Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 2, 50.2 upāgatau svas tatpatnīṃ vihitātithyasatkriyām //
KSS, 1, 5, 104.1 ityādibhir upāgatya varṣeṇa vacanair aham /
KSS, 1, 7, 45.2 tatputrāṇāmupāgatya kṛtaṃ tenābhivādanam //
KSS, 1, 7, 105.2 tatprasādena tasyaiva gaṇabhāvamupāgataḥ //
KSS, 2, 2, 117.1 te ca dṛṣṭvā nijagadustaṃ saṃbhrāntamupāgatam /
KSS, 2, 2, 196.1 tamupājagmatustau ca senāsamudayānvitau /
KSS, 2, 4, 165.2 vyājaviṣṇuṃ punarnaktaṃ lohajaṅghamupāgatam //
KSS, 2, 5, 88.2 pravrājikāmupājagmurnāmnā yogakaraṇḍikām //
KSS, 2, 5, 97.1 nyagrodhasya talaṃ prāpya sā dṛṣṭvā tamupāgatam /
KSS, 2, 5, 118.1 tato devasmitāvāsagṛhadvāramupāgatām /
KSS, 2, 6, 17.2 cirādupāgate patyau babhau nārīva sā purī //
KSS, 3, 3, 8.2 nāradākhyaṃ munivaraṃ darśanārthamupāgatam //
KSS, 3, 4, 198.1 papraccha ca yathāvṛttaṃ sa rājā tamupāgatam /
KSS, 3, 4, 294.1 tataḥ samudramadhye tadyānapātramupāgatam /
KSS, 3, 4, 400.2 ānandayadupāgatya cirotkaṇṭhāvaśīkṛtām //
KSS, 3, 6, 56.1 tam upāgatya bhaktyā tvaṃ pūjaya prārthitapradam /
KSS, 3, 6, 138.1 tāṃ dṛṣṭvā tādṛśīṃ tatra kālarātrim upāgatām /
KSS, 3, 6, 209.2 prātaḥ kuṇḍalahastaṃ taṃ phalabhūtim upāgatam //
KSS, 4, 1, 47.1 rājñā visṛṣṭāṃ buddhvā tāṃ pratīhārād upāgatām /
KSS, 4, 1, 90.2 tat tathopāgataṃ tasyai saṃbhrāntaḥ samadarśayat //
KSS, 5, 2, 285.1 mānuṣāgocare deśe viprakṛṣṭe 'pyupāgatam /
KSS, 5, 3, 116.1 tatrāpaśyacca vaṇijaṃ taṃ saṃmukham upāgatam /
KSS, 5, 3, 126.1 cirakālaprayāte 'pi tāta tvayyanupāgate /
KSS, 5, 3, 157.2 rūpāntaropāgatayā sa tayā saha divyayā //
KSS, 5, 3, 287.1 taṃ māṃ śaśāṅkakulabhūṣaṇa śaktivegaṃ jānīhyupāgatam imaṃ khalu vatsarāja /