Occurrences

Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Arthaśāstra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Mātṛkābhedatantra
Narmamālā
Nibandhasaṃgraha
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Ānandakanda
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Dhanurveda
Gūḍhārthadīpikā
Haribhaktivilāsa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Atharvaveda (Śaunaka)
AVŚ, 3, 20, 8.2 utāditsantaṃ dāpayatu prajānan rayiṃ ca naḥ sarvavīraṃ ni yaccha //
Maitrāyaṇīsaṃhitā
MS, 1, 11, 4, 7.4 aditsantaṃ dāpayatu prajānan rayiṃ ca naḥ sarvavīraṃ niyacchatu //
Pāraskaragṛhyasūtra
PārGS, 3, 14, 15.0 yātvādhvānaṃ vimucya rathaṃ yavasodake dāpayed eṣa u ha vāhanasyāpahnava iti śruteḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 9, 24.2 aditsantaṃ dāpayati prajānan sa no rayiṃ sarvavīraṃ niyacchatu svāhā //
Śatapathabrāhmaṇa
ŚBM, 5, 2, 2, 6.2 prasavaḥ śiśriye divam imā ca viśvā bhuvanāni samrāṭ aditsantaṃ dāpayati prajānant sa no rayiṃ sarvavīraṃ niyacchatu svāhā //
Arthaśāstra
ArthaŚ, 2, 4, 32.2 kṣipejjanapade caitān sarvān vā dāpayet karān //
ArthaŚ, 2, 7, 19.1 yaccāgrād āyasyāntaraparṇe nīvyāṃ vardheta vyayasya vā yat parihāpayet tad aṣṭaguṇam adhyakṣaṃ dāpayet //
ArthaŚ, 2, 8, 25.1 prajñāpayato yathopaghātaṃ dāpayet //
ArthaŚ, 2, 9, 14.1 sa ced ajñānādibhiḥ parihāpayati tad enaṃ yathāguṇaṃ dāpayet //
ArthaŚ, 2, 12, 20.1 ākarikam apaharantam aṣṭaguṇaṃ dāpayed anyatra ratnebhyaḥ //
Carakasaṃhitā
Ca, Cik., 1, 47.2 vinīya tasminniryūhe cūrṇānīmāni dāpayet //
Lalitavistara
LalVis, 6, 20.2 tasyāṃ velāyāṃ kapilavastuni mahānagare caturṣu nagaradvāreṣu sarvanagaracatvaraśṛṅgāṭakeṣu ca dānaṃ dāpayati sma annamannārthikebhyaḥ pānaṃ pānārthikebhyaḥ vastrāṇi vastrārthikebhyaḥ yānāni yānārthikebhyaḥ /
Mahābhārata
MBh, 1, 70, 26.1 sa hatvā dasyusaṃghātān ṛṣīn karam adāpayat /
MBh, 1, 132, 9.2 āgneyānyuta santīha tāni sarvāṇi dāpaya /
MBh, 1, 132, 10.2 mṛttikāṃ miśrayitvā tvaṃ lepaṃ kuḍyeṣu dāpayeḥ /
MBh, 2, 28, 47.3 dūtair eva vaśe cakre karaṃ cainān adāpayat //
MBh, 2, 28, 49.2 dūtair eva vaśe cakre karaṃ cainān adāpayat //
MBh, 7, 87, 60.2 snātakānāṃ sahasrasya svarṇaniṣkān adāpayat /
MBh, 12, 57, 12.1 na hiṃsyāt paravittāni deyaṃ kāle ca dāpayet /
