Occurrences

Rasaratnākara

Rasaratnākara
RRĀ, R.kh., 8, 23.2 dhānyābhrakasya bhāgaikam adhaścordhvaṃ ca dāpayet //
RRĀ, R.kh., 10, 20.2 chidrādhaḥ sthāpayed bhāṇḍaṃ chidre keśaṃ ca dāpayet //
RRĀ, Ras.kh., 2, 91.1 amlavetasasaṃtulyaṃ marditaṃ dāpayedrase /
RRĀ, Ras.kh., 2, 96.1 svedayetpūrvavadyantre jīrṇe svarṇaṃ ca dāpayet /
RRĀ, Ras.kh., 3, 16.2 tattulyaṃ dāpayetsvarṇaṃ jayettaṃ dhaman dhaman //
RRĀ, Ras.kh., 8, 90.2 kṣīrānnaṃ vā phalāhāraṃ tadagre dāpayet sudhīḥ //
RRĀ, V.kh., 4, 104.2 dāpayetsaptavāraṃ tu divyaṃ bhavati kāñcanam //
RRĀ, V.kh., 6, 54.1 śanairmandāgninā tāpyaṃ śuṣkalepaṃ ca dāpayet /
RRĀ, V.kh., 7, 18.1 liptaṃ golaṃ kṣipet tasyām ūrdhvaṃ loṇaṃ ca dāpayet /
RRĀ, V.kh., 7, 37.1 drutaṃ sūtaṃ bhavetsākṣātpunastasmiṃśca dāpayet /
RRĀ, V.kh., 7, 111.2 gaṃdhakaṃ dāpayed gharme vāpayettāmrakhalvake //
RRĀ, V.kh., 8, 70.2 sahasrāṃśena śulbasya drutasyopari dāpayet //
RRĀ, V.kh., 8, 109.2 dhmātaṃ tīvraṃ tu saṃcūrṇya punaḥ sattvaṃ tu dāpayet //
RRĀ, V.kh., 8, 124.3 pādāṃśaṃ dāpayed bījaṃ tāraṃ bhavati śobhanam //
RRĀ, V.kh., 8, 125.1 ṭaṃkaṇaṃ śuddhatālasya daśāṃśena dāpayet /
RRĀ, V.kh., 8, 133.1 ṣaḍaṃśaṃ dāpayed bījaṃ śuddhatāraṃ bhavettu tat /
RRĀ, V.kh., 8, 136.1 tadeva dāpayedvāpyaṃ ḍhālayettilatailake /
RRĀ, V.kh., 8, 138.2 kaṭhine dāpayedvāpaṃ bhavenmṛdutaraṃ mahat //
RRĀ, V.kh., 9, 23.2 yāvajjīrṇaṃ dhamettāvatpunaḥ svarṇaṃ ca dāpayet //
RRĀ, V.kh., 14, 3.2 gharme vā taptakhalve vā tato grāsaṃ tu dāpayet //
RRĀ, V.kh., 14, 32.1 jīrṇe gaṃdhe samudghāṭya tulyaṃ gaṃdhaṃ ca dāpayet /
RRĀ, V.kh., 14, 39.2 dāpayetpūrvasūtasya khalve mardyaṃ dināvadhi //
RRĀ, V.kh., 14, 41.2 tāre vedhaṃ śatāṃśena dāpayetkāñcanaṃ bhavet //
RRĀ, V.kh., 14, 55.2 yāvatsvarṇāvaśeṣaṃ syād arkāyāṃ dāpayetpunaḥ //
RRĀ, V.kh., 15, 12.1 rasasyaitat ṣoḍaśāṃśaṃ dattvā bījaṃ ca dāpayet /
RRĀ, V.kh., 15, 32.2 pādāṃśaṃ dāpayetkhalve mātuluṃgadravaiḥ saha //
RRĀ, V.kh., 15, 40.2 tasya śuṣkasya pṛṣṭhe tu nararomāṇi dāpayet //
RRĀ, V.kh., 15, 65.1 taccūrṇamabhiṣiktaṃ ca pādāṃśaṃ dāpayedrase /
RRĀ, V.kh., 16, 18.1 puṭe pacyāddinaikaṃ tu samuddhṛtyātha dāpayet /
RRĀ, V.kh., 18, 154.1 tatastasyāṣṭamāṃśena pakvabījaṃ tu dāpayet /
RRĀ, V.kh., 18, 156.1 tatraiva grasate sūto jīrṇe grāsaṃ tu dāpayet /
RRĀ, V.kh., 19, 71.1 tadvāpyaṃ drutanāgasya daśamāṃśena dāpayet /
RRĀ, V.kh., 19, 73.1 tadvāpaṃ drutanāgasya daśamāṃśena dāpayet /
RRĀ, V.kh., 20, 21.2 tattulyaṃ ṭaṃkaṇaṃ kācamūrdhvādhastasya dāpayet //
RRĀ, V.kh., 20, 104.1 jīrṇe śataguṇe vaṅge tataratāmrasya dāpayet /