.1 amīmadanta pitaraḥ somyā ity abhiparyāvṛtya namaskārair upatiṣṭhate namo vaḥ pitaro rasāyeti pratipadyāhaṃ teṣāṃ vasiṣṭho bhūyāsam ityantena //
BhārGS, 2, 17, 1.1 upasthite 'nne odanasya māṃsānām iti samavadāya sarpirmiśrasya juhoty ekāṣṭakāṃ paśyata dohamānāmannaṃ māṃsavad ghṛtavat svadhāvat /
BhārGS, 2, 31, 4.1 ādhāyopatiṣṭhate namo agniṣade rudrāya vāteṣave rudrāya namo rudrāyāgniṣada iti //
BhārGS, 3, 1, 18.1 tatas tūṣṇīm aupāsanaṃ hutvā yās te agne ghorās tanuvaḥ snik ca snīhitiś cety etābhyām anuvākābhyām upasthāya samānaṃ dārvihomikā pariceṣṭā //
BhārGS, 3, 6, 3.0 atha devatā upatiṣṭhate 'gne vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ vāyo vratapata āditya vratapate vratānāṃ vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatām iti //
BhārGS, 3, 6, 12.0 tata ādityam upatiṣṭhate vayaḥ suparṇā ity etayātraitad vāso gurave dattvā //
BhārGS, 3, 7, 3.0 madantīr upaspṛśya prathamenānuvākena śāntiṃ kṛtvā tata āvṛttaiḥ pṛthivī samid ity etair mantraiś catasra audumbarīḥ samidha ādhāyāvṛttair devatā upatiṣṭhate //
BhārGS, 3, 18, 12.0 atha skanne saṃ tvā siñcāmīti skannam abhimantryonnambhaya pṛthivīm ity apo 'bhyavahṛtya bhūr ity upasthāyāskān dyauḥ pṛthivīm ity āhutiṃ juhoti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 1, 19.0 yatra kva copatiṣṭhate 'numantrayata iti codayed yajamāna eva tat kuryāt //
BhārŚS, 1, 9, 10.1 chittvā namaskārair upatiṣṭhate namo vaḥ pitaro rasāyeti pratipadyāhaṃ teṣāṃ vasiṣṭho bhūyasām ityantena //
BhārŚS, 1, 9, 13.1 manasvatībhir upatiṣṭhate mano nv ā huvāmaha iti tisṛbhiḥ //
BhārŚS, 1, 10, 3.1 paṅktyā gārhapatyam upatiṣṭhate yad antarikṣaṃ pṛthivīm uta dyām iti //
BhārŚS, 1, 10, 14.1 yasmin praharet tam upatiṣṭhetety aparam //
BhārŚS, 7, 13, 9.0 patny ādityam upatiṣṭhate namas ta ātāneti //
BhārŚS, 7, 23, 3.0 dhāmno dhāmno rājann ud uttamaṃ varuṇa pāśam ity etābhyām ādityam upasthāya cātvāle mārjayante sumitrā na āpa oṣadhayaḥ santv iti //
BhārŚS, 7, 23, 5.0 edho 'sy edhiṣīmahīty āhavanīye samidha ādhāyopatiṣṭhante apo anvacāriṣam iti //
BhārŚS, 7, 23, 6.0 evaṃ patnī gārhapatye 'bhyādhāyopatiṣṭhate //
BhārŚS, 7, 23, 7.0 yūpaṃ yajamāna upatiṣṭhate āśāsānaḥ suvīryam ity etayā //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 2, 2.1 tam etāḥ saptākṣitaya upatiṣṭhante /
BĀU, 5, 14, 7.8 na haivāsmai sa kāmaḥ samṛdhyate yasmā evam upatiṣṭhate /
BĀU, 6, 3, 6.16 prātar ādityam upatiṣṭhate /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 3, 6.0 satrāya dīkṣiṣyamāṇāḥ saṃvaderan saha naḥ sādhukṛtyā nānā pāpakṛtyā yad asmint satre 'tha yat purā cakṛma kartāsmaśca yathopasthitameva nastaditi //
DrāhŚS, 9, 1, 16.1 vācayitvā yajamānaṃ tā ninayed āstāve 'nādhṛṣṭāsi tāṃ tvā somo rājāvatu yāmapīthā upatiṣṭhanta āpo ye śākvarā ṛṣabhā ye svarājaste arṣantu te varṣantu te kṛṇvantv iṣam ūrjaṃ rāyaspoṣaṃ tad videyeti /
DrāhŚS, 10, 1, 4.0 dakṣiṇenāgnīdhrīyaṃ gatvottareṇāgniṃ prāṇaprabhṛtibhir upatiṣṭheraṃs tad uktaṃ brāhmaṇena //
DrāhŚS, 10, 1, 10.0 uttaram apikakṣam upatiṣṭheran //
DrāhŚS, 10, 1, 12.0 cātvālam upasthāyottareṇāgnīdhrīyaṃ gatvā paścāt tiṣṭhantaḥ //
DrāhŚS, 10, 3, 6.0 apa upaspṛśya yathaitaṃ pratyāvrajya paścāt tiṣṭhanto 'gnim upatiṣṭheran namaste gāyatrāya yat te puro yat te śiro namaste rathantarāya yat te dakṣiṇato yat te dakṣiṇaḥ pakṣo namaste bṛhate yat te uttarato yat ta uttaraḥ pakṣo namaste yajñāyajñīyāya yat te paścādyatte pucchaṃ namaste vāmadevyāya yasta ātmā yat te madhyam ity etaiḥ pṛthagaṅgānyanvartham //
DrāhŚS, 10, 3, 8.0 upasthāya sadaḥ praviśeyuḥ //
DrāhŚS, 13, 2, 5.0 adhvaryuṇā pariṣicyamāne vyutkramya pariṣikta āhavanīyamupatiṣṭheran //
DrāhŚS, 13, 3, 9.0 yatrainānadhvaryur āsajet tatropatiṣṭherann eṣa te rudra bhāgas tenāvasena paro mūjavato 'tīhi kṛttivāsāḥ pinākahasto 'vatatadhanvom iti //
DrāhŚS, 13, 4, 2.0 ādityaṃ nopatiṣṭheran //
DrāhŚS, 13, 4, 7.1 dakṣiṇam adhyadhi kumbhyām āsaktāyāṃ śatātṛṇṇāyāṃ surāśeṣeṣv āsicyamāneṣūpatiṣṭheran /
DrāhŚS, 15, 3, 16.0 stute bahiṣpavamāne vapāyāṃ hutāyāṃ mārjayitvā dhiṣṇyān upasthāyoktaṃ sadasyupaveśanam //
Gautamadharmasūtra
GautDhS, 3, 7, 5.1 kāmābhidugdho 'smi abhidugdho 'smi kāmakāmāya svāheti samidham ādhāya anuparyukṣya yajñavāstu kṛtvopotthāya samāsiñcatu ityetayā trir upatiṣṭheta //
Gobhilagṛhyasūtra
GobhGS, 2, 8, 1.0 jananād yas tṛtīyo jyautsnas tasya tṛtīyāyāṃ prātaḥ saśiraskaṃ kumāram āplāvyāstamite vīte lohitimny añjalikṛtaḥ pitopatiṣṭhate //
GobhGS, 2, 8, 6.0 atha ye 'ta ūrdhvaṃ jyautsnāḥ prathamoddiṣṭa eva teṣu pitopatiṣṭhate 'pām añjaliṃ pūrayitvābhimukhaś candramasam //
GobhGS, 3, 4, 20.0 upotthāyādityam upatiṣṭhetodyan bhrājabhṛṣṭibhir ity etatprabhṛtinā mantreṇa //
GobhGS, 3, 10, 19.0 tāṃ sandhivelāsamīpaṃ purastād agner avasthāpyopasthitāyāṃ juhuyād yat paśavaḥ pra dhyāyateti //
GobhGS, 4, 5, 30.0 prathamayādityam upatiṣṭheta bhogakāmo 'rthapaticakṣurviṣaye sidhyaty arthaḥ //
GobhGS, 4, 5, 33.0 caturthyādityam upasthāyārthān pratipadyeta svasty arthavān āgacchati //
GobhGS, 4, 5, 34.0 pañcamyādityam upasthāya gṛhān prapadyeta svasti gṛhān āgacchati svasti gṛhān āgacchati //
GobhGS, 4, 6, 10.0 yaśo 'haṃ bhavāmīti yaśaskāma ādityam upatiṣṭheta pūrvāhṇamadhyandināparāhṇeṣu //
GobhGS, 4, 10, 1.0 uttarato gāṃ baddhvopatiṣṭherann arhaṇā putra uvāsa seti //
Gopathabrāhmaṇa
GB, 1, 2, 19, 4.0 sa ṛgvedo bhūtvā purastāt parītyopātiṣṭhat //
GB, 1, 2, 19, 6.0 sa yajurvedo bhūtvā paścāt parītyopātiṣṭhat //
GB, 1, 2, 19, 8.0 sa sāmavedo bhūtvottarataḥ parītyopātiṣṭhat //
GB, 1, 2, 19, 10.0 sa indra uṣṇīṣī brahmavedo bhūtvā dakṣiṇataḥ parītyopātiṣṭhat //
GB, 1, 2, 19, 12.0 tad yad indra uṣṇīṣī brahmavedo bhūtvā dakṣiṇataḥ parītyopātiṣṭhat tad brahmābhavat //
GB, 2, 1, 25, 20.0 atha yat prāñco 'bhyutkramyādityam upatiṣṭhante devaloko vā ādityaḥ //
GB, 2, 1, 25, 23.0 atha yad dakṣiṇāñco 'bhyutkramyāgnīn upatiṣṭhante prītyaiva tad deveṣv antato 'rdhaṃ caranti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 3, 12.0 pitaraḥ pitāmahā iti prācīnāvītī juhotyupatiṣṭhate vā //
HirGS, 1, 7, 7.0 atha devatā upatiṣṭhate //
HirGS, 1, 7, 10.0 udāyuṣety utthāpya sūryaiṣa te putras taṃ te paridadāmīti paridāya taccakṣurdevahitaṃ purastācchukram uccarat paśyema śaradaḥ śataṃ jīvema śaradaḥ śataṃ nandāma śaradaḥ śataṃ modāma śaradaḥ śataṃ bhavāma śaradaḥ śataṃ śṛṇavāma śaradaḥ śataṃ prabravāma śaradaḥ śatam ajitāḥ syāma śaradaḥ śataṃ jyok ca sūryaṃ dṛśa ityādityam upatiṣṭhate //
HirGS, 1, 7, 18.0 upasthite 'nna odanasyāpūpānāṃ saktūnām iti samavadāya sarpirmiśrasya juhoty agnaye svāhā somāya svāhāgnaye 'nnādāya svāhāgnaye 'nnapataye svāhā prajāpataye svāhā viśvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhāgnaye sviṣṭakṛte svāheti //
HirGS, 1, 8, 6.0 yatte agne tejas tenāham ityetair mantrair upatiṣṭhate mayi medhāṃ mayi prajām iti ca //
HirGS, 1, 9, 9.0 vrataṃ visṛjya ud u tyaṃ citram iti dvābhyām ādityam upatiṣṭhate //
HirGS, 1, 12, 6.3 iti diśa upatiṣṭhate //
HirGS, 1, 16, 1.5 yamādityā aṃśumāpyāyayantīti catasṛbhirupatiṣṭhate //
HirGS, 1, 16, 21.1 athainamupatiṣṭhate /
HirGS, 1, 22, 11.3 iti diśa upatiṣṭhate //
HirGS, 1, 22, 14.3 iti saptarṣīn upasthāya dhruvam upatiṣṭhate /
HirGS, 1, 22, 14.3 iti saptarṣīn upasthāya dhruvam upatiṣṭhate /
HirGS, 2, 8, 11.3 namaste rudra manyava ityetairanuvākairupatiṣṭhate prathamottamābhyāṃ vā //
HirGS, 2, 9, 6.1 athopatiṣṭhate /
HirGS, 2, 9, 11.1 athopatiṣṭhate /
HirGS, 2, 12, 10.7 iti namaskārairupatiṣṭhate //
HirGS, 2, 15, 9.1 upasthite 'nna odanasya māṃsānāmiti samavadāya sarpirmiśrasya juhoti /
HirGS, 2, 16, 7.1 atrāñjanābhyañjane dattvopatiṣṭhate /
HirGS, 2, 16, 9.1 athopatiṣṭhate /
HirGS, 2, 20, 8.2 ityupasthāya //
Jaiminigṛhyasūtra
JaimGS, 1, 13, 5.0 athāgnim upatiṣṭhate 'gne tvaṃ no antama iti //
JaimGS, 1, 13, 6.0 atha varuṇam upatiṣṭhate tvaṃ varuṇa uta mitra iti //
JaimGS, 1, 13, 7.0 etayaivāvṛtā prātaḥ prāṅmukhas tiṣṭhann athādityam upatiṣṭhata ud vayaṃ tamasas parīti //
JaimGS, 1, 13, 8.0 atha mitram upatiṣṭhate pra mitrāya prāryamṇa iti //
JaimGS, 1, 19, 2.0 nāpita upakᄆpta uttarata upatiṣṭhati //
JaimGS, 1, 20, 6.1 prajvalitam upatiṣṭhata imām agnistrāyatāṃ gārhapatyaḥ prajām asyai nayatu dīrgham āyuḥ /
JaimGS, 1, 21, 19.0 dhruvo 'sīti dhruvam upatiṣṭhate //
JaimGS, 2, 2, 13.1 namo vaḥ pitara iti ṣaḍbhir namaskārair upatiṣṭhate //
JaimGS, 2, 3, 4.0 hutvopatiṣṭhata ehi bhagaihi bhagaihi bhageti //
JaimGS, 2, 4, 17.0 āsye hiraṇyaśakalam ādhāyāgnīn upohya sāmabhir upatiṣṭhate nāke suparṇam iti grāmyaṃ geyam //
Jaiminīyabrāhmaṇa
JB, 1, 38, 17.0 tasmāt teṣāṃ duhe dhenur vahaty anaḍvān ādhānapratihito 'śvo 'śvatara upatiṣṭhaty adhikakṣyo hastī vahati //
JB, 1, 128, 11.0 yad upasthitaṃ tad bārhatam //
JB, 1, 148, 14.0 śyetīkṛtā enaṃ paśava upatiṣṭhante 'bhy enaṃ paśava āvartante nāsmāt paśavo 'pakrāmanti ya evaṃ veda //
JB, 1, 205, 12.0 aśva upatiṣṭhate sāmyekṣyāya //
JB, 1, 264, 10.0 brahmaṇā hainam etāny ubhayataś śilpāni parigṛhītāny upatiṣṭhante ya evaṃ veda //
JB, 1, 287, 4.0 brahmaṇā ca ha vā enaṃ kṣatreṇa cobhayato 'nnādyaṃ parigṛhītam upatiṣṭhate ya evaṃ veda //
JB, 1, 295, 7.0 te ye rāthantarāḥ paśavo rāthantarīm asya te vācaṃ paśyanta upatiṣṭhante //
JB, 1, 330, 6.0 yatra vā agnir upatiṣṭhamāno dahati dūra iva vai tatrauṣadhayaḥ prajāyante //
JB, 1, 352, 20.0 atha upasthitam icchet //
JB, 1, 361, 14.0 sa etāṃ devatām upatiṣṭheta śivo 'si pra tvā padye namas te 'stu mā mā hiṃsīr yo māṃ dveṣṭi sa ārtim ārcchatv iti //
JB, 1, 362, 9.0 so 'ñjaliṃ kṛtvā trir upatiṣṭhatu //
JB, 2, 64, 23.0 sa yadā dīkṣaṇīyeṣṭiḥ saṃtiṣṭheta yadainam adhvaryur abhyañjayed yadā saṃpavayed athaitam ādityam upatiṣṭheta tvaṃ devatā dīkṣitāsi //
Jaiminīyaśrautasūtra
JaimŚS, 4, 7.0 saṃcitam agniṃ sāmabhir upatiṣṭhate //
JaimŚS, 13, 3.0 mā mā hiṃsīr ity ādityam upatiṣṭhate 'dhvanām adhvapate svasti me 'smin devayāne pathi kṛṇu raudreṇānīkena svasty agne paridehīti //
JaimŚS, 13, 4.0 dhiṣṇyān upatiṣṭhate samrāḍ asi kṛśānū raudreṇānīkena pāhi māgne pipṛhi mā namas te astu mā mā hiṃsīr ity āhavanīyam //
JaimŚS, 13, 9.0 aindrīm āvṛtam anvāvarta iti dakṣiṇaṃ bāhum anu paryāvṛtyottareṇāgnīdhraṃ parītya paścāt prāgāvṛttas tiṣṭhan vibhūr asi pravāhaṇa ity āgnīdhram upatiṣṭhate //
JaimŚS, 13, 21.0 uttareṇa sadaḥ parītya paścāt pratyagāvṛttas tiṣṭhann ajo 'sy ekapāt iti gārhapatyam upatiṣṭhate //
JaimŚS, 13, 25.0 savyam aṃsam anu paryāvṛtya samastān dhiṣṇyān upatiṣṭhate 'gnayaḥ sagarāḥ sagarair nāmabhī raudrair anīkaiḥ pāta māgnayaḥ pipṛta mā //
JaimŚS, 15, 5.0 athātmānaṃ pratyabhimṛśaty ūrdhvaḥ saptarṣīn upatiṣṭhasvendrapīto vācaspate saptartvijo 'bhyucchrayasva juṣasva lokaṃ mā māvagāḥ soma rārandhi no hṛdi pitā no 'si bhagavo namas te astu mā mā hiṃsīr iti //
JaimŚS, 16, 10.0 aśva upatiṣṭhate sāmyekṣāya //
JaimŚS, 19, 1.0 atha tṛtīyasavane prapadanasyāvṛtā prapadya vedyākramaṇena vedim ākramyādityam upatiṣṭhate 'dhvanām adhvapata ity etenaiva //
JaimŚS, 19, 2.0 athaindrīm āvṛtam anvāvarta iti dakṣiṇaṃ bāhum anu paryāvṛtyottareṇāgnīdhraṃ ca sadaś ca parītya paścāt sadasa īkṣamāṇaḥ samastān dhiṣṇyān upatiṣṭhate 'gnayaḥ sagarā ity etenaiva //
JaimŚS, 22, 20.0 abhyādhāyopatiṣṭhate 'po 'nvacāriṣaṃ rasena samasṛkṣmahi payasvāṃ agna āgamaṃ taṃ mā saṃsṛja varcaseti //
JaimŚS, 25, 7.0 pravargye ca yathāliṅgam upatiṣṭhet //
Kauśikasūtra
KauśS, 1, 8, 4.0 pratidiśam upatiṣṭhate //
KauśS, 2, 1, 21.0 ādityam upatiṣṭhate //
KauśS, 2, 1, 23.0 agnim upatiṣṭhate //
KauśS, 2, 2, 13.0 upatiṣṭhate //
KauśS, 2, 3, 14.0 agnim upatiṣṭhate //
KauśS, 2, 5, 25.0 digyuktābhyāṃ namo devavadhebhyo iti upatiṣṭhate //
KauśS, 2, 8, 18.0 vaiśyaḥ sarvasvajainam upatiṣṭhata utsṛjāyuṣmann iti //
KauśS, 3, 7, 13.0 ativrajya samidha ādhāya sumaṅgali prajāvati suśīme ahaṃ vāṃ gṛhapatir jīvyāsam iti sthūṇe gṛhṇāty upatiṣṭhate //
KauśS, 3, 7, 18.0 dūrvāgrair añjalāv apa ānīya darśaṃ dārśībhir upatiṣṭhate //
KauśS, 3, 7, 38.0 yasyām annaṃ ity upatiṣṭhate //
KauśS, 4, 8, 19.0 uttamābhyām ādityam upatiṣṭhate //
KauśS, 5, 2, 28.0 sthūṇe gṛhṇāty upatiṣṭhate //
KauśS, 5, 5, 15.0 uttamena vācaspatiliṅgābhir udyantam upatiṣṭhate //
KauśS, 7, 1, 3.0 tṛṇāni chittvopatiṣṭhate //
KauśS, 7, 1, 11.0 svasti mātra iti niśyupatiṣṭhate //
KauśS, 7, 2, 4.0 pratidiśam upatiṣṭhate //
KauśS, 7, 8, 28.0 tvaṃ no medha ity upatiṣṭhate //
KauśS, 7, 9, 22.1 ud asya ketavo mūrdhāhaṃ viṣāsahiṃ ity udyantam upatiṣṭhate //
KauśS, 7, 10, 2.0 upatiṣṭhate //
KauśS, 8, 2, 3.0 pratidiśaṃ dhruveyaṃ virāḍ ity upatiṣṭhante //
KauśS, 9, 2, 8.1 athopatiṣṭhate //
KauśS, 11, 2, 41.0 sarvair upatiṣṭhanti trīṇi prabhṛtir vā //
KauśS, 11, 3, 11.1 nakṣatraṃ dṛṣṭvopatiṣṭhate nakṣatrāṇāṃ mā saṃkāśaś ca pratīkāśaś cāvatām iti //
KauśS, 11, 9, 26.1 namo vaḥ pitara ity upatiṣṭhati //
KauśS, 11, 10, 11.1 paryukṣaṇīṃ samidhaś cādāya mā pra gāmety āvrajyorjaṃ bibhrad iti gṛhān upatiṣṭhate //
KauśS, 13, 7, 4.1 rohitair upatiṣṭhate //
KauśS, 14, 1, 9.1 grīṣmas te bhūma ity upasthāya //
KauśS, 14, 4, 9.0 adbhutaṃ hi vimānotthitam upatiṣṭhante //
KauśS, 14, 4, 15.0 trir ayanam ahnām upatiṣṭhante haviṣā ca yajante //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 4, 1, 8.0 evaṃ gāvo goṣṭhasya madhye rudrāya sthālīpākasya hutvā raudrasūktair agnim upatiṣṭhate //
Kauṣītakibrāhmaṇa
KauṣB, 2, 4, 13.0 atha yaddhutvāgnīn upatiṣṭhate //
KauṣB, 2, 4, 21.0 atho yat pravatsyaṃśca proṣivāṃścāgnīn upatiṣṭhate //
KauṣB, 3, 12, 21.0 atha yad vedātiśeṣam upatiṣṭhate //
KauṣB, 3, 12, 23.0 atha yad āhavanīyam upatiṣṭhate //
KauṣB, 5, 9, 12.0 atha yad udañcaḥ paretya gārhapatyāhavanīyā upatiṣṭhante //
KauṣB, 5, 9, 16.0 atha yat prāñca upaniṣkramya ādityam upatiṣṭhante //
Khādiragṛhyasūtra
KhādGS, 2, 3, 1.0 jananājjyautsne tṛtīye tṛtīyāyāṃ prātaḥ snāpya kumāramastamite śāntāsu dikṣu pitā candramasamupatiṣṭhet prāñjaliḥ //
KhādGS, 2, 3, 4.0 yatte susīma iti tisṛbhirupasthāyodañcaṃ mātre pradāya yadada ity apām añjalimavasiñcet //
KhādGS, 3, 1, 17.0 udyann ity ādityam upatiṣṭhet //
KhādGS, 3, 2, 7.0 tata utthāya somo rājeti darbhastambamupasthāya //
KhādGS, 4, 1, 13.0 prathamayādityam upatiṣṭhedbhogakāmo 'rthapatau prekṣamāṇe //
KhādGS, 4, 1, 16.0 caturthyādityam upasthāya gurumartham abhyuttiṣṭhet //
KhādGS, 4, 1, 17.0 pañcamyādityam upasthāya gṛhāneyāt //
KhādGS, 4, 1, 22.0 yaśo 'ham ityādityam upatiṣṭhed yaśaskāmaḥ pūrvāhnamadhyandināparāhṇeṣu //
Kātyāyanaśrautasūtra
KātyŚS, 5, 9, 21.0 yajñopavītinaḥ sarve niṣkramyodañco 'kṣann amīmadantety āhavanīyam upatiṣṭhante dvābhyām //
KātyŚS, 6, 10, 2.0 āhavanīyaṃ vopasthāya vratādīni cet //
KātyŚS, 10, 9, 2.0 devīr āpa iti visṛjyopatiṣṭhate //
KātyŚS, 15, 10, 18.0 bhakṣam āhṛtya parisruccheṣam āsicya rukmavac chidraṃ kumbhaṃ śikye kṛtvopari dakṣiṇasya dhārayant sravantam upatiṣṭhate tricaiḥ somavatāṃ barhiṣadām agniṣvāttānām iti //
KātyŚS, 21, 1, 17.0 traidhātavyante samārohyātmann agnī sūryam upasthāyādbhyaḥ saṃbhṛta ity anuvākenānapekṣamāṇo 'raṇyaṃ gatvā na pratyeyāt //
Kāṭhakagṛhyasūtra
KāṭhGS, 2, 1.0 vibhūr asīty anuvākenāgnim upasthāyaidho 'sīti samidham ādadhāti samid iti dvitīyām idam aham iti tṛtīyām idam aham agnāv iti caturthīm //
KāṭhGS, 2, 2.0 tejo 'sīty agnim anumantrayate tejo mayi dhehīty ātmānaṃ śeṣeṇopatiṣṭhate //
KāṭhGS, 45, 8.1 apāsmad etv iti catasṛbhir upasthāya śaṃ no devīr ity upaspṛśya pratīpam āyantaḥ padāni lobhayante naḍair vetasaśākhayā vā mṛtyoḥ padaṃ lobhayanta iti /
KāṭhGS, 52, 7.0 pratināma pratidravyaṃ pratyanuvākam iti ṣaṭ puroḍāśān ekakapālāṃs tūṣṇīm upacaritāñ śrapayitvā prāk sviṣṭakṛtaḥ ṣaḍ lohitabalīn pātreṣu darbheṣu vā kalpayitvā namas te rudra manyava iti ṣaḍbhir anuvākair upatiṣṭhata īśānaṃ tvā śuśrumeti ca sarvatrānuṣajati //
KāṭhGS, 63, 20.0 pratyetyābhiramantu bhavanta ity uktvā devāś ca pitaraś cety anuvākaśeṣeṇopatiṣṭhate //
Kāṭhakasaṃhitā
KS, 6, 5, 29.0 tasmād upatiṣṭhante //
KS, 7, 4, 22.0 yāsau dhurāṃ gāyatrī prathamā saiṣā gāyatryopāsthita //
KS, 7, 4, 27.0 yāsau dhurāṃ triṣṭup prathamā saiṣā triṣṭubhopāsthita //
KS, 7, 4, 30.0 yāsau dhurāṃ jagatī prathamā saiṣā jagatyopāsthita //
KS, 7, 4, 33.0 yāsau dhurām anuṣṭup prathamā saiṣānuṣṭubhopāsthita //
KS, 7, 4, 40.0 agnyādheyasyargbhir upastheyaḥ //
KS, 7, 4, 43.0 yac chandobhir upatiṣṭhate //
KS, 7, 4, 46.0 upatiṣṭhate //
KS, 7, 5, 1.0 agnīṣomīyayā pūrvapakṣa upatiṣṭheta //
KS, 7, 5, 11.0 saṃpradāyaṃ ha vā enaṃ devā anapakrāmanto gopāyanti ya evaṃ vidvān agnim upatiṣṭhate //
KS, 7, 5, 12.0 kasmai kam agnir upasthīyata iti //
KS, 7, 5, 15.0 yad agnim upatiṣṭhate //
KS, 7, 5, 17.0 sāyam upatiṣṭhate na prātaḥ //
KS, 7, 5, 20.0 yad agnim upatiṣṭhate //
KS, 7, 5, 25.0 yad agnim upatiṣṭhate //
KS, 7, 5, 28.0 yad agnim upatiṣṭhate //
KS, 7, 5, 32.0 ṛdhnoti vasīyān bhavati ya evaṃ vidvān agnim upatiṣṭhate //
KS, 7, 5, 46.0 kᄆptā ha vā asya prajā jāyate ya evaṃ vidvān agnim upatiṣṭhate //
KS, 7, 6, 6.0 yac chandobhir agnim upatiṣṭhate //
KS, 7, 6, 23.0 etaddha vai dāśarma āruṇim uvācāgnim ādadhivāṃsam udgātaḥ kenāgnir upastheya iti //
KS, 7, 6, 26.0 anayopastheya indhānās tvā śataṃ himā iti //
KS, 7, 6, 27.0 yo vā etayopatiṣṭhate pāpīyān asmād bhrātṛvyo bhavati //
KS, 7, 6, 48.0 śreyāñchreyān ātmanā bhavati pāpīyānpāpīyān ya enaṃ dveṣṭi yo 'smā arātīyati ya evaṃ vidvān agnim upatiṣṭhate //
KS, 7, 7, 19.0 nāpakrāmanti ya evaṃ vidvān agnim upatiṣṭhate //
KS, 7, 7, 20.0 eti vā eṣo 'smāl lokād yo 'gnim upatiṣṭhate //
KS, 7, 7, 25.0 devānām eṣa eko yo 'gnim upatiṣṭhate //
KS, 7, 8, 15.0 namasvatyopāsthita //
KS, 7, 8, 24.0 agnim ādadhivāṃsam udgātaḥ kena gārhapatya upastheya iti //
KS, 7, 8, 27.0 ābhir upastheyo 'gne tvaṃ no antama uta trātā śivo bhavā varūthya iti //
KS, 7, 8, 29.0 priyayaivainaṃ tanvopāsthita //
KS, 7, 9, 30.0 yad vicchandobhir upatiṣṭhate //
KS, 7, 9, 33.0 sarvaṃ vā eṣa āptvā sarvam avarudhya svargaṃ lokam eti yo 'gnim upatiṣṭhate //
KS, 7, 10, 16.0 tasmāc chandobhir naktam agnir upastheyaḥ //
KS, 7, 10, 26.0 vindate 'nyasya vasu nāsyānyo vasu vindate ya evaṃ vidvān agnim upatiṣṭhate //
KS, 7, 10, 42.0 yad agnim upatiṣṭhate //
KS, 7, 11, 3.0 pravatsyann āhavanīyam upatiṣṭheta //
KS, 7, 11, 26.0 yad etair upatiṣṭhate //
KS, 8, 6, 3.0 yad etair upatiṣṭhate //
KS, 12, 8, 55.0 ye vīrasthā bhuñjantas ta upatiṣṭhante //
KS, 13, 12, 67.0 tasmāt kikkiṭākāraṃ grāmyāḥ paśava upatiṣṭhante //
KS, 13, 12, 79.0 ūrdhvāntarikṣam upatiṣṭhasva divi te bṛhad bhās svāheti //
KS, 19, 8, 34.0 yad vāyavya etam evainam abhisaṃjānānāḥ paśava upatiṣṭhante //
KS, 19, 11, 77.0 tisṛbhir upatiṣṭhate //
KS, 19, 12, 7.0 abhiśastīr eva jayati ya evaṃ vidvān etenopatiṣṭhate //
KS, 19, 12, 8.0 yat prakramān prakrāmati yāmaṃ tena dādhāra yad upatiṣṭhate kṣemaṃ tena //
KS, 19, 12, 10.0 aparedyur upatiṣṭhate //
KS, 20, 2, 25.0 yad āhavanīyam upatiṣṭhate devalokam evopāvartate //
KS, 20, 2, 26.0 triṣṭubhopatiṣṭhate //
KS, 20, 5, 31.0 sarpaśīrṣair upatiṣṭhate //
KS, 20, 7, 2.0 yat kūrmam upadadhāty etam evainaṃ medham abhisaṃjānānāḥ paśava upatiṣṭhante //
KS, 20, 8, 43.0 ekam upadhāyaitais sarvair upatiṣṭheta //
KS, 21, 6, 11.0 tā enaṃ kāmadughā amuṣmiṃl loka upatiṣṭhante //
KS, 21, 7, 4.0 sa enaṃ tṛptaḥ prīto 'kṣudhyann upatiṣṭhate //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 5, 10.0 hastā avanijya dakṣiṇato 'gnim upatiṣṭheta //
MS, 1, 4, 5, 31.0 tā dakṣiṇato yajamānalokam upatiṣṭhante //
MS, 1, 5, 5, 16.0 gāyatryopāsthita //
MS, 1, 5, 5, 18.0 svenaivainaṃ chandasopāsthita //
MS, 1, 5, 5, 19.0 ubhā vām indrāgnī āhuvadhyā ity ubhau hy etau sahāmuṃ vā ayaṃ divā bhūte praviśati tasmād asau divā rocata imām asau naktaṃ tasmād ayaṃ naktaṃ yad ubhā vām ity āhobhā evainā achambaṭkāram upatiṣṭhata ubhayor lokayo rocate 'smiṃś cāmuṣmiṃś ca //
MS, 1, 5, 5, 20.0 triṣṭubhopāsthita //
MS, 1, 5, 5, 24.0 vaneṣu citraṃ vibhvaṃ viśe viśā ity eṣa hīdaṃ sarvaṃ vibhūr jagatyopāsthita //
MS, 1, 5, 5, 27.0 ayaṃ te yonir ṛtviyā ity eṣa hy etasya yonir ṛtviyo 'gniḥ sūryasyānuṣṭubhopāsthita //
MS, 1, 5, 6, 8.0 ṣaḍbhir upatiṣṭhate //
MS, 1, 5, 6, 11.0 dadhikrāvṇo akāriṣam iti dadhikrāvatyopatiṣṭhate //
MS, 1, 5, 6, 16.0 saptabhir upatiṣṭhate //
MS, 1, 5, 6, 26.0 etābhir evāgneyapāvamānībhir agnyādheyasya yājyānuvākyābhir upastheyaḥ //
MS, 1, 5, 6, 29.0 dvādaśabhir upatiṣṭhate //
MS, 1, 5, 6, 32.0 agnīṣomīyayā trayodaśyopastheyaḥ //
MS, 1, 5, 7, 2.0 kasmāt sāyam agnim upatiṣṭhante kasmāt prātar neti //
MS, 1, 5, 7, 4.0 tasmāt sāyam upatiṣṭhante //
MS, 1, 5, 7, 6.0 tasmāt prātar nopatiṣṭhante //
MS, 1, 5, 7, 11.0 prātaravanegena prātar upastheyaḥ //
MS, 1, 5, 7, 20.0 yad upatiṣṭhate chandobhir evainaṃ paristṛṇāti //
MS, 1, 5, 7, 22.0 agnīṣomīyayā pūrvapakṣa upastheyaḥ //
MS, 1, 5, 7, 25.0 aindrāgnyāparapakṣa upastheyaḥ //
MS, 1, 5, 7, 28.0 sarvā ha vā enaṃ devatāḥ saṃpradāyam anapekṣaṃ gopāyanti ya evaṃ vidvān agnim upatiṣṭhate //
MS, 1, 5, 8, 10.0 tayā rājanyā upatiṣṭheta //
MS, 1, 5, 8, 12.0 utārājanyā upatiṣṭheta //
MS, 1, 5, 9, 11.0 parā pāpmānaṃ bhrātṛvyaṃ bhāvayati ya evaṃ vidvān agnim upatiṣṭhate //
MS, 1, 5, 10, 8.0 upa tvāgne dive divā iti yad etena gāyatreṇa tṛcenopatiṣṭhate iyaṃ vai gāyatrī asyām eva pratitiṣṭhati //
MS, 1, 5, 10, 12.0 catasṛbhir dvipadābhir upatiṣṭhate //
MS, 1, 5, 11, 1.0 mahi trīṇām avo 'stv iti prājāpatyena tṛcenopatiṣṭhate //
MS, 1, 5, 11, 7.0 somānaṃ svaraṇam iti brāhmaṇaspatyayopatiṣṭhate //
MS, 1, 5, 11, 12.0 mitrasya carṣaṇīdhṛtā iti maitryopatiṣṭhate //
MS, 1, 5, 11, 14.0 kadācana starīr asīty aindrībhyāṃ bṛhatībhyām upatiṣṭhate //
MS, 1, 5, 12, 6.0 tasmāt tarhi nopastheyaḥ //
MS, 1, 5, 12, 22.0 yad upatiṣṭhate chandobhir vā etat paśūn anupaśyati //
MS, 1, 5, 12, 27.0 yad upatiṣṭhate chandobhir vā etad varuṇāt paśūn pramuñcati //
MS, 1, 5, 14, 5.0 paśūn me śaṃsya pāhi tān me gopāyāsmākaṃ punar āgamād ity āhavanīyam upatiṣṭhate //
MS, 1, 5, 14, 10.0 prajāṃ me narya pāhi tāṃ me gopāyāsmākaṃ punar āgamād iti gārhapatyam upatiṣṭhate //
MS, 1, 5, 14, 15.0 annaṃ me budhya pāhi tan me gopāyāsmākaṃ punar āgamād iti dakṣiṇāgnim upatiṣṭhate //
MS, 1, 5, 14, 21.0 bhasma tvā upatiṣṭhate //
MS, 1, 5, 14, 22.2 ity āhavanīyaṃ punar etyopatiṣṭhate //
MS, 1, 5, 14, 25.2 iti gārhapatyaṃ punar etyopatiṣṭhate //
MS, 1, 5, 14, 27.2 iti dakṣiṇāgniṃ punar etyopatiṣṭhate //
MS, 1, 6, 5, 3.0 etam upāsīnaṃ paśavā upatiṣṭhante //
MS, 1, 6, 10, 36.1 yaddhyevaiṣa kiṃca karoti yaddhanti yaj jināti yad vindate yad enaṃ viśa upatiṣṭhante tad rājanyasyāgnihotram /
MS, 1, 8, 9, 5.0 tad upastheyaḥ //
MS, 1, 10, 7, 18.0 abhuñjanta enaṃ paśavā upatiṣṭheyuḥ //
MS, 1, 10, 7, 21.0 bhuñjanta enaṃ paśavā upatiṣṭhante //
MS, 1, 10, 19, 2.0 ta āhavanīyam upatiṣṭhante //
MS, 2, 5, 1, 42.0 sarvāṇy enaṃ paśūnāṃ rūpāṇy upatiṣṭhante //
MS, 2, 7, 11, 3.2 yāḥ parastād rocanāḥ sūryasya yāś cāvastād upatiṣṭhantā āpaḥ //
Mānavagṛhyasūtra
MānGS, 1, 1, 17.1 apo adyānvacāriṣam ity upatiṣṭhate //
MānGS, 1, 4, 5.3 upākurmahe 'dhyāyān upatiṣṭhantu chandāṃsīti ca //
MānGS, 1, 11, 25.1 apo adyānvacāriṣam ity upatiṣṭhante //
MānGS, 1, 19, 4.1 ud u tyaṃ jātavedasam ity etayopasthāyādityābhimukhaṃ darśayet /
MānGS, 2, 2, 26.0 apo adyānvacāriṣamityupatiṣṭhate //
MānGS, 2, 11, 8.1 samīcī nāmāsīti paryāyair upatiṣṭhate pratidiśaṃ dvābhyāṃ madhye //
MānGS, 2, 14, 30.1 adhiṣṭhite 'rdharātra ācāryo grahān upatiṣṭhate /
MānGS, 2, 15, 1.1 yadi duḥsvapnaṃ paśyed vyāhṛtibhis tilān hutvā diśa upatiṣṭheta /
MānGS, 2, 16, 2.1 samīcī nāmāsīti paryāyair upatiṣṭhate pratidiśaṃ dvābhyāṃ madhye //
Pañcaviṃśabrāhmaṇa
PB, 1, 5, 5.0 ūrdhvaḥ sapta ṛṣīn upatiṣṭhasvendrapīto vācaspate saptartvijo 'bhyucchrayasva juṣasva lokam mārvāg avagāḥ //
PB, 4, 9, 1.0 patnīḥ saṃyājya prāñca udetyāyaṃ sahasramānava ity aticchandasāhavanīyam upatiṣṭhante //
PB, 5, 4, 1.0 prāṇena purastād āhavanīyam upatiṣṭhante prāṇam eva taj jayanti //
PB, 5, 4, 2.0 apānena paścāt puccham upatiṣṭhante apānam eva taj jayanti //
PB, 5, 4, 3.0 vratapakṣābhyāṃ pakṣāv upatiṣṭhante diśa eva taj jayanti //
PB, 5, 4, 4.0 prajāpater hṛdayenāpikakṣam upatiṣṭhante jyaiṣṭhyam eva taj jayanti //
PB, 5, 4, 5.0 vasiṣṭhasya nihavena cātvālam upatiṣṭhante svargam eva tallokam āptvā śriyaṃ vadante //
PB, 5, 4, 7.0 sattrasyarddhyāgnīdhram upatiṣṭhanta ṛddhāv eva pratitiṣṭhanti //
PB, 5, 4, 10.0 ślokānuślokābhyāṃ havirdhāne upatiṣṭhante kīrtim eva taj jayanti //
PB, 5, 4, 11.0 yāmena mārjālīyam upatiṣṭhante pitṛlokam eva taj jayanti //
PB, 5, 4, 12.0 āyurṇavastobhābhyāṃ sada upatiṣṭhante brahma caiva tat kṣatraṃ ca jayanti //
PB, 5, 4, 13.0 ṛśyasya sāmnā gārhapatyam upatiṣṭhante //
PB, 7, 5, 21.0 kāmadughā enam upatiṣṭhante ya evaṃ veda //
PB, 10, 6, 2.0 vṛṣavad vṛtravad rayimad viśvavad upasthitaṃ dvitīyasyāhno rūpaṃ pañcadaśasya stomasya traiṣṭubhasya chandaso bṛhataḥ sāmnaḥ //
PB, 11, 7, 2.0 nirāhopasthitāny ājyāni bhavanti //
PB, 12, 13, 26.0 aśvaḥ kṛṣṇa upatiṣṭhati sāmyekṣyāya bhrātṛvyalokam eva sa vidhamaṃs tiṣṭhati //
PB, 13, 4, 10.0 gāyatram ayanaṃ bhavati brahmavarcasakāmasya svarṇidhanaṃ madhunāmuṣmiṃlloka upatiṣṭhate traiṣṭubham ayanaṃ bhavaty ojaskāmasyāthakāraṇidhanam ājyenāmuṣmiṃlloka upatiṣṭhate jāgatam ayanaṃ bhavati paśukāmasyeḍānidhanaṃ payasāmuṣmiṃlloka upatiṣṭhate //
PB, 13, 4, 10.0 gāyatram ayanaṃ bhavati brahmavarcasakāmasya svarṇidhanaṃ madhunāmuṣmiṃlloka upatiṣṭhate traiṣṭubham ayanaṃ bhavaty ojaskāmasyāthakāraṇidhanam ājyenāmuṣmiṃlloka upatiṣṭhate jāgatam ayanaṃ bhavati paśukāmasyeḍānidhanaṃ payasāmuṣmiṃlloka upatiṣṭhate //
PB, 13, 4, 10.0 gāyatram ayanaṃ bhavati brahmavarcasakāmasya svarṇidhanaṃ madhunāmuṣmiṃlloka upatiṣṭhate traiṣṭubham ayanaṃ bhavaty ojaskāmasyāthakāraṇidhanam ājyenāmuṣmiṃlloka upatiṣṭhate jāgatam ayanaṃ bhavati paśukāmasyeḍānidhanaṃ payasāmuṣmiṃlloka upatiṣṭhate //
Pāraskaragṛhyasūtra
PārGS, 1, 18, 1.0 proṣyetya gṛhānupatiṣṭhate pūrvavat //
PārGS, 2, 6, 15.0 ud uttamam iti mekhalāmunmucya daṇḍaṃ nidhāya vāso 'nyat paridhāyādityamupatiṣṭhate //
PārGS, 2, 14, 18.0 saktuśeṣaṃ sthaṇḍile nyupyodapātreṇopaninīyopatiṣṭhate namo 'stu sarpebhya iti tisṛbhiḥ //
PārGS, 3, 4, 14.1 niṣkramya diśa upatiṣṭhate /
PārGS, 3, 8, 12.0 anuvātaṃ paśum avasthāpya rudrair upatiṣṭhate prathamottamābhyāṃ vānuvākābhyām //
PārGS, 3, 12, 10.1 athopatiṣṭhate saṃ mā siñcantu marutaḥ samindraḥ saṃ bṛhaspatiḥ /
Sāmavidhānabrāhmaṇa
SVidhB, 2, 4, 9.1 mūlaphalair upavasathaṃ kṛtvā māsam upavased araṇye nistāntavo munir yā rauhiṇī vā pauṣī vā paurṇamāsī syāt tad ahar udyantam ādityam upatiṣṭhetod vayaṃ tamasas parīty etena /
SVidhB, 3, 3, 1.1 gāḥ prakālyamānāś copakālyamānāś ca sadopatiṣṭheta gavyo ṣu ṇa ity etābhyāṃ sphīyante /
SVidhB, 3, 7, 2.1 atha yaḥ kāmayeta sarvatrāgnir me jvaled iti saṃvatsaraṃ śirasāgniṃ dhārayed agna āyāhi vītaya iti prathamenopatiṣṭhed dvitīyena pariharet tṛtīyena paricaret /
Taittirīyabrāhmaṇa
TB, 1, 1, 10, 6.7 pravasatham eṣyann evam upatiṣṭhetaikamekam /
TB, 1, 1, 10, 6.10 punar āgatyopatiṣṭhate /
TB, 1, 2, 1, 21.3 imā u mām upatiṣṭhantu rāyaḥ /
TB, 1, 2, 1, 27.8 jyotiṣā vo vaiśvānareṇopatiṣṭhe /
Taittirīyasaṃhitā
TS, 1, 5, 4, 21.1 bṛhaspativatyarcopatiṣṭhate //
TS, 1, 5, 7, 20.1 ṣaḍbhir upatiṣṭhate //
TS, 1, 5, 7, 23.1 ṣaḍbhir uttarābhir upatiṣṭhate //
TS, 1, 5, 7, 28.1 saṃvatsarasya parastād āgnipāvamānībhir upatiṣṭhate //
TS, 1, 5, 7, 31.1 upatiṣṭhate //
TS, 1, 5, 7, 32.1 yoga evāsyaiṣa upatiṣṭhate //
TS, 1, 5, 7, 33.1 dama evāsyaiṣa upatiṣṭhate //
TS, 1, 5, 7, 34.1 yācñaivāsyaiṣopatiṣṭhate //
TS, 1, 5, 8, 21.1 pra vā eṣo 'smāl lokāc cyavate ya āhavanīyam upatiṣṭhate //
TS, 1, 5, 8, 22.1 gārhapatyam upatiṣṭhate //
TS, 1, 5, 8, 25.1 gāyatrībhir upatiṣṭhate //
TS, 1, 5, 8, 31.1 ya evaṃ vidvān dvipadābhir gārhapatyam upatiṣṭhata āsya vīro jāyate //
TS, 1, 5, 8, 46.1 na starīṃ rātriṃ vasati ya evaṃ vidvān agnim upatiṣṭhate //
TS, 1, 5, 9, 13.1 bahvībhir upatiṣṭhate //
TS, 1, 5, 9, 16.1 śvaḥśvo bhūyān bhavati ya evaṃ vidvān agnim upatiṣṭhate //
TS, 1, 5, 9, 25.1 ya evaṃ vidvān agnim upatiṣṭhate paśumān bhavati //
TS, 1, 5, 9, 34.1 ya evaṃ vidvān agnim upatiṣṭhate suvargam eva lokam eti sarvam āyur eti //
TS, 1, 5, 9, 35.1 abhi vā eṣo 'gnī ā rohati ya enāv upatiṣṭhate //
TS, 1, 5, 9, 42.1 yan naktam upatiṣṭhate //
TS, 1, 5, 9, 44.1 upastheyo 'gnī3r iti āhuḥ //
TS, 1, 5, 9, 47.1 tasmān nopastheyaḥ //
TS, 1, 5, 9, 49.1 eṣā khalu vā āhitāgner āśīr yad agnim upatiṣṭhate //
TS, 1, 5, 9, 50.1 tasmād upastheyaḥ //
TS, 1, 5, 9, 54.1 yac chandobhir upatiṣṭhate svam eva tad anvicchati //
TS, 1, 5, 9, 55.1 na tatra jāmy astīty āhur yo 'harahar upatiṣṭhata iti //
TS, 1, 5, 9, 56.1 yo vā agnim pratyaṅṅ upatiṣṭhate praty enam oṣati //
TS, 1, 7, 1, 1.1 pākayajñaṃ vā anv āhitāgneḥ paśava upatiṣṭhante //
TS, 2, 1, 4, 8.7 bhuñjaty enaṃ viḍ upatiṣṭhate //
TS, 2, 3, 9, 3.8 ta enam avaruddhā upatiṣṭhante //
TS, 3, 4, 2, 4.1 ajāsi rayiṣṭhā pṛthivyāṃ sīdordhvāntarikṣam upatiṣṭhasva divi te bṛhad bhāḥ /
TS, 3, 4, 8, 2.2 adhidevane juhoty adhidevana evāsmai sajātān avarunddhe ta enam avaruddhā upatiṣṭhante /
TS, 5, 1, 2, 49.1 agnim purīṣyam aṅgirasvad bhariṣyāma iti valmīkavapām upatiṣṭhate //
TS, 5, 1, 9, 60.1 sīda tvam mātur asyā upastha iti tisṛbhir jātam upatiṣṭhate //
TS, 5, 2, 1, 6.3 vātsapreṇopatiṣṭhate /
TS, 5, 2, 1, 6.10 yad vātsapreṇopatiṣṭhate //
TS, 5, 2, 1, 7.3 pūrvedyuḥ prakrāmaty uttaredyur upatiṣṭhate /
TS, 5, 2, 2, 56.1 bodhā sa bodhīty upatiṣṭhate //
TS, 5, 2, 2, 59.1 yathāsthānam upatiṣṭhate //
TS, 5, 2, 2, 60.1 tasmād yathāsthānam paśavaḥ punar etyopatiṣṭhante //
TS, 5, 2, 4, 35.1 mārjayitvopatiṣṭhante //
TS, 5, 2, 4, 37.1 gārhapatyam upatiṣṭhante //
TS, 5, 2, 4, 39.1 ekayopatiṣṭhante //
TS, 5, 2, 7, 43.1 pūrṇe evainam amuṣmiṃ loka upatiṣṭhete //
TS, 5, 2, 8, 49.1 yat kūrmam upadadhāti svam eva medham paśyantaḥ paśava upatiṣṭhante //
TS, 5, 2, 8, 62.1 tasmāt purastāt pratyañcaḥ paśavo medham upatiṣṭhante //
TS, 5, 4, 2, 34.0 tā enaṃ kāmadughā amutrāmuṣmiṃ loka upatiṣṭhante //
TS, 5, 4, 4, 4.0 sa enaṃ tṛpto 'kṣudhyann aśocann amuṣmiṃ loka upatiṣṭhate //
TS, 5, 4, 8, 3.0 ghṛtasya vā enam eṣā dhārāmuṣmiṃ loke pinvamānopatiṣṭhate //
TS, 5, 5, 1, 25.0 yad vāyavyo bhavaty etam evainam abhisaṃjānānāḥ paśava upatiṣṭhante //
TS, 5, 5, 7, 28.0 saṃcitam etair upatiṣṭhate //
TS, 5, 5, 8, 1.0 gāyatreṇa purastād upatiṣṭhate //
TS, 5, 5, 8, 7.0 pṛṣṭhair upatiṣṭhate //
TS, 5, 5, 8, 16.0 yad vāravantīyenopatiṣṭhate vārayata evainam //
TS, 6, 5, 9, 33.0 yat saṃbhindyād alpā enam paśavo bhuñjanta upatiṣṭheran //
TS, 6, 5, 9, 34.0 yan na saṃbhindyād bahava enam paśavo 'bhuñjanta upatiṣṭheran //
TS, 6, 5, 9, 37.0 bahava evainam paśavo bhuñjanta upatiṣṭhante //
TS, 6, 6, 4, 9.0 etān vā anu paśava upatiṣṭhante //
Taittirīyāraṇyaka
TĀ, 2, 7, 3.0 yad devā devaheḍanaṃ yad adīvyann ṛṇam ahaṃ babhūvāyuṣṭe viśvato dadhad ity etair ājyaṃ juhuta vaiśvānarāya prativedayāma ity upatiṣṭhata yad arvācīnam eno bhrūṇahatyāyās tasmān mokṣyadhva iti //
TĀ, 2, 9, 1.0 ajān ha vai pṛśnīṃs tapasyamānān brahma svayaṃbhv abhyānarṣat tad ṛṣayo 'bhavan tad ṛṣīṇām ṛṣitvaṃ tāṃ devatām upātiṣṭhanta yajñakāmās ta etaṃ brahmayajñam apaśyan tam āharan tenāyajanta //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 2, 3.0 nadītaṭākakūpānāmalābhe pūrvasyottaramupatiṣṭhate //
VaikhGS, 1, 3, 4.0 āpohiraṇyapavamānaiḥ prokṣayaty ud vayam ityādinādityamupasthāya mahāvyāhṛtyā jalam abhimantrya karṇāv apidhāyābhimukham ādityārdhaṃ nimajjya ṛtaṃ ca satyaṃ ca yāsu gandhā iti trirāvartayannaghamarṣaṇaṃ karoti //
VaikhGS, 1, 3, 7.0 madhyāhna āpaḥ punantvityācamya tathā prokṣyod vayam ityādibhir yajurbhis tiṣṭhannādityam upasthāya tathā karoti //
VaikhGS, 1, 3, 8.0 sāyam agniś cetyādinācamya tathā prokṣya yac ciddhītyādibhiḥ sāmabhirupāsyāsīnastathā karotyuditārkāṃ paścimārkāmiti ca saṃdhye yathādiśaṃ tannāmādinā digdevatāḥ pitṝn sāpasavyaṃ brahmāṇaṃ codaṅmukho nārāyaṇādīn namo'ntenopatiṣṭheta //
VaikhGS, 1, 4, 10.0 naimittikamṛtaṃ ca satyaṃ ca devakṛtasya yanme garbhe tarat sa mandī vasoḥ pavitraṃ jātavedase viṣṇornu kaṃ sahasraśīrṣaikākṣaram ā tvāhārṣaṃ tvamagne pavasvādīn svādhāyam adhīyīta saurībhir ṛgbhir yathākāmam ādityaṃ copatiṣṭheta //
VaikhGS, 1, 21, 7.0 bhūtiḥ smeti bhasma gṛhītvā lalāṭahṛdbāhukaṇṭhādīnādityaḥ somo nama ity ūrdhvāgram ālipyāpo hi ṣṭheti prokṣya oṃ ca me svara iti bālakṛtaṃ veti cāgniṃ pūrvavadādityaṃ copasthāya punarvedimūlamāsādyāgniṃ vaiśvānarasūktenopasthāya praṇāmaṃ kuryāditi kriyānte homaḥ //
VaikhGS, 1, 21, 7.0 bhūtiḥ smeti bhasma gṛhītvā lalāṭahṛdbāhukaṇṭhādīnādityaḥ somo nama ity ūrdhvāgram ālipyāpo hi ṣṭheti prokṣya oṃ ca me svara iti bālakṛtaṃ veti cāgniṃ pūrvavadādityaṃ copasthāya punarvedimūlamāsādyāgniṃ vaiśvānarasūktenopasthāya praṇāmaṃ kuryāditi kriyānte homaḥ //
VaikhGS, 2, 7, 6.0 yathā heti tathā parimṛjya prāsāvīr ityantaiś caturbhiḥ pravāhaṇaṃ kṛtvā bhūtiḥ smeti bhasmālipyāpo hi ṣṭheti prokṣya yatte agne tejas tenety agnim ud vayam ityādityaṃ copatiṣṭheta //
VaikhGS, 2, 13, 3.0 imaṃ stomaṃ tryāyuṣaṃ jamadagneriti pradhānaṃ pañca vāruṇaṃ mūlahomāntaṃ hutvodvayaṃ tamasa ud u tyam ity etābhyām ādityam upasthāyod uttamam ityuttarīyam athā vayamiti sūtradaṇḍādīny apsu visṛjya śivo nāmāsīti kṣuramupalena karṣayitvā sākṣatair ādhāvaiḥ śivā na iti śiro 'ñjayitvā godānam apa undantvoṣadhe trāyasva yatkṣureṇeti caturdiśaṃ yenāvapaditi sarvato nakhāntaṃ vapati //
VaikhGS, 3, 5, 6.0 udite nakṣatre prācīm udīcīṃ vā devīḥ ṣaḍ urvīr iti diśamupasthāya mā hāsmahi prajayeti candraṃ saptarṣaya iti saptarṣīn kṛttikā nakṣatrāṇyarundhatīṃ ca dhruvakṣitiriti dhruvaṃ ca dṛṣṭvopatiṣṭheyātāṃ manojñaṃ tayā saha sambhāṣya //
VaikhGS, 3, 5, 6.0 udite nakṣatre prācīm udīcīṃ vā devīḥ ṣaḍ urvīr iti diśamupasthāya mā hāsmahi prajayeti candraṃ saptarṣaya iti saptarṣīn kṛttikā nakṣatrāṇyarundhatīṃ ca dhruvakṣitiriti dhruvaṃ ca dṛṣṭvopatiṣṭheyātāṃ manojñaṃ tayā saha sambhāṣya //
VaikhGS, 3, 7, 16.0 pūrvavat pravāhaṇaṃ kṛtvā bhūtiḥ smeti bhasmālipyāpo hi ṣṭheti prokṣya yatte agne tejastenetyagnim ud vayam ity ādityaṃ copatiṣṭheta //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 1, 5.0 sugārhapatya ud budhyasveti dvābhyāṃ gārhapatyam upasthāyoddhareti yajamānaḥ saṃpreṣyati //
VaikhŚS, 2, 7, 1.0 uttarām āhutim anu yajamāna āyatanād utthāya kavātiryaṅṅ ivāhavanīyam upaprayanto adhvaram ity anuvākena sāyam upatiṣṭhate //
VaikhŚS, 2, 7, 3.0 agna āyūṃṣīti ṣaḍbhir uttarābhir upatiṣṭhate //
VaikhŚS, 2, 7, 4.0 agna āyūṃṣy agne pavasvety āgnipāvamānībhyāṃ saṃvatsare saṃvatsare gārhapatyam upatiṣṭhate pavamānahavirbhir vā yajeta //
VaikhŚS, 2, 7, 5.0 āyurdā agne 'syāyur me dehīty āhavanīyaṃ citrāvaso svasti te pāram aśīyeti rātrim upatiṣṭhate //
VaikhŚS, 2, 7, 7.0 saṃ tvam agna ity anuvākaśeṣeṇāhavanīyam upatiṣṭhate //
VaikhŚS, 2, 7, 12.0 apa tvāgne dive diva iti tisṛbhir gāyatrībhir agne tvaṃ na iti dvipadābhir gārhapatyam upatiṣṭhate //
VaikhŚS, 2, 8, 6.0 mahi trīṇām avo 'stv iti māhitreṇa tṛcenāhavanīyam upatiṣṭhate //
VaikhŚS, 2, 8, 9.0 api vā bhūr bhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsam iti sāyam upatiṣṭheta //
VaikhŚS, 2, 8, 10.0 api vā divas parīti vātsapreṇa sāyaṃ prātar upatiṣṭhate //
VaikhŚS, 2, 9, 7.0 nityam agnir upastheyaḥ //
VaikhŚS, 2, 10, 2.0 śuciḥ svāyatane tiṣṭhan mama nāma prathamaṃ jātaveda iti jvalantam āhavanīyam upasthāya tatsakāśe vācaṃyamaḥ pravased asakāśe visṛjeta //
VaikhŚS, 2, 10, 7.0 vihāram abhimukho 'gnīn upatiṣṭhata ihaiva san tatra sato vo agnaya iti ca //
VaikhŚS, 2, 10, 8.0 yady anupasthāya pravased etām eva vihāram abhimukho japet //
VaikhŚS, 2, 10, 12.0 mama nāma tava ca jātaveda ity āhavanīyam upatiṣṭhate //
VaikhŚS, 2, 10, 17.0 pravatsyan proṣyāgataś ca virāṭkramair evopatiṣṭhata ity eke //
VaikhŚS, 2, 10, 20.0 asamindhāno 'bhayaṃkarābhayaṃ me kuru svasti me 'stu pravatsyāmīti pravatsyann upatiṣṭhate 'bhayaṃkarābhayaṃ me 'kārṣīḥ svasti me 'stu prāvātsam iti proṣyāgataḥ //
VaikhŚS, 3, 2, 16.0 devā deveṣu parākramadhvam iti devatā upatiṣṭhate //
VaikhŚS, 3, 2, 18.0 samudraṃ manasā dhyāyann agne vratapate vrataṃ cariṣyāmīti pañcabhir yathāliṅgaṃ devatā upatiṣṭhamāno vratam upaiti //
VaikhŚS, 3, 2, 19.0 samrāḍ asīty ādityam upatiṣṭhate //
VaikhŚS, 3, 2, 20.0 yady astam ite vratam upeyād āhavanīyam evaitenopatiṣṭhate //
VaikhŚS, 3, 3, 9.0 devasya tvety aśvaparśum asidaṃ vādāya yajñasya ghoṣad asīty abhimantrayate gārhapatyaṃ vopatiṣṭhate //
VaikhŚS, 10, 1, 9.0 tāṃs tryavarārdhān atītya yaḥ same bhūmyai svād yone rūḍha ṛjur ūrdhvaśākho bahuparṇo bahuśākho 'pratiśuṣkāgro 'vraṇaḥ pratyaṅṅ upanatas tam aty anyān agām ity upasthāya taṃ tvā juṣa iti spṛṣṭvā devas tvā savitā madhvānaktv iti sruveṇa gulphamātre paryajyauṣadhe trāyasvainam ity ūrdhvāgraṃ barhir antardhāya svadhite mainaṃ hiṃsīr iti pradakṣiṇam anakṣasaṅgaṃ vṛścet //
VaikhŚS, 10, 14, 3.0 namas ta ātāneti patny ādityam upatiṣṭhate //
VaikhŚS, 10, 15, 5.0 vapām adbhir abhyukṣya pratyuṣṭam iti śāmitre pratitapya namaḥ sūryasya saṃdṛśa ity ādityam upasthāya śāmitrād ekolmukam ādāyāgnīdhraḥ pūrvaṃ gacchaty anvag adhvaryur vapāśrapaṇībhyāṃ vapāṃ dhārayann urv antarikṣam iti gacchati //
VaikhŚS, 10, 21, 8.0 śṛṅgāṇīvecchṛṅgiṇām iti yajamāno hutaṃ svarum upatiṣṭhate //
VaikhŚS, 10, 22, 4.0 apa upaspṛśya dhāmno dhāmna ity upasthāya sumitrā na ity adbhir mārjayante //
VaikhŚS, 10, 22, 5.0 apratīkṣam āgatyaidho 'sy edhiṣīmahīty āhavanīye samidha ādhāyāpo anvācāriṣam ity upatiṣṭhante //
VaikhŚS, 10, 22, 8.0 namaḥ sakhibhyaḥ sannān māvagātāśāsānaḥ suvīryam iti yajamānaḥ saṃsthite yūpam upatiṣṭhata upatiṣṭhate //
VaikhŚS, 10, 22, 8.0 namaḥ sakhibhyaḥ sannān māvagātāśāsānaḥ suvīryam iti yajamānaḥ saṃsthite yūpam upatiṣṭhata upatiṣṭhate //
Vaitānasūtra
VaitS, 1, 4, 19.1 agne gṛhapata iti gārhapatyam upatiṣṭhate //
VaitS, 1, 4, 21.1 ayaṃ no agnir iti dvābhyām upasthāya saṃ yajñapatir āśiṣeti bhāgaṃ prāśnāti //
VaitS, 2, 2, 3.1 āhitam āhavanīyam āyaṃ gaur ity upatiṣṭhate //
VaitS, 2, 5, 16.1 prāñco 'bhyutkramyod asya ketava ity ādityam upatiṣṭhante //
VaitS, 3, 1, 13.1 astam ite vāgvisarjanād astaṃ yate nama iti namaskṛtya nakṣatrāṇāṃ mā saṃkāśaś ca pratīkāśaś cāvatām iti nakṣatrāṇy upatiṣṭhate //
VaitS, 3, 1, 16.2 udyate nama ity ādityam upatiṣṭhate //
VaitS, 3, 2, 5.1 vratalope yad asmṛtīty agnim upatiṣṭhate //
VaitS, 3, 8, 7.1 vapāmārjanānta upotthāya divas pṛṣṭha ity ādityam upatiṣṭhante //
VaitS, 3, 8, 13.1 cātvālotkaraśāmitrovadhyagohāstāvāgnīdhrīyācchāvākavādaṃ mārjālīyaṃ kharaṃ dhiṣṇyān anyāṃś copatiṣṭhante agnayaḥ sagarā stheti //
VaitS, 3, 9, 18.4 śivo me saptarṣīn upatiṣṭha māmevā gnābhir abhigā iti //
VaitS, 3, 14, 6.1 apo divyā ity āhavanīyam upatiṣṭhante //
VaitS, 4, 1, 12.1 ṣoḍaśini graham upatiṣṭhante ya ā babhūva bhuvanāni viśvā yasmād anyan na paraṃ kiṃ canāsti /
VaitS, 5, 1, 28.1 anapekṣamāṇā etya niveśanaḥ saṃgamana ity aindryā gārhapatyam upatiṣṭhante //
VaitS, 5, 3, 27.1 dūre cit santam iti praṇavāntayā tānena mantroktam upatiṣṭhante mantroktam upatiṣṭhante //
VaitS, 5, 3, 27.1 dūre cit santam iti praṇavāntayā tānena mantroktam upatiṣṭhante mantroktam upatiṣṭhante //
Vasiṣṭhadharmasūtra
VasDhS, 14, 30.2 dātāraṃ nopatiṣṭhanti bhoktā bhuñjīta kilbiṣam //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 8.3 vasumatīm agne te chāyām upastheṣaṃ viṣṇo sthānam asi /
VSM, 12, 49.2 yā rocane parastāt sūryasya yāś cāvastād upatiṣṭhanta āpaḥ //
Vārāhagṛhyasūtra
VārGS, 5, 15.3 ity ādityam upatiṣṭheta //
VārGS, 5, 32.0 apo 'dyānvacāriṣam ityupatiṣṭhate //
VārGS, 7, 14.0 navamenānuvākena hutvā daśamenopatiṣṭheta //
VārGS, 8, 4.9 upatiṣṭhantu chandāṃsy upākurmahe 'dhyāyān //
VārGS, 15, 4.3 iti prāñcaṃ prayāpya pradakṣiṇam āvṛtya yathārthalakṣaṇyaṃ vṛkṣaṃ caityaṃ vopatiṣṭheta //
VārGS, 17, 22.0 viproṣya gṛhānupatiṣṭhet //
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 5.3 iti pāṇī prakṣālyāgne vratapata ity āhavanīyaṃ yajamāna upatiṣṭhate //
VārŚS, 1, 1, 4, 22.1 dakṣiṇata āhavanīyam upasthāya viṣṇuḥ pṛthivyāṃ vyakraṃsteti paryāyair yajamānas trīn krāmati /
VārŚS, 1, 1, 4, 23.1 svayaṃbhūr asīty ādityam upasthāya pratyapakrāmati /
VārŚS, 1, 1, 4, 24.1 aganma svaḥ saṃ jyotiṣābhūmety āhavanīyam upasthāyedam aham amuṣya prāṇaṃ niveṣṭayāmīti pārṣṇyābhidakṣiṇaṃ niveṣṭayati //
VārŚS, 1, 1, 6, 6.3 ṛṣvā ta indra sthavirasya bāhū upastheyāma śaraṇā bṛhantā /
VārŚS, 1, 2, 3, 35.1 prāpyā te agna idhīmahīti gārhapatyam upatiṣṭhate //
VārŚS, 1, 3, 2, 19.1 agne gṛhapata upa mā hvayasva devānāṃ patnīr upa mā hvayadhvam iti patnī gārhapatyam upatiṣṭhate /
VārŚS, 1, 3, 3, 16.1 sūryas tvā raśmibhir ity āhavanīyam upasthāya purastād apracchinnaprāntau darbhāv anantargarbhāv udagagrau barhiṣi vitanoti viśvajanasya vidhṛtī stha iti //
VārŚS, 1, 4, 3, 43.1 agnīn upatiṣṭhate yajamānaḥ //
VārŚS, 1, 4, 4, 10.1 pratiparītya saṃrāṭ ca svarāṭ ceti paryāyair āhavanīyam upasthāyāgneyam aṣṭākapālaṃ nirvapati //
VārŚS, 1, 4, 4, 20.1 gharmaḥ śira iti gārhapatyam upatiṣṭhate 'rko jyotir iti dakṣiṇāgniṃ vātaḥ prāṇa ity āhavanīyam //
VārŚS, 1, 5, 4, 4.1 abhyudāhṛta upaviśya daśahotrābhimṛśyottarām āhutim upotthāyopaprayanto adhvaram iti prāgudaṅmukhaś caturbhir anuvākair āhavanīyam upatiṣṭheta //
VārŚS, 1, 5, 4, 8.2 prātarupasthāne cāmbhaḥ sthāmbho vo bhakṣīyeti gṛhān upatiṣṭhate //
VārŚS, 1, 5, 4, 15.1 prācī dig iti paryāyair diśa upatiṣṭhate //
VārŚS, 1, 5, 4, 18.1 prātaravanegena prātar upatiṣṭheta //
VārŚS, 1, 5, 4, 24.1 sūryapatnīr ity abhiṣiñcan purudhyavāno mahiṣa iti ca hute catasro vaihavīr uktvā gharmo jaṭhare ity anuvākenāhavanīyam upatiṣṭheta //
VārŚS, 1, 5, 4, 27.1 bhāsvata upatiṣṭhate /
VārŚS, 1, 5, 4, 35.2 proṣya bhāsvata upatiṣṭhate //
VārŚS, 1, 6, 5, 11.1 namas ta ātāneti patny ādityam upatiṣṭhate //
VārŚS, 1, 6, 5, 28.1 ghṛtena dyāvāpṛthivī iti dviśṛṅgāṃ pracchādyotkṛtya namaḥ sūryasya saṃdṛśa ity ādityam upasthāyorv antarikṣaṃ vīhīti vrajati //
VārŚS, 1, 7, 4, 50.1 atra pitaro mādayadhvam ity uktvā paretya susaṃdṛśaṃ tvā vayam ity āhavanīyam upatiṣṭhante //
VārŚS, 1, 7, 4, 56.1 agne tam adyāśvam iti gārhapatyam upatiṣṭhate //
VārŚS, 2, 1, 2, 33.4 saha rayyety upatiṣṭhate //
VārŚS, 2, 1, 3, 16.1 sannavatībhir upatiṣṭhate /
VārŚS, 2, 1, 3, 28.1 sannavatībhir upatiṣṭhate //
VārŚS, 2, 1, 3, 36.2 saha rayyeti nivṛtya bodhā me asyety upatiṣṭhate //
VārŚS, 2, 1, 4, 29.1 niveśana iti gārhapatyam upatiṣṭhante //
VārŚS, 2, 1, 5, 23.1 prathamayādbhiḥ pūrayitvottarābhir dvādaśopadhāya dvābhyām upatiṣṭheta //
VārŚS, 2, 1, 7, 12.1 imaṃ mā hiṃsīr iti pañcabhir utsargair upadhānānupūrveṇopatiṣṭheta //
VārŚS, 2, 1, 7, 13.1 yady ekaṃ syād anuparihāram upadadhyāl lokān vopatiṣṭhetotsargaiś ca //
VārŚS, 2, 2, 5, 8.1 dīkṣayā tvāpaṃ tapasā tvāpaṃ satyayā tvāpaṃ vaśayā tvāpam avabhṛthena tvāpam iti yajamāno 'gnim upatiṣṭhate //
VārŚS, 2, 2, 5, 14.3 iti proṣya svāgnim upatiṣṭhate upa tvāgne dive diva iti tṛcenānyeṣām //
VārŚS, 3, 2, 2, 15.1 samāpte 'hany āhavanīyam upatiṣṭhante /
VārŚS, 3, 2, 2, 36.1 vācaṃ visṛjyāgnīdhrīyam upatiṣṭhante /
VārŚS, 3, 2, 7, 42.1 pavitram asīty avabhṛthe snātvod vayaṃ tamasas parīty ādityam upasthāyāpo adyānvacāriṣam iti samidha āharanti //
VārŚS, 3, 2, 7, 68.1 somo rājety anuvākena grahān upatiṣṭhate //
VārŚS, 3, 3, 2, 42.0 samāpratiṣṭhantam anvabhidhāvan diśa upatiṣṭhate samidham ātiṣṭheti paryāyaiḥ //
VārŚS, 3, 4, 1, 7.1 uttarasyāṃ paryagnikṛtvā keśaśmaśru vāpayitvāhataṃ vāsa ācchādyāhavanīye vaitasaṃ kaṭam upasamādhāya namaskārair upatiṣṭheta draṣṭre nama upadraṣṭre namaḥ khyātre nama ity upasthānāny adhīyate //
Āpastambadharmasūtra
ĀpDhS, 2, 8, 7.0 ācāryāyartvije śvaśurāya rājña iti parisaṃvatsarād upatiṣṭhadbhyo gaur madhuparkaś ca //
Āpastambagṛhyasūtra
ĀpGS, 9, 9.1 etenaiva kāmenottareṇānuvākena sadādityam upatiṣṭhate //
ĀpGS, 11, 17.1 smṛtaṃ ca ma ity etad vācayitvā gurave varaṃ dattvod āyuṣety utthāpyottarair ādityam upatiṣṭhate //
ĀpGS, 12, 13.1 uditeṣu nakṣatreṣu prācīm udīcīṃ vā diśam upaniṣkramyottareṇārdharcena diśa upasthāyottareṇa nakṣatrāṇi candramasam iti //
ĀpGS, 13, 19.1 ācāryāyartvije śvaśurāya rājña iti parisaṃvatsarād upatiṣṭhadbhya etat kāryam //
ĀpGS, 18, 12.1 uttarair upasthāyāpaḥ pariṣicyāpratīkṣas tūṣṇīm etyāpaśveta padety ābhyām udakumbhena triḥ pradakṣiṇam antarato 'gāraṃ niveśanaṃ vā pariṣicya brāhmaṇān bhojayet //
ĀpGS, 20, 4.2 uttareṇa yajuṣopasthāyottaraiḥ sahodanāni parṇāny ekaikena dve dve dattvā devasenābhyo daśottarābhyaḥ //
ĀpGS, 20, 15.1 uttarābhyām upatiṣṭhate //
ĀpGS, 21, 9.0 bhuktavato 'nuvrajya pradakṣiṇīkṛtya dvaidhaṃ dakṣiṇāgrān darbhān saṃstīrya teṣūttarair apo dattvottarair dakṣiṇāpavargān piṇḍān dattvā pūrvavad uttarair apo dattvottarair upasthāyottarayodapātreṇa triḥ prasavyaṃ pariṣicya nyubjya pātrāṇy uttaraṃ yajur anavānaṃ tryavarārdhyam āvartayitvā prokṣya pātrāṇi dvandvam abhy udāhṛtya sarvataḥ samavadāyottareṇa yajuṣāśeṣasya grāsāvarārdhyaṃ prāśnīyāt //
Āpastambaśrautasūtra
ĀpŚS, 6, 16, 2.1 upatiṣṭhata iti codyamāna āhavanīyam evopatiṣṭheta /
ĀpŚS, 6, 16, 2.1 upatiṣṭhata iti codyamāna āhavanīyam evopatiṣṭheta /
ĀpŚS, 6, 16, 3.1 uttarām āhutim upotthāya kavātiryaṅṅ ivopatiṣṭheta //
ĀpŚS, 6, 16, 11.1 triś citrāvasunā sāyam upatiṣṭhate /
ĀpŚS, 6, 16, 12.1 indhānās tvā śataṃ himā ity upasthāyendhānās tvā śataṃ himāḥ /
ĀpŚS, 6, 16, 12.2 agneḥ samid asy abhiśastyā mā pāhi somasya samid asi paraspā ma edhi yamasya samid asi mṛtyor mā pāhīti catasraḥ samidha ekaikasminn ādhāya saṃ tvam agne sūryasya varcasāgathā ity anuvākaśeṣeṇopasthāya vayaṃ soma vrate tava manas tanūṣu bibhrataḥ prajāvanto aśīmahīti mukhaṃ vimṛṣṭe //
ĀpŚS, 6, 17, 2.1 ambhaḥ sthāmbho vo bhakṣīyeti goṣṭham upatiṣṭhate //
ĀpŚS, 6, 17, 7.1 upa tvāgne dive diva iti tisṛbhir gāyatrībhir gārhapatyam upatiṣṭhate 'gne tvaṃ no antama iti catasṛbhiś ca dvipadābhiḥ //
ĀpŚS, 6, 17, 10.6 vi dāśuṣe vāryāṇīti prājāpatyena tṛcenopatiṣṭhate //
ĀpŚS, 6, 18, 1.1 tat savitur vareṇyaṃ somānaṃ svaraṇaṃ mitrasya carṣaṇīdhṛtaḥ pra sa mitra kadā cana starīr asi kadā cana prayucchasi pari tvāgne puraṃ vayam ity upasthāya //
ĀpŚS, 6, 18, 3.1 pūṣā mā paśupāḥ pātu pūṣā mā pathipāḥ pātu pūṣā mādhipāḥ pātu pūṣā mādhipatiḥ pātv iti lokān upasthāya prācī dig agnir devatāgniṃ sa ṛcchatu yo maitasyai diśo 'bhidāsati /
ĀpŚS, 6, 18, 3.6 iyaṃ dig aditir devatāditiṃ sa ṛcchatu yo maitasyai diśo 'bhidāsatīti yathāliṅgaṃ diśa upasthāya //
ĀpŚS, 6, 19, 1.1 agnīn upasamādhāya dharmo mā dharmaṇaḥ pātu vidharmo mā vidharmaṇaḥ pātv āyuś ca prāyuś ca cakṣuś ca vicakṣuś ca prāṅ cāvāṅ coruga urugasya te vācā vayaṃ saṃ bhaktena gamemahīty upasthāyāgna āyūṃṣi pavasa ity āgnipāvamānībhyāṃ gārhapatyam upatiṣṭhate //
ĀpŚS, 6, 19, 1.1 agnīn upasamādhāya dharmo mā dharmaṇaḥ pātu vidharmo mā vidharmaṇaḥ pātv āyuś ca prāyuś ca cakṣuś ca vicakṣuś ca prāṅ cāvāṅ coruga urugasya te vācā vayaṃ saṃ bhaktena gamemahīty upasthāyāgna āyūṃṣi pavasa ity āgnipāvamānībhyāṃ gārhapatyam upatiṣṭhate //
ĀpŚS, 6, 19, 4.1 upastheyo 'gnī3r nopastheyā3 ity uktam //
ĀpŚS, 6, 19, 4.1 upastheyo 'gnī3r nopastheyā3 ity uktam //
ĀpŚS, 6, 19, 5.1 naktam upatiṣṭhate na prātaḥ //
ĀpŚS, 6, 19, 7.1 bhūr bhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣair ity evopatiṣṭheteti vājasaneyakam /
ĀpŚS, 6, 19, 8.1 vātsapreṇaiva sāyaṃ prātar upatiṣṭhetety eke //
ĀpŚS, 6, 20, 1.1 prātaravanekena prātar upastheyaḥ //
ĀpŚS, 6, 21, 1.2 mā naḥ kaścit praghān mā prameṣmahy upa pratnam upa bhūr bhuvaḥ suvar āyur me yacchateti sarvān upasthāyottareṇānuvākenāhavanīyaṃ gharmā jaṭharānnādaṃ mām adyāsmiñ jane kurutam annādo 'ham adyāsmiñ jane bhūyāsam anannādaḥ sa yo 'smān dveṣṭi /
ĀpŚS, 6, 23, 1.13 agnir yena virājati somo yena virājati sūryo yena virājati virāḍ yena virājati tenāhaṃ viśvatas pari virājyāsam ihaikavṛd ity upasthāyāgnes tṛṇāny apacinoti /
ĀpŚS, 6, 24, 2.1 jvalata upatiṣṭhate //
ĀpŚS, 6, 24, 5.1 pūrvavad virāṭkramair upasthāyāśitvā pravasatham eṣyann āhāgnīn samādhehīti //
ĀpŚS, 6, 24, 6.1 jvalata upatiṣṭhate prajāṃ me narya pāhi tāṃ me gopāyāsmākaṃ punarāgamād iti gārhapatyam /
ĀpŚS, 6, 25, 2.2 tiro mā santam āyur mā prahāsīj jyotiṣā vo vaiśvānareṇopatiṣṭha iti yady anupasthāya pravased etayaivopatiṣṭhate //
ĀpŚS, 6, 25, 2.2 tiro mā santam āyur mā prahāsīj jyotiṣā vo vaiśvānareṇopatiṣṭha iti yady anupasthāya pravased etayaivopatiṣṭhate //
ĀpŚS, 6, 25, 2.2 tiro mā santam āyur mā prahāsīj jyotiṣā vo vaiśvānareṇopatiṣṭha iti yady anupasthāya pravased etayaivopatiṣṭhate //
ĀpŚS, 6, 25, 9.1 jvalata upatiṣṭhate //
ĀpŚS, 6, 26, 5.1 prajāṃ me naryājūgupas tāṃ me punar dehīti gārhapatyam abhyapānyānnaṃ me budhnyājūgupas tan me punar dehīty anvāhāryapacanam abhyapānya paśūn me śaṃsyājūgupas tān me punar dehīty āhavanīyam abhyapānya pūrvavad virāṭkramair upatiṣṭhate /
ĀpŚS, 6, 26, 7.1 navamīṃ ced ati pravasen mitro janān yātayati prajānann iti maitryopasthāya mano jyotir juṣatām ity āhutiṃ juhuyāt //
ĀpŚS, 6, 27, 1.1 tad āhur nāgnir upastheyaḥ kaḥ śreyāṃsaṃ viṣuptaṃ bodhayiṣyatīti /
ĀpŚS, 7, 18, 2.1 namas ta ātāneti patny ādityam upatiṣṭhate //
ĀpŚS, 7, 19, 4.0 pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātaya iti śāmitre vapāṃ pratitapya namaḥ sūryasya saṃdṛśa ity ādityam upasthāyorv antarikṣam anv ihīty abhipravrajati //
ĀpŚS, 7, 25, 12.0 prāñcam uttamaṃ saṃsthāpya namo digbhya ity upatiṣṭhate //
ĀpŚS, 7, 27, 16.0 sumitrā na āpa oṣadhaya iti tasmiṃś cātvāle vā sahapatnīkā mārjayitvā dhāmno dhāmno rājann ud uttamam ity ādityam upasthāyaidho 'sy edhiṣīmahīty āhavanīye samidha ādhāyāpo anvacāriṣam ity upatiṣṭhante //
ĀpŚS, 7, 27, 16.0 sumitrā na āpa oṣadhaya iti tasmiṃś cātvāle vā sahapatnīkā mārjayitvā dhāmno dhāmno rājann ud uttamam ity ādityam upasthāyaidho 'sy edhiṣīmahīty āhavanīye samidha ādhāyāpo anvacāriṣam ity upatiṣṭhante //
ĀpŚS, 7, 28, 2.1 yūpaṃ yajamāna upatiṣṭhate namaḥ svarubhyaḥ sannān māvagātāpaścāddaghvānnam bhūyāsam /
ĀpŚS, 7, 28, 3.0 upasthāya yajña śaṃ ca ma iti japati //
ĀpŚS, 16, 2, 7.0 agniṃ purīṣyam aṅgirasvad bhariṣyāma iti valmīkavapām ā sūryasyodetos tām uddhatyopatiṣṭhate //
ĀpŚS, 16, 9, 14.1 sīda tvaṃ mātur asyā upastha iti tisṛbhir jātamukhyam upatiṣṭhate //
ĀpŚS, 16, 10, 14.1 ud uttamam iti śikyapāśam unmucyā tvāhārṣam ity āhṛtyopatiṣṭhate 'gre bṛhann uṣasām ūrdhvo asthād iti //
ĀpŚS, 16, 10, 18.2 haṃsavatyopatiṣṭhata ity eke //
ĀpŚS, 16, 11, 6.1 divas parīty ekādaśabhir dvādaśabhis trayodaśabhir vā vātsapreṇopatiṣṭhate //
ĀpŚS, 16, 11, 7.2 uttaredyur upatiṣṭhate //
ĀpŚS, 16, 12, 2.1 yady ukhye bhriyamāṇe yajamānasya naśyed agne 'bhyāvartinn agne aṅgiraḥ punar ūrjā saha rayyety etābhiś catasṛbhir upatiṣṭheta //
ĀpŚS, 16, 12, 5.2 haṃsavatyopatiṣṭhata ity eke //
ĀpŚS, 16, 13, 1.1 bodhā sa bodhīti bodhavatībhyām upatiṣṭhate //
ĀpŚS, 16, 16, 1.8 viśvasya yā jāyamānasya veda śiraḥ śiraḥ prati sūrī vicaṣṭa ity etābhiś catasṛbhir upahitā abhimantrya yad asya pāre rajasa iti vaiśvānaryā pariṣicya bhūtyai nama ity upasthāyāpratīkṣam āyanti //
ĀpŚS, 16, 16, 5.1 niveśanaḥ saṃgamano vasūnām ity āhavanīyaṃ gārhapatyaṃ vopatiṣṭhante //
ĀpŚS, 16, 22, 6.1 agnir mūrdheti kārṣmaryamayīm upatiṣṭhate /
ĀpŚS, 16, 22, 7.1 mūrdhanvatībhyām upadadhāti yajurbhyām upatiṣṭhata ity eke //
ĀpŚS, 16, 27, 13.1 tāny avyavāyenotsargair upatiṣṭhate //
ĀpŚS, 16, 27, 19.1 yadi vāyavyasya syān mukhyasya sthāne sarveṣām upadhānair upadhāya sarveṣām utsargair upatiṣṭheta //
ĀpŚS, 16, 27, 20.1 api vā tasya tasya sthāna upadhāya tasya tasyotsargeṇopatiṣṭhate //
ĀpŚS, 16, 28, 3.1 sahasraśīrṣā puruṣa ity upahitāṃ puruṣeṇa nārāyaṇena yajamāna upatiṣṭhate //
ĀpŚS, 16, 33, 6.1 trivṛt te agne śiras tena mā pāhīti saṃnamayaṃs tāṃ tām upatiṣṭhate yajamānaḥ //
ĀpŚS, 16, 35, 3.1 upatiṣṭhata ity eke //
ĀpŚS, 17, 12, 3.0 tisṛdhanvam ayācitaṃ yajamāno brāhmaṇāya dattvā yat te rudra puro dhanur ity etair yathāliṅgam upatiṣṭhate //
ĀpŚS, 17, 12, 10.0 pṛṣṭhair upatiṣṭhate gāyatreṇa purastāt bṛhadrathaṃtarābhyāṃ pakṣau ṛtusthāyajñāyajñiyena puccham dakṣiṇasyāṃ śroṇyāṃ vāravantīyena uttarasyāṃ vāmadevyena //
ĀpŚS, 18, 9, 18.1 hataṃ rakṣa iti sruvam anuprahṛtyāvadhiṣma rakṣa ity upatiṣṭhate //
ĀpŚS, 19, 3, 10.1 sravantīṃ saumībhiḥ pitṛmatībhis tisṛbhistisṛbhir uttarottarābhir upatiṣṭhante //
ĀpŚS, 19, 7, 1.1 upayāmagṛhīto 'sy aśvibhyāṃ tvā juṣṭaṃ gṛhṇāmīti gṛhītvā yavasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonis tejase tveti sādayitvopayāmagṛhīto 'si sarasvatyai tvā juṣṭaṃ gṛhṇāmīti gṛhītvā godhūmasaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir vīryāya tveti sādayitvopayāmagṛhīto 'sīndrāya tvā sutrāmṇe juṣṭaṃ gṛhṇāmīti gṛhītvopavākāsaktubhiḥ śrītvā pavitreṇa parimṛjyaiṣa te yonir balāya tveti sādayitvottarair yathāliṅgam upatiṣṭhate //
ĀpŚS, 19, 7, 8.1 sannān anuvākaśeṣeṇādhvaryur yajamānaś copatiṣṭhate /
ĀpŚS, 19, 8, 15.1 punantu mā pitaraḥ somyāsa ity upatiṣṭhate //
ĀpŚS, 19, 10, 5.1 avabhṛtha nicaṅkaṇety avabhṛthaṃ yajamāno 'bhimantrya sumitrā na āpo drupadād iven mumucāna ity āplutyodvayaṃ tamasas parīty ādityam upasthāya pratiyuto varuṇasya pāśa ity udakāntaṃ pratyasyati //
ĀpŚS, 19, 10, 7.1 samāvavartīty upasthāya bhūḥ svāhety āhutiṃ hutvā pūrvavat pitṛyajñaḥ //
ĀpŚS, 19, 12, 21.1 upasthānenopatiṣṭhate tvam eva tvāṃ vettha yo 'si so 'sīti //
ĀpŚS, 19, 12, 23.1 dhenūḥ kṛtvā yajamānaḥ saṃhāravihārābhyām upatiṣṭhate saṃvatsaro 'si parivatsaro 'sīti //
ĀpŚS, 20, 1, 17.1 draṣṭre nama upadraṣṭre namo 'nudraṣṭre namaḥ khyātre nama upakhyātre namo 'nukhyātre namaḥ śṛṇvate nama upaśṛṇvate namaḥ sate namo 'sate namo jātāya namo janiṣyamāṇāya namo bhūtāya namo bhaviṣyate namaś cakṣuṣe namaḥ śrotrāya namo manase namo vāce namo brahmaṇe namas tapase namaḥ śāntāya nama ity ekaviṃśatyā namaskārair udyantam ādityam upatiṣṭhate //
ĀpŚS, 20, 8, 13.1 ā brahman brāhmaṇo brahmavarcasī jāyatāṃ jajñi bījam iti jātam ukhyam upatiṣṭhate //
ĀpŚS, 20, 16, 11.0 svāduṣaṃsadaḥ pitaro vayodhā iti tisṛbhiḥ pitṝn upatiṣṭhate //
ĀpŚS, 20, 24, 16.1 traidhātavīyayodavasāya pṛthag araṇīṣv agnīn samāropyottaranārāyaṇenādityam upasthāyāraṇyam avatiṣṭheta //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 21, 4.6 yat te 'gne haras tenāhaṃ harasvatī bhūyāsam ityupasthāya jānvācyopasaṃgṛhya brūyād adhīhi bho sāvitrīṃ bho anubrūhīti //
ĀśvGS, 1, 24, 2.1 snātakāyopasthitāya //
ĀśvGS, 2, 10, 8.1 gaṇānām upatiṣṭhetāgurugavīnāṃ bhūtāḥ stha praśastāḥ stha śobhanāḥ priyāḥ priyo vo bhūyāsaṃ śaṃ mayi jānīdhvaṃ śaṃ mayi jānīdhvam //
ĀśvGS, 3, 6, 5.1 svapnam amanojñaṃ dṛṣṭvādyā no deva savitar iti dvābhyām yacca goṣu duḥṣvapnyam iti pañcabhir ādityam upatiṣṭheta //
ĀśvGS, 3, 7, 1.0 avyādhitaṃ cet svapantam ādityo 'bhy astam iyād vāgyato 'nupaviśan rātriśeṣaṃ bhūtvā yena sūrya jyotiṣā bādhase tama iti pañcabhir ādityam upatiṣṭhate //
ĀśvGS, 4, 8, 23.0 caturbhiḥ sūktaiś catasro diśa upatiṣṭheta kad rudrāyemā rudrāyāte pitarimā rudrāya sthiradhanvana iti //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 17.2 yad apo vajro vā āpo vajro hi vā āpas tasmādyenaitā yanti nimnaṃ kurvanti yatropatiṣṭhante nirdahanti tata etaṃ vajram udayacchaṃs tasyābhaye 'nāṣṭre nivāte yajñamatanvata tatho evaiṣa etaṃ vajram udyacchati tasyābhaye 'nāṣṭre nivāte yajñaṃ tanute tasmādapaḥ praṇayati //
ŚBM, 1, 1, 2, 18.2 sarvā ha vai devatā adhvaryuṃ havir grahīṣyantam upatiṣṭhante mama nāma grahīṣyati mama nāma grahīṣyatīti tābhya evaitatsaha satībhyo 'samadaṃ karoti //
ŚBM, 1, 3, 2, 15.2 kasmā u tarhyupabhṛti gṛhṇīyād yad upabhṛtā na juhotīti sa yaddhopabhṛtā juhuyāt pṛthagghaivemāḥ prajāḥ syur naivāttā syān nādyaḥ syād atha yat tajjuhveva samānīya juhoti tasmād imā viśaḥ kṣatriyasyaiva vaśe sati vaiśyam paśava upatiṣṭhante 'tha yattajjuhveva samānīya juhoti tasmād yadota kṣatriyaḥ kāmayate 'thāha vaiśya mayi yat te paro nihitaṃ tad āhareti taṃ jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa //
ŚBM, 1, 4, 5, 2.2 yajño vai viṣṇustasmā evaitannihnute mā tvāvakramiṣam iti vasumatīm agne te chāyāmupastheṣamiti sādhvīmagne te chāyām upastheṣam ity evaitadāha //
ŚBM, 1, 4, 5, 2.2 yajño vai viṣṇustasmā evaitannihnute mā tvāvakramiṣam iti vasumatīm agne te chāyāmupastheṣamiti sādhvīmagne te chāyām upastheṣam ity evaitadāha //
ŚBM, 2, 1, 4, 16.5 sa pūrveṇopatiṣṭhate /
ŚBM, 2, 1, 4, 29.1 atha sarparājñyā ṛgbhir upatiṣṭhata āyaṃ gauḥ pṛśnir akramīd asadan mātaram puraḥ pitaraṃ ca prayant svaḥ antaś carati rocanāsya prāṇād apānatī vyakhyan mahiṣo divaṃ triṃśaddhāma virājati vāk pataṅgāya dhīyate prati vastor aha dyubhir iti tat /
ŚBM, 2, 1, 4, 29.3 tasmāt sarparājñyā ṛgbhir upatiṣṭhate //
ŚBM, 2, 1, 4, 30.1 tad āhur na sarparājñyā ṛgbhir upatiṣṭheteti /
ŚBM, 2, 1, 4, 30.4 tasmān na sarparājñyā ṛgbhir upatiṣṭheteti //
ŚBM, 3, 1, 2, 2.2 tad udakumbham upanidadhāti tannāpita upatiṣṭhate tat keśaśmaśru ca vapate nakhāni ca nikṛntate 'sti vai puruṣasyāmedhyaṃ yatrāsyāpo nopatiṣṭhante keśaśmaśrau ca vā asya nakheṣu cāpo nopatiṣṭhante tad yat keśaśmaśru ca vapate nakhāni ca nikṛntate medhyo bhūtvā dīkṣā iti //
ŚBM, 3, 1, 2, 2.2 tad udakumbham upanidadhāti tannāpita upatiṣṭhate tat keśaśmaśru ca vapate nakhāni ca nikṛntate 'sti vai puruṣasyāmedhyaṃ yatrāsyāpo nopatiṣṭhante keśaśmaśrau ca vā asya nakheṣu cāpo nopatiṣṭhante tad yat keśaśmaśru ca vapate nakhāni ca nikṛntate medhyo bhūtvā dīkṣā iti //
ŚBM, 3, 1, 2, 2.2 tad udakumbham upanidadhāti tannāpita upatiṣṭhate tat keśaśmaśru ca vapate nakhāni ca nikṛntate 'sti vai puruṣasyāmedhyaṃ yatrāsyāpo nopatiṣṭhante keśaśmaśrau ca vā asya nakheṣu cāpo nopatiṣṭhante tad yat keśaśmaśru ca vapate nakhāni ca nikṛntate medhyo bhūtvā dīkṣā iti //
ŚBM, 3, 1, 2, 6.2 imā āpaḥ śam u me santu devīriti sa yadāhemā āpaḥ śam u me santu devīriti vajro vā āpo vajro hi vā āpas tasmādyenaitā yanti nimnaṃ kurvanti yatropatiṣṭhante nirdahanti tat tad etam evaitad vajraṃ śamayati tatho hainameṣa vajraḥ śānto na hinasti tasmād āhemā āpaḥ śam u me santu devīriti //
ŚBM, 3, 8, 3, 36.2 etarhi saṃmarśanasya kālo 'tha yatpurā saṃmṛśati ya ima upatiṣṭhante te vimathiṣyanta iti śaṅkamāno yady u vimāthān na śaṅketātraiva saṃmṛśet //
ŚBM, 4, 6, 5, 5.3 sa udyantaṃ vādityam upatiṣṭhate 'staṃ yantaṃ vā /
ŚBM, 4, 6, 5, 5.5 na haivāsmai sa kāmaḥ samṛdhyate yasmā evam upatiṣṭhate //
ŚBM, 5, 5, 4, 28.2 uparyuparyāhavanīyaṃ dhārayanti sā yā pariśiṣṭā parisrudbhavati tāmāsiñcati tāṃ vikṣarantīmupatiṣṭhate pitṝṇāṃ somavatāṃ tisṛbhirṛgbhiḥ pitṝṇām barhiṣadāṃ tisṛbhirṛgbhiḥ pitṝṇām agniṣvāttānāṃ tisṛbhir ṛgbhis tad yad evam upatiṣṭhate yatra vai soma indramatyapavata sa yat pitṝn agacchat trayā vai pitaras tenaivainam etat samardhayati kṛtsnaṃ karoti tasmād evamupatiṣṭhate //
ŚBM, 5, 5, 4, 28.2 uparyuparyāhavanīyaṃ dhārayanti sā yā pariśiṣṭā parisrudbhavati tāmāsiñcati tāṃ vikṣarantīmupatiṣṭhate pitṝṇāṃ somavatāṃ tisṛbhirṛgbhiḥ pitṝṇām barhiṣadāṃ tisṛbhirṛgbhiḥ pitṝṇām agniṣvāttānāṃ tisṛbhir ṛgbhis tad yad evam upatiṣṭhate yatra vai soma indramatyapavata sa yat pitṝn agacchat trayā vai pitaras tenaivainam etat samardhayati kṛtsnaṃ karoti tasmād evamupatiṣṭhate //
ŚBM, 5, 5, 4, 28.2 uparyuparyāhavanīyaṃ dhārayanti sā yā pariśiṣṭā parisrudbhavati tāmāsiñcati tāṃ vikṣarantīmupatiṣṭhate pitṝṇāṃ somavatāṃ tisṛbhirṛgbhiḥ pitṝṇām barhiṣadāṃ tisṛbhirṛgbhiḥ pitṝṇām agniṣvāttānāṃ tisṛbhir ṛgbhis tad yad evam upatiṣṭhate yatra vai soma indramatyapavata sa yat pitṝn agacchat trayā vai pitaras tenaivainam etat samardhayati kṛtsnaṃ karoti tasmād evamupatiṣṭhate //
ŚBM, 6, 2, 2, 16.2 amāvāsyāyām ālabhetety u haika āhur asau vai candraḥ prajāpatiḥ sa etāṃ rātrim iha vasati tad yathopatiṣṭhantam ālabhetaivaṃ taditi //
ŚBM, 6, 6, 4, 1.2 vātsapreṇopasthāyāstamita āditye bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etābhiḥ samidbhis tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāti rātryā evainam etad annena prīṇāti rātrīṃ rātrīm aprayāvam bharanta iti tasyokto bandhū rātryā evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto rātryopasamādadhāty āhutikṛtaṃ haivāsmai tad upasamādadhāti //
ŚBM, 6, 7, 3, 13.1 athainam upatiṣṭhate /
ŚBM, 6, 7, 3, 14.1 yad v evopatiṣṭhate etad vai devā abibhayur yad vai no 'yam imāṃllokān antikān na hiṃsyād iti /
ŚBM, 6, 7, 3, 16.1 tribhir upatiṣṭhate /
ŚBM, 6, 7, 4, 1.1 atha vātsapreṇopatiṣṭhate /
ŚBM, 6, 7, 4, 5.6 yāvaty asya mātrā tāvataivainam etad upatiṣṭhate /
ŚBM, 6, 7, 4, 5.9 yāvān agnir yāvaty asya mātrā tāvataivainam etad upatiṣṭhate //
ŚBM, 6, 7, 4, 8.1 sa vai viṣṇukramān krāntvātha tadānīm eva vātsapreṇopatiṣṭhate /
ŚBM, 6, 7, 4, 10.2 ardhaṃ vātsapreṇopatiṣṭhate /
ŚBM, 6, 7, 4, 10.5 atha yad ardhaṃ kramate 'rdham upatiṣṭhate tat samprati svargaṃ lokam āptvā vimuñcate //
ŚBM, 6, 7, 4, 13.5 yathaiva tasyābhyavaharaṇaṃ tathāpādāya bhasmanaḥ pratyetyokhāyām opyopatiṣṭhate /
ŚBM, 6, 7, 4, 14.1 sa yadi viṣṇukramīyam ahaḥ syāt viṣṇukramān krāntvā vātsapreṇopatiṣṭheta /
ŚBM, 6, 7, 4, 14.2 atha yadi vātsaprīyaṃ vātsapreṇopasthāya viṣṇukramān krāntvā vātsapram antataḥ kuryāt /
ŚBM, 6, 8, 2, 8.1 apādāya bhasmanaḥ pratyetyokhāyām opyopatiṣṭhate /
ŚBM, 6, 8, 2, 9.7 dvābhyām upatiṣṭhate gāyatryā ca triṣṭubhā ca /
ŚBM, 10, 1, 3, 10.1 tad yad etayopatiṣṭhate yad evāsyātra vidvān vāvidvān vāti vā recayati na vābhyāpayati tad evāsyaitayā sarvam āpnoti yad asya kiṃ cānāptam /
ŚBM, 10, 1, 3, 10.6 purīṣavatīṃ citiṃ kṛtvopatiṣṭhetety u haika āhus tatra hi sā sarvā kṛtsnā bhavatīti //
ŚBM, 10, 1, 3, 11.1 tad u vā āhuḥ yaviṣṭhavatyaivopatiṣṭheta /
ŚBM, 10, 1, 3, 11.10 purīṣavatīṃ citiṃ kṛtvopatiṣṭheta /
ŚBM, 10, 3, 5, 14.3 tasmād yāṃ deveṣv āśiṣam icched etenaivopatiṣṭhetānando va ātmāsau me kāmaḥ sa me samṛdhyatām iti /
ŚBM, 13, 6, 2, 20.0 athātmannagnī samārohya uttaranārāyaṇenādityam upasthāyānapekṣamāṇo 'raṇyam abhipreyāt tad eva manuṣyebhyas tirobhavati yady u grāme vivatsed araṇyoragnī samārohyottaranārāyaṇenaivādityam upasthāya gṛheṣu pratyavasyed atha tān yajñakratūn āhareta yān abhyāpnuyāt sa vā eṣa na sarvasmā anuvaktavyaḥ sarvaṃ hi puruṣamedho net sarvasmā iva sarvam bravāṇīti yo nv eva jñātas tasmai brūyād atha yo 'nūcāno 'tha yo 'sya priyaḥ syān net tv eva sarvasmā iva //
ŚBM, 13, 6, 2, 20.0 athātmannagnī samārohya uttaranārāyaṇenādityam upasthāyānapekṣamāṇo 'raṇyam abhipreyāt tad eva manuṣyebhyas tirobhavati yady u grāme vivatsed araṇyoragnī samārohyottaranārāyaṇenaivādityam upasthāya gṛheṣu pratyavasyed atha tān yajñakratūn āhareta yān abhyāpnuyāt sa vā eṣa na sarvasmā anuvaktavyaḥ sarvaṃ hi puruṣamedho net sarvasmā iva sarvam bravāṇīti yo nv eva jñātas tasmai brūyād atha yo 'nūcāno 'tha yo 'sya priyaḥ syān net tv eva sarvasmā iva //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 10, 6.2 īḍito jātavedā ayaṃ śunaṃ naḥ samprayacchatv ity agnim upatiṣṭhate //
ŚāṅkhGS, 2, 10, 8.0 sa eteṣāṃ vedānām ekaṃ dvau trīn sarvān vādhīte ya evaṃ hutvāgnim upatiṣṭhate //
ŚāṅkhGS, 2, 16, 3.2 upasthitaṃ gṛhe vidyād bhāryā yatrāgnayo 'pi vā //
ŚāṅkhGS, 3, 1, 14.0 yatrainaṃ gavā vā paśunā vā arhayeyus tat pūrvam upatiṣṭheta //
ŚāṅkhGS, 3, 7, 3.2 asyopasadye mā riṣāmāyaṃ śraiṣṭhye dadhātu na iti gṛhyam agnim upasthāya //
ŚāṅkhGS, 3, 8, 7.0 taccakṣur ity ādityam upasthāya //
ŚāṅkhGS, 4, 2, 5.0 nāvāhanaṃ nāgnaukaraṇaṃ nātra viśve devāḥ svaditam iti tṛptipraśna upatiṣṭhatām ity akṣayyasthāne //
ŚāṅkhGS, 6, 6, 1.0 savitā paścātāt tac cakṣur ity ādityam upasthāya //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 5, 6.0 athātraiva tiṣṭhann agniṃ yathāṅgam upatiṣṭhate namo nama iti //
ŚāṅkhĀ, 1, 5, 8.0 samiddhasyaivaitān bhāgān upatiṣṭheta yadyuttaravedau bhavati //
ŚāṅkhĀ, 1, 5, 9.0 athātraiva tiṣṭhann ādityam upatiṣṭhate //
ŚāṅkhĀ, 1, 5, 11.0 deśena tvevopatiṣṭheta //
ŚāṅkhĀ, 4, 7, 2.0 sarvajiddha sma kauṣītakir udyantam ādityam upatiṣṭhate yajñopavītaṃ kṛtvodakam ānīya triḥ prasicyodakapātram //
ŚāṅkhĀ, 4, 7, 9.0 tatho evaivaṃ vidvān etayaivāvṛtādityam upatiṣṭhate //
ŚāṅkhĀ, 4, 8, 1.0 atha māsi māsy amāvāsyāyāṃ vṛttāyāṃ paścāccandramasaṃ dṛśyamānam upatiṣṭhetaitayaivāvṛtā //
ŚāṅkhĀ, 4, 9, 1.0 atha paurṇamāsyāṃ purastāccandramasaṃ dṛśyamānam upatiṣṭhetaitayaivāvṛtā //
Ṛgveda
ṚV, 1, 11, 6.2 upātiṣṭhanta girvaṇo viduṣ ṭe tasya kāravaḥ //
ṚV, 1, 135, 8.1 atrāha tad vahethe madhva āhutiṃ yam aśvattham upatiṣṭhanta jāyavo 'sme te santu jāyavaḥ /
ṚV, 1, 162, 21.2 harī te yuñjā pṛṣatī abhūtām upāsthād vājī dhuri rāsabhasya //
ṚV, 3, 22, 3.2 yā rocane parastāt sūryasya yāś cāvastād upatiṣṭhanta āpaḥ //
ṚV, 3, 48, 3.1 upasthāya mātaram annam aiṭṭa tigmam apaśyad abhi somam ūdhaḥ /
ṚV, 8, 101, 16.1 vacovidaṃ vācam udīrayantīṃ viśvābhir dhībhir upatiṣṭhamānām /
ṚV, 10, 117, 8.2 catuṣpād eti dvipadām abhisvare sampaśyan paṅktīr upatiṣṭhamānaḥ //
Ṛgvedakhilāni
ṚVKh, 2, 15, 1.1 yasya vratam upatiṣṭhanta āpo yasya vrate paśavo yanti sarve /
ṚVKh, 3, 9, 1.1 tvaṃ drapsaṃ dhanuṣā yudhyamānam upātiṣṭho maghavann aṃśumatyāḥ /
ṚVKh, 3, 10, 22.2 pitṝṃs tasyopatiṣṭheta kṣīraṃ sarpir madhūdakaṃ //
ṚVKh, 3, 10, 26.2 ṛṣīṃs tasyopatiṣṭheta kṣīraṃ sarpir madhūdakam //
Arthaśāstra
ArthaŚ, 1, 11, 7.1 vṛttikāmāṃścopajapet etenaiva veṣeṇa rājārthaścaritavyo bhaktavetanakāle copasthātavyam iti //
ArthaŚ, 1, 18, 12.1 kāruśilpikuśīlavacikitsakavāgjīvanapāṣaṇḍacchadmabhir vā naṣṭarūpastadvyañjanasakhaśchidreṣu praviśya rājñaḥ śastrarasābhyāṃ prahṛtya brūyāt aham asau kumāraḥ sahabhogyam idaṃ rājyam eko nārhati bhoktum ye kāmayante māṃ bhartuṃ tān ahaṃ dviguṇena bhaktavetanenopasthāsyāmi iti /
ArthaŚ, 1, 18, 15.1 upasthitaṃ ca rājyena madūrdhvam iti sāntvayet /
ArthaŚ, 2, 7, 22.1 kārmike copasthite kāraṇikasyāpratibadhnataḥ pūrvaḥ sāhasadaṇḍaḥ //
Avadānaśataka
AvŚat, 12, 5.8 ahaṃ bhagavantaṃ saśrāvakasaṃgham upasthāsyāmi cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair iti /
AvŚat, 14, 5.8 ahaṃ bhagavantaṃ upasthāsyāmi cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair iti /
AvŚat, 15, 5.9 ahaṃ bhagavantaṃ upasthāsyāmi cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair iti /
AvŚat, 16, 2.3 sahadarśanād eva dāyakadānapatīnāṃ utsāhasaṃjananārthaṃ buddhotpādasya māhātmyasaṃjananārtham ajātaśatror devadattasya ca madadarpacchittyartham ātmanaś ca prasādasaṃjananārthaṃ sakalaṃ rājagṛham udāreṇāvabhāsenāvabhāsyoccaiḥśabdam udāharitavān eṣo 'ham adyāgreṇa bhagavantaṃ saśrāvakasaṃghaṃ divyaiś cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair upasthāsyāmi /
AvŚat, 16, 2.7 ahaṃ bhagavantam upasthāsyāmi cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair iti /
AvŚat, 20, 1.14 tataḥ sa gṛhapatir divyamānuṣair upakaraṇair bhagavantam upasthāya sarvāṅgeṇa bhagavataḥ pādayor nipatya praṇīdhānaṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
Aṣṭasāhasrikā
ASāh, 6, 12.18 ye sarve anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu ye sattvāḥ tān sarvānekaiko bodhisattvaś cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair gaṅgānadīvālukopamān kalpānupatiṣṭhet sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihāraiḥ tacca dānamupalambhasaṃjñino dadyuḥ /
ASāh, 6, 12.19 etena paryāyeṇa tān sarvasattvānekaikaṃ parikalpya tāṃś ca sarvabodhisattvānekaiko bodhisattvo gaṅgānadīvālukopamān kalpān upatiṣṭheccīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihāraiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet /
ASāh, 6, 15.2 etena paryāyeṇa tān sarvasattvānekaikaṃ parikalpya tāṃś ca sarvabodhisattvānekaiko bodhisattvo yāvatsarve te bodhisattvā gaṅgānadīvālukopamān kalpāṃstiṣṭhantastān sarvasattvāṃścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihārairupatiṣṭheyuḥ tacca dānamupalambhasaṃjñino dadyuḥ /
ASāh, 6, 17.5 tiṣṭhantu khalu punaḥ subhūte te 'pi ye 'nyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ anuttarāyāṃ samyaksaṃbodhau samprasthāya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ bodhāya cittamutpādya sarve 'pyekaiko bodhisattvaḥ ekaikasmai bodhisattvāya gaṅgānadīvālukopamān kalpāṃstiṣṭhan dānaṃ dadyādupalambhasaṃjñī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvasukhasparśavihārair upatiṣṭhan anena paryāyeṇa sarve 'pi te sarvebhya upatiṣṭhantaḥ upalambhasaṃjñino dānaṃ dadyuḥ /
ASāh, 6, 17.5 tiṣṭhantu khalu punaḥ subhūte te 'pi ye 'nyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ anuttarāyāṃ samyaksaṃbodhau samprasthāya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ bodhāya cittamutpādya sarve 'pyekaiko bodhisattvaḥ ekaikasmai bodhisattvāya gaṅgānadīvālukopamān kalpāṃstiṣṭhan dānaṃ dadyādupalambhasaṃjñī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvasukhasparśavihārair upatiṣṭhan anena paryāyeṇa sarve 'pi te sarvebhya upatiṣṭhantaḥ upalambhasaṃjñino dānaṃ dadyuḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 4, 68.0 bhavyageyapravacanīyopasthānīyajanyāplāvyāpātyā vā //
Buddhacarita
BCar, 2, 3.2 madotkaṭā haimavatā gajāste vināpi yatnādupatasthurenam //
BCar, 5, 45.1 tata uttamamuttamāṅganāstaṃ niśi tūryairupatasthurindrakalpam /
BCar, 9, 55.2 evaṃ yadā saṃśayito 'yamarthastasmātkṣamaṃ bhoktumupasthitā śrīḥ //
BCar, 10, 19.2 savismayaḥ praśrayavān narendraḥ svayaṃbhuvaṃ śakra ivopatasthe //
BCar, 12, 92.1 te copatasthur dṛṣṭvātra bhikṣavastaṃ mumukṣavaḥ /
Carakasaṃhitā
Ca, Sū., 2, 8.1 upasthite śleṣmapitte vyādhāvāmāśayāśraye /
Ca, Sū., 2, 15.1 tānyupasthitadoṣāṇāṃ snehasvedopapādanaiḥ /
Ca, Vim., 4, 8.2 tadyathāgnijaraṇaśaktyā parīkṣeta balaṃ vyāyāmaśaktyā śrotrādīni śabdādyarthagrahaṇena mano'rthāvyabhicaraṇena vijñānaṃ vyavasāyena rajaḥ saṅgena mohamavijñānena krodhamabhidroheṇa śokaṃ dainyena harṣamāmodena prītiṃ toṣeṇa bhayaṃ viṣādena dhairyamaviṣādena vīryamutthānena avasthānamavibhrameṇa śraddhāmabhiprāyeṇa medhāṃ grahaṇena saṃjñāṃ nāmagrahaṇena smṛtiṃ smaraṇena hriyamapatrapaṇena śīlamanuśīlanena dveṣaṃ pratiṣedhena upadhimanubandhena dhṛtim alaulyena vaśyatāṃ vidheyatayā vayobhaktisātmyavyādhisamutthānāni kāladeśopaśayavedanāviśeṣeṇa gūḍhaliṅgaṃ vyādhimupaśayānupaśayābhyāṃ doṣapramāṇaviśeṣam apacāraviśeṣeṇa āyuṣaḥ kṣayamariṣṭaiḥ upasthitaśreyastvaṃ kalyāṇābhiniveśena amalaṃ sattvamavikāreṇa grahaṇyāstu mṛdudāruṇatvaṃ svapnadarśanamabhiprāyaṃ dviṣṭeṣṭasukhaduḥkhāni cāturaparipraśnenaiva vidyāditi //
Ca, Vim., 8, 9.1 evaṃvidham adhyayanārthinam upasthitam ārirādhayiṣum ācāryo 'nubhāṣeta udagayane śuklapakṣe praśaste 'hani tiṣyahastaśravaṇāśvayujāmanyatamena nakṣatreṇa yogamupagate bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte muṇḍaḥ kṛtopavāsaḥ snātaḥ kāṣāyavastrasaṃvītaḥ sagandhahastaḥ samidho 'gnimājyamupalepanam udakumbhān mālyadāmadīpahiraṇyahemarajatamaṇimuktāvidrumakṣaumaparidhīn kuśalājasarṣapākṣatāṃśca śuklāni sumanāṃsi grathitāgrathitāni medhyān bhakṣyān gandhāṃśca ghṛṣṭānādāyopatiṣṭhasveti //
Ca, Vim., 8, 9.1 evaṃvidham adhyayanārthinam upasthitam ārirādhayiṣum ācāryo 'nubhāṣeta udagayane śuklapakṣe praśaste 'hani tiṣyahastaśravaṇāśvayujāmanyatamena nakṣatreṇa yogamupagate bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte muṇḍaḥ kṛtopavāsaḥ snātaḥ kāṣāyavastrasaṃvītaḥ sagandhahastaḥ samidho 'gnimājyamupalepanam udakumbhān mālyadāmadīpahiraṇyahemarajatamaṇimuktāvidrumakṣaumaparidhīn kuśalājasarṣapākṣatāṃśca śuklāni sumanāṃsi grathitāgrathitāni medhyān bhakṣyān gandhāṃśca ghṛṣṭānādāyopatiṣṭhasveti //
Ca, Vim., 8, 11.1 tamupasthitamājñāya same śucau deśe prākpravaṇe udakpravaṇe vā catuṣkiṣkumātraṃ caturasraṃ sthaṇḍilaṃ gomayodakenopaliptaṃ kuśāstīrṇaṃ suparihitaṃ paridhibhiścaturdiśaṃ yathoktacandanodakumbhakṣaumahemahiraṇyarajatamaṇimuktāvidrumālaṃkṛtaṃ medhyabhakṣyagandhaśuklapuṣpalājasarṣapākṣatopaśobhitaṃ kṛtvā tatra pālāśībhir aiṅgudībhir audumbarībhir mādhukībhir vā samidbhiragnimupasamādhāya prāṅmukhaḥ śuciradhyayanavidhimanuvidhāya madhusarpirbhyāṃ tristrir juhuyād agnim āśīḥsamprayuktair mantrair brahmāṇamagniṃ dhanvantariṃ prajāpatimaśvināvindramṛṣīṃśca sūtrakārānabhimantrayamāṇaḥ pūrvaṃ svāheti //
Ca, Śār., 1, 97.2 anārambhādasaṃyogāttaṃ duḥkhaṃ nopatiṣṭhate //
Ca, Śār., 6, 24.1 sa copasthitakāle janmani prasūtimārutayogāt parivṛttyāvākśirā niṣkrāmatyapatyapathena eṣā prakṛtiḥ vikṛtiḥ punarato'nyathā /
Ca, Cik., 1, 3, 14.2 svayaṃ cāsyopatiṣṭhante śrīr vedā vākca rūpiṇī //
Lalitavistara
LalVis, 6, 50.4 kasya ca karmaṇo vipākena sa ojobindurbodhisattvasyopatiṣṭhate sma dīrgharātraṃ khalvapi bodhisattvena pūrvaṃ bodhisattvacaryāṃ caratā glānebhyaḥ sattvebhyo bhaiṣajyaṃ dattam āśatparāṇāṃ sattvānāmāśāḥ paripūritāḥ śaraṇāgatāśca na parityaktāḥ nityaṃ cāgrapuṣpamagraphalamagrarasaṃ tathāgatebhyastathāgatacaityebhyas tathāgataśrāvakasaṃghebhyo mātāpitṛbhyaśca dattvā paścādātmanā paribhuktam /
LalVis, 7, 85.5 ekaikā evamāhur ahaṃ kumāramupasthāsya iti /
LalVis, 11, 15.1 śokasāgarakāntāre yānaśreṣṭhamupasthitam /
LalVis, 14, 4.12 gītavāditanṛtyaiścainaṃ sadaiva yuvataya upatasthuḥ //
Mahābhārata
MBh, 1, 1, 207.2 akṣayyam annapānaṃ tat pitṝṃs tasyopatiṣṭhati //
MBh, 1, 2, 136.3 duryodhano 'rjunaścaiva vāsudevam upasthitau //
MBh, 1, 3, 27.1 sa tacchrutvā āruṇir upādhyāyavākyaṃ tasmāt kedārakhaṇḍāt sahasotthāya tam upādhyāyam upatasthe /
MBh, 1, 3, 27.3 ayam asmy atra kedārakhaṇḍe niḥsaramāṇam udakam avāraṇīyaṃ saṃroddhuṃ saṃviṣṭo bhagavacchabdaṃ śrutvaiva sahasā vidārya kedārakhaṇḍaṃ bhavantam upasthitaḥ /
MBh, 1, 4, 1.1 lomaharṣaṇaputra ugraśravāḥ sūtaḥ paurāṇiko naimiṣāraṇye śaunakasya kulapater dvādaśavārṣike sattre ṛṣīn abhyāgatān upatasthe //
MBh, 1, 15, 5.4 kṣujjarābhyāṃ samākrāntā brahmāṇam upatasthire /
MBh, 1, 16, 8.1 tatastena surāḥ sārdhaṃ samudram upatasthire /
MBh, 1, 20, 14.1 khageśvaraṃ śaraṇam upasthitā vayaṃ mahaujasaṃ vitimiram abhragocaram /
MBh, 1, 36, 22.2 brahmāṇam upatasthe vai kāle kāle susaṃyataḥ /
MBh, 1, 43, 11.2 bhartāraṃ taṃ yathānyāyam upatasthe mahāmunim //
MBh, 1, 56, 29.2 akṣayyaṃ tasya tacchrāddham upatiṣṭhet pitṝn api //
MBh, 1, 56, 32.35 akṣayyam annapānaṃ tat pitṝṃstasyopatiṣṭhati /
MBh, 1, 57, 31.2 upatasthur mahātmānaṃ gandharvāpsaraso nṛpam /
MBh, 1, 57, 70.1 sa mātaram upasthāya tapasyeva mano dadhe /
MBh, 1, 68, 33.2 arghyārhāṃ nārcayasi māṃ svayaṃ bhāryām upasthitām //
MBh, 1, 68, 69.22 svadharmaṃ pṛṣṭhataḥ kṛtvā parityaktum upasthitām /
MBh, 1, 69, 43.5 sa mātaram upasthāya rathantaryām abhāṣata /
MBh, 1, 71, 36.4 surāśca viśve ca jagacca sarvam upasthitāṃ vaikṛtim ānamanti /
MBh, 1, 92, 40.1 bhāgyopanatakāmasya bhāryevopasthitābhavat /
MBh, 1, 104, 8.5 upatasthe sa tāṃ kanyāṃ pṛthāṃ pṛthulalocanām /
MBh, 1, 104, 9.29 āhūtopasthitaṃ bhadre ṛṣimantreṇa coditam /
MBh, 1, 104, 16.3 ā pṛṣṭhatāpād ādityam upatasthe sa vīryavān //
MBh, 1, 107, 7.2 kṣucchramābhipariglānaṃ dvaipāyanam upasthitam /
MBh, 1, 118, 9.4 amātyā jñātayaścaiva suhṛdaścopatasthire //
MBh, 1, 122, 34.1 upasthitaṃ tu drupadaḥ sakhivaccābhisaṃgatam /
MBh, 1, 131, 3.2 upasthitaḥ paśupater nagare vāraṇāvate //
MBh, 1, 134, 3.2 kṛtvā jayāśiṣaḥ sarve parivāryopatasthire //
MBh, 1, 134, 7.2 upatasthur naraśreṣṭhā vaiśyaśūdragṛhān api //
MBh, 1, 139, 17.2 upatasthe mahābāhuṃ bhīmasenaṃ śanaiḥ śanaiḥ /
MBh, 1, 143, 11.10 sarvān vo 'ham upasthāsye puraskṛtya vṛkodaram /
MBh, 1, 143, 38.1 kṛtyakāla upasthāsye pitṝn iti ghaṭotkacaḥ /
MBh, 1, 145, 29.3 upasthitaṃ tu kalyāṇi yatheṣṭam anubhūyatām /
MBh, 1, 147, 4.2 tasminn upasthite kāle tarataṃ plavavan mayā //
MBh, 1, 155, 34.2 praihi māṃ rājñi pṛṣati mithunaṃ tvām upasthitam /
MBh, 1, 162, 17.1 sahasrāṃśuṃ tato vipraḥ kṛtāñjalir upasthitaḥ /
MBh, 1, 168, 1.3 naitad rakṣo bhayaṃ yasmāt paśyasi tvam upasthitam //
MBh, 1, 169, 13.2 babhūva tatkuleyānāṃ dravyakāryam upasthitam //
MBh, 1, 178, 3.2 kṛṣṇā mamaiṣetyabhibhāṣamāṇā nṛpāsanebhyaḥ sahasopatasthuḥ //
MBh, 1, 198, 8.2 drupadaṃ nyāyato rājan saṃyuktam upatasthivān //
MBh, 1, 199, 12.1 śrutvā copasthitān vīrān dhṛtarāṣṭro 'pi kauravaḥ /
MBh, 1, 200, 9.27 saṃhitāyāṃ ca sarveṣāṃ sthitasyopasthitasya ca /
MBh, 1, 200, 12.2 preṣayāmāsa kṛṣṇāyai bhagavantam upasthitam //
MBh, 1, 203, 16.2 pitāmaham upātiṣṭhat kiṃ karomīti cābravīt /
MBh, 1, 204, 8.1 tato vāditranṛttābhyām upātiṣṭhanta tau striyaḥ /
MBh, 1, 212, 1.23 vṛṣṇayo vinayopetāḥ parivāryopatasthire /
MBh, 1, 213, 12.38 ārācchṛṅgam upasthāya tīrtvā kāravatīṃ nadīm /
MBh, 1, 214, 8.1 taṃ tu dhaumyādayo viprāḥ parivāryopatasthire /
MBh, 2, 4, 6.2 upatasthur mahātmānaṃ saptarātraṃ yudhiṣṭhiram //
MBh, 2, 4, 31.2 dhanaṃjayam upātiṣṭhan dhanurvedacikīrṣavaḥ /
MBh, 2, 8, 36.2 divyāni mālyāni ca tām upatiṣṭhanti sarvaśaḥ //
MBh, 2, 10, 12.2 upatiṣṭhanti dhanadaṃ pāṇḍavāpsarasāṃ gaṇāḥ //
MBh, 2, 11, 14.1 upatiṣṭhanti cāpyenaṃ prajānāṃ patayaḥ prabhum /
MBh, 2, 11, 18.1 ete cānye ca bahavaḥ svayaṃbhuvam upasthitāḥ /
MBh, 2, 11, 29.8 etāścānyāśca vai devya upatasthuḥ prajāpatim //
MBh, 2, 11, 30.10 ta ete pitaraḥ sarve prajāpatim upasthitāḥ /
MBh, 2, 12, 8.14 priyaṃ kartum upasthātuṃ balikarma svakarmajam /
MBh, 2, 19, 28.2 ahaṃkāreṇa rājānam upatasthur mahābalāḥ //
MBh, 2, 19, 29.2 pratyutthāya jarāsaṃdha upatasthe yathāvidhi //
MBh, 2, 19, 32.2 upatasthe jarāsaṃdho vismitaścābhavat tadā //
MBh, 2, 19, 43.1 evaṃ ca mām upasthāya kasmācca vidhinārhaṇām /
MBh, 2, 20, 30.2 kauśikaṃ citrasenaṃ ca tasmin yuddha upasthite //
MBh, 2, 21, 4.2 upatasthe jarāsaṃdhaṃ yuyutsuṃ vai purohitaḥ //
MBh, 2, 22, 40.2 sahadevo nṛṇāṃ devaṃ vāsudevam upasthitaḥ //
MBh, 2, 30, 6.1 priyaṃ kartum upasthātuṃ balikarma svabhāvajam /
MBh, 2, 30, 25.3 yasya me tvaṃ hṛṣīkeśa yathepsitam upasthitaḥ //
MBh, 2, 42, 55.1 upasthitaṃ rathaṃ dṛṣṭvā tārkṣyapravaraketanam /
MBh, 2, 43, 25.2 upatiṣṭhanti kaunteyaṃ vaiśyā iva karapradāḥ //
MBh, 2, 45, 50.1 tacchrutvā viduro dhīmān kalidvāram upasthitam /
MBh, 2, 46, 24.1 upasthitānāṃ ratnānāṃ śreṣṭhānām arghahāriṇām /
MBh, 2, 49, 11.1 prītimanta upātiṣṭhann abhiṣekaṃ maharṣayaḥ /
MBh, 2, 65, 11.2 upasthitaṃ vṛddham andhaṃ pitaraṃ paśya bhārata //
MBh, 3, 5, 13.2 tato rājan pārthivāḥ sarva eva vaiśyā ivāsmān upatiṣṭhantu sadyaḥ //
MBh, 3, 7, 3.2 samīpopasthitaṃ rājā saṃjayaṃ vākyam abravīt //
MBh, 3, 11, 13.2 anayaṃ dyūtarūpeṇa mahāpāyam upasthitam //
MBh, 3, 13, 120.2 ity ukte 'bhimukhā vīrā vāsudevam upasthitāḥ /
MBh, 3, 25, 25.2 vimucya vāhān avaruhya sarve tatropatasthur bharataprabarhāḥ //
MBh, 3, 28, 24.2 yajñe tava mahārāja brāhmaṇān upatasthire //
MBh, 3, 41, 19.1 upatasthe mahātmānaṃ yathā tryakṣam umāpatim /
MBh, 3, 57, 9.2 sūtam ānaya kalyāṇi mahat kāryam upasthitam //
MBh, 3, 57, 23.1 ṛtuparṇaṃ sa rājānam upatasthe suduḥkhitaḥ /
MBh, 3, 61, 44.2 tasya māṃ viddhi tanayāṃ bhagavaṃs tvām upasthitām //
MBh, 3, 64, 2.1 sa rājānam upātiṣṭhad bāhuko 'ham iti bruvan /
MBh, 3, 64, 7.1 tvām upasthāsyataścemau nityaṃ vārṣṇeyajīvalau /
MBh, 3, 64, 10.2 smarantī tasya mandasya kaṃ vā sādyopatiṣṭhati //
MBh, 3, 68, 2.2 ayodhyāṃ nagarīṃ gatvā bhāṅgasvarir upasthitaḥ //
MBh, 3, 71, 19.2 upatasthe mahārāja bhīmaṃ bhīmaparākramam //
MBh, 3, 72, 11.3 sa nale vidrute bhadre bhāṅgasvarim upasthitaḥ //
MBh, 3, 74, 23.2 śrutvaiva caivaṃ tvarito bhāṅgasvarir upasthitaḥ //
MBh, 3, 77, 13.2 mām upasthāsyati vyaktaṃ divi śakram ivāpsarāḥ //
MBh, 3, 80, 17.1 upasthitaṃ mahārāja pūjayāmāsa bhārata /
MBh, 3, 88, 14.2 svaṃ svaṃ toyam upādāya parivāryopatasthire //
MBh, 3, 94, 23.2 dāśīśataṃ ca kalyāṇīm upatasthur vaśānugāḥ //
MBh, 3, 97, 1.3 upasthitān sahāmātyo viṣayānte 'bhyapūjayat //
MBh, 3, 98, 5.2 puraṃdaraṃ puraskṛtya brahmāṇam upatasthire //
MBh, 3, 119, 3.3 vṛṣṇayaḥ pāṇḍavān vīrān parivāryopatasthire //
MBh, 3, 126, 30.2 upatasthur mahārāja dhyātamātrāṇi sarvaśaḥ //
MBh, 3, 126, 33.2 ratnāni caiva rājarṣiṃ svayam evopatasthire //
MBh, 3, 137, 3.1 yavakrīs tām uvācedam upatiṣṭhasva mām iti /
MBh, 3, 138, 2.2 na tvenam upatiṣṭhanti hataputraṃ tadāgnayaḥ //
MBh, 3, 144, 25.4 kṛtāñjalir upātiṣṭhad abhivādyātha pāṇḍavān //
MBh, 3, 147, 26.1 upatasthur mahāvīryā mama cāmitrakarśana /
MBh, 3, 155, 33.2 upatasthur mahāvīryā mālyavantaṃ mahāgirim //
MBh, 3, 156, 2.2 śirobhiḥ prāpya rājarṣiṃ parivāryopatasthire //
MBh, 3, 157, 10.1 kṛtyakāla upasthāsya iti coktvā ghaṭotkacaḥ /
MBh, 3, 158, 28.2 javena mahatā vīrāḥ parivāryopatasthire //
MBh, 3, 158, 37.2 parivāryopatiṣṭhanta yathā devāḥ śatakratum //
MBh, 3, 159, 13.2 upasthāsyanti ca sadā rakṣiṣyanti ca sarvaśaḥ //
MBh, 3, 159, 14.2 upasthāsyanti vo gṛhya matpreṣyāḥ puruṣarṣabha //
MBh, 3, 160, 7.1 ataś codyantam ādityam upatiṣṭhanti vai prajāḥ /
MBh, 3, 163, 48.1 raudram astraṃ madīyaṃ tvām upasthāsyati pāṇḍava /
MBh, 3, 164, 31.3 athāpaśyaṃ hariyujaṃ ratham aindram upasthitam /
MBh, 3, 164, 51.2 devarājaṃ sahasrākṣam upātiṣṭhaṃ kṛtāñjaliḥ //
MBh, 3, 180, 45.2 pādyārghyābhyāṃ yathānyāyam upatasthur manīṣiṇam //
MBh, 3, 186, 3.2 tvam eva pralaye vipra brahmāṇam upatiṣṭhasi //
MBh, 3, 186, 10.2 tvam ekaḥ sarvabhūteśaṃ brahmāṇam upatiṣṭhasi //
MBh, 3, 188, 12.2 caturthāṃśena dharmas tu manuṣyān upatiṣṭhati //
MBh, 3, 188, 90.3 upasthāsyanti yodhāś ca śastrāṇi kavacāni ca //
MBh, 3, 190, 30.3 yo mayārthī sa mṛtakair maṇḍūkair upāyanair mām upatiṣṭhed iti //
MBh, 3, 191, 2.4 sa mām upātiṣṭhat /
MBh, 3, 192, 14.2 prahvās tvām upatiṣṭhanti stuvanto vividhaiḥ stavaiḥ //
MBh, 3, 200, 11.1 aceṣṭamānam āsīnaṃ śrīḥ kaṃcid upatiṣṭhati /
MBh, 3, 203, 11.1 śūdrayonau hi jātasya sadguṇān upatiṣṭhataḥ /
MBh, 3, 213, 30.1 parva caiva caturviṃśaṃ tadā sūryam upasthitam /
MBh, 3, 222, 4.1 kena draupadi vṛttena pāṇḍavān upatiṣṭhasi /
MBh, 3, 227, 6.1 jānāsi hi yathā kṣattā dyūtakāla upasthite /
MBh, 3, 229, 8.2 dhārtarāṣṭram upātiṣṭhan kanyāś caiva svalaṃkṛtāḥ //
MBh, 3, 246, 21.2 upatasthe yathākālaṃ ṣaṭkṛtvaḥ kṛtaniścayaḥ //
MBh, 3, 258, 13.1 pitaraṃ sa samutsṛjya pitāmaham upasthitaḥ /
MBh, 3, 262, 28.2 nihīnam upatiṣṭheyaṃ śārdūlī kroṣṭukaṃ yathā //
MBh, 3, 262, 37.2 upasthāya mahānāgaṃ kareṇuḥ sūkaraṃ spṛśet //
MBh, 3, 265, 13.2 upatiṣṭhanti vāmoru yathaiva bhrātaraṃ mama //
MBh, 3, 274, 12.2 upatasthe raṇe rāmaṃ mātaliḥ śakrasārathiḥ //
MBh, 3, 275, 44.2 upasthāsyanti hanumann iti sma harilocana //
MBh, 3, 287, 11.1 upasthāsyati sā tvāṃ vai pūjayānavamanya ca /
MBh, 3, 288, 1.2 brāhmaṇaṃ yantritā rājan upasthāsyāmi pūjayā /
MBh, 3, 288, 10.1 niyamena pareṇāham upasthāsye dvijottamam /
MBh, 3, 293, 22.1 tatrainam upatiṣṭhanti brāhmaṇā dhanahetavaḥ /
MBh, 3, 293, 23.1 tam indro brāhmaṇo bhūtvā bhikṣāṃ dehītyupasthitaḥ /
MBh, 3, 298, 15.2 varṣāṇi dvādaśāraṇye trayodaśam upasthitam /
MBh, 4, 2, 1.3 upasthāsyāmi rājānaṃ virāṭam iti me matiḥ /
MBh, 4, 8, 5.2 nāśraddadhata tāṃ dāsīm annahetor upasthitām //
MBh, 4, 12, 15.2 āvalgamānaṃ taṃ raṅge nopatiṣṭhati kaścana //
MBh, 4, 14, 19.2 upātiṣṭhata sā sūryaṃ muhūrtam abalā tataḥ /
MBh, 4, 16, 6.3 upātiṣṭhata pāñcālī vāśiteva mahāgajam //
MBh, 4, 16, 11.2 upātiṣṭhata meghābhaḥ paryaṅke sopasaṃgrahe //
MBh, 4, 17, 19.2 sāyaṃprātar upātiṣṭhan sumṛṣṭamaṇikuṇḍalāḥ //
MBh, 4, 17, 20.2 tapaḥśrutopasaṃpannāḥ sarvakāmair upasthitāḥ //
MBh, 4, 18, 33.2 virāṭam upatiṣṭhantaṃ darśayantaṃ ca vājinaḥ //
MBh, 4, 21, 24.2 upātiṣṭhata kalyāṇī kauravyaṃ patim antikāt //
MBh, 4, 46, 5.2 ācāryaputraḥ kṣamatāṃ mahat kāryam upasthitam //
MBh, 4, 63, 3.2 upatasthuḥ prakṛtayaḥ samastā brāhmaṇaiḥ saha //
MBh, 4, 64, 10.2 abhivādya virāṭaṃ ca kaṅkaṃ cāpyupatiṣṭhata //
MBh, 4, 67, 27.2 stuvantas tān upātiṣṭhan sūtāś ca saha māgadhaiḥ //
MBh, 4, 67, 30.2 sutām iva mahendrasya puraskṛtyopatasthire //
MBh, 5, 9, 17.1 tāstu yatnaṃ paraṃ kṛtvā punaḥ śakram upasthitāḥ /
MBh, 5, 11, 12.2 ṛtavaḥ ṣaṭ ca devendraṃ mūrtimanta upasthitāḥ /
MBh, 5, 11, 14.2 indrasya mahiṣī devī kasmānmāṃ nopatiṣṭhati //
MBh, 5, 12, 8.1 upatiṣṭhatu māṃ devī etad asyā hitaṃ param /
MBh, 5, 13, 5.2 tato 'haṃ tvām upasthāsye satyam etad bravīmi te /
MBh, 5, 13, 24.1 prayatā ca niśāṃ devīm upātiṣṭhata tatra sā /
MBh, 5, 14, 1.2 athaināṃ rūpiṇīṃ sādhvīm upātiṣṭhad upaśrutiḥ /
MBh, 5, 14, 1.3 tāṃ vayorūpasampannāṃ dṛṣṭvā devīm upasthitām //
MBh, 5, 14, 13.3 upatiṣṭha mām iti krūraḥ kālaṃ ca kṛtavānmama //
MBh, 5, 16, 19.2 abravīcca guruṃ devo bṛhaspatim upasthitam //
MBh, 5, 22, 1.3 ajātaśatruṃ ca sabhājayethā diṣṭyānagha grāmam upasthitastvam //
MBh, 5, 32, 2.2 antaḥpuram upasthāya dvāḥsthaṃ vacanam abravīt //
MBh, 5, 46, 12.2 dvāḥstho nivedayāmāsa sūtaputram upasthitam //
MBh, 5, 48, 6.2 bhavantaṃ nopatiṣṭhete tau naḥ śaṃsa pitāmaha //
MBh, 5, 73, 15.1 aho yuddhapratīpāni yuddhakāla upasthite /
MBh, 5, 76, 14.2 samāhūto nivarteta prāṇatyāge 'pyupasthite //
MBh, 5, 81, 9.2 upatasthe vivasvantaṃ pāvakaṃ ca janārdanaḥ //
MBh, 5, 82, 19.2 arcayāmāsur arcyaṃ taṃ deśātithim upasthitam //
MBh, 5, 87, 22.2 vidurāvasathaṃ ramyam upātiṣṭhata mādhavaḥ //
MBh, 5, 87, 23.2 arcayāmāsa dāśārhaṃ sarvakāmair upasthitam //
MBh, 5, 92, 6.2 tata ādityam udyantam upātiṣṭhata mādhavaḥ //
MBh, 5, 92, 12.1 tam upasthitam ājñāya rathaṃ divyaṃ mahāmanāḥ /
MBh, 5, 92, 44.1 ṛṣīñ śāṃtanavo dṛṣṭvā sabhādvāram upasthitān /
MBh, 5, 109, 21.1 jīmūtasyātra viprarṣer upatasthe mahātmanaḥ /
MBh, 5, 116, 21.1 upasthāya sa taṃ vipro gālavaḥ pratigṛhya ca /
MBh, 5, 119, 11.1 teṣām adhvarajaṃ dhūmaṃ svargadvāram upasthitam /
MBh, 5, 126, 5.2 tathānyāyyam upasthātuṃ jihmenājihmacāriṇaḥ //
MBh, 5, 128, 11.1 vyūḍhānīkaḥ sabhādvāram upatiṣṭhasva daṃśitaḥ /
MBh, 5, 129, 24.1 upasthitarathaṃ śauriṃ prayāsyantam ariṃdamam /
MBh, 5, 141, 3.1 asaṃśayam idaṃ kṛṣṇa mahad yuddham upasthitam /
MBh, 5, 141, 12.1 prādurbhūteṣu caiteṣu bhayam āhur upasthitam /
MBh, 5, 141, 21.2 tathā gandharvanagaraṃ bhānumantam upasthitam /
MBh, 5, 141, 43.2 upasthitavināśeyaṃ nūnam adya vasuṃdharā /
MBh, 5, 142, 30.2 dṛṣṭvā kuntīm upātiṣṭhad abhivādya kṛtāñjaliḥ /
MBh, 5, 144, 16.1 kṛtārthāḥ subhṛtā ye hi kṛtyakāla upasthite /
MBh, 5, 154, 8.2 yathārhati bhavān vaktum asmin kāla upasthite /
MBh, 5, 154, 15.1 tad dṛṣṭvopasthitaṃ yuddhaṃ samāsannaṃ mahātyayam /
MBh, 5, 166, 8.2 upasthito vināśāya yatasva puruṣo bhava //
MBh, 5, 172, 16.1 bhajasva māṃ viśālākṣa svayaṃ kanyām upasthitām /
MBh, 6, 1, 12.2 yojayāmāsa kauravyo yuddhakāla upasthite //
MBh, 6, 3, 34.1 ādityam upatiṣṭhadbhistatra coktaṃ maharṣibhiḥ /
MBh, 6, 13, 31.1 bhojanaṃ cātra kauravya prajāḥ svayam upasthitam /
MBh, 6, 82, 24.2 ekam ekaṃ samāhūya yuddhāyaivopatasthire //
MBh, 6, 82, 36.2 vindānuvindāvāvantyau parivāryopatasthivān //
MBh, 6, 89, 10.1 etacchrutvā mahābāho kāryadvayam upasthitam /
MBh, 6, 91, 49.2 siṃhanādaṃ vinadyoccair yuddhāyaivopatasthire //
MBh, 6, 115, 28.2 upatasthur mahātmānaṃ prajāpatim ivāmarāḥ //
MBh, 6, 115, 51.1 upātiṣṭhann atho vaidyāḥ śalyoddharaṇakovidāḥ /
MBh, 6, 116, 2.2 abhivādyopatasthur vai kṣatriyāḥ kṣatriyarṣabham //
MBh, 7, 50, 1.3 āditye 'staṃgate śrīmān saṃdhyākāla upasthite //
MBh, 7, 50, 57.2 siṃhavannadata prītāḥ śokakāla upasthite //
MBh, 7, 57, 70.2 tau nāgāv upatasthāte namasyantau vṛṣadhvajam //
MBh, 7, 59, 2.3 tataḥ kṣattā prakṛtayo nyavedayad upasthitāḥ //
MBh, 7, 59, 5.2 upatasthur mahātmānaṃ viviśuścāsaneṣu te //
MBh, 7, 61, 15.2 atyartham upatiṣṭhanti teṣāṃ na śrūyate dhvaniḥ //
MBh, 7, 69, 22.2 senāmukhe ca pārthānām etad balam upasthitam //
MBh, 7, 95, 18.2 keṣāṃ kruddho 'si vārṣṇeya keṣāṃ mṛtyur upasthitaḥ /
MBh, 7, 100, 18.2 āryāṃ yuddhe matiṃ kṛtvā yuddhāyaivopatasthire //
MBh, 7, 131, 78.1 upasthitaistato yuddhe rākṣasair yuddhadurmadaiḥ /
MBh, 7, 158, 28.2 asau kṛṣṇa maheṣvāsaḥ kāmyake mām upasthitaḥ /
MBh, 7, 162, 1.3 saṃdhyāgataṃ sahasrāṃśum ādityam upatasthire //
MBh, 7, 166, 43.2 upahāraḥ purā datto brahmarūpa upasthite //
MBh, 8, 26, 9.1 kṛtvā pradakṣiṇaṃ yatnād upasthāya ca bhāskaram /
MBh, 8, 26, 69.1 idam aparam upasthitaṃ punas tava nidhanāya suyuddham adya vai /
MBh, 8, 63, 67.2 karṇadhvajam upātiṣṭhat so 'vadīd abhinardayan //
MBh, 9, 7, 32.2 sasainyau sahasenau tāvupatasthatur āhave //
MBh, 9, 33, 2.1 tatastāladhvajo rāmastayor yuddha upasthite /
MBh, 9, 34, 1.2 pūrvam eva yadā rāmastasmin yuddha upasthite /
MBh, 9, 34, 4.1 ākhyāhi me vistarataḥ kathaṃ rāma upasthitaḥ /
MBh, 9, 37, 8.2 upatiṣṭhanti rājendra dvijātīṃstatra tatra ha //
MBh, 9, 41, 14.2 upatasthe munivaraṃ viśvāmitraṃ sarasvatī //
MBh, 9, 43, 21.2 vedaścainaṃ caturmūrtir upatasthe kṛtāñjaliḥ //
MBh, 9, 44, 73.1 sahasraśaḥ pāriṣadāḥ kumāram upatasthire /
MBh, 9, 44, 108.2 upatasthur mahātmānaṃ kārttikeyaṃ yaśasvinam //
MBh, 9, 44, 110.2 abhiṣiktaṃ mahātmānaṃ parivāryopatasthire //
MBh, 9, 46, 13.2 upatasthur mahātmānaṃ sarvalokapitāmaham //
MBh, 9, 46, 23.2 upatasthur naraśreṣṭha tat tīrthaṃ lāṅgalī tataḥ /
MBh, 9, 49, 9.2 upātiṣṭhata dharmajño bhaikṣakāle sa devalam //
MBh, 9, 50, 8.2 samīpato mahārāja sopātiṣṭhata bhāminī //
MBh, 9, 53, 37.2 didṛkṣur abhisamprāptaḥ śiṣyayuddham upasthitam //
MBh, 9, 54, 2.1 rāmaṃ saṃnihitaṃ dṛṣṭvā gadāyuddha upasthite /
MBh, 9, 62, 42.1 mayā ca svayam āgamya yuddhakāla upasthite /
MBh, 10, 7, 57.1 sarvabhūtāśaya vibho havirbhūtam upasthitam /
MBh, 10, 7, 59.1 tam ūrdhvabāhuṃ niśceṣṭaṃ dṛṣṭvā havir upasthitam /
MBh, 11, 12, 1.2 tata enam upātiṣṭhañ śaucārthaṃ paricārakāḥ /
MBh, 11, 17, 5.1 upasthite 'smin saṃgrāme jñātīnāṃ saṃkṣaye vibho /
MBh, 11, 25, 41.1 tvam apyupasthite varṣe ṣaṭtriṃśe madhusūdana /
MBh, 12, 16, 20.2 manasaikena te yuddham idaṃ ghoram upasthitam //
MBh, 12, 16, 21.2 ātmanaikena yoddhavyaṃ tat te yuddham upasthitam //
MBh, 12, 28, 37.1 ye cāpi puruṣaiḥ strībhir gītavādyair upasthitāḥ /
MBh, 12, 29, 115.1 upātiṣṭhanta paśavaḥ svayaṃ taṃ saṃśitavratam /
MBh, 12, 30, 32.1 upatasthe ca bhartāraṃ na cānyaṃ manasāpyagāt /
MBh, 12, 39, 5.2 upatiṣṭhasi kalyāṇi maharṣīn iva gautamī //
MBh, 12, 39, 15.2 dadarśa brāhmaṇāṃścaiva so 'bhirūpān upasthitān //
MBh, 12, 39, 34.2 upatiṣṭhatu kalyāṇaṃ bhavantaṃ bhrātṛbhiḥ saha //
MBh, 12, 44, 16.2 sukhaprabuddhā rājānam upatasthur yudhiṣṭhiram //
MBh, 12, 50, 9.2 ekīkṛtyendriyagrāmam upatasthur mahāmunīn //
MBh, 12, 50, 10.2 vyāsādīṃstān ṛṣīn paścād gāṅgeyam upatasthire //
MBh, 12, 51, 13.2 tava hyupasthitā lokā yebhyo nāvartate punaḥ //
MBh, 12, 54, 15.3 vispaṣṭalakṣaṇā buddhiḥ kacciccopasthitā tava //
MBh, 12, 61, 17.2 ānantyāyopatiṣṭhanti sarvato'kṣiśiromukhāḥ //
MBh, 12, 69, 38.2 pratīghātaḥ parasyājau mitrakāle 'pyupasthite //
MBh, 12, 91, 35.1 nakṣatrāṇyupatiṣṭhanti grahā ghorāstathāpare /
MBh, 12, 100, 16.2 ato bhayārtāḥ praṇipatya bhūyaḥ kṛtvāñjalīn upatiṣṭhanti śūrān //
MBh, 12, 103, 40.2 viśvastaḥ śakyate bhoktuṃ yathākāmam upasthitaḥ //
MBh, 12, 111, 10.1 ye vadantīha satyāni prāṇatyāge 'pyupasthite /
MBh, 12, 136, 36.2 samantasaṃśayā ceyam asmān āpad upasthitā //
MBh, 12, 138, 35.1 anāgataṃ vijānīyād yacched bhayam upasthitam /
MBh, 12, 149, 49.1 atha vāstaṃ gate sūrye saṃdhyākāla upasthite /
MBh, 12, 149, 106.2 bāndhavānāṃ sthitānāṃ ca upātiṣṭhata śaṃkaraḥ //
MBh, 12, 160, 31.1 atha vai bhagavān brahmā brahmarṣibhir upasthitaḥ /
MBh, 12, 160, 41.1 tataḥ sutumulaṃ dṛṣṭvā tad adbhutam upasthitam /
MBh, 12, 163, 17.1 tato 'staṃ bhāskare yāte saṃdhyākāla upasthite /
MBh, 12, 174, 9.1 upatiṣṭhati tiṣṭhantaṃ gacchantam anugacchati /
MBh, 12, 184, 3.2 sadbhyo yad dīyate kiṃcit tat paratropatiṣṭhati //
MBh, 12, 184, 8.4 samyag atra śaucasaṃskāravinayaniyamapraṇīto vinītātmā ubhe saṃdhye bhāskarāgnidaivatānyupasthāya vihāya tandrālasye guror abhivādanavedābhyāsaśravaṇapavitrīkṛtāntarātmā triṣavaṇam upaspṛśya brahmacaryāgniparicaraṇaguruśuśrūṣānityo bhaikṣādisarvaniveditāntarātmā guruvacananirdeśānuṣṭhānāpratikūlo guruprasādalabdhasvādhyāyatatparaḥ syāt //
MBh, 12, 186, 5.1 sūryaṃ sadopatiṣṭheta na svapyād bhāskarodaye /
MBh, 12, 193, 17.1 upasthitakṛtau tatra nāsikāgram adho bhruvau /
MBh, 12, 209, 9.1 guṇānām api yad yat tat karma jānātyupasthitam /
MBh, 12, 214, 15.2 upasthitāścāpsarobhiḥ pariyānti divaukasaḥ //
MBh, 12, 221, 10.2 pūrṇamaṇḍalam ālokya tāvutthāyopatasthatuḥ //
MBh, 12, 253, 23.1 atītāsvatha varṣāsu śaratkāla upasthite /
MBh, 12, 255, 11.1 agnau prāstāhutir brahmann ādityam upatiṣṭhati /
MBh, 12, 272, 11.2 devāsurāṇāṃ sarveṣāṃ tasmin yuddha upasthite //
MBh, 12, 272, 12.1 atha vṛtrasya kauravya dṛṣṭvā śakram upasthitam /
MBh, 12, 287, 39.2 upasthitaṃ karmaphalaṃ viditvā buddhiṃ tathā codayate 'ntarātmā //
MBh, 12, 295, 33.2 yo 'ham atrābhavaṃ saktaḥ parāṅmukham upasthitaḥ //
MBh, 12, 311, 22.2 upatasthur mahārāja yathāsya pitaraṃ tathā //
MBh, 12, 317, 11.1 duḥkhopaghāte śārīre mānase vāpyupasthite /
MBh, 12, 318, 13.1 aceṣṭamānam āsīnaṃ śrīḥ kaṃcid upatiṣṭhati /
MBh, 12, 329, 5.2 tato bhūtasarge pravṛtte prajākramavaśād brahmakṣatram upātiṣṭhat /
MBh, 12, 329, 31.2 sarvaṃ māṃ śakropabhuktam upasthitam ṛte śacīm iti /
MBh, 12, 329, 34.3 uvāca cainām iyam asmi tvayopahūtopasthitā /
MBh, 12, 331, 49.3 kṛtsnaṃ tat tasya devasya caraṇāvupatiṣṭhati //
MBh, 12, 337, 23.1 svarūpiṇī tato buddhir upatasthe hariṃ prabhum /
MBh, 12, 345, 1.3 abhigacchan krameṇa sma kaṃcinmunim upasthitaḥ //
MBh, 12, 346, 6.1 asmān abhigataścāsi vayaṃ ca tvām upasthitāḥ /
MBh, 12, 353, 2.1 sa tena kṛtasaṃskāro dharmam evopatasthivān /
MBh, 13, 20, 46.2 sarvāḥ svān ālayān yāntu ekā mām upatiṣṭhatu /
MBh, 13, 21, 22.2 divyābharaṇavastrā hi kanyeyaṃ mām upasthitā //
MBh, 13, 27, 14.2 upatasthur yathodyantam ādityaṃ mantrakovidāḥ //
MBh, 13, 27, 21.2 kṛtakṛtya upātiṣṭhat siddhaṃ tam atithiṃ tadā //
MBh, 13, 27, 67.1 bhūtabhavyabhaviṣyajñair maharṣibhir upasthitām /
MBh, 13, 53, 9.2 śatapākena tailena mahārheṇopatasthatuḥ //
MBh, 13, 61, 83.2 upatiṣṭhanti devendra sadā bhūmipradaṃ divi //
MBh, 13, 61, 85.2 upatiṣṭhanti devendra sadā bhūmipradaṃ naram //
MBh, 13, 62, 11.1 śrāntam adhvani vartantaṃ vṛddham arham upasthitam /
MBh, 13, 63, 33.2 sā pretya kāmān ādāya dātāram upatiṣṭhati //
MBh, 13, 65, 3.2 upatiṣṭhati kaunteya rūpyakāñcanabhūṣaṇam /
MBh, 13, 77, 22.1 gāvo mām upatiṣṭhantu hemaśṛṅgāḥ payomucaḥ /
MBh, 13, 79, 12.2 gāvo mām upatiṣṭhantām iti nityaṃ prakīrtayet //
MBh, 13, 82, 44.3 sārvakāmikam akṣayyaṃ pitṝṃstasyopatiṣṭhati //
MBh, 13, 86, 10.1 tatastejaḥparītāṅgyaḥ sarvāḥ kāla upasthite /
MBh, 13, 92, 15.2 nivāpe nopatiṣṭheta saṃgrāhyā nānyavaṃśajāḥ //
MBh, 13, 93, 16.2 upasthitā hyapsarobhir gandharvaiśca janādhipa //
MBh, 13, 94, 9.2 te taṃ kṣudhābhisaṃtaptāḥ parivāryopatasthire //
MBh, 13, 94, 41.1 sā kṛtyā kālarātrīva kṛtāñjalir upasthitā /
MBh, 13, 103, 10.1 kasyacit tvatha kālasya bhāgyakṣaya upasthite /
MBh, 13, 112, 13.2 muhūrtam upatiṣṭhanti tato yānti parāṅmukhāḥ /
MBh, 13, 112, 71.1 upasthite vivāhe tu dāne yajñe 'pi vābhibho /
MBh, 13, 121, 3.2 vārāṇasyām upātiṣṭhanmaitreyaṃ svairiṇīkule //
MBh, 13, 121, 4.1 tam upasthitam āsīnaṃ jñātvā sa munisattamam /
MBh, 13, 133, 26.2 yathārhasatkriyāpūrvam arcayann upatiṣṭhati //
MBh, 13, 143, 14.1 taṃ gandharvā apsarasaśca nityam upatiṣṭhante vibudhānāṃ śatāni /
MBh, 13, 150, 5.1 yathā hyupasthitaiśvaryāḥ pūjayante narā narān /
MBh, 13, 153, 21.2 upasthitaḥ sahāmātyo vāsudevaśca vīryavān //
MBh, 14, 12, 11.2 manasaikena yoddhavyaṃ tat te yuddham upasthitam /
MBh, 14, 12, 12.3 ātmanaikena yoddhavyaṃ tat te yuddham upasthitam //
MBh, 14, 15, 26.1 na hi tasyāpriyaṃ kuryāṃ prāṇatyāge 'pyupasthite /
MBh, 14, 17, 4.2 upabhuṅkte kva vā karma videhasyopatiṣṭhati //
MBh, 14, 22, 24.2 tataḥ śrutam upādāya śrutārtham upatiṣṭhati //
MBh, 14, 32, 10.2 tato me kaśmalasyānte matiḥ punar upasthitā //
MBh, 14, 50, 48.1 pūrvam apyetad evoktaṃ yuddhakāla upasthite /
MBh, 14, 51, 33.1 tatrārcito yathānyāyaṃ sarvakāmair upasthitaḥ /
MBh, 14, 54, 31.2 upasthitastvayā cāpi pratyākhyāto 'mṛtaṃ dadat /
MBh, 14, 59, 34.2 viduraḥ saṃjayaścaiva dharmarājam upasthitau //
MBh, 14, 75, 25.1 āgacchethā mahārāja parāṃ caitrīm upasthitām /
MBh, 14, 81, 2.2 sa copātiṣṭhata tadā pannagānāṃ parāyaṇam //
MBh, 14, 86, 8.1 upasthitaśca kālo 'yam abhito vartate hayaḥ /
MBh, 14, 90, 5.2 dhṛtarāṣṭraṃ mahīpālam upatasthe yathāvidhi //
MBh, 14, 90, 8.2 pradyumna iva govindaṃ vinayenopatasthivān //
MBh, 14, 93, 80.1 sarveṣāṃ vo dvijaśreṣṭha divyaṃ yānam upasthitam /
MBh, 14, 95, 25.2 sarvaṃ tad iha yajñe me svayam evopatiṣṭhatu /
MBh, 15, 1, 5.1 dhṛtarāṣṭram upātiṣṭhad viduraḥ saṃjayastathā /
MBh, 15, 1, 17.2 upātiṣṭhanta rājānaṃ dhṛtarāṣṭraṃ yathā purā //
MBh, 15, 1, 20.2 upātiṣṭhanta te sarve kauravendraṃ yathā purā //
MBh, 15, 1, 22.2 kiṃkarāḥ smopatiṣṭhanti sarvāḥ subalajāṃ tathā //
MBh, 15, 9, 6.2 pāṇḍavāśca kuruśreṣṭham upātiṣṭhanta taṃ nṛpam //
MBh, 15, 12, 9.2 vijñeyaṃ balakāleṣu rājñā kāla upasthite //
MBh, 15, 13, 15.1 yad idānīm ahaṃ brūyām asmin kāla upasthite /
MBh, 15, 17, 14.1 rājānam upatiṣṭhasva jyeṣṭhaṃ bhrātaram īśvaram /
MBh, 15, 20, 8.2 tad upasthitam evātra vacanānte pradṛśyate //
MBh, 15, 24, 18.2 saṃdhyāgataṃ sahasrāṃśum upātiṣṭhata bhārata //
MBh, 15, 31, 10.2 gāndhāryāḥ kathayāmāsa sahadevam upasthitam //
MBh, 15, 31, 14.2 upatasthur mahātmāno mātaraṃ ca yathāvidhi //
MBh, 15, 34, 7.2 kṛtābhiṣekair munibhir hutāgnibhir upasthitāḥ //
MBh, 15, 45, 3.1 cirasya khalu paśyāmi bhagavantam upasthitam /
MBh, 16, 5, 25.2 gandharvāścāpyupatasthuḥ stuvantaḥ prītyā cainaṃ puruhūto 'bhyanandat //
MBh, 16, 6, 14.2 abruvantyo mahātmānaṃ parivāryopatasthire //
MBh, 16, 8, 8.2 brāhmaṇā naigamāścaiva parivāryopatasthire //
MBh, 16, 9, 2.1 sa tam āsādya dharmajñam upatasthe mahāvratam /
MBh, 18, 4, 3.1 dīpyamānaṃ svavapuṣā divyair astrair upasthitam /
MBh, 18, 5, 36.2 akṣayyam annapānaṃ vai pitṝṃstasyopatiṣṭhate //
Manusmṛti
ManuS, 2, 48.1 pratigṛhyepsitaṃ daṇḍam upasthāya ca bhāskaram /
ManuS, 3, 76.1 agnau prāstāhutiḥ samyag ādityam upatiṣṭhate /
ManuS, 3, 103.2 upasthitaṃ gṛhe vidyād bhāryā yatrāgnayo 'pi vā //
ManuS, 3, 120.1 rājā ca śrotriyaś caiva yajñakarmaṇyupasthitau /
ManuS, 3, 187.1 pūrvedyur aparedyur vā śrāddhakarmaṇy upasthite /
ManuS, 3, 189.1 nimantritān hi pitara upatiṣṭhanti tān dvijān /
ManuS, 3, 243.1 brāhmaṇaṃ bhikṣukaṃ vāpi bhojanārtham upasthitam /
ManuS, 8, 12.1 dharmo viddhas tv adharmeṇa sabhāṃ yatropatiṣṭhate /
Pāśupatasūtra
PāśupSūtra, 1, 8.0 hasitagītanṛttaḍuṃḍuṃkāranamaskārajapyopahāreṇopatiṣṭhet //
Rāmāyaṇa
Rām, Bā, 12, 11.1 āvāsā bahubhakṣyā vai sarvakāmair upasthitāḥ /
Rām, Bā, 16, 18.1 anye ṛkṣavataḥ prasthān upatasthuḥ sahasraśaḥ /
Rām, Bā, 16, 19.2 bhrātarāv upatasthus te sarva eva harīśvarāḥ //
Rām, Bā, 22, 4.2 abhivādyābhisaṃhṛṣṭau gamanāyopatasthatuḥ //
Rām, Bā, 26, 22.2 upatasthur mahārhāṇi sarvāṇy astrāṇi rāghavam //
Rām, Bā, 72, 6.2 atha rājā daśarathaḥ priyātithim upasthitam //
Rām, Bā, 73, 12.1 upasthitaṃ bhayaṃ ghoraṃ divyaṃ pakṣimukhāc cyutam /
Rām, Ay, 4, 43.2 dvitīyaṃ me 'ntarātmānaṃ tvām iyaṃ śrīr upasthitā //
Rām, Ay, 7, 21.1 upasthitaṃ prayuñjānas tvayi sāntvam anarthakam /
Rām, Ay, 8, 4.2 upasthāsyasi kausalyāṃ dāsīva tvaṃ kṛtāñjaliḥ //
Rām, Ay, 12, 24.2 dadarśa paurān vividhān mahādhanān upasthitān dvāram upetya viṣṭhitān //
Rām, Ay, 13, 1.2 upatasthur upasthānaṃ saharājapurohitāḥ //
Rām, Ay, 13, 18.1 gatā bhagavatī rātrirahaḥ śivam upasthitam /
Rām, Ay, 17, 14.1 devi nūnaṃ na jānīṣe mahad bhayam upasthitam /
Rām, Ay, 34, 4.2 prāṇino hiṃsitā vāpi tasmād idam upasthitam //
Rām, Ay, 38, 10.1 śrutvaivopasthitau vīrau kadāyodhyā bhaviṣyati /
Rām, Ay, 41, 11.1 upāsyatu śivāṃ saṃdhyāṃ dṛṣṭvā rātrim upasthitām /
Rām, Ay, 44, 8.2 vṛkṣamūlagataṃ rāmam upatasthe kṛtāñjaliḥ //
Rām, Ay, 44, 15.1 bhakṣyaṃ bhojyaṃ ca peyaṃ ca lehyaṃ cedam upasthitam /
Rām, Ay, 45, 18.1 siddhārthāḥ pitaraṃ vṛttaṃ tasmin kāle hy upasthite /
Rām, Ay, 47, 19.2 jananyā mama saumitre tad apy etad upasthitam //
Rām, Ay, 52, 6.2 kathaṃ kumārau vaidehyā sārdhaṃ vanam upasthitau //
Rām, Ay, 58, 18.2 mām uvāca mahātejāḥ kṛtāñjalim upasthitam //
Rām, Ay, 58, 43.2 mām uvāca mahātejāḥ kṛtāñjalim upasthitam //
Rām, Ay, 59, 2.2 strīvarṣavarabhūyiṣṭhā upatasthur yathāpuram //
Rām, Ay, 73, 15.1 evaṃ te bhāṣamāṇasya padmā śrīr upatiṣṭhatām /
Rām, Ay, 79, 16.2 upasthito hy anarhasya dharmaprekṣasya tādṛśaḥ //
Rām, Ay, 80, 18.1 siddhārthāḥ pitaraṃ vṛttaṃ tasmin kāle hy upasthite /
Rām, Ay, 85, 15.2 śakraṃ yāś copatiṣṭhanti brahmāṇaṃ yāś ca bhāminīḥ /
Rām, Ay, 85, 38.2 upātiṣṭhanta bharataṃ bharadvājasya śāsanāt //
Rām, Ay, 89, 7.1 ādityam upatiṣṭhante niyamād ūrdhvabāhavaḥ /
Rām, Ay, 95, 28.2 pitṛlokagatasyādya maddattam upatiṣṭhatu //
Rām, Ār, 9, 9.2 yadīdṛśair ahaṃ viprair upastheyair upasthitaḥ /
Rām, Ār, 9, 9.2 yadīdṛśair ahaṃ viprair upastheyair upasthitaḥ /
Rām, Ār, 44, 8.2 upatasthe ca vaidehīṃ bhikṣurūpeṇa rāvaṇaḥ //
Rām, Ār, 56, 8.2 upasthāsyati kausalyā kaccit saumya na kaikayīm //
Rām, Ār, 60, 6.1 sa tām upasthito rāmaḥ kva sītety evam abravīt //
Rām, Ār, 65, 25.1 ghoraṃ deśam imaṃ prāptau mama bhakṣāv upasthitau /
Rām, Ār, 70, 3.2 pampāyāḥ paścimaṃ tīraṃ rāghavāv upatasthatuḥ //
Rām, Ki, 2, 8.2 harayo vānaraśreṣṭhaṃ parivāryopatasthire //
Rām, Ki, 25, 1.2 śākhāmṛgamahāmātrāḥ parivāryopatasthire //
Rām, Ki, 26, 18.1 śaratkālaṃ pratīkṣe 'ham iyaṃ prāvṛḍ upasthitā /
Rām, Ki, 27, 34.2 ayam adhyāyasamayaḥ sāmagānām upasthitaḥ //
Rām, Ki, 29, 30.2 udyogasamayaḥ saumya pārthivānām upasthitaḥ //
Rām, Ki, 41, 36.1 ādityam upatiṣṭhanti taiś ca sūryo 'bhipūjitaḥ /
Rām, Ki, 53, 19.1 asmābhis tu gataṃ sārdhaṃ vinītavad upasthitam /
Rām, Su, 5, 5.2 upasthitam asaṃhāryair hayaiḥ syandanayāyibhiḥ //
Rām, Su, 9, 3.1 nānyaṃ naram upasthātuṃ surāṇām api ceśvaram /
Rām, Su, 11, 6.2 upatiṣṭheta vivaśā rāvaṇaṃ duṣṭacāriṇam //
Rām, Su, 12, 31.2 prasannām iva kāntasya kāntāṃ punar upasthitām //
Rām, Su, 24, 11.2 rāvaṇaṃ nopatiṣṭheyaṃ kiṃ pralāpena vaściram //
Rām, Su, 25, 30.2 rāghavāddhi bhayaṃ ghoraṃ rākṣasānām upasthitam //
Rām, Su, 25, 33.1 chāyāvaiguṇyamātraṃ tu śaṅke duḥkham upasthitam /
Rām, Su, 25, 33.2 aduḥkhārhām imāṃ devīṃ vaihāyasamupasthitām //
Rām, Su, 25, 34.1 arthasiddhiṃ tu vaidehyāḥ paśyāmyaham upasthitām /
Rām, Su, 26, 19.1 upasthitā sā mṛdusarvagātrī śākhāṃ gṛhītvātha nagasya tasya /
Rām, Su, 30, 2.1 sā tu dṛṣṭvā hariśreṣṭhaṃ vinītavad upasthitam /
Rām, Su, 33, 28.2 rūpalakṣaṇasampannau kṛtāñjalir upasthitaḥ //
Rām, Su, 37, 47.2 lakṣmaṇaṃ ca dhanuṣpāṇiṃ laṅkādvāram upasthitam //
Rām, Su, 50, 3.1 taṃ rakṣo'dhipatiṃ kruddhaṃ tacca kāryam upasthitam /
Rām, Su, 51, 23.2 upatasthe viśālākṣī prayatā havyavāhanam //
Rām, Su, 55, 19.2 hanūmantaṃ mahātmānaṃ parivāryopatasthire //
Rām, Su, 66, 25.2 lakṣmaṇaṃ ca dhanuṣpāṇiṃ laṅkādvāram upasthitam //
Rām, Yu, 4, 47.1 sarvaṃ caitad vināśāya rākṣasānām upasthitam /
Rām, Yu, 11, 15.2 nivedayata māṃ kṣipraṃ vibhīṣaṇam upasthitam //
Rām, Yu, 11, 19.1 rākṣaso jihmayā buddhyā saṃdiṣṭo 'yam upasthitaḥ /
Rām, Yu, 19, 34.1 imāṃ mahārāja samīkṣya vāhinīm upasthitāṃ prajvalitagrahopamām /
Rām, Yu, 20, 15.2 upasthitāḥ prāñjalayo vardhayitvā jayāśiṣā //
Rām, Yu, 20, 24.1 tato daśagrīvam upasthitāste cārā bahirnityacarā niśācarāḥ /
Rām, Yu, 24, 13.1 śokaste vigataḥ sarvaḥ kalyāṇaṃ tvām upasthitam /
Rām, Yu, 25, 25.1 tad eṣā susthirā buddhir mṛtyulobhād upasthitā /
Rām, Yu, 28, 18.2 parivāraḥ sahasrāṇāṃ sahasram upatiṣṭhate //
Rām, Yu, 31, 3.1 lokakṣayakaraṃ bhīmaṃ bhayaṃ paśyāmyupasthitam /
Rām, Yu, 37, 6.1 rākṣasyastrijaṭā cāpi śāsanāt tam upasthitāḥ /
Rām, Yu, 37, 8.1 yadāśrayād avaṣṭabdhā neyaṃ mām upatiṣṭhati /
Rām, Yu, 37, 9.2 mām upasthāsyate sītā sarvābharaṇabhūṣitā //
Rām, Yu, 40, 10.2 paryavasthāpayākhyāhi vibhīṣaṇam upasthitam //
Rām, Yu, 41, 10.2 viṣaṇṇavadanāḥ sarve rākṣasendram upasthitāḥ //
Rām, Yu, 43, 1.2 balādhyakṣam uvācedaṃ kṛtāñjalim upasthitam //
Rām, Yu, 44, 8.2 samīkṣya hanumāñ jñātīn upatasthe mahābalaḥ //
Rām, Yu, 48, 58.1 athavā dhruvam anyebhyo bhayaṃ param upasthitam /
Rām, Yu, 48, 62.3 yādṛśaṃ mānuṣaṃ rājan bhayam asmān upasthitam //
Rām, Yu, 48, 76.1 rāvaṇastvabravīddhṛṣṭo rākṣasāṃstānupasthitān /
Rām, Yu, 50, 6.1 atha dṛṣṭvā daśagrīvaḥ kumbhakarṇam upasthitam /
Rām, Yu, 57, 72.2 te 'svasthā vānaraśreṣṭhāḥ sugrīvam upatasthire //
Rām, Yu, 78, 51.2 labdhalakṣā raghusutaṃ parivāryopatasthire //
Rām, Yu, 102, 6.2 uvāca meghasaṃkāśaṃ vibhīṣaṇam upasthitam //
Rām, Yu, 103, 9.1 nirguṇaṃ bhrātaraṃ tyaktvā yo māṃ svayam upasthitaḥ /
Rām, Yu, 109, 3.2 upasthitāstvāṃ vidhivat snāpayiṣyanti rāghava //
Rām, Yu, 109, 27.1 upasthitam anādhṛṣyaṃ tad vimānaṃ manojavam /
Rām, Yu, 110, 1.1 upasthitaṃ tu taṃ dṛṣṭvā puṣpakaṃ puṣpabhūṣitam /
Rām, Yu, 113, 30.1 upasthitam amātyaiśca śucibhiśca purohitaiḥ /
Rām, Utt, 3, 14.1 athābravīd vaiśravaṇaḥ pitāmaham upasthitam /
Rām, Utt, 4, 10.1 te sattvāḥ sattvakartāraṃ vinītavad upasthitāḥ /
Rām, Utt, 9, 10.2 agnihotram upātiṣṭhaccaturtha iva pāvakaḥ //
Rām, Utt, 9, 17.1 dāruṇāyāṃ tu velāyāṃ yasmāt tvaṃ mām upasthitā /
Rām, Utt, 10, 13.1 pitāmahastu suprītaḥ sārdhaṃ devair upasthitaḥ /
Rām, Utt, 10, 35.2 cintitā copatasthe 'sya pārśvaṃ devī sarasvatī //
Rām, Utt, 11, 10.1 athābravīd daśagrīvo mātāmaham upasthitam /
Rām, Utt, 16, 13.2 abravīd rākṣasaṃ tatra daśagrīvam upasthitam //
Rām, Utt, 16, 19.2 vijñātavyaṃ na jānīṣe bhayasthānam upasthitam //
Rām, Utt, 21, 2.2 vidhānam upatiṣṭhantaṃ prāṇino yasya yādṛśam //
Rām, Utt, 27, 19.2 devatāstoṣayiṣyāmi jñātvā kālam upasthitam //
Rām, Utt, 28, 22.2 upasthito mātalinā vāhyamāno manojavaḥ //
Rām, Utt, 30, 36.2 yat tavedaṃ samāśritya vibhrame 'yam upasthitaḥ //
Rām, Utt, 40, 4.2 upasthātuṃ naraśreṣṭha sa ca māṃ pratyabhāṣata //
Rām, Utt, 56, 10.1 sa grīṣme vyapayāte tu varṣarātra upasthite /
Rām, Utt, 61, 21.2 jagaddhi sarvam asvasthaṃ pitāmaham upasthitam //
Rām, Utt, 75, 10.2 tapa ugram upātiṣṭhat tāpayan sarvadevatāḥ //
Rām, Utt, 98, 7.1 śrutvā taṃ ghorasaṃkāśaṃ kulakṣayam upasthitam /
Saundarānanda
SaundĀ, 17, 58.2 dvipānivopasthitavipraṇāśān kālo grahaiḥ saptabhireva sapta //
Saṅghabhedavastu
SBhedaV, 1, 188.0 yāvad apareṇa samayena karṇo rājā kālagataḥ bharadvājakumāro rājyaiśvaryādhipatye pratiṣṭhāpitaḥ pitryaṃ rājyaṃ kārayati yāvad apareṇa samayena gautamo ṛṣir upadhyāyāsya kathayati upādhyāya na śaknomi āraṇyakābhir oṣadhībhir yāpayituṃ grāmāntaṃ samavasarāmīti sa kathayati putra śobhanaṃ grāme vā araṇye vā prativasatā riṣiṇā sarvathā indriyāṇi rakṣitavyānīti gaccha tvaṃ potalasāmantakena śākhāparṇakuṭiṃ kṛtvā vāsaṃ kalpaya evam upādhyāya ity uktvā gautama riṣiḥ potalakasāmantakena śākhāparṇakuṭiṃ kṛtvā avasthitaḥ tena khalu samayena potalake nagare bhadrā nāma rūpājīvanī prativasati mṛṇālaś ca nāmnā dhūrtapuruṣaḥ tena vastrālaṃkāram anupreṣitaṃ paricāraṇāya sā tadvastrālaṃkāraṃ prāvṛtya samprasthitā anyatamaś ca puruṣaḥ pañcakārṣāpaṇaśatāny ādāyopasthitaḥ bhadre āgaccha paricāraya iti sā saṃlakṣayati yadi gamiṣyāmi pañcakārṣāpaṇaśatāni lapsye adākṣiṇyaṃ caitad gṛhāgataṃ pratyākhyāyānyatra gamanam iti tayā preṣyadārikābhihitā gaccha mṛṇālasya kathaya āryā kathayati na tāvad ahaṃ sajjā paścād āgamiṣyāmīti tayāpi tasya gatvārocitaṃ so 'pi puruṣo bahukaraṇīyaḥ sa tāṃ paricārya prathama eva yāme prakrāntaḥ //
Agnipurāṇa
AgniPur, 2, 12.2 upasthitāyāṃ nāvi tvaṃ bījādīni vidhāya ca //
AgniPur, 2, 13.2 upasthitasya me śṛṅge nibadhnīhi mahāhinā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 77.1 athopasthitagarbhāṃ tāṃ kṛtakautukamaṅgalām /
Bodhicaryāvatāra
BoCA, 3, 9.2 nānopakaraṇākārair upatiṣṭheyamagrataḥ //
BoCA, 3, 32.2 sukhasattramidaṃ hy upasthitaṃ sakalābhyāgatasattvatarpaṇam //
BoCA, 6, 102.2 kṣāntyā samaṃ tapo nāsti nanvetattadupasthitam //
BoCA, 6, 103.2 mayaivātra kṛto vighnaḥ puṇyahetāv upasthite //
BoCA, 8, 18.2 tattatsahasraguṇitaṃ duḥkhaṃ bhūtvopatiṣṭhati //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 334.2 bhagavatyaḥ sadā bhaktam upatiṣṭhata mām iti //
BKŚS, 28, 1.2 upātiṣṭhanta kāśikyāḥ śreṇayaḥ paṇyapāṇayaḥ //
Daśakumāracarita
DKCar, 2, 1, 74.1 so 'yameva hyamunā rūpaṇe dhanamitrākhyayā cāntarito mantavyaḥ sa evāyaṃ nirgamapyabandhanād aṅgarājamapavarjitaṃ ca kośavāhanamekīkṛtyāsmadgṛhyeṇāmunā saha rājanyakenaikānte sukhopaviṣṭamiha devamupatiṣṭhatu yadi na doṣaḥ iti //
DKCar, 2, 2, 161.1 upahvare punar ityaśikṣayaṃ dhanamitram upatiṣṭha sakhe ekānta eva carmaratnabhastrikāmimāṃ puraskṛtyāṅgarājam //
DKCar, 2, 2, 189.1 tataḥ kuberadattas tṛṇāya matvārthapatim arthalubdhaḥ kanyakayā svayameva tvām upasthāsyati //
DKCar, 2, 2, 262.1 na hyarthairnyāyārjitaireva puruṣā veśam upatiṣṭhantīty asakṛd atipraṇudya karṇanāsāchedopakṣepabhīṣitābhyāṃ dagdhabandhakībhyāṃ sa eva tapasvī taskaratvenārthapatir agrāhyata //
DKCar, 2, 3, 41.1 punaridamambāmavocam itthameva tvayāpyananyavyāpārayā nṛpāṅganāsāvupasthātavyā //
DKCar, 2, 3, 108.1 smaranmātṛdattānyabhijñānāni rājamandiraparikhām udambhasam upātiṣṭham //
DKCar, 2, 6, 16.1 asminn eva ca kṣaṇe kimapi nūpurakvaṇitamupātiṣṭhat //
DKCar, 2, 6, 61.1 anayā tadaktanetrayā rājasūnurupasthito vānarīmivaināṃ drakṣyati viraktaścaināṃ punastyakṣyati iti //
DKCar, 2, 6, 117.1 puṣṭaṃ ca tamudriktadhātumekadā mṛgānveṣaṇāya ca prayāte dhanyake sā dhūminī riraṃsayopātiṣṭhata //
DKCar, 2, 6, 182.1 gate ca kasmiṃścitkālāntare sā tvanutapyamānā kā me gatiḥ iti vimṛśantī kāmapi vṛddhapravrājikāṃ mātṛsthānīyāṃ devaśeṣakusumairupasthitāmapaśyat //
DKCar, 2, 6, 247.1 śramaṇikāmukhācca duṣkaraśīlabhraṃśāṃ kulastriyamupalabhya rahasi dūtikāmaśikṣayat bhūyo 'pyupatiṣṭha sārthavāhabhāryām //
Divyāvadāna
Divyāv, 2, 113.0 yadā te upasthāya prakrāntā bhavanti tadā tāsāṃ divasaparivyayaṃ dadāti //
Divyāv, 6, 14.0 api tu na tvayā śrutaṃ sasurāsurajagadanavalokitamūrdhāno buddhā bhagavanta iti api tu yadīpsasi tathāgatasya śarīrapramāṇaṃ draṣṭum tava gṛhe 'gnihotrakuṇḍaṃ tasyādhastādgośīrṣacandanamayī yaṣṭirupatiṣṭhate tāmuddhṛtya māpaya //
Divyāv, 8, 127.0 sa mūlagaṇḍaputrapuṣpaphalabhaiṣajyairupasthīyamāno hīyata eva //
Divyāv, 8, 422.0 sūpasthitasmṛtestava saphalaḥ śramo bhaviṣyati //
Divyāv, 8, 439.0 atha supriyaṃ mahāsārthavāhaṃ sūpasthitasmṛtiṃ tāḥ kinnarakanyāḥ sarvāṅgairanuparigṛhya sauvarṇaṃ kinnaranagaraṃ praveśya prāsādamabhiropya prajñapta evāsane niṣādayanti //
Divyāv, 8, 470.0 tatrāpi supriyo mahāsārthavāhaḥ sūpasthitasmṛtistāḥ kinnarakanyā vividhairdharmapadavyañjanaiḥ paritoṣayāmāsa //
Divyāv, 17, 165.1 sa mūlapatragaṇḍapuṣpabhaiṣajyairupasthīyamāno hīyata eva //
Divyāv, 18, 278.1 tenāsau kṣemaṃkaraḥ samyaksambuddhaḥ ṣaṣṭiṃ traimāsān sārdhaṃ bhikṣusaṃghena sarvopakaraṇairupasthitaḥ //
Divyāv, 18, 476.2 śrāvikā te bhaviṣyāmi tasmin kāla upasthite //
Divyāv, 18, 478.2 śrāvakāste bhaviṣyāmastasmin kāle hyupasthite //
Divyāv, 19, 444.2 sadyaḥ praśāntendriya eva tasthāvupasthito buddhamanorathena //
Harivaṃśa
HV, 3, 47.1 upasthite 'tiyaśasaś cākṣuṣasyāntre manoḥ /
HV, 5, 25.2 toyāni cābhiṣekārthaṃ sarva evopatasthire //
HV, 11, 41.1 upasthitaś ca śrāddhe 'dya mamaivānugrahāya vai /
HV, 13, 21.2 mahāyogabalopetā mahādevam upasthitā //
HV, 13, 23.2 ete cāpi mahābhāge yogācāryāv upasthite //
HV, 13, 74.1 evam uktvā sa deveśo mām upasthitam agrataḥ /
Harṣacarita
Harṣacarita, 1, 218.1 ato na māmupālambhenopasthātum arhasi //
Harṣacarita, 1, 268.1 atha śanaiḥ śanair atyudāravyavahṛtimanohṛnti bṛhanti rājakulāni vīkṣamāṇaḥ niravadyavidyāvidyotitāni gurukulāni ca sevamānaḥ mahārhālāpagambhīraguṇavadgoṣṭhīścopatiṣṭhamānaḥ svabhāvagambhīradhīrdhanāni vidagdhamaṇḍalāni ca gāhamānaḥ punarapi tām eva vaipaścitīm ātmavaṃśocitāṃ prakṛtimabhajat //
Kirātārjunīya
Kir, 6, 29.2 upatasthur āsthitaviṣādadhiyaḥ śatayajvano vanacarā vasatim //
Kir, 11, 14.1 cittavān asi kalyāṇī yat tvāṃ matir upasthitā /
Kir, 12, 47.1 camarīgaṇair gaṇabalasya balavati bhaye 'py upasthite /
Kir, 12, 53.1 sa tam āsasāda ghananīlam abhimukham upasthitaṃ muneḥ /
Kir, 13, 69.1 ātmanīnam upatiṣṭhate guṇāḥ sambhavanti viramanti cāpadaḥ /
Kumārasaṃbhava
KumSaṃ, 2, 3.2 vāgīśaṃ vāgbhir arthyābhiḥ praṇipatyopatasthire //
KumSaṃ, 2, 64.2 sahacaramadhuhastanyastacūtāṅkurāstraḥ śatamakham upatasthe prāñjaliḥ puṣpadhanvā //
KumSaṃ, 5, 22.1 ayācitopasthitam ambu kevalaṃ rasātmakasyoḍupateś ca raśmayaḥ /
KumSaṃ, 6, 24.2 cintitopasthitāṃs tāvacchādhi naḥ karavāma kim //
KumSaṃ, 8, 75.2 tvām iyaṃ sthitimatīm upasthitā gandhamādanavanādhidevatā //
Kātyāyanasmṛti
KātySmṛ, 1, 160.2 nopasthito yadā kaścic chalaṃ tatra na kārayet //
KātySmṛ, 1, 340.1 upasthitān parīkṣeta sākṣiṇo nṛpatiḥ svayam /
Kāvyālaṃkāra
KāvyAl, 1, 49.1 hiraṇyaretāḥ sambādhaḥ pelavopasthitāṇḍajāḥ /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 3.1, 1.14 guṇavṛddhī svasaṃjñayā vidhīyete tatra ikaḥ iti etadupasthitaṃ draṣṭavyam /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 44.1, 1.4 vibhāṣāpradeśeṣu pratiṣedhavikalpāv upatiṣṭhete /
Kūrmapurāṇa
KūPur, 1, 1, 112.1 so 'pi yoginamanvīkṣya praṇamantamupasthitam /
KūPur, 1, 11, 8.2 mahādevaniyogena pitāmahamupasthitā //
KūPur, 1, 14, 40.2 sa jātamātro deveśamupatasthe kṛtāñjaliḥ //
KūPur, 1, 15, 139.2 samāgamyopatasthustaṃ bhānumantamiva dvijāḥ //
KūPur, 1, 15, 227.2 upatasthurmahādevaṃ narasiṃhākṛtiṃ ca tam //
KūPur, 1, 16, 43.1 upatasthuḥ surāḥ sarve siddhāḥ sādhyāśca cāraṇāḥ /
KūPur, 1, 16, 55.1 athopatasthe bhagavānanādiḥ pitāmahāstoṣayāmāsa viṣṇum /
KūPur, 1, 22, 45.2 babhūva jātamātraṃ taṃ rājānamupatasthire //
KūPur, 1, 25, 46.2 snātvā śuklāmbaro bhānum upatiṣṭhat kṛtāñjaliḥ //
KūPur, 2, 18, 33.1 athopatiṣṭhedādityamudayantaṃ samāhitaḥ /
KūPur, 2, 18, 34.1 upasthāya mahāyogaṃ devadevaṃ divākaram /
KūPur, 2, 18, 73.1 athopatiṣṭhedādityaṃ mūrdhni puṣpānvitāñjalim /
KūPur, 2, 22, 3.1 tasya te pitaraḥ śrutvā śrāddhakālamupasthitam /
KūPur, 2, 22, 5.1 āmantritāśca te viprāḥ śrāddhakāla upasthite /
KūPur, 2, 22, 31.1 bhikṣuko brahmacārī vā bhojanārthamupasthitaḥ /
KūPur, 2, 33, 116.1 upatasthe mahāyogaṃ sarvadoṣavināśanam /
Liṅgapurāṇa
LiPur, 1, 20, 66.1 bhavānahaṃ ca stotreṇa upatiṣṭhāva godhvajam /
LiPur, 1, 56, 13.2 pitaraścopatiṣṭhanti amāvāsyāṃ niśākaram //
LiPur, 1, 85, 196.1 sūryaṃ nityamupasthāya samyagārogyamāpnuyāt /
LiPur, 1, 91, 14.2 adbhiḥ spṛṣṭo na hṛṣyeta tasya mṛtyurupasthitaḥ //
LiPur, 1, 91, 15.2 gāyannṛtyan vrajet svapne vidyānmṛtyurupasthitaḥ //
LiPur, 1, 91, 17.2 nagnaṃ vā śramaṇaṃ dṛṣṭvā vidyānmṛtyumupasthitam //
LiPur, 1, 91, 23.2 dīpagandhaṃ ca nāghrāti vidyānmṛtyum upasthitam //
LiPur, 1, 91, 26.2 gaṇḍe vā piṇḍikārakte tasya mṛtyurupasthitaḥ //
LiPur, 1, 91, 28.2 śvetā ca mūrtirhyasakṛttasya mṛtyurupasthitaḥ //
LiPur, 1, 91, 35.2 kṛṣṇaṃ raktamapi svapne tasya mṛtyurupasthitaḥ //
LiPur, 1, 91, 36.1 ariṣṭe sūcite dehe tasminkāla upasthite /
LiPur, 1, 103, 59.2 jvalanaś ca svayaṃ tatra kṛtāñjalirupasthitaḥ //
LiPur, 1, 103, 60.1 śrautairetairmahāmantrairmūrtimadbhir upasthitaiḥ /
Matsyapurāṇa
MPur, 2, 19.2 uparyupasthitastasyāḥ praṇipatya janārdanam //
MPur, 16, 18.1 nimantritānhi pitara upatiṣṭhanti tāndvijān /
MPur, 18, 10.2 upatiṣṭhatāmityetaddeyaṃ paścāttilodakam //
MPur, 19, 8.1 śrāddhānnaṃ vāyurūpeṇa sarpatve 'pyupatiṣṭhati /
MPur, 25, 44.1 suradviṣaścaiva jagacca sarvamupasthitaṃ mattapasaḥ prabhāvāt /
MPur, 44, 3.2 ādityo dvijarūpeṇa kārtavīryamupasthitaḥ /
MPur, 47, 207.1 tataḥ kāvyaṃ samāsādya upatasthuravāṅmukhāḥ /
MPur, 49, 18.1 upatiṣṭha svalaṃkṛtya maithunāya ca māṃ śubhe /
MPur, 51, 17.2 teṣāṃ viharaṇīyā ye upastheyāśca tāñśṛṇu /
MPur, 51, 19.2 samrāḍagnisuto hyaṣṭāvupatiṣṭhanti tāndvijāḥ //
MPur, 51, 22.2 ajaikapādupastheyaḥ sa vai śālāmukho yataḥ //
MPur, 51, 23.2 putrā hyete tu sarvasya upastheyā dvijaiḥ smṛtāḥ //
MPur, 52, 12.2 śrutismṛtyuditaṃ dharmamupatiṣṭhetprayatnataḥ //
MPur, 123, 44.2 bhojanaṃ cāprayatnena sadā svayamupasthitam //
MPur, 126, 66.2 pitaraścopatiṣṭhanti amāvāsyāṃ niśākaram //
MPur, 131, 5.2 upatasthuḥ payodābhā ye ca giryupajīvinaḥ //
MPur, 131, 47.1 mayena vāryamāṇā api te vināśamupasthitāḥ /
MPur, 134, 24.1 ityevamāvedya bhayaṃ dānavopasthitaṃ mahat /
MPur, 141, 8.2 tataḥ sa divi somaṃ vai hyupatasthe pitṝnapi //
MPur, 142, 46.3 te mantrā vai punasteṣāṃ pratimāyāmupasthitāḥ //
MPur, 147, 7.2 kṣaṇenaikena tallabhyaṃ tyaktvāhāramupasthitam //
MPur, 153, 43.2 upasthitārtirdaityo'tha pracalatkarṇapallavaḥ //
MPur, 154, 57.1 tato bhagavatī rātrirupatasthe pitāmaham /
MPur, 154, 58.2 vibhāvari mahatkāyaṃ vibudhānāmupasthitam /
MPur, 154, 144.2 anudgīrṇo'kṣatirmene ramyametadupasthitam //
MPur, 154, 206.3 kiṃ tu pañcaśarasyaiva samayo'yamupasthitaḥ //
MPur, 154, 208.2 upatasthe ratiyutaḥ savilāso jhaṣadhvajaḥ /
MPur, 154, 241.1 bahiḥsthalaṃ samālambya hyupatasthau jhaṣadhvajaḥ /
MPur, 154, 414.3 tadevopasthitaṃ sarvaṃ prakrameṇaiva sāṃpratam //
MPur, 154, 431.1 upatasthurnagāścāpi kalpakāmamahādrumāḥ /
MPur, 158, 41.2 padmapatre tu tadvāri gṛhītvopasthitā gṛham //
MPur, 160, 1.3 sasmāra brahmaṇo vākyaṃ vadhaṃ bālādupasthitam //
MPur, 161, 18.2 varapradānaṃ śrutvaiva pitāmahamupasthitāḥ //
MPur, 161, 29.1 śaraṇyaṃ śaraṇaṃ viṣṇumupatasthurmahābalam /
MPur, 161, 76.2 upatiṣṭhanti rājānaṃ hiraṇyakaśipuṃ prabhum //
MPur, 163, 47.2 cakruḥ subhairavaṃ tatra mahāyuddhamupasthitam //
MPur, 168, 16.1 hutāśanajvalitaśikhojjvalatprabham upasthitaṃ śaradamalārkatejasam /
MPur, 174, 34.2 upatasthuḥ suragaṇāḥ prahartuṃ dānavaṃ balam //
Nāradasmṛti
NāSmṛ, 1, 3, 8.1 viddho dharmo hy adharmeṇa sabhāṃ yatropatiṣṭhate /
Nāṭyaśāstra
NāṭŚ, 1, 52.2 upasthito 'haṃ brahmāṇaṃ prayogārthaṃ kṛtāñjaliḥ //
NāṭŚ, 1, 77.2 upasthito 'haṃ brahmāṇaṃ sutaiḥ sarvaiḥ samanvitaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 7, 3.1 yasmād ete gṛhasthādayaḥ prayataniyataśucisādhvācārāḥ svasvamaryādayopatiṣṭhante yajanti ca śāntikapauṣṭikādibhiḥ kriyābhir iti //
PABh zu PāśupSūtra, 1, 8, 29.0 kva copastheyam iti //
PABh zu PāśupSūtra, 1, 9, 16.0 mūrtināma yad etad devasya dakṣiṇe pārśve sthitenodaṅmukhenopānte yad rūpam upalabhyate vṛṣadhvajaśūlapāṇinandimahākālordhvaliṅgādilakṣaṇaṃ yad vā laukikāḥ pratipadyante mahādevasyāyatanam iti tatropastheyam //
PABh zu PāśupSūtra, 1, 9, 290.2 godohamātraṃ saṃtiṣṭhen nopatiṣṭhet kadācana //
PABh zu PāśupSūtra, 1, 9, 303.0 iha nityaṃ yameṣv apramattenopasthitasmṛtinā bhavitavyam //
PABh zu PāśupSūtra, 2, 7, 5.0 atraśabde mūrtyadhiṣṭhātari manaḥsaṃjñe kāraṇe sakale upatiṣṭhatā apasavyasambandho draṣṭavyaḥ //
Suśrutasaṃhitā
Su, Sū., 31, 28.2 na śāmyato 'nnapānaiś ca tasya mṛtyurupasthitaḥ //
Su, Sū., 31, 29.2 pipāsā balahāniś ca tasya mṛtyurupasthitaḥ //
Su, Śār., 4, 18.1 ṣaṣṭhī pittadharā nāma yā caturvidhamannapānam āmāśayāt pracyutaṃ pakvāśayopasthitaṃ dhārayati //
Su, Śār., 10, 7.1 tatropasthitaprasavāyāḥ kaṭīpṛṣṭhaṃ prati samantādvedanā bhavatyabhīkṣṇaṃ purīṣapravṛttirmūtraṃ prasicyate yonimukhācchleṣmā ca //
Su, Cik., 24, 130.1 śukraṃ copasthitaṃ mohānna saṃdhāryaṃ kathaṃcana /
Su, Cik., 28, 5.1 hṛtadoṣa evāgāraṃ praviśya pratisaṃsṛṣṭabhakto brāhmīsvarasamādāya sahasrasampātābhihutaṃ kṛtvā yathābalam upayuñjīta jīrṇauṣadhaś cāparāhṇe yavāgūm alavaṇāṃ pibet kṣīrasātmyo vā payasā bhuñjīta evaṃ saptarātram upayujya brahmavarcasī medhāvī bhavati dvitīyaṃ saptarātram upayujya granthamīpsitamutpādayati naṣṭaṃ cāsya prādurbhavati tṛtīyaṃ saptarātram upayujya dvir uccāritaṃ śatamapyavadhārayati evamekaviṃśatirātram upayujyālakṣmīr apakrāmati mūrtimatī cainaṃ vāgdevyanupraviśati sarvāś cainaṃ śrutaya upatiṣṭhanti śrutadharaḥ pañcavarṣaśatāyur bhavati //
Su, Utt., 37, 11.2 upatasthurgrahāḥ sarve dīptaśaktidharaṃ guham //
Vaikhānasadharmasūtra
VaikhDhS, 2, 8.0 devasya tvā yo me daṇḍaḥ sakhā me gopāyeti tribhis tridaṇḍaṃ yad asya pāre rajasa iti śikyaṃ yena devāḥ pavitreṇety appavitraṃ yena devā jyotiṣa iti kamaṇḍalumṛdgrahaṇyāv ādadīta snātvāghamarṣaṇasūktenāghamarṣaṇaṃ kuryāt ācamya ṣoḍaśa prāṇāyāmān kṛtvā sahasraṃ śataṃ vā sāvitrīṃ japtvā tathā bhikṣāpātram alābu dāravaṃ mṛnmayaṃ vā gṛhṇāti praṇavādyādibhiḥ pṛthak pṛthak saptavyāhṛtibhis tarpayāmīti devebhyo jale 'dbhis tarpayitvādyābhiś catasṛbhiḥ svadheti pitṛbhyas tarpayet ud vayaṃ tamasa ity ādityam upatiṣṭheta jalāñjaliṃ visṛjyābhayaṃ sarvabhūtebhyo dadyād adhyātmarato yatir bhikṣāśī niyamayamāṃś ca samācaran saṃyatendriyo dhyānayogena paramātmānam īkṣate //
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
Viṣṇupurāṇa
ViPur, 1, 9, 101.1 gaṅgādyāḥ saritas toyaiḥ snānārtham upatasthire /
ViPur, 1, 13, 43.2 toyāni cābhiṣekārthaṃ sarvāṇy evopatasthire //
ViPur, 1, 13, 66.1 taṃ prajāḥ pṛthivīnātham upatasthuḥ kṣudhārditāḥ /
ViPur, 1, 15, 127.1 upasthite 'tiyaśasaś cākṣuṣasyāntare manoḥ /
ViPur, 2, 4, 92.1 bhojanaṃ puṣkaradvīpe tatra svayam upasthitam /
ViPur, 3, 9, 3.2 upatiṣṭhettathā kuryādgurorapyabhivādanam //
ViPur, 3, 11, 98.2 dinaṃ nayettataḥ saṃdhyāmupatiṣṭhetsamāhitaḥ //
ViPur, 3, 11, 99.2 upatiṣṭhedyathānyāyaṃ samyagācamya pārthiva //
ViPur, 3, 11, 102.2 upatiṣṭhennaraḥ saṃdhyāmasvapaṃśca dināntajām //
ViPur, 3, 11, 103.1 upatiṣṭhanti ye saṃdhyāṃ na pūrvāṃ na ca paścimām /
ViPur, 4, 2, 50.3 bhagavadājñāsmanmanorathānām apyagocaravartinī kathamapyeṣā saṃjātā tad evam upasthite na vidmaḥ kiṃ kurma ityetan mayā cintyate ityabhihite ca tena bhūbhujā muniracintayat /
ViPur, 4, 6, 36.1 dṛṣṭamātre ca tasminn apahāya mānam aśeṣam apāsya svargasukhābhilāṣaṃ tanmanaskā bhūtvā tam evopatasthe //
ViPur, 4, 10, 9.1 vatsa tvanmātāmahaśāpād iyam akālenaiva jarā mamopasthitā tām ahaṃ tasyaivānugrahād bhavataḥ saṃcārayāmi //
ViPur, 4, 20, 24.1 tadāśramam upagatāś ca tam avanatam avanīpatiputraṃ devāpim upatasthuḥ //
ViPur, 5, 29, 22.2 upatasthe jagannāthaṃ vākyaṃ cedamathābravīt //
ViPur, 5, 30, 2.2 upatasthustato devāḥ sārghyapātrā janārdanam //
ViPur, 5, 30, 69.2 pārijātasragābhogā tvāmupasthāsyate śacī //
ViPur, 6, 2, 9.2 upatasthur mahābhāgā munayas te sutaṃ mama //
Viṣṇusmṛti
ViSmṛ, 1, 29.2 rūpayauvanasampannāṃ vinītavad upasthitām //
ViSmṛ, 67, 35.2 upasthitaṃ gṛhe vindyād bhāryā yatrāgnayo 'pi vā //
ViSmṛ, 77, 9.2 guṇavat sarvakāmīyaṃ pitṝṇām upatiṣṭhate //
ViSmṛ, 86, 19.2 jalāśayaṃ tat sakalaṃ pitṝṃs tasyopatiṣṭhati //
ViSmṛ, 86, 20.2 pitṝṇām annapānaṃ tat prabhūtam upatiṣṭhati //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 20.1, 1.5 samupajātavīryasya smṛtir upatiṣṭhate /
YSBhā zu YS, 1, 32.1, 1.12 yad aham adrākṣaṃ tat spṛśāmi yac cāsprākṣaṃ tat paśyāmy aham iti pratyayaḥ sarvasya pratyayasya bhede sati pratyayiny abhedenopasthitaḥ /
YSBhā zu YS, 2, 37.1, 1.1 sarvadiksthānyasyopatiṣṭhante ratnāni //
YSBhā zu YS, 3, 49.1, 2.1 sarvātmāno guṇā vyavasāyavyavaseyātmakāḥ svāminaṃ kṣetrajñaṃ praty aśeṣadṛśyātmatvenopasthitā ity arthaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 252.1 upatiṣṭhatām akṣayyasthāne vipravisarjane /
YāSmṛ, 1, 290.1 vināyakasya jananīm upatiṣṭhet tato 'mbikām /
YāSmṛ, 2, 62.1 upasthitasya moktavya ādhiḥ steno 'nyathā bhavet /
Bhāgavatapurāṇa
BhāgPur, 1, 7, 20.2 ajānann api saṃhāraṃ prāṇakṛcchra upasthite //
BhāgPur, 1, 7, 27.3 naivāsau veda saṃhāraṃ prāṇabādha upasthite //
BhāgPur, 1, 13, 13.1 nanvapriyaṃ durviṣahaṃ nṛṇāṃ svayam upasthitam /
BhāgPur, 1, 14, 8.1 api devarṣiṇādiṣṭaḥ sa kālo 'yam upasthitaḥ /
BhāgPur, 1, 19, 12.2 vijñāpayāmāsa viviktacetā upasthito 'gre 'bhigṛhītapāṇiḥ //
BhāgPur, 3, 13, 34.2 prajñāya baddhāñjalayo 'nuvākair viriñcimukhyā upatasthur īśam //
BhāgPur, 3, 13, 47.2 ity upasthīyamāno 'sau munibhir brahmavādibhiḥ /
BhāgPur, 4, 1, 24.1 praṇamya daṇḍavad bhūmāv upatasthe 'rhaṇāñjaliḥ /
BhāgPur, 4, 1, 54.2 devā brahmādayaḥ sarve upatasthur abhiṣṭavaiḥ //
BhāgPur, 4, 7, 23.2 mūrdhnā dhṛtāñjalipuṭā upatasthur adhokṣajam //
BhāgPur, 4, 15, 20.2 sūto 'tha māgadho vandī taṃ stotumupatasthire //
BhāgPur, 4, 17, 30.2 sa eva māṃ hantumudāyudhaḥ svarāḍ upasthito 'nyaṃ śaraṇaṃ kamāśraye //
BhāgPur, 8, 7, 37.3 kṣīrodamathanodbhūtāt kālakūṭādupasthitam //
BhāgPur, 10, 1, 18.2 upasthitāntike tasmai vyasanaṃ samavocata //
BhāgPur, 10, 1, 20.2 puruṣaṃ puruṣasūktena upatasthe samāhitaḥ //
BhāgPur, 10, 1, 50.2 upasthito nivarteta nivṛttaḥ punarāpatet //
BhāgPur, 11, 2, 25.2 yajamāno 'gnayo viprāḥ sarva evopatasthire //
BhāgPur, 11, 15, 1.3 mayi dhārayataś ceta upatiṣṭhanti siddhayaḥ //
BhāgPur, 11, 15, 25.2 vimānenopatiṣṭhanti sattvavṛttīḥ surastriyaḥ //
BhāgPur, 11, 15, 31.2 siddhayaḥ pūrvakathitā upatiṣṭhanty aśeṣataḥ //
Bhāratamañjarī
BhāMañj, 1, 593.1 smaraṇīyasukhaḥ kālaḥ kaluṣo 'yamupasthitaḥ /
BhāMañj, 1, 1177.1 yuktyā saṃvriyatām etad bandhuvairam upasthitam /
BhāMañj, 1, 1389.2 upasthitaṃ vahnibhayaṃ jñātvā tuṣṭāva pāvakam //
BhāMañj, 5, 209.1 sthāsyanti te kathaṃ nāma yeṣāṃ yuddhamupasthitam /
BhāMañj, 5, 250.1 evaṃ kurūṇāṃ bhedena vināśo 'yamupasthitaḥ /
BhāMañj, 5, 502.1 āpṛṣṭhatāpād udyantaṃ taṃ bhāskaramupasthitam /
BhāMañj, 5, 552.2 upasthitaṃ nātidūrādyuddhaṃ śāntanavena vaḥ //
BhāMañj, 5, 572.1 upasthiteṣu yuddheṣu mahatsu nayavedibhiḥ /
BhāMañj, 5, 579.1 asmin upasthite kārye rājñaḥ suciracintite /
BhāMañj, 5, 616.2 upasthito vināśaste madājñābhaṅgakāriṇaḥ //
BhāMañj, 7, 9.2 upasthitaiḥ kṛtyakāle divyāstrairiva sevitaḥ //
BhāMañj, 7, 767.2 palāyantāmitaḥ sarve mahadbhayamupasthitam //
BhāMañj, 13, 190.1 upasthitānsvayaṃ tatra brāhmaṇānvipulāśiṣaḥ /
BhāMañj, 13, 596.2 so 'cintayadaho kaṣṭamiyamāpadupasthitā //
BhāMañj, 13, 1523.1 tadvaṃśajairvirodho 'yaṃ bhārgavānāmupasthitaḥ /
BhāMañj, 16, 6.2 sarvajño jñātavṛttānto vṛṣṇikṣayamupasthitam //
Garuḍapurāṇa
GarPur, 1, 12, 10.2 pūrṇāhutiṃ tathaivānte dadyātsamyagupasthitaḥ //
GarPur, 1, 36, 8.1 udutyañcitram ityābhyām upatiṣṭheddivākaram /
GarPur, 1, 50, 26.2 athopatiṣṭhedādityamudayasthaṃ samāhitaḥ //
GarPur, 1, 50, 27.2 upasthāya mahāyogaṃ devadevaṃ divākaram //
GarPur, 1, 50, 52.1 athopatiṣṭhedādityam ūrdhvapuṣpānvitāñjalim /
GarPur, 1, 83, 41.2 paralokaṃ gate mokṣamakṣayyamupatiṣṭhatām //
GarPur, 1, 84, 48.1 anyeṣāṃ caiva piṇḍo 'yamakṣayyamupatiṣṭhatām //
GarPur, 1, 85, 20.2 teṣāṃ piṇḍaṃ mayā dattamakṣayyamupatiṣṭhatām //
GarPur, 1, 99, 32.2 upatiṣṭhatāmityakṣayyasthāne viprānvisarjayet //
GarPur, 1, 100, 14.2 ambikāmupatiṣṭhecca dadyādarghyaṃ kṛtāñjaliḥ //
Gītagovinda
GītGov, 10, 20.2 sumukhi vimukhībhāvam tāvat vimuñca na muñca mām svayam atiśayasnigdhaḥ mugdhe priyaḥ aham upasthitaḥ //
Hitopadeśa
Hitop, 1, 23.1 etad vacanaṃ śrutvā kaścit kapotaḥ sadarpam āhāḥ kim evam ucyate vṛddhasya vacanaṃ grāhyam āpatkāle hy upasthite /
Hitop, 1, 73.8 atrāntare jambukas tatrāgatya upasthito 'cintayatphalitas tāvad asmākaṃ kapaṭaprabandhaḥ /
Hitop, 2, 127.8 atyucchrite mantriṇi pārthive ca viṣṭabhya pādāv upatiṣṭhate śrīḥ /
Hitop, 3, 45.1 kintu vigraham upasthitaṃ vilokya vyavahriyatām yataḥ /
Hitop, 4, 7.3 purāsmin eva sarasy evaṃvidheṣv eva dhīvareṣūpasthiteṣu matsyatrayeṇālocitam /
Hitop, 4, 18.9 ato vartanābhāvād evāsmanmaraṇam upasthitam iti jñātvāhāre'py anādaraḥ kṛtaḥ /
Hitop, 4, 27.7 tatas tasyā rūpalāvaṇyalubdhābhyāṃ jagadghātibhyāṃ masasotsukābhyāṃ pāpatimirābhyām mamety anyonyaṃ kalahāyamānābhyāṃ pramāṇapuruṣaḥ kaścit pṛcchyatām iti matau kṛtāyāṃ sa eva bhaṭṭārako vṛddhadvijarūpaḥ samāgatya tatropasthitaḥ /
Hitop, 4, 63.5 kāko vadati deva svādhīnāhāraparityāgāt sarvanāśo 'yam upasthitaḥ /
Kathāsaritsāgara
KSS, 1, 2, 79.1 tadanantaramevāsya vedāḥ sāṅgā upasthitāḥ /
KSS, 1, 5, 18.2 cintitopasthitaikānte sarasvatyevamabravīt //
KSS, 1, 5, 55.2 gaṅgāmadarśayaṃ tasmai mūrtāṃ dhyānādupasthitām //
KSS, 1, 6, 163.2 cintitopasthitā rājñe sarvā vidyāḥ pradattavān //
KSS, 3, 4, 116.2 cintitopasthitāgneyakhaḍgahasto 'khilāṃ niśām //
KSS, 3, 4, 146.2 cintitopasthitāgneyakṛpāṇaikaparigrahaḥ //
KSS, 3, 4, 302.1 dhyātopasthitamāgneyaṃ khaḍgaṃ kṛtvā ca taṃ kare /
KSS, 3, 5, 116.1 magadheśaś ca devībhyāṃ sahite 'sminn upasthite /
KSS, 4, 2, 10.2 svapne tām ambarotsaṅgam ārūḍhām upatasthire //
KSS, 5, 1, 23.2 vijanopasthitāṃ devīṃ jagāda kanakaprabhām //
Kālikāpurāṇa
KālPur, 55, 8.2 varastvaṃ balirūpeṇa mama bhāgyādupasthitaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 294.2 pratigṛhyepsitaṃ daṇḍamupasthāya ca bhāskaram /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 296.0 daṇḍagrahaṇāntetikartavyatāyuktam upanayanaṃ prāpya gāyatrīmahāvākyārthabhūtaṃ bhāskaramupasthāya so'hamityevaṃ jñātvā agniṃ paricarya bhaikṣyaṃ caredityarthaḥ //
Rasaratnasamuccaya
RRS, 3, 51.2 upatiṣṭhati sūtendramekatvaṃ guṇavattaram //
Rasendracūḍāmaṇi
RCūM, 11, 89.2 upatiṣṭhati sūtendram ekatvaṃ guṇavattaram //
Skandapurāṇa
SkPur, 3, 23.3 bhāvāśca sarve te devamupatasthuḥ svarūpiṇaḥ //
SkPur, 4, 9.1 mayā dattāni tasyāśu upasthāsyanti sarvaśaḥ /
SkPur, 4, 22.2 prajā dhārayato yogādasminkalpa upasthite //
SkPur, 9, 19.2 upatasthe ca deveśaṃ dīpyamānā yathā taḍit //
SkPur, 11, 32.2 mahāyogabalopetā mahādevamupasthitā //
SkPur, 11, 34.2 putraṃ śataśalākasya jaigīṣavyamupasthitā /
SkPur, 13, 73.2 udvāhaḥ śaṃkarasyeti mūrtimanta upasthitāḥ //
SkPur, 13, 132.1 jvalanaṃ ca svayaṃ kṛtvā kṛtāñjalimupasthitam /
SkPur, 13, 132.2 śrutigītairmahāmantrairmūrtimadbhirupasthitaiḥ //
SkPur, 18, 8.2 upatasthe 'grataḥ patnī śakterdīnānanekṣaṇā //
SkPur, 22, 17.2 padmotpaladalābhākṣī mahādevamupasthitā //
SkPur, 22, 18.1 tāmuvāca tato devo nadīṃ svayamupasthitām /
Āryāsaptaśatī
Āsapt, 2, 485.1 rajanīm iyam upanetuṃ pitṛprasūḥ prathamam upatasthe /
Dhanurveda
DhanV, 1, 132.2 darduravad upasthāya hyūrdhvaṃ sandhānamācaret /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 22.1 ekārṇave jagaty asmin sṛṣṭikāla upasthite /
GokPurS, 5, 8.1 sa ca tvāṃ darśayāmāsa tad ahaṃ tvām upasthitā /
GokPurS, 5, 23.2 sā dhenuḥ kāmadhugbhūtvā dātāram upatiṣṭhate //
GokPurS, 6, 77.1 sarasvatī ca brahmāṇam upatasthe samāhitā //
Haribhaktivilāsa
HBhVil, 2, 31.2 durlabhe sadgurūṇāṃ ca sakṛt saṅga upasthite /
HBhVil, 2, 93.2 citpiṅgaleti prajvālyopatiṣṭhed agnim ity amum //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 96.0 mitrasya carṣaṇīdhṛta ity upatiṣṭhate //
KaṭhĀ, 3, 4, 259.0 sa prajāpatir abravīd anyenainam upatiṣṭhata śivo bhaviṣyatīti //
KaṭhĀ, 3, 4, 280.0 tvam agne gṛhapata iti gārhapatyam upatiṣṭhate 'sminneva loke pratitiṣṭhati //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 41.1 dūrādhvopagataṃ śrāntaṃ vaiśvadeva upasthitam /
ParDhSmṛti, 3, 48.1 vinirvartya yadā śūdrā udakāntam upasthitāḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 7.1 yatpunarbhagavan asmābhir anupasthiteṣu bodhisattveṣu saṃdhābhāṣyaṃ bhagavato 'jānamānais tvaramāṇaiḥ prathamabhāṣitaiva tathāgatasya dharmadeśanā śrutvodgṛhītā dhāritā bhāvitā cintitā manasikṛtā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 21.1 yāvadvedanidhirayaṃ nopatiṣṭhetsanātanaḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 27.2 kālakṣepo na kartavyaḥ pralayo 'yamupasthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 20, 8.1 yāvatpaśyāmi madhyāhne snānakāla upasthite /
SkPur (Rkh), Revākhaṇḍa, 37, 5.2 vepamānārditāḥ sarve brahmāṇamupatasthire //
SkPur (Rkh), Revākhaṇḍa, 42, 45.2 yājñavalkyo mahātejā mahadbhūtamupasthitam //
SkPur (Rkh), Revākhaṇḍa, 48, 58.1 āyudhāni tatastyaktvā bāhuyuddham upasthitau /
SkPur (Rkh), Revākhaṇḍa, 54, 19.2 sakuṭumbasya me tvaṃ hi mṛtyureṣa upasthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 62, 11.1 tilāñjaliṃ tu pretāya dakṣiṇāśām upasthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 79, 2.2 upatiṣṭhettatastasya saptajanmani bhārata //
SkPur (Rkh), Revākhaṇḍa, 120, 5.1 jñātvā viṣṇumayaṃ ghoraṃ mahadbhayamupasthitam /
SkPur (Rkh), Revākhaṇḍa, 153, 16.1 vartate ṛtukālo me bhartāraṃ tvāmupasthitā /
SkPur (Rkh), Revākhaṇḍa, 153, 18.1 punardvitīye samprāpte ṛtukāle 'pyupasthitā /
SkPur (Rkh), Revākhaṇḍa, 189, 8.1 ityukto daivatairdevo hyuvāca kimupasthitam /
Uḍḍāmareśvaratantra
UḍḍT, 15, 8.6 evaṃ laghukāṣṭhanirmitāsamakaḥ pāpapurahāsārthaṃ dattamukhaveṣṭaṃ kiṃcit yas tena sitavastrādau kaṭyāṃ lagnam upatiṣṭhamānās tiṣṭhati //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 15, 16.0 āpṛṇo 'si sampṛṇaḥ prajayā mā paśubhir āpṛṇeti vedaśeṣam upasthāya //
ŚāṅkhŚS, 1, 15, 17.3 ity āhavanīyam upasthāya //
ŚāṅkhŚS, 2, 7, 13.0 paścād anvāhāryapacanād yajamānaḥ pratyaṅ tiṣṭhann ādityam upatiṣṭhate satyartāya tvā dakṣiṇāṃ nayānīti sāyam //
ŚāṅkhŚS, 2, 12, 6.0 antareṇa gārhapatyāhavanīyau māhitraṃ japitvāhavanīyam upatiṣṭhate //
ŚāṅkhŚS, 2, 13, 2.0 bhūr bhuvaḥ svaḥ suprajāḥ prajābhir bhūyāsaṃ supoṣaḥ poṣaiḥ suvīro vīrair abhayaṃ te 'bhayaṃ no 'stu manasā tvopatiṣṭhe lokam upaimi svaś cety āhavanīyam //
ŚāṅkhŚS, 2, 13, 4.0 abhayaṃ te 'bhayaṃ no 'stu vācā tvopatiṣṭhe prajām upaimi paśūṃśceti gārhapatyam //
ŚāṅkhŚS, 2, 13, 5.0 abhayaṃ te 'bhayaṃ no 'stu prāṇena tvopatiṣṭhe vyānam upaimyāyuś cety anvāhāryapacanam //
ŚāṅkhŚS, 2, 13, 6.0 abhayaṃ vo 'bhayaṃ no 'stu kāmena va upatiṣṭhe vittim upaimi bhūtiṃ ceti sarvān //
ŚāṅkhŚS, 4, 12, 10.0 svayambhūr asi śreṣṭho raśmir āyurdā asyāyur me dehi varcodā asi varco me dehi tanūpā asi tanvaṃ me pāhīdam aham ābhyo digbhyo 'syai divo 'smād antarikṣād asmād annādyād asyai pratiṣṭhāyai dviṣantaṃ bhrātṛvyaṃ nirbhajāmi nirbhakto dviṣan bhrātṛvya ity ādityam upasthāya //
ŚāṅkhŚS, 4, 13, 1.5 ud vayaṃ taccakṣuḥ saṃdṛśas te mā chitsi yat te tapas tasmai te mā vṛkṣīty ādityam upasthāya /
ŚāṅkhŚS, 4, 15, 4.4 tac cakṣur ity ādityam upasthāya /
ŚāṅkhŚS, 4, 19, 9.0 yajamānaś copatiṣṭhate //
ŚāṅkhŚS, 5, 9, 27.0 upaspṛśyotthāyāvakāśānām anuvākena mahāvīram upasthāyopaspṛśyopaviśati //
ŚāṅkhŚS, 6, 2, 3.0 diśo yathārūpam upatiṣṭhate //
ŚāṅkhŚS, 15, 15, 6.3 iti surāṃ sravantīm upatiṣṭhante //
ŚāṅkhŚS, 16, 12, 21.0 saṃjñaptaṃ yāmena sāmnodgātopatiṣṭhate //
ŚāṅkhŚS, 16, 13, 2.0 atha hainamṛtvija upatiṣṭhante pareyivāṃsam iti dvābhyāṃ dvābhyāṃ hotā brahmodgātādhvaryuḥ //