Occurrences

Divyāvadāna

Divyāvadāna
Divyāv, 18, 128.1 paścāt tena brāhmaṇena tayā ca brāhmaṇyā tiraskṛtaprātiveśyasvajanayuvatyaścābhyarthya stanaṃ tasya dārakasya dāpayituṃ pravṛttāḥ //
Divyāv, 19, 201.1 tadarhasi jyotiṣkaṃ kumāraṃ dāpayitumiti //
Divyāv, 19, 259.1 tena putrāṇāṃ svapnadarśanaṃ dattaṃ putrā yūyam etasmin sthāne yakṣasthānaṃ kārayata tatra ca ghaṇṭāṃ baddhvā lambayata yaḥ kaścit paṇyamaśulkayitvā gamiṣyati sā ghaṇṭā tāvadviraviṣyati yāvadasau nivartya śulkaṃ dāpayitavyamiti //
Divyāv, 19, 295.1 tairasau brāhmaṇaḥ pratinivartyokto bho brāhmaṇa kathaya naiva śulkaṃ dāpayāmaḥ //
Divyāv, 19, 297.1 kathayati satyaṃ na dāpayatha na dāpayāmaḥ //
Divyāv, 19, 297.1 kathayati satyaṃ na dāpayatha na dāpayāmaḥ //
Divyāv, 19, 301.1 brāhmaṇaḥ kathayati yūyaṃ kathayatha śulkaṃ na dāpayāma iti //