Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 4, 417.2 rasasyaitatṣoḍaśāṃśaṃ dattvā bījaṃ ca dāpayet //
ĀK, 1, 5, 10.2 kaṭutuṃbasya bījāni tasyārdhena tu dāpayet //
ĀK, 1, 5, 12.2 padmarāgapralepaṃ tu rase grāsaṃ tu dāpayet //
ĀK, 1, 5, 20.1 tataḥ siddhaṃ vijānīyād dvaidhaṃ śulvasya dāpayet /
ĀK, 1, 5, 44.2 jāraṇaṃ puṣparāgasya tenaiva saha dāpayet //
ĀK, 1, 23, 253.1 catuḥ ṣaṣṭitame bhāge śulbavedhaṃ tu dāpayet /
ĀK, 1, 23, 268.2 mṛtasya dāpayennasyaṃ hastau pādau tu mardayet //
ĀK, 1, 23, 274.2 rasasya dāpayedgrāsaṃ yantre vidyādharāhvaye //
ĀK, 1, 23, 422.1 candrodaye tathottiṣṭhetkṣāraṃ tasya tu dāpayet /
ĀK, 1, 23, 704.1 vaṅgaṃ tu dāpayet paścādbhāṇḍe caiva tu mṛṇmaye /
ĀK, 1, 23, 734.2 śvetakācasya sūtaṃ tu bhāgaṃ ṣoḍaśa dāpayet //
ĀK, 1, 23, 735.2 anena kramayogena saptavārāṃśca dāpayet //
ĀK, 1, 23, 736.2 cūrṇe narakapālasya mṛtavajraṃ ca dāpayet //
ĀK, 1, 24, 74.2 dāpayenmṛṇmaye pātre rasena saha saṃyutam //
ĀK, 1, 24, 80.2 śuddhasūtapalaikaṃ ca kharpare dāpayettataḥ //
ĀK, 1, 24, 83.2 dāpayennikṣiped goṣṭhe saptāhād gandhapiṣṭikā //
ĀK, 1, 24, 88.2 āraṇyotpalakairdevi dāpayecca puṭatrayam //
ĀK, 2, 1, 199.1 viṣākhyaṃ capalaṃ prāpya nirjīve tasya dāpayet /
ĀK, 2, 2, 38.1 dhānyābhrasya ca bhāgaikamadhaścordhvaṃ ca dāpayet /