Occurrences

Śāṅkhāyanaśrautasūtra

Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 10, 1.1 iḍām upahvāsyamānasya dakṣiṇasya pāṇeḥ pradeśinyām anakti /
ŚāṅkhŚS, 1, 11, 1.1 upahūtaṃ bṛhat saha divā saha sūryeṇa saha cakṣuṣā upa māṃ bṛhat saha divā saha sūryeṇa saha cakṣuṣā hvayatām /
ŚāṅkhŚS, 1, 11, 1.2 upahūtaṃ vāmadevyaṃ sahāntarikṣeṇa saha vāyunā saha prāṇenopa māṃ vāmadevyaṃ sahāntarikṣeṇa saha vāyunā saha prāṇena hvayatām //
ŚāṅkhŚS, 1, 11, 2.0 upahūtaṃ rathantaraṃ saha pṛthivyā sahāgninā saha vācā saha paśubhir upa māṃ rathantaraṃ saha pṛthivyā sahāgninā saha vācā saha paśubhir hvayatām //
ŚāṅkhŚS, 1, 11, 3.0 upahūtaṃ sthāsnu bhuvanam upa māṃ sthāsnu bhuvanaṃ hvayatām //
ŚāṅkhŚS, 1, 11, 4.1 upahūtaṃ cariṣṇu bhuvanam upa māṃ cariṣṇu bhuvanaṃ hvayatām /
ŚāṅkhŚS, 1, 11, 4.2 upahūtaḥ sakhā bhakṣa upa māṃ sakhā bhakṣo hvayatām //
ŚāṅkhŚS, 1, 11, 5.1 upahūtāḥ sapta hotrā upa māṃ sapta hotrā hvayantām /
ŚāṅkhŚS, 1, 11, 5.2 upahūtā gāvaḥ sahāśiropa māṃ gāvaḥ sahāśirā hvayantām //
ŚāṅkhŚS, 1, 11, 6.1 upahūtā vāk saha prāṇenopa māṃ vāk saha prāṇena hvayatām /
ŚāṅkhŚS, 1, 11, 6.2 upahūtā vāk saha manasopa māṃ vāk saha manasā hvayatām //
ŚāṅkhŚS, 1, 11, 7.1 upahūteḍā vṛṣṭir upa mām iḍā vṛṣṭir hvayatām /
ŚāṅkhŚS, 1, 11, 7.2 upahūteḍā taturir upa mām iḍā taturir hvayatām /
ŚāṅkhŚS, 1, 11, 7.3 upahūtā he sāsi juṣasva meḍa iti japitvā iḍām upahvayate //
ŚāṅkhŚS, 1, 11, 7.3 upahūtā he sāsi juṣasva meḍa iti japitvā iḍām upahvayate //
ŚāṅkhŚS, 1, 12, 1.0 iḍopahūtopahūteḍopāsmān iḍā hvayatām iḍopahūtā mānavī ghṛtapadī maitrāvaruṇī //
ŚāṅkhŚS, 1, 12, 1.0 iḍopahūtopahūteḍopāsmān iḍā hvayatām iḍopahūtā mānavī ghṛtapadī maitrāvaruṇī //
ŚāṅkhŚS, 1, 12, 1.0 iḍopahūtopahūteḍopāsmān iḍā hvayatām iḍopahūtā mānavī ghṛtapadī maitrāvaruṇī //
ŚāṅkhŚS, 1, 12, 2.1 brahma devakṛtam upahūtam /
ŚāṅkhŚS, 1, 12, 2.2 daivyā adhvaryava upahūtā upahūtā manuṣyā ya imam yajñam avānye ca yajñapatiṃ vardhān /
ŚāṅkhŚS, 1, 12, 2.2 daivyā adhvaryava upahūtā upahūtā manuṣyā ya imam yajñam avānye ca yajñapatiṃ vardhān /
ŚāṅkhŚS, 1, 12, 2.3 upahūte dyāvāpṛthivī pūrvaje ṛtāvarī devī devaputre //
ŚāṅkhŚS, 1, 12, 3.0 upahūto 'yam yajamāna uttarasyāṃ devayajyāyām upahūto bhūyasi haviṣkaraṇa idaṃ me devā havir juṣantām iti tasminn upahūta ity upahūya //
ŚāṅkhŚS, 1, 12, 3.0 upahūto 'yam yajamāna uttarasyāṃ devayajyāyām upahūto bhūyasi haviṣkaraṇa idaṃ me devā havir juṣantām iti tasminn upahūta ity upahūya //
ŚāṅkhŚS, 1, 12, 3.0 upahūto 'yam yajamāna uttarasyāṃ devayajyāyām upahūto bhūyasi haviṣkaraṇa idaṃ me devā havir juṣantām iti tasminn upahūta ity upahūya //
ŚāṅkhŚS, 1, 12, 3.0 upahūto 'yam yajamāna uttarasyāṃ devayajyāyām upahūto bhūyasi haviṣkaraṇa idaṃ me devā havir juṣantām iti tasminn upahūta ity upahūya //
ŚāṅkhŚS, 1, 12, 7.2 juṣṭe juṣṭiṃ te gameyopahūta upahavaṃ te 'śīya mukhasya tvā dyumnāya surabhyāsyatvāya prāśnāmīty uttareḍāṃ prāśya //
ŚāṅkhŚS, 1, 15, 5.0 yathā ha tyad vasava iti japitveḍām upahvayate //
ŚāṅkhŚS, 1, 15, 6.0 upahūteyaṃ yajamānīti vā vikāraḥ //
ŚāṅkhŚS, 4, 9, 1.3 itīḍāyām upahūyamānāyām //
ŚāṅkhŚS, 5, 3, 7.0 upahūto 'yaṃ yajamāno 'sya yajñasyāgura udṛcam aśīyety āśāste 'yaṃ yajamāno 'sya yajñasyāgura udṛcam aśīyety āśāsta ity āśiṣāṃ sthāna iḍāyāṃ sūktavāke ca prāktārtīyasavanikyāḥ puroḍāśeḍāyāḥ //
ŚāṅkhŚS, 5, 19, 12.0 iḍām upahūya paśunā caranti //
ŚāṅkhŚS, 5, 19, 24.0 iḍām upahūya ekādaśānuyājān yajati //