Occurrences

Atharvaveda (Śaunaka)
Kauśikasūtra
Vasiṣṭhadharmasūtra
Ṛgveda
Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amaruśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kātyāyanasmṛti
Kāvyālaṃkāra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Skandapurāṇa
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Bhramarāṣṭaka
Gokarṇapurāṇasāraḥ
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 7, 48, 2.2 tābhir no adya sumanā upāgahi sahasrāpoṣam subhage rarāṇā //
Kauśikasūtra
KauśS, 13, 14, 7.8 tābhir no adya sumanā upāgahi sahasrāpoṣaṃ subhage rarāṇā /
Vasiṣṭhadharmasūtra
VasDhS, 11, 26.1 tasmād aśūnyahastena kuryād annam upāgatam /
VasDhS, 17, 33.1 svayam upāgataś caturthaḥ //
Ṛgveda
ṚV, 1, 91, 10.1 imaṃ yajñam idaṃ vaco jujuṣāṇa upāgahi /
ṚV, 2, 32, 5.2 tābhir no adya sumanā upāgahi sahasrapoṣaṃ subhage rarāṇā //
ṚV, 10, 150, 2.1 imaṃ yajñam idaṃ vaco jujuṣāṇa upāgahi /
Buddhacarita
BCar, 8, 32.2 upāgate ca tvayi kanthake ca me samaṃ gateṣu triṣu kampate manaḥ //
Lalitavistara
LalVis, 10, 10.2 śikṣitaḥ sarvaśāstreṣu lipiśālāmupāgataḥ //
LalVis, 10, 11.2 tatraiṣa śikṣitaḥ santo lipiśālāmupāgataḥ //
LalVis, 10, 17.3 ayaṃ heturayaṃ pratyayo yacchikṣito 'pi bodhisattvo lipiśālāmupāgacchati sma //
Mahābhārata
MBh, 1, 1, 1.10 yaḥ śvetatvam upāgataḥ kṛtayuge tretāyuge raktatāṃ yugme yaḥ kapilaḥ kalau ca bhagavān kṛṣṇatvam āyāga [... au3 Zeichenjh] /
MBh, 1, 10, 6.2 kena karmavipākena bhujagatvam upāgataḥ /
MBh, 1, 10, 7.3 so 'haṃ śāpena viprasya bhujagatvam upāgataḥ /
MBh, 1, 21, 2.2 atīva duḥkhasaṃtaptā dāsībhāvam upāgatā //
MBh, 1, 27, 16.2 vālakhilyān upāgamya karmasiddhim apṛcchata /
MBh, 1, 34, 6.4 pitāmaham upāgamya duḥkhārtānāṃ mahādyute //
MBh, 1, 68, 69.9 sa māraṇim ivādāya svam āśramam upāgamat /
MBh, 1, 71, 10.2 ūcuḥ kacam upāgamya jyeṣṭhaṃ putraṃ bṛhaspateḥ //
MBh, 1, 76, 14.2 kenāsyarthena nṛpate imaṃ deśam upāgataḥ /
MBh, 1, 76, 15.2 mṛgalipsur ahaṃ bhadre pānīyārtham upāgataḥ /
MBh, 1, 84, 21.1 tair ākhyātā bhavatāṃ yajñabhūmiḥ samīkṣya caināṃ tvaritam upāgato 'smi /
MBh, 1, 92, 50.2 vasiṣṭhaśāpadoṣeṇa mānuṣatvam upāgatāḥ //
MBh, 1, 92, 52.1 tasmāt tajjananīhetor mānuṣatvam upāgatā /
MBh, 1, 105, 16.2 upājagmur dhanaṃ gṛhya ratnāni vividhāni ca //
MBh, 1, 127, 18.2 sādhuvādānusaṃbaddhaḥ sūryaścāstam upāgamat //
MBh, 1, 128, 1.7 astraśikṣām anujñātān gaṅgādvāram upāgatān /
MBh, 1, 138, 8.18 sāśrudhvani rudantī sā nidrāvaśam upāgatā //
MBh, 1, 158, 4.2 īrṣyur gandharvarājaḥ sma jalakrīḍām upāgataḥ //
MBh, 1, 163, 15.4 prajāḥ kṣayam upājagmuḥ sarvāḥ sasthāṇujaṅgamāḥ /
MBh, 1, 170, 13.2 pitṛlokād upāgamya sarva ūcur idaṃ vacaḥ //
MBh, 1, 172, 9.2 upājagmur amitraghna rakṣasāṃ jīvitepsayā //
MBh, 1, 192, 16.3 vrīḍitān dhārtarāṣṭrāṃśca bhagnadarpān upāgatān //
MBh, 1, 192, 25.2 dhṛtarāṣṭram upāgamya vaco 'brūtām idaṃ tadā //
MBh, 1, 204, 2.2 ādāya sarvaratnāni parāṃ tuṣṭim upāgatau //
MBh, 1, 215, 11.146 kṛṣṇapārthāvupāgamya yam arthaṃ tvabhyabhāṣata /
MBh, 2, 13, 29.2 bārhadrathasute devyāvupāgacchad vṛthāmatiḥ //
MBh, 2, 22, 44.1 indraprastham upāgamya pāṇḍavābhyāṃ sahācyutaḥ /
MBh, 2, 33, 24.2 ta ime kālapūgasya mahato 'smān upāgatāḥ //
MBh, 3, 3, 1.3 purohitam upāgamya bhrātṛmadhye 'bravīd idam //
MBh, 3, 45, 15.2 nāyaṃ kevalamartyo vai kṣatriyatvam upāgataḥ //
MBh, 3, 56, 12.1 tataḥ sūta upāgamya damayantyai nyavedayat /
MBh, 3, 69, 10.2 aśvaśālām upāgamya bhāṅgasvarinṛpājñayā //
MBh, 3, 71, 28.2 bāhuko ratham āsthāya rathaśālām upāgamat //
MBh, 3, 81, 53.3 avagāhya tasmin sarasi mānuṣatvam upāgatāḥ //
MBh, 3, 106, 31.2 taṃ cāsmai hayam ācaṣṭa yajñavāṭam upāgatam //
MBh, 3, 116, 28.2 samitpāṇir upāgacchad āśramaṃ bhṛgunandanaḥ //
MBh, 3, 131, 28.3 jijñāsamānau dharme tvāṃ yajñavāṭam upāgatau //
MBh, 3, 186, 84.2 kathaṃ tvayaṃ śiśuḥ śete loke nāśam upāgate //
MBh, 3, 213, 49.2 alābhe brāhmaṇastrīṇām agnir vanam upāgataḥ //
MBh, 3, 213, 51.1 sā taṃ jñātvā yathāvat tu vahniṃ vanam upāgatam /
MBh, 3, 216, 11.2 devā vajradharaṃ tyaktvā tataḥ śāntim upāgatāḥ //
MBh, 3, 268, 7.1 aṅgadastvatha laṅkāyā dvāradeśam upāgataḥ /
MBh, 3, 296, 43.3 śramārtastad upāgamya saro dṛṣṭvātha vismitaḥ //
MBh, 4, 6, 8.2 samrāḍ vijānātviha jīvitārthinaṃ vinaṣṭasarvasvam upāgataṃ dvijam //
MBh, 4, 7, 3.1 taṃ prekṣya rājā varayann upāgataṃ tato 'bravījjānapadān samāgatān /
MBh, 4, 8, 4.1 sā tān uvāca rājendra sairandhryaham upāgatā /
MBh, 4, 8, 8.1 sā tām uvāca rājendra sairandhryaham upāgatā /
MBh, 4, 33, 4.1 ete matsyān upāgamya virāṭasya mahīpateḥ /
MBh, 4, 42, 13.2 sarvayā senayā sārdham asmān yoddhum upāgataḥ //
MBh, 4, 51, 13.2 arjunasya kurūṇāṃ ca draṣṭuṃ yuddham upāgatāḥ //
MBh, 5, 10, 4.2 viṣṇoḥ kṣayam upāgamya sametya ca mahātmanā /
MBh, 5, 14, 3.2 upaśrutir ahaṃ devi tavāntikam upāgatā /
MBh, 5, 19, 21.2 upājagāma kauravyam akṣauhiṇyā viśāṃ pate //
MBh, 5, 32, 3.1 ācakṣva māṃ dhṛtarāṣṭrāya dvāḥstha upāgataṃ pāṇḍavānāṃ sakāśāt /
MBh, 5, 32, 4.2 saṃjayo 'yaṃ bhūmipate namaste didṛkṣayā dvāram upāgataste /
MBh, 5, 104, 18.1 kṣatrabhāvād apagato brāhmaṇatvam upāgataḥ /
MBh, 5, 113, 20.1 tam upāgamya vipraḥ sa haryaśvaṃ gālavo 'bravīt /
MBh, 5, 115, 3.2 tam upāgamya sa munir nyāyatastena satkṛtaḥ /
MBh, 5, 128, 49.2 janmāntaram upāgamya hayagrīvastathā hataḥ //
MBh, 6, 86, 15.1 bāḍham ityevam uktvā ca yuddhakāla upāgataḥ /
MBh, 6, 103, 1.2 yudhyatām eva teṣāṃ tu bhāskare 'stam upāgate /
MBh, 6, 103, 76.1 yathābhavacca strī pūrvaṃ paścāt puṃstvam upāgataḥ /
MBh, 6, 106, 9.1 dhṛṣṭadyumnaṃ mahārāja bhīṣmāntikam upāgatam /
MBh, 7, 16, 21.2 samutthitaṃ viśiṣṭānāṃ saṃśapārtham upāgatam //
MBh, 7, 16, 27.1 prajvālya kṛṣṇavartmānam upāgamya raṇe vratam /
MBh, 7, 20, 1.2 tato yudhiṣṭhiro droṇaṃ dṛṣṭvāntikam upāgatam /
MBh, 7, 149, 5.2 duryodhanam upāgamya prāha praharatāṃ varaḥ //
MBh, 8, 63, 39.3 dhanaṃjayam upājagmur ādityāḥ karṇato 'bhavan //
MBh, 9, 5, 19.1 bhāgineyānnijāṃstyaktvā kṛtajño 'smān upāgataḥ /
MBh, 9, 64, 25.2 pṛthivīṃ pālayitvāham etāṃ niṣṭhām upāgataḥ //
MBh, 11, 1, 19.2 suhṛnmitravināśaśca daivayogād upāgataḥ /
MBh, 11, 4, 5.1 yonidvāram upāgamya bahūn kleśān samṛcchati /
MBh, 12, 2, 9.2 droṇaṃ rahasyupāgamya karṇo vacanam abravīt //
MBh, 12, 2, 15.1 sa tu rāmam upāgamya śirasābhipraṇamya ca /
MBh, 12, 3, 33.2 duryodhanam upāgamya kṛtāstro 'smīti cābravīt //
MBh, 12, 29, 127.2 yasya nāmnā samudraśca sāgaratvam upāgataḥ //
MBh, 12, 55, 18.3 vinītavad upāgamya tasthau saṃdarśane 'grataḥ //
MBh, 12, 60, 10.1 taṃ ced vittam upāgacched vartamānaṃ svakarmaṇi /
MBh, 12, 113, 16.2 ālasyasya kramāt paśya mahad doṣam upāgatam //
MBh, 12, 136, 31.1 tena mūṣakagandhena tvaramāṇam upāgatam /
MBh, 12, 136, 113.1 balinau matimantau ca saṃghātaṃ cāpyupāgatau /
MBh, 12, 137, 57.1 vadhabandhabhayād eke mokṣatantram upāgatāḥ /
MBh, 12, 149, 9.1 na punar jīvitaḥ kaścit kāladharmam upāgataḥ /
MBh, 12, 150, 20.1 nyagbhāvaṃ paramaṃ vāyoḥ śalmale tvam upāgataḥ /
MBh, 12, 151, 5.2 śalmaliṃ tam upāgamya kruddho vacanam abravīt //
MBh, 12, 162, 31.1 tasya kṣayam upāgamya tato bhikṣām ayācata /
MBh, 12, 162, 42.2 rudhireṇāvasiktāṅgaṃ gṛhadvāram upāgatam //
MBh, 12, 192, 27.3 eṣa kālastathā mṛtyur yamaśca tvām upāgatāḥ //
MBh, 12, 192, 28.3 brāhmaṇaṃ taṃ mahābhāgam upāgamyedam abruvan //
MBh, 12, 192, 30.2 kālaste svargam āroḍhuṃ kālo 'haṃ tvām upāgataḥ //
MBh, 12, 192, 34.1 tasmin evātha kāle tu tīrthayātrām upāgataḥ /
MBh, 12, 216, 3.1 pitāmaham upāgatya praṇipatya kṛtāñjaliḥ /
MBh, 12, 250, 6.2 tebhyo 'haṃ balavad bhītā śaraṇaṃ tvām upāgatā //
MBh, 12, 256, 19.3 svaṃ svaṃ sthānam upāgamya svakarmaphalanirjitam //
MBh, 12, 258, 43.2 śrutadhairyaprasādena paścāttāpam upāgataḥ //
MBh, 12, 272, 28.1 tato buddhim upāgamya bhagavān pākaśāsanaḥ /
MBh, 12, 272, 32.1 tato bṛhaspatir dhīmān upāgamya śatakratum /
MBh, 12, 273, 19.2 pitāmaham upāgamya śirasā pratyapūjayat //
MBh, 12, 313, 42.1 brahmarṣe viditaścāsi viṣayāntam upāgataḥ /
MBh, 12, 329, 35.3 naṣṭaṃ hi mām iyam anviṣyopāgamad duḥkhārteti /
MBh, 12, 335, 17.2 apsveva śayanaṃ cakre nidrāyogam upāgataḥ /
MBh, 12, 335, 57.2 bhūyo 'pyamitavikrāntaṃ nidrāyogam upāgatam //
MBh, 12, 335, 60.2 ayaṃ sa puruṣaḥ śvetaḥ śete nidrām upāgataḥ //
MBh, 13, 31, 23.1 sa tvāśramam upāgamya bharadvājasya dhīmataḥ /
MBh, 13, 53, 65.1 tata enam upājagmur amātyāḥ sapurohitāḥ /
MBh, 13, 97, 13.2 upājagāma bhartāraṃ bhayād bhartuḥ pravepatī //
MBh, 13, 104, 16.2 atimānena bhūtānām imāṃ gatim upāgatam //
MBh, 13, 112, 77.2 so 'pi mṛtyum upāgamya krauñcayonau prajāyate //
MBh, 13, 117, 30.1 kumbhīpāke ca pacyante tāṃ tāṃ yonim upāgatāḥ /
MBh, 13, 126, 36.1 so 'yaṃ vahnir upāgamya pādamūle mamāntikam /
MBh, 13, 127, 33.1 mṛgayūthair drutair bhītair harapārśvam upāgataiḥ /
MBh, 13, 128, 9.3 kathaṃ govṛṣabho deva vāhanatvam upāgataḥ //
MBh, 13, 130, 5.1 saṃsiddhair niyataiḥ sadbhir vanavāsam upāgataiḥ /
MBh, 13, 130, 36.1 nityaṃ sthānam upāgamya divyacandanarūṣitāḥ /
MBh, 14, 6, 3.2 bṛhaspatim upāgamya vāgmī vacanam abravīt //
MBh, 14, 50, 23.1 dhyānayogād upāgamya prasannamatayaḥ sadā /
MBh, 14, 50, 24.1 dhyānayogād upāgamya nirmamā nirahaṃkṛtāḥ /
MBh, 14, 50, 27.1 cittaṃ cittād upāgamya munir āsīta saṃyataḥ /
MBh, 14, 51, 39.2 vinītavad upāgamya vākyaṃ vākyaviśāradaḥ //
MBh, 14, 74, 2.1 sa hayaṃ pāṇḍuputrasya viṣayāntam upāgatam /
MBh, 14, 78, 4.1 saṃrakṣyamāṇaṃ turagaṃ yaudhiṣṭhiram upāgatam /
MBh, 14, 81, 19.1 jananī ca kimarthaṃ te raṇabhūmim upāgatā /
MBh, 14, 96, 11.2 pitṝṇām abhiṣaṅgāt tu nakulatvam upāgataḥ //
MBh, 15, 38, 2.2 bhikṣām upāgato bhoktuṃ tam ahaṃ paryatoṣayam //
MBh, 16, 5, 19.2 jarātha taṃ deśam upājagāma lubdhastadānīṃ mṛgalipsur ugraḥ //
Rāmāyaṇa
Rām, Bā, 9, 11.2 ṛṣiputram upāgamya sarvā vacanam abruvan //
Rām, Bā, 23, 1.2 viśvāmitraṃ puraskṛtya nadyās tīram upāgatau //
Rām, Bā, 32, 6.2 aikamatyam upāgamya kulaṃ cāvekṣitaṃ mama //
Rām, Bā, 41, 14.1 tataḥ suragaṇaiḥ sārdham upāgamya pitāmahaḥ /
Rām, Bā, 46, 20.1 sumatis tu mahātejā viśvāmitram upāgatam /
Rām, Bā, 50, 4.2 darśitā rājaputrāya tapo dīrgham upāgatā //
Rām, Bā, 62, 7.2 tapaso hi mahāvighno viśvāmitram upāgataḥ //
Rām, Bā, 72, 14.1 kṛtakautukasarvasvā vedimūlam upāgatāḥ /
Rām, Bā, 74, 8.2 dattvā vanam upāgamya mahendrakṛtaketanaḥ //
Rām, Ay, 6, 28.1 tatas tad indrakṣayasaṃnibhaṃ puraṃ didṛkṣubhir jānapadair upāgataiḥ /
Rām, Ay, 44, 10.2 vṛddhaiḥ parivṛto 'mātyair jñātibhiś cāpy upāgataḥ //
Rām, Ay, 63, 7.2 śṛṇu tvaṃ yannimittaṃ me dainyam etad upāgatam //
Rām, Ay, 71, 5.1 śabdāpihitakaṇṭhaś ca śodhanārtham upāgataḥ /
Rām, Ay, 95, 25.1 te sutīrthāṃ tataḥ kṛcchrād upāgamya yaśasvinaḥ /
Rām, Ay, 110, 23.2 rāghaveṇeti me sīte kathā śrutim upāgatā //
Rām, Ār, 10, 47.1 pippalīnāṃ ca pakvānāṃ vanād asmād upāgataḥ /
Rām, Ār, 16, 2.1 āśramaṃ tam upāgamya rāghavaḥ sahalakṣmaṇaḥ /
Rām, Ār, 22, 4.1 tato dhvajam upāgamya hemadaṇḍaṃ samucchritam /
Rām, Ki, 3, 24.2 tam eva kāṅkṣamāṇasya mamāntikam upāgataḥ //
Rām, Ki, 4, 2.2 yad ayaṃ kṛtyavān prāptaḥ kṛtyaṃ caitad upāgatam //
Rām, Ki, 4, 9.1 aham asyāvaro bhrātā guṇair dāsyam upāgataḥ /
Rām, Ki, 5, 16.2 sugrīvo rāghavaś caiva vayasyatvam upāgatau //
Rām, Ki, 10, 1.1 tataḥ krodhasamāviṣṭaṃ saṃrabdhaṃ tam upāgatam /
Rām, Ki, 10, 19.2 tato 'haṃ tena niṣkramya yathā punar upāgataḥ //
Rām, Ki, 12, 34.2 yena tvām abhijānīyāṃ dvaṃdvayuddham upāgatam //
Rām, Ki, 26, 20.2 idānīm asi kākutstha prakṛtiṃ svām upāgataḥ //
Rām, Ki, 27, 42.1 svayam eva hi viśramya jñātvā kālam upāgatam /
Rām, Ki, 28, 8.3 harīśvaram upāgamya hanumān vākyam abravīt //
Rām, Ki, 29, 4.1 sa tu saṃjñām upāgamya muhūrtān matimān punaḥ /
Rām, Ki, 47, 2.1 sa tu dūram upāgamya sarvais taiḥ kapisattamaiḥ /
Rām, Ki, 51, 13.1 teṣām api hi sarveṣām anumānam upāgatam /
Rām, Ki, 55, 4.2 yathāyaṃ vihito bhakṣyaś cirān mahyam upāgataḥ //
Rām, Su, 21, 3.1 tataḥ sītām upāgamya rākṣasyaḥ krodhamūrchitāḥ /
Rām, Su, 21, 14.2 nirjitāḥ samare yena sa te pārśvam upāgataḥ //
Rām, Su, 22, 1.1 tataḥ sītām upāgamya rākṣasyo vikṛtānanāḥ /
Rām, Su, 25, 2.1 tataḥ sītām upāgamya rākṣasyo ghoradarśanāḥ /
Rām, Su, 32, 10.2 rūpāntaram upāgamya sa evāyaṃ hi rāvaṇaḥ //
Rām, Su, 33, 25.2 ṛśyamūkasya śailasya ramyaṃ deśam upāgatau //
Rām, Su, 36, 19.2 bhakṣya gṛddhena kālena dāritā tvām upāgatā //
Rām, Su, 55, 20.1 parivārya ca te sarve parāṃ prītim upāgatāḥ /
Rām, Su, 55, 20.2 prahṛṣṭavadanāḥ sarve tam arogam upāgatam //
Rām, Su, 56, 73.2 parikṣipya samantāt tāṃ nidrāvaśam upāgatāḥ //
Rām, Su, 57, 14.2 rāmasugrīvasakhyaṃ ca śrutvā prītim upāgatā //
Rām, Su, 59, 10.1 te tad vanam upāgamya babhūvuḥ paramotkaṭāḥ /
Rām, Su, 63, 16.2 rāmasugrīvasakhyaṃ ca śrutvā prītim upāgatā //
Rām, Su, 65, 5.1 tataḥ punar upāgamya virarāda bhṛśaṃ kila /
Rām, Yu, 4, 75.1 velāvanam upāgamya tataste haripuṃgavāḥ /
Rām, Yu, 6, 12.1 aikamatyam upāgamya śāstradṛṣṭena cakṣuṣā /
Rām, Yu, 31, 41.2 laṅkādvārāṇyupājagmur anye yoddhuṃ samantataḥ //
Rām, Yu, 40, 63.2 laṅkādvārāṇyupājagmur yoddhukāmāḥ plavaṃgamāḥ //
Rām, Yu, 58, 48.2 mahāpārśvam upāgamya tasthau tasyāgrato balī //
Rām, Yu, 61, 24.1 tato vṛddham upāgamya niyamenābhyavādayat /
Rām, Yu, 71, 7.2 hanūmadvacanāt saumya tato moham upāgataḥ //
Rām, Yu, 98, 24.2 tava caiva mahābāho daivayogād upāgataḥ //
Rām, Yu, 99, 43.2 rāmapārśvam upāgamya tadātiṣṭhad vinītavat //
Rām, Yu, 109, 18.1 māṃ nivartayituṃ yo 'sau citrakūṭam upāgataḥ /
Rām, Yu, 114, 16.1 tataḥ paścācchūrpaṇakhā rāmapārśvam upāgatā /
Rām, Yu, 115, 39.2 sa mātṝśca tadā sarvāḥ purohitam upāgamat //
Rām, Utt, 1, 18.1 diṣṭyā tvaṃ rākṣasendreṇa dvandvayuddham upāgataḥ /
Rām, Utt, 12, 15.1 brahmarṣestaṃ sutaṃ jñātvā mayo harṣam upāgataḥ /
Rām, Utt, 13, 24.2 reṇudhvastam iva jyotiḥ piṅgalatvam upāgatam //
Rām, Utt, 16, 7.1 tataḥ pārśvam upāgamya bhavasyānucaro balī /
Rām, Utt, 16, 10.2 ko 'yaṃ śaṃkara ityuktvā śailamūlam upāgamat //
Rām, Utt, 30, 37.2 śāpotsargāddhi tasyedaṃ muneḥ sarvam upāgatam //
Rām, Utt, 32, 17.2 saṃnivṛttāvupāgamya rāvaṇaṃ tam athocatuḥ //
Rām, Utt, 34, 4.2 uvāca rāvaṇaṃ vākyaṃ yuddhaprepsum upāgatam //
Rām, Utt, 45, 17.1 tato vāsam upāgamya gomatītīra āśrame /
Rām, Utt, 46, 3.1 tatastīram upāgamya bhāgīrathyāḥ sa lakṣmaṇaḥ /
Rām, Utt, 46, 17.1 pādacchāyām upāgamya sukham asya mahātmanaḥ /
Rām, Utt, 48, 15.2 upājagmur mudā yuktā vacanaṃ cedam abruvan //
Rām, Utt, 55, 1.1 evam uktastu rāmeṇa parāṃ vrīḍām upāgataḥ /
Rām, Utt, 59, 2.2 anena śūlamukhena dvandvayuddham upāgatāḥ //
Rām, Utt, 64, 2.2 śavaṃ bālam upādāya rājadvāram upāgamat //
Rām, Utt, 69, 7.2 kāladharmaṃ hṛdi nyasya tato vanam upāgamam //
Rām, Utt, 74, 5.2 suhutena suyajñena varuṇatvam upāgamat //
Rām, Utt, 81, 8.1 teṣāṃ saṃvadatām eva tam āśramam upāgamat /
Rām, Utt, 90, 4.2 mātulasyāśvapatinaḥ priyaṃ dūtam upāgatam //
Rām, Utt, 91, 1.2 yudhājid gārgyasahitaṃ parāṃ prītim upāgamat //
Rām, Utt, 93, 1.2 kālastāpasarūpeṇa rājadvāram upāgamat //
Rām, Utt, 95, 1.2 rāmasya darśanākāṅkṣī rājadvāram upāgamat //
Rām, Utt, 95, 15.2 sādhu rāmeti sambhāṣya svam āśramam upāgamat //
Rām, Utt, 99, 9.2 anvagacchanta kākutsthaṃ svargadvāram upāgatam //
Rām, Utt, 99, 11.2 rāmavratam upāgamya rāghavaṃ samanuvratāḥ //
Rām, Utt, 100, 20.1 tathoktavati deveśe gopratāram upāgatāḥ /
Rām, Utt, 100, 23.2 prāpya tattoyavikledaṃ devalokam upāgaman //
Saundarānanda
SaundĀ, 17, 30.2 jñānāśrayāṃ prītimupājagāma bhūyaḥ prasādaṃ ca gurāviyāya //
SaundĀ, 17, 46.2 adhyātmam aikāgryamupāgatasya bhavanti bādhāya tathā vitarkāḥ //
SaundĀ, 17, 70.1 tadvatparāṃ śāntimupāgato 'haṃ yasyānubhāvena vināyakasya /
Amaruśataka
AmaruŚ, 1, 29.1 prātaḥ prātarupāgatena janitā nirnidratā cakṣuṣor mandāyāṃ mayi gauravavyapagamād utpāditaṃ lāghavam /
AmaruŚ, 1, 78.1 śūnyaṃ vāsagṛhaṃ vilokya śayanādutthāya kiṃcicchanair nidrāvyājamupāgatasya suciraṃ nirvarṇya patyurmukham /
AmaruŚ, 1, 104.1 kānte talpamupāgate vigalitā nīvī svayaṃ bandhanād vāso viślathamekhalāguṇadhṛtaṃ kiṃcinnitambe sthitam /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 75.1 yo 'sau vanyo gajaḥ so 'nyo rājā rājann upāgataḥ /
BKŚS, 3, 126.1 athojjayanyāḥ kathamapy upāgatair jarāndhajātyandhajaḍārbhakair api /
BKŚS, 4, 129.2 pitṛbhartṛvihīnāham enaṃ deśam upāgatā //
BKŚS, 5, 133.1 guruṇā pratiṣiddho 'ham etāṃ bhūmim upāgataḥ /
BKŚS, 5, 142.2 gate bahutithe kāle vīṇāpāṇir upāgataḥ //
BKŚS, 10, 154.2 upāgacchaṃ muhūrtāc ca tām evāryasutāgatā //
BKŚS, 13, 2.1 prasādād aryapādānāṃ kulastrītvam upāgatām /
BKŚS, 13, 17.1 tataḥ prātar upāgamya madhugandhādhivāsitam /
BKŚS, 14, 72.1 etasminn eva vṛttānte vegavantam upāgatam /
BKŚS, 17, 49.2 yakṣīkāmukarūpo 'yam anartho 'smān upāgataḥ //
BKŚS, 20, 2.2 aryaputra vicitraṃ vaḥ krīḍāsthānam upāgatam //
BKŚS, 20, 31.1 anumāya ca taṃ pretaṃ mantragarbham upāgatam /
BKŚS, 20, 276.1 tadgaveṣayamāṇo 'ham etaṃ grāmam upāgataḥ /
BKŚS, 20, 419.2 dhvanatpaṭahaśṛṅgaṃ ca cauracakram upāgatam //
BKŚS, 21, 94.2 gaṅgātaṭam upāgacchat tīrthopāsanakāmyayā //
Daśakumāracarita
DKCar, 2, 1, 77.1 tathā niṣaṇṇaṃ ca tam upahāravarmārthapālapramatimitraguptamantraguptaviśrutair maithilena ca prahāravarmaṇā kāśībhartrā ca kāmapālena campeśvareṇa siṃhavarmaṇā sahopāgatya dhanamitraḥ praṇipapāta //
DKCar, 2, 3, 150.1 śrutvedaṃ tvadvacaḥ sa yadvadiṣyati tanmahyamekākinyupāgatya nivedayiṣyasi tataḥ paramahameva jñāsyāmi //
DKCar, 2, 6, 73.1 kṣapānte ca kṛtayathocitaniyamastameva priyādarśanasubhagam udyānoddeśam upāgato 'smi //
DKCar, 2, 6, 294.1 tvaṃ kila samudramadhye majjitaḥ pāpena madbhrātrā bhīmadhanvanā iti śrutvā sakhījanaṃ parijanaṃ ca vañcayitvā jīvitaṃ jihāsurekākinī krīḍāvanamupāgamam //
Divyāvadāna
Divyāv, 10, 19.1 vigatadurbhikṣabhayāḥ subhikṣe punarapyupāgamiṣyanti //
Divyāv, 18, 554.1 sa jalapariṣekāvasikto dārakaścireṇa kālena pratyāgataprāṇastayā mātrā samāśvāsyate kimevaṃ khedamupāgatastvam asmadīyaṃ vacanamupaśrutya dhīramanā bhavasva //
Kirātārjunīya
Kir, 3, 23.2 dātuṃ pradānocita bhūridhāmnīm upāgataḥ siddhim ivāsmi vidyām //
Kir, 10, 47.2 hṛdayam ahṛdayā na nāma pūrvaṃ bhavadupakaṇṭham upāgataṃ viveda //
Kir, 13, 11.2 pratikartum upāgataḥ samanyuḥ kṛtamanyur yadi vā vṛkodareṇa //
Kir, 17, 49.1 saṃrambhavegojjhitavedaneṣu gātreṣu bādhiryam upāgateṣu /
Kātyāyanasmṛti
KātySmṛ, 1, 687.1 krītvā gacchann anuśayaṃ krayī hastam upāgate /
Kāvyālaṃkāra
KāvyAl, 3, 11.2 vihāyopanataṃ rājyaṃ yathā vanamupāgamat //
Liṅgapurāṇa
LiPur, 1, 53, 12.2 avimuktādupāgamya cakre vāsaṃ sa mandare //
LiPur, 1, 85, 86.1 upāgamya guruṃ vipraṃ mantratattvārthavedinam /
LiPur, 1, 91, 12.2 mṛtyurhyupāgatastasya ardhamāsānna jīvati //
LiPur, 2, 3, 56.1 ete kinnarasaṃghā vai māmācāryamupāgatāḥ /
LiPur, 2, 11, 23.2 jīvāḥ sarve tathā śarvo dvandvasattvamupāgataḥ //
LiPur, 2, 12, 18.1 saumyānāṃ vasujātānāṃ prakṛtitvamupāgatā /
Matsyapurāṇa
MPur, 25, 14.2 ūcuḥ kacamupāgamya jyeṣṭhaṃ putraṃ bṛhaspateḥ //
MPur, 53, 44.2 śaivaṃ padamavāpnoti mīne copāgate ravau //
MPur, 103, 20.3 etatsarvaṃ viditvā tu cintāvaśamupāgataḥ //
MPur, 118, 1.3 agamyaṃ mānuṣair anyairdaivayogād upāgataḥ //
MPur, 131, 46.1 purā suśīlā bhūtvā ca duḥśīlatvamupāgatāḥ /
MPur, 132, 2.2 trailokye bhayasaṃmūḍhe tamondhanvam upāgate //
MPur, 138, 42.2 mūḍhāḥ samabhavaṃstena cādṛśyatvamupāgatāḥ //
Nāradasmṛti
NāSmṛ, 2, 5, 24.1 gṛhajātas tathā krīto labdho dāyād upāgataḥ /
Suśrutasaṃhitā
Su, Sū., 29, 20.2 garhitāḥ pittarogeṣu dūtā vaidyamupāgatāḥ //
Tantrākhyāyikā
TAkhy, 1, 66.1 ity uktvā nidrāvaśam upāgamat //
TAkhy, 1, 139.1 asāv api duṣṭamatiḥ krameṇa nītvā kauśalād ajasraṃ tān bhakṣayan paraṃ paritoṣam upāgataḥ //
TAkhy, 1, 533.1 evaṃ parasparaśaṅkayā vivadamānau dharmasthānam upāgatau //
TAkhy, 2, 60.1 tāṃś ca dṛṣṭvā paraṃ paritoṣam upāgataḥ //
TAkhy, 2, 80.1 tathā cānuṣṭhite yasmin veśmany ahaṃ bhikṣārtham upāgataḥ tasminn eva kāmandakir api tilavikrayārtham anupraviṣṭo 'kathayat //
Viṣṇupurāṇa
ViPur, 1, 18, 7.2 daityeśvaram upāgamya praṇipatyedam abruvan //
ViPur, 2, 8, 25.2 dinaṃ viśati caivāmbho bhāskare 'stamupāgate /
ViPur, 2, 8, 31.1 tataśca mithunasyānte parāṃ kāṣṭhām upāgataḥ /
ViPur, 2, 14, 9.2 viṣṇoraṃśo jaganmohanāśāyorvīmupāgataḥ //
ViPur, 3, 11, 62.1 akiṃcanamasaṃbandhamanyadeśādupāgatam /
ViPur, 4, 24, 140.1 yayātinahuṣādyāṃśca jñātvā niṣṭhām upāgatān /
ViPur, 5, 7, 18.2 gopā vrajamupāgamya cukruśuḥ śokalālasāḥ //
ViPur, 5, 9, 25.2 bhārāvatāraṇārthāya martyalokam upāgatau //
ViPur, 5, 15, 11.1 gajaḥ kuvalayāpīḍo matsamīpamupāgatau /
ViPur, 5, 16, 20.2 avṛttapūrvam anyatra draṣṭuṃ svargādupāgataḥ //
ViPur, 5, 19, 12.3 praviṣṭau rāmakṛṣṇau ca rājamārgamupāgatau //
ViPur, 5, 19, 19.2 sa tarkayāmāsa tadā bhuvaṃ devāvupāgatau //
ViPur, 5, 19, 21.1 prasādaparamau nāthau mama gehamupāgatau /
ViPur, 5, 20, 22.2 ghātanīyau niyuddhāya raṅgadvāramupāgatau //
ViPur, 5, 20, 45.2 balabhadramimaṃ nīlaparidhānamupāgatam //
ViPur, 6, 2, 32.2 vismayotphullanayanāṃs tāpasāṃs tān upāgatān //
ViPur, 6, 6, 34.2 yāgabhūmim upāgamya cakre sarvāḥ kriyāḥ kramāt //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 33.1, 3.1 ghoreṣu saṃsārāṅgāreṣu pacyamānena mayā śaraṇam upāgataḥ sarvabhūtābhayapradānena yogadharmaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 344.2 tathaiva paripālyo 'sau yadā vaśam upāgataḥ //
YāSmṛ, 2, 143.1 pitṛmātṛpatibhrātṛdattam adhyagnyupāgatam /
YāSmṛ, 2, 256.1 rājadaivopaghātena paṇye doṣam upāgate /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 1.2 dināntaramyo 'bhyupaśāntamanmatho nidāghakālo'yamupāgataḥ priye //
Bhāgavatapurāṇa
BhāgPur, 1, 11, 32.1 patnyaḥ patiṃ proṣya gṛhānupāgataṃ vilokya saṃjātamanomahotsavāḥ /
BhāgPur, 1, 15, 7.1 yatsaṃśrayāddrupadageham upāgatānāṃ rājñāṃ svayaṃvaramukhe smaradurmadānām /
BhāgPur, 2, 7, 1.3 antarmahārṇava upāgatam ādidaityaṃ taṃ daṃṣṭrayādrim iva vajradharo dadāra //
BhāgPur, 2, 8, 28.2 brahmaṇe bhagavatproktaṃ brahmakalpa upāgate //
BhāgPur, 4, 7, 22.1 tam upāgatam ālakṣya sarve suragaṇādayaḥ /
BhāgPur, 4, 15, 8.2 tatra sarva upājagmurdevarṣipitṝṇāṃ gaṇāḥ //
BhāgPur, 4, 27, 2.2 kṛtasvastyayanāṃ tṛptāmabhyanandadupāgatām //
BhāgPur, 11, 12, 7.2 avratātaptatapasaḥ matsaṅgān mām upāgatāḥ //
Bhāratamañjarī
BhāMañj, 1, 36.1 arkapattrāśanātso 'tha kālenāndhyamupāgataḥ /
BhāMañj, 6, 89.1 jñānenotsāritājñānāḥ parāṃ niṣṭhāmupāgatāḥ /
BhāMañj, 7, 22.1 tatkopāt khaḍgamādāya jayadrathamupāgatam /
BhāMañj, 7, 406.1 ācāryaṃ bhṛśamākīrṇaṃ śarairmūrchāmupāgatam /
BhāMañj, 11, 23.1 kṛpabhojāvatikramya javāddrauṇirupāgataḥ /
BhāMañj, 12, 23.2 kṣmāṃ sapatnīmivālokya paśya mūrcchāmupāgatā //
BhāMañj, 12, 82.1 bhayātparāṅmukhā ye ca te yakṣatvamupāgatāḥ /
BhāMañj, 13, 165.2 uṣitvā sṛñjayagṛhe paritoṣamupāgataḥ //
Garuḍapurāṇa
GarPur, 1, 63, 20.1 kaniṣṭhikāṃ samāśritya madhyamāyāmupāgatā /
GarPur, 1, 68, 36.2 dvābhyāṃ kramādvānim upāgatasya tvekāvamānasya viniścayo 'yam //
GarPur, 1, 69, 44.1 evaṃ samastena guṇodayena yanmauktikaṃ yogamupāgataṃ syāt /
GarPur, 1, 70, 4.2 nāmnā rāvaṇagaṅgeti prathimānamupāgatā //
GarPur, 1, 82, 9.2 brāhmaṇānpūjayāmāsa ṛtvigarthamupāgatān //
GarPur, 1, 105, 23.2 cared vratam ahatvāpi ghātanārthamupāgataḥ //
Hitopadeśa
Hitop, 4, 28.2 yuddha eva yuvayor niyama ity abhihite sati sādhūktam aneneti kṛtvānyonyatulyavīryau samakālam anyonyaghātena vināśam upāgatau /
Kathāsaritsāgara
KSS, 1, 2, 50.2 upāgatau svas tatpatnīṃ vihitātithyasatkriyām //
KSS, 1, 5, 104.1 ityādibhir upāgatya varṣeṇa vacanair aham /
KSS, 1, 7, 45.2 tatputrāṇāmupāgatya kṛtaṃ tenābhivādanam //
KSS, 1, 7, 105.2 tatprasādena tasyaiva gaṇabhāvamupāgataḥ //
KSS, 2, 2, 117.1 te ca dṛṣṭvā nijagadustaṃ saṃbhrāntamupāgatam /
KSS, 2, 2, 196.1 tamupājagmatustau ca senāsamudayānvitau /
KSS, 2, 4, 165.2 vyājaviṣṇuṃ punarnaktaṃ lohajaṅghamupāgatam //
KSS, 2, 5, 88.2 pravrājikāmupājagmurnāmnā yogakaraṇḍikām //
KSS, 2, 5, 97.1 nyagrodhasya talaṃ prāpya sā dṛṣṭvā tamupāgatam /
KSS, 2, 5, 118.1 tato devasmitāvāsagṛhadvāramupāgatām /
KSS, 2, 6, 17.2 cirādupāgate patyau babhau nārīva sā purī //
KSS, 3, 3, 8.2 nāradākhyaṃ munivaraṃ darśanārthamupāgatam //
KSS, 3, 4, 198.1 papraccha ca yathāvṛttaṃ sa rājā tamupāgatam /
KSS, 3, 4, 294.1 tataḥ samudramadhye tadyānapātramupāgatam /
KSS, 3, 4, 400.2 ānandayadupāgatya cirotkaṇṭhāvaśīkṛtām //
KSS, 3, 6, 56.1 tam upāgatya bhaktyā tvaṃ pūjaya prārthitapradam /
KSS, 3, 6, 138.1 tāṃ dṛṣṭvā tādṛśīṃ tatra kālarātrim upāgatām /
KSS, 3, 6, 209.2 prātaḥ kuṇḍalahastaṃ taṃ phalabhūtim upāgatam //
KSS, 4, 1, 47.1 rājñā visṛṣṭāṃ buddhvā tāṃ pratīhārād upāgatām /
KSS, 4, 1, 90.2 tat tathopāgataṃ tasyai saṃbhrāntaḥ samadarśayat //
KSS, 5, 2, 285.1 mānuṣāgocare deśe viprakṛṣṭe 'pyupāgatam /
KSS, 5, 3, 116.1 tatrāpaśyacca vaṇijaṃ taṃ saṃmukham upāgatam /
KSS, 5, 3, 126.1 cirakālaprayāte 'pi tāta tvayyanupāgate /
KSS, 5, 3, 157.2 rūpāntaropāgatayā sa tayā saha divyayā //
KSS, 5, 3, 287.1 taṃ māṃ śaśāṅkakulabhūṣaṇa śaktivegaṃ jānīhyupāgatam imaṃ khalu vatsarāja /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 10.1, 5.0 adātā khale rāśimūlam upāgatebhyo 'pradātā //
Rasaratnasamuccaya
RRS, 8, 17.2 sitaṃ ca pītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham //
Rasaratnākara
RRĀ, V.kh., 15, 27.1 nāgapatraṃ puṭe pacyād yāvaccūrṇamupāgatam /
Rasendracūḍāmaṇi
RCūM, 4, 16.2 sitatvapītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham //
Rasārṇava
RArṇ, 6, 65.2 pītaṃ tadamṛtaṃ devairamaratvam upāgatam //
RArṇ, 7, 3.1 kṛṣṇastu bhārataṃ śrutvā yoganidrām upāgataḥ /
Skandapurāṇa
SkPur, 1, 5.2 snātvā tasminmahātīrthe praṇāmārthamupāgatam //
SkPur, 12, 38.1 so 'pi grāhavaraḥ śrīmāndṛṣṭvā devīmupāgatām /
SkPur, 13, 28.3 śakrādyairāgatairdevaiḥ svayaṃvaramupāgataiḥ //
SkPur, 13, 64.2 mūrtimanta upāgamya alaṃcakruḥ purottamam //
SkPur, 19, 10.1 saṃbhraman dāśarājasya duhitṛtvamupāgatām /
SkPur, 20, 26.2 svamāśramamupāgamya ṛṣibhyo 'kathayattataḥ //
Tantrāloka
TĀ, 3, 95.2 anuttarānandaśaktī tatra rūḍhimupāgate //
TĀ, 3, 142.1 visarga evamutsṛṣṭa āśyānatvamupāgataḥ /
TĀ, 3, 163.1 śīghrasthairyaprabhinnena tridhā bhāvamupāgatā /
TĀ, 5, 74.1 hānādānatiraskāravṛttau rūḍhimupāgataḥ /
Ānandakanda
ĀK, 1, 4, 459.1 nāgapatraṃ puṭe pacyādyāvaccūrṇamupāgatam /
ĀK, 1, 25, 14.2 sitaṃ hi pītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham //
Āryāsaptaśatī
Āsapt, 2, 274.2 raudrīm upāgate'smin kaḥ kṣamate dṛṣṭim api dātum //
Āsapt, 2, 349.1 prātar upāgatya mṛṣā vadataḥ sakhi nāsya vidyate vrīḍā /
Śukasaptati
Śusa, 23, 8.4 śeṣaphaṇamaṇirāgo vasudhāmivopāgataḥ //
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 7.2 vidhivaśena videśamupāgataḥ kuṭajapuṣparasaṃ bahu manyate //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 41.1 pramathān sasṛje tatra tāvad viṣṇur upāgataḥ /
GokPurS, 1, 50.2 tataḥ svayaṃbhuvā sārdhaṃ surā viṣṇum upāgaman //
GokPurS, 3, 48.2 tvam ekadā māghamāse gaṅgātīram upāgataḥ //
GokPurS, 6, 44.2 trayodaśakumārā vai tasmin siddhim upāgatāḥ //
GokPurS, 9, 80.2 ete cānye ca bahavas tatra siddhim upāgatāḥ //
GokPurS, 11, 42.1 kapaś ca romaśaś caiva parāṃ siddhim upāgatau /
GokPurS, 12, 57.1 tad āśritya purā sarve siddhāḥ siddhim upāgatāḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 2, 11.2 yo na dadyād dvijātibhyo rāśimūlam upāgataḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 18.2, 2.0 mṛtena bhasmībhūtena pāradena yena kenaciddravyeṇa baddho yaḥ pāradastena baddhapāradena mṛtena lohena vā sādhitaṃ saṃskṛtam anyalohaṃ vijātīyaṃ lohaṃ sitatvam upāgataṃ prāptaṃ śvetavarṇaviśiṣṭam athavā pītatvam upāgataṃ prāptaṃ pītavarṇaviśiṣṭaṃ bhavet //
RRSṬīkā zu RRS, 8, 18.2, 2.0 mṛtena bhasmībhūtena pāradena yena kenaciddravyeṇa baddho yaḥ pāradastena baddhapāradena mṛtena lohena vā sādhitaṃ saṃskṛtam anyalohaṃ vijātīyaṃ lohaṃ sitatvam upāgataṃ prāptaṃ śvetavarṇaviśiṣṭam athavā pītatvam upāgataṃ prāptaṃ pītavarṇaviśiṣṭaṃ bhavet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 22.2 sarve te māmupāgamya kṣuttṛṣārtāstapodhanāḥ //
SkPur (Rkh), Revākhaṇḍa, 20, 16.2 vicitraśikharopetaṃ dvāradeśamupāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 33, 16.1 evamuktastadā vahniḥ parāṃ pīḍām upāgataḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 1.3 kanīyāṃs tanayo deva kathaṃ mṛtyumupāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 52.1 devo 'pi nāradaṃ dṛṣṭvā paraṃ harṣamupāgataḥ /
SkPur (Rkh), Revākhaṇḍa, 113, 1.3 ṛṣikoṭirgatā tatra parāṃ siddhimupāgatā //
SkPur (Rkh), Revākhaṇḍa, 121, 11.2 tyaktvā lokaṃ surendrāṇāṃ martyalokamupāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 169, 19.2 iti rājño vacaḥ śrutvā devī dhyānamupāgatā //
SkPur (Rkh), Revākhaṇḍa, 175, 2.2 vāsudevo jagannāthaḥ kapilatvamupāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 181, 3.3 tapastaptvā suvipulaṃ parāṃ siddhim upāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 190, 13.2 tyaktvā lokaṃ surendrāṇāṃ martyalokam upāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 63.1 ādāya corvaśīṃ bhūyo devarājamupāgatāḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 21.1 tatheti cokto deveśo bhāragrāmam upāgataḥ /
SkPur (Rkh), Revākhaṇḍa, 210, 1.3 tatra tīrthe purā puṅkhaḥ pārtha siddhimupāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 221, 6.2 pitāmahamupāgamya praṇipatyedam abravīt //
SkPur (Rkh), Revākhaṇḍa, 226, 6.2 sa cāpyatra tapastaptvā vimalatvam upāgataḥ //