MBh, 12, 72, 11.1 dāpayitvā karaṃ dharmyaṃ rāṣṭraṃ nityaṃ yathāvidhi /
MBh, 13, 90, 3.2 upetya tasmād devebhyaḥ sarvebhyo dāpayennaraḥ //
MBh, 13, 107, 33.1 abhivādayeta vṛddhāṃśca āsanaṃ caiva dāpayet /
MBh, 14, 90, 23.1 bhojanaṃ bhojanārthibhyo dāpayāmāsa nityadā /
Manusmṛti
ManuS, 7, 127.2 yogakṣemaṃ ca samprekṣya vaṇijo dāpayet karān //
ManuS, 7, 137.1 yat kiṃcid api varṣasya dāpayet karasaṃjñitam /
ManuS, 8, 47.2 dāpayed dhanikasyārtham adhamarṇād vibhāvitam //
ManuS, 8, 48.2 tais tair upāyaiḥ saṃgṛhya dāpayed adhamarṇikam //
ManuS, 8, 51.2 dāpayed dhanikasyārthaṃ daṇḍaleśaṃ ca śaktitaḥ //
ManuS, 8, 108.2 rogo 'gnir jñātimaraṇam ṛṇaṃ dāpyo damaṃ ca saḥ //
ManuS, 8, 160.2 dānapratibhuvi prete dāyādān api dāpayet //
ManuS, 8, 176.2 sa rājñā taccaturbhāgaṃ dāpyas tasya ca tad dhanam //
ManuS, 8, 184.2 ubhau nigṛhya dāpyaḥ syād iti dharmasya dhāraṇā //
ManuS, 8, 191.2 tāv ubhau cauravac chāsyau dāpyau vā tatsamaṃ damam //
ManuS, 8, 192.1 nikṣepasyāpahartāraṃ tatsamaṃ dāpayed damam /
ManuS, 8, 213.2 rājñā dāpyaḥ suvarṇaṃ syāt tasya steyasya niṣkṛtiḥ //
ManuS, 8, 220.1 nigṛhya dāpayec cainaṃ samayavyabhicāriṇam /
ManuS, 8, 223.1 pareṇa tu daśāhasya na dadyān nāpi dāpayet /
ManuS, 8, 257.2 viparītaṃ nayantas tu dāpyāḥ syur dviśataṃ damam //
ManuS, 8, 273.2 vitathena bruvan darpād dāpyaḥ syād dviśataṃ damam //
ManuS, 8, 274.2 tathyenāpi bruvan dāpyo daṇḍaṃ kārṣāpaṇāvaram //
ManuS, 8, 275.2 ākṣārayañśataṃ dāpyaḥ panthānaṃ cādadad guroḥ //
ManuS, 8, 287.2 samutthānavyayaṃ dāpyaḥ sarvadaṇḍam athāpi vā //
ManuS, 8, 320.2 śeṣe 'py ekādaśaguṇaṃ dāpyas tasya ca tad dhanam //
ManuS, 8, 363.1 kiṃcid eva tu dāpyaḥ syāt sambhāṣāṃ tābhir ācaran /
ManuS, 8, 365.1 kanyām bhajantīm utkṛṣṭaṃ na kiṃcid api dāpayet /
ManuS, 8, 368.2 dviśataṃ tu damam dāpyaḥ prasaṅgavinivṛttaye //
ManuS, 8, 383.1 sahasraṃ brāhmaṇo daṇḍaṃ dāpyo gupte tu te vrajan /
ManuS, 8, 393.2 tadannaṃ dviguṇaṃ dāpyo hiraṇyaṃ caiva māṣakam //
ManuS, 8, 394.2 śrotriyeṣūpakurvaṃś ca na dāpyāḥ kenacit karam //
ManuS, 8, 397.2 ato 'nyathā vartamāno dāpyo dvādaśakaṃ damam //
ManuS, 8, 400.2 mithyāvādī ca saṃkhyāne dāpyo 'ṣṭaguṇam atyayam //
ManuS, 8, 404.1 paṇaṃ yānaṃ tare dāpyaṃ pauruṣo 'rdhapaṇaṃ tare /
ManuS, 8, 405.1 bhāṇḍapūrṇāni yānāni tāryaṃ dāpyāni sārataḥ /
ManuS, 8, 407.2 brāhmaṇā liṅginaś caiva na dāpyās tārikaṃ tare //
ManuS, 9, 236.2 nāṅkyā rājñā lalāṭe syur dāpyās tūttamasāhasam //
ManuS, 9, 276.2 yad vāpi pratisaṃskuryād dāpyas tūttamasāhasam //
ManuS, 9, 278.2 āgamaṃ vāpy apāṃ bhindyāt sa dāpyaḥ pūrvasāhasam //
Rāmāyaṇa
Rām, Yu, 52, 28.2 bhogāṃśca parivārāṃśca kāmāṃśca vasu dāpaya //
Rām, Utt, 33, 9.1 sa tasya madhuparkaṃ ca pādyam arghyaṃ ca dāpayan /
Saundarānanda
SaundĀ, 2, 33.1 rāṣṭramanyatra ca balerna sa kiṃcid adīdapat /
SaundĀ, 2, 33.2 bhṛtyaireva ca sodyogaṃ dviṣaddarpamadīdapat //
SaundĀ, 2, 34.1 svairevādīdapaccāpi bhūyo bhūyo guṇaiḥ kulam /
SaundĀ, 2, 34.2 prajā nādīdapaccaiva sarvadharmavyavasthayā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 28.1 śuddhe hṛdi tataḥ śāṇaṃ hemacūrṇasya dāpayet /
AHS, Cikitsitasthāna, 3, 143.2 kṛtvā cūrṇam ato mātrām annapāneṣu dāpayet //
AHS, Cikitsitasthāna, 3, 177.2 vaiṣkirān prātudān bailān dāpayet kṣayakāsine //
AHS, Cikitsitasthāna, 7, 83.2 tatprārthibhyo bhūmibhāge sumṛṣṭe toyonmiśraṃ dāpayitvā tataśca //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 25.2 bhrātṛjāyā tataḥ sā nau vyutthitā dāpyatām iti //
BKŚS, 5, 35.1 āsanne ratnacaraṇe dāpite kanakāsane /
BKŚS, 6, 20.2 kanduko me hṛto 'nena tam ayaṃ dāpyatām iti //
BKŚS, 6, 21.1 tato rājñā pariṣvajya dāpitāparakandukaḥ /
BKŚS, 7, 21.2 sāmbāyai dāpayitvāsyai tadāsthānaṃ vyasarjayat //
BKŚS, 7, 50.1 mayā tu dāpitān anyān krudhyann iva vihāya saḥ /
BKŚS, 8, 37.1 nailahāridrakausumbhavāsorāśim adāpayat /
BKŚS, 10, 117.1 iti cintayate mahyaṃ tayā dāpitam āsanam /
BKŚS, 17, 176.2 yasmād akhaṇḍitājñena dāpitā guruṇaiva me //
BKŚS, 17, 177.2 dāpitā yena tenaiva tena tenaiva dāpitā //
BKŚS, 17, 177.2 dāpitā yena tenaiva tena tenaiva dāpitā //
BKŚS, 21, 58.2 dāpitaṃ bhojanaṃ tasya ācchādanaṃ vedaśarmaṇā //
BKŚS, 21, 96.2 yayāce brāhmaṇīm amba pānīyaṃ dāpyatām iti //
BKŚS, 23, 65.2 kitavo 'yam idaṃ lakṣam acalaṃ dāpyatām iti //
Daśakumāracarita
DKCar, 2, 2, 309.1 tathā niveditaśca narapatirasubhir mām aviyojyopacchandanair eva svaṃ te dāpayituṃ prayatiṣyate tannaḥ pathyam iti //
DKCar, 2, 8, 72.0 dattaṃ caibhyaḥ svargyamāyuṣyamariṣṭanāśanaṃ ca bhavati iti bahu bahu dāpayitvā tanmukhena svayamupāṃśu bhakṣayanti //
Divyāvadāna
Divyāv, 18, 128.1 paścāt tena brāhmaṇena tayā ca brāhmaṇyā tiraskṛtaprātiveśyasvajanayuvatyaścābhyarthya stanaṃ tasya dārakasya dāpayituṃ pravṛttāḥ //
Divyāv, 19, 201.1 tadarhasi jyotiṣkaṃ kumāraṃ dāpayitumiti //
Divyāv, 19, 259.1 tena putrāṇāṃ svapnadarśanaṃ dattaṃ putrā yūyam etasmin sthāne yakṣasthānaṃ kārayata tatra ca ghaṇṭāṃ baddhvā lambayata yaḥ kaścit paṇyamaśulkayitvā gamiṣyati sā ghaṇṭā tāvadviraviṣyati yāvadasau nivartya śulkaṃ dāpayitavyamiti //
Divyāv, 19, 295.1 tairasau brāhmaṇaḥ pratinivartyokto bho brāhmaṇa kathaya naiva śulkaṃ dāpayāmaḥ //
Divyāv, 19, 297.1 kathayati satyaṃ na dāpayatha na dāpayāmaḥ //
Divyāv, 19, 297.1 kathayati satyaṃ na dāpayatha na dāpayāmaḥ //
Divyāv, 19, 301.1 brāhmaṇaḥ kathayati yūyaṃ kathayatha śulkaṃ na dāpayāma iti //
Kātyāyanasmṛti
KātySmṛ, 1, 162.2 jaihmyena vartamānasya daṇḍo dāpyas tu taddhanam //
KātySmṛ, 1, 164.2 taṃ pratīkṣya yathānyāyam uttaraṃ dāpayen nṛpaḥ //
KātySmṛ, 1, 192.1 yathārtham uttaraṃ dadyād ayacchantaṃ ca dāpayet /
KātySmṛ, 1, 263.2 yathālekhyavidhau tadvat svahastaṃ tatra dāpayet //
KātySmṛ, 1, 290.2 nayec chuddhiṃ na yaḥ kūṭaṃ sa dāpyo damam uttamam //
KātySmṛ, 1, 384.1 abhāvayan dhanam dāpyaḥ pratyarthī sākṣiṇaḥ sphuṭam /
KātySmṛ, 1, 403.1 vākpāruṣye chale vāde dāpyāḥ syus triśataṃ damam /
KātySmṛ, 1, 403.2 ṛṇādivādeṣu dhanaṃ te syur dāpyā ṛṇaṃ tathā //
KātySmṛ, 1, 414.2 aśirāṃsi ca divyāni rājabhṛtyeṣu dāpayet //
KātySmṛ, 1, 441.2 na dagdhaṃ tu vidur devās tasya bhūyo 'pi dāpayet //
KātySmṛ, 1, 454.2 sadaṇḍam abhiyogaṃ ca dāpayed abhiyojakam /
KātySmṛ, 1, 456.1 atha daivavisaṃvādāt trisaptāhāt tu dāpayet /
KātySmṛ, 1, 457.2 rogo 'gnir jñātimaraṇam ṛṇaṃ dāpyo damaṃ ca saḥ //
KātySmṛ, 1, 459.1 śatārdhaṃ dāpayecchuddham aśuddho daṇḍabhāg bhavet //
KātySmṛ, 1, 474.2 sarvam eva tu dāpyaḥ syād abhiyukto bṛhaspatiḥ //
KātySmṛ, 1, 477.2 deśācāreṇa cānyāṃs tu duṣṭān saṃpīḍya dāpayet //
KātySmṛ, 1, 480.1 karṣakān kṣatraviśśūdrān samīhānāṃs tu dāpayet //
KātySmṛ, 1, 504.2 taṃ tato 'kāritāṃ vṛddhim anicchantaṃ ca dāpayet //
KātySmṛ, 1, 523.2 tatra ṛṇaṃ sodayaṃ dāpyo dhaninām adhamarṇakaḥ //
KātySmṛ, 1, 524.2 ādhim anyaṃ sa dāpyaḥ syād ṛṇān mucyeta narṇikaḥ //
KātySmṛ, 1, 525.2 bhoktā karmaphalaṃ dāpyo vṛddhiṃ vā labhate na saḥ //
KātySmṛ, 1, 528.2 nṛpo damaṃ dāpayitvā ādhilekhyaṃ vināśayet //
KātySmṛ, 1, 534.2 vinā pitrā dhanaṃ tasmād dāpyaḥ syāt tad ṛṇaṃ sutaḥ //
KātySmṛ, 1, 536.1 ādyau tu vitathe dāpyau tatkālāveditaṃ dhanam /
KātySmṛ, 1, 547.2 aprapannāpi sā dāpyā dhanaṃ yady āśritaṃ striyām //
KātySmṛ, 1, 549.2 ṛṇam evaṃvidhaṃ putrāñ jīvatām api dāpayet //
KātySmṛ, 1, 557.1 ṛṇaṃ tu dāpayet putraṃ yadi syān nirupadravaḥ /
KātySmṛ, 1, 557.2 draviṇārhaś ca dhuryaś ca nānyathā dāpayet sutam //
KātySmṛ, 1, 559.2 deyaṃ taddhanike dravyaṃ mṛte gṛhṇaṃs tu dāpyate //
KātySmṛ, 1, 563.2 susamṛddho 'pi dāpyaḥ syāt tāvan naivādhamarṇikaḥ //
KātySmṛ, 1, 566.2 adattvā tu mṛte dāpyas tatsuto nātra saṃśayaḥ //
KātySmṛ, 1, 568.2 adhiṣṭhātā ṛṇaṃ dāpyas tāsāṃ bhartṛkriyāsu tat //
KātySmṛ, 1, 572.2 ayukte kāraṇe yasmāt pitarau tu na dāpayet //
KātySmṛ, 1, 576.2 dravyahṛd dāpyate tatra tasyābhāve purandhrihṛt //
KātySmṛ, 1, 586.2 karmaṇā kṣatraviśśūdrān samahīnāṃś ca dāpayet //
KātySmṛ, 1, 588.2 deśācāreṇa dāpyāḥ syur duṣṭān saṃpīḍya dāpayet //
KātySmṛ, 1, 588.2 deśācāreṇa dāpyāḥ syur duṣṭān saṃpīḍya dāpayet //
KātySmṛ, 1, 594.2 tad dravyaṃ sodayaṃ dāpyo daivarājakṛtād vinā //
KātySmṛ, 1, 596.2 ajñānanāśitaṃ caiva yena dāpyaḥ sa eva tat //
KātySmṛ, 1, 597.1 bhakṣitaṃ sodayaṃ dāpyaḥ samaṃ dāpya upekṣitam /
KātySmṛ, 1, 597.1 bhakṣitaṃ sodayaṃ dāpyaḥ samaṃ dāpya upekṣitam /
KātySmṛ, 1, 599.2 sarvopāyavināśe 'pi grahītā naiva dāpyate //
KātySmṛ, 1, 603.2 tadūrdhvaṃ sthāpayecchilpī dāpyo daivahate 'pi tat //
KātySmṛ, 1, 604.1 nyāsadoṣād vināśaḥ syācchilpinaṃ tan na dāpayet /
KātySmṛ, 1, 604.2 dāpayecchilpidoṣāt tat saṃskārārthaṃ yad arpitam //
KātySmṛ, 1, 606.2 yācito 'rdhakṛte tasminn aprāpte na tu dāpyate //
KātySmṛ, 1, 608.1 yācyamāno na dadyād vā dāpyas tat sodayaṃ bhavet //
KātySmṛ, 1, 609.2 aprāpte vai sa kāle tu dāpyas tv ardhakṛte 'pi tat //
KātySmṛ, 1, 610.2 sa nigṛhya balād dāpyo daṇḍyaś ca na dadāti yaḥ //
KātySmṛ, 1, 619.2 yathābhiyogaṃ dhanine dhanaṃ dāpyo damaṃ ca saḥ //
KātySmṛ, 1, 642.2 na dadyād ṛṇava dāpyaḥ prāpnuyāt pūrvasāhasam //
KātySmṛ, 1, 652.2 sa dāpyas taddhanaṃ kṛtsnaṃ damaś caikādaśādhikam //
KātySmṛ, 1, 654.2 adattvā tu mṛte dāpyas tatsuto nātra saṃśayaḥ //
KātySmṛ, 1, 658.1 vighnayan vāhako dāpyaḥ prasