Occurrences

Nāradasmṛti

Nāradasmṛti
NāSmṛ, 1, 1, 5.2 sa paṇaṃ svakṛtaṃ dāpyo vinayaṃ ca parājaye //
NāSmṛ, 2, 1, 12.1 dāpyaḥ pararṇam eko 'pi jīvatsv adhikṛtaiḥ kṛtam /
NāSmṛ, 2, 1, 112.2 śakyaprekṣam ṛṇaṃ dāpyaḥ kāle kāle yathodayam //
NāSmṛ, 2, 1, 113.2 rājñā dāpayitavyaḥ syād gṛhītvāṃśaṃ tu viṃśakam //
NāSmṛ, 2, 2, 4.2 daṇḍyaḥ sa rājñā dāpyaś ca naṣṭe dāpyaś ca tatsamam //
NāSmṛ, 2, 2, 4.2 daṇḍyaḥ sa rājñā dāpyaś ca naṣṭe dāpyaś ca tatsamam //
NāSmṛ, 2, 3, 5.1 pramādān nāśitaṃ dāpyaḥ pratiṣiddhakṛtaṃ ca yat /
NāSmṛ, 2, 3, 13.2 mithyoktvā ca parīmāṇaṃ dāpyo 'ṣṭaguṇam atyayam //
NāSmṛ, 2, 6, 8.2 dāpyo bhṛticaturbhāgaṃ samam ardhapathe tyajan //
NāSmṛ, 2, 6, 9.2 dviguṇāṃ tu bhṛtiṃ dāpyaḥ prasthāne vighnam ācaran //
NāSmṛ, 2, 6, 10.2 dāpyo yat tatra naṣṭaṃ syād daivarājakṛtād ṛte //
NāSmṛ, 2, 6, 21.2 śulkam aṣṭaguṇaṃ dāpyo vinayas tāvad eva ca //
NāSmṛ, 2, 8, 4.2 sthāvarasya kṣayaṃ dāpyo jaṅgamasya kriyāphalam //
NāSmṛ, 2, 8, 7.2 mūlyaṃ taddviguṇaṃ dāpyo vinayaṃ tāvad eva ca //
NāSmṛ, 2, 8, 8.2 so 'pi taddviguṇaṃ dāpyo vineyas tāvad eva ca //
NāSmṛ, 2, 11, 8.1 gaṇavṛddhādayas tv anye daṇḍaṃ dāpyāḥ pṛthak pṛthak /
NāSmṛ, 2, 11, 28.1 māṣaṃ gāṃ dāpayed daṇḍaṃ dvau māṣau mahiṣīṃ tathā /
NāSmṛ, 2, 15/16, 19.2 tathyenāpi bruvan dāpyo rājñā kārṣāpaṇāvaram //
NāSmṛ, 2, 17, 5.2 pratihanyān na sabhikaṃ dāpayet tat svam iṣṭataḥ //
NāSmṛ, 2, 19, 23.2 mṛgyā dāpyo 'nyathā moṣaṃ padaṃ yadi na nirgatam //
NāSmṛ, 2, 19, 24.2 sāmantān mārgapālāṃś ca dikpālāṃś caiva dāpayet //
NāSmṛ, 2, 19, 25.1 gṛhe vai muṣite rājā cauragrāhāṃs tu dāpayet /
NāSmṛ, 2, 19, 26.1 yadi vā dāpyamānānāṃ tasmin moṣe tu saṃśayaḥ /
NāSmṛ, 2, 19, 27.1 acaure dāpite moṣaṃ cauryavaiśodhyakāraṇāt /
NāSmṛ, 2, 19, 28.2 tadabhāve tu mūlyaṃ syād daṇḍaṃ dāpyaś ca tatsamam //
NāSmṛ, 2, 19, 33.2 nyūnaṃ tv ekādaśaguṇaṃ daṇḍaṃ dāpyo 'bravīn manuḥ //
NāSmṛ, 2, 20, 3.1 mahāparādhe divyāni dāpayet tu mahīpatiḥ /
NāSmṛ, 2, 20, 33.2 śaradgrīṣmavasanteṣu varṣāsu ca na dāpayet //