Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Maitrāyaṇīsaṃhitā
Vaitānasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Mahābhārata
Bhāgavatapurāṇa

Baudhāyanadharmasūtra
BaudhDhS, 3, 4, 2.1 antarāgāre 'gnim upasamādhāya saṃparistīryāgnimukhāt kṛtvāthājyāhutīr upajuhoti /
BaudhDhS, 3, 7, 10.1 pūrvāhṇe pākayajñikadharmeṇāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvāthājyāhutīr upajuhoti /
BaudhDhS, 3, 8, 12.2 apaḥ pītvāthājyāhutīr upajuhoti /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 6, 11.1 athājyāhutīrupajuhoti //
BaudhGS, 1, 9, 4.1 athājyāhutīrupajuhoti garbho 'syoṣadhīnāṃ garbho vanaspatīnām iti tisṛbhir anucchandasam //
BaudhGS, 1, 10, 5.1 athājyāhutīr upajuhoti dhātā dadātu no rayiṃ prācīm ity ā antād anuvākasya //
BaudhGS, 2, 1, 14.1 athājyāhutīrupajuhoti sadyaścakamānāya ityāntād anuvākasya //
BaudhGS, 2, 4, 4.1 athājyāhutīrupajuhoti /
BaudhGS, 2, 5, 30.1 athājyāhutīrupajuhoti kṣetriyai tvā nirṛtyai tvā iti ṣaḍbhiranucchandasam //
BaudhGS, 2, 6, 10.1 athājyāhutīr upajuhoti /
BaudhGS, 2, 7, 21.1 athājyāhutīrupajuhoti namaste rudra manyave ity āntād anuvākasya /
BaudhGS, 3, 5, 10.1 athājyāhutīr upajuhoti //
BaudhGS, 3, 6, 3.0 athājyāhutīr upajuhoti vāstoṣpate vāstoṣpate śaṃ no devīḥ indrāgnī rocanā kayā naś citra ā bhuvat ko adya yuṅkte bhavataṃ naḥ samanasau iti //
BaudhGS, 3, 7, 13.1 athājyāhutīr upajuhoty athāntareṇāgniṃ cājyasthālīṃ ca sthālīpākaṃ nidhāya tat sahasraṃ sampātābhihutaṃ karoti //
BaudhGS, 4, 12, 4.1 athājyāhutīr upajuhoti madhuś ca svāhā /
Baudhāyanaśrautasūtra
BaudhŚS, 8, 21, 15.0 atha purastāt sviṣṭakṛtaḥ sruvāhutim upajuhoti yās te viśvāḥ samidhaḥ santy agne iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 3, 8.0 atraike jayābhyātānānrāṣṭrabhṛta ityupajuhvati purastāt sviṣṭakṛtaḥ //
HirGS, 1, 8, 16.0 kāṇḍopākaraṇe kāṇḍavisarge ca sadasaspatim adbhutaṃ priyam indrasya kāmyaṃ saniṃ medhām ayāsiṣaṃ svāheti kāṇḍarṣir dvitīya imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate yad asya karmaṇo 'tyarīricam iti cātraike jayābhyātānān rāṣṭrabhṛta ity upajuhvati yathā purastāt //
HirGS, 1, 9, 7.0 imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate yadasya karmaṇo 'tyarīricam iti cātraike jayābhyātānān rāṣṭrabhṛta ityupajuhvati yathā purastāt //
HirGS, 1, 17, 6.8 iti cātraike jayābhyātānān rāṣṭrabhṛta ityupajuhvati yathā purastāt /
HirGS, 1, 18, 6.8 iti cātraike jayābhyātānān rāṣṭrabhṛta ityupajuhvati yathā purastāt //
HirGS, 1, 20, 8.1 atraike jayābhyātānān rāṣṭrabhṛta ity upajuhvati yathā purastāt //
HirGS, 1, 26, 14.9 iti cātraike jayābhyātānān rāṣṭrabhṛta ityupajuhvati yathā purastāt //
HirGS, 1, 27, 1.9 iti cātraike jayābhyātānān rāṣṭrabhṛta ityupajuhvati yathā purastāt /
HirGS, 1, 28, 1.22 iti cātraike jayābhyātānān rāṣṭrabhṛta ityupajuhvati yathā purastāt /
HirGS, 2, 1, 3.8 iti cātraike jayābhyātānān rāṣṭrabhṛta ityupajuhvati yathā purastāt /
HirGS, 2, 2, 2.10 iti cātraike jayābhyātānān rāṣṭrabhṛta ity upajuhvati yathā purastāt /
HirGS, 2, 4, 10.8 iti cātraike jayābhyātānānrāṣṭrabhṛta ityupajuhvati yathā purastāt /
HirGS, 2, 5, 2.8 iti ca atraike jayābhyātānān rāṣṭrabhṛta ityupajuhvati yathā purastāt /
HirGS, 2, 6, 2.8 iti ca atraike jayābhyātānānrāṣṭrabhṛta ityupajuhvati yathā purastāt /
Maitrāyaṇīsaṃhitā
MS, 1, 4, 5, 24.0 iḍāyām upahūyamānāyāṃ vadet //
Vaitānasūtra
VaitS, 1, 3, 15.1 iḍaivāsmān itīḍām upahūyamānām anumantrayate //
Āpastambagṛhyasūtra
ĀpGS, 2, 7.1 yathopadeśaṃ pradhānāhutīr hutvā jayābhyātānān rāṣṭrabhṛtaḥ prājāpatyāṃ vyāhṛtīr vihṛtāḥ sauviṣṭakṛtīm ity upajuhoti yad asya karmaṇo 'tyarīricaṃ yad vā nyūnam ihākaram agniṣṭakṛt sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu svāheti //
Āpastambaśrautasūtra
ĀpŚS, 7, 23, 3.0 upahutāṃ maitrāvaruṇaṣaṣṭhā bhakṣayitvā pūrvavat prastare mārjayitvā sruveṇa pṛṣadājyasyopahatya vedenopayamya triḥ pṛcchati śṛtaṃ havīḥ3 śamitar iti //
ĀpŚS, 19, 16, 20.1 tatra bhartāram upajuhuyāt //
ĀpŚS, 19, 16, 23.1 tatra salilam upajuhuyāt //
Mahābhārata
MBh, 6, BhaGī 4, 25.2 brahmāgnāvapare yajñaṃ yajñenaivopajuhvati //
Bhāgavatapurāṇa
BhāgPur, 3, 1, 15.1 ka enam atropajuhāva jihmaṃ dāsyāḥ sutaṃ yadbalinaiva puṣṭaḥ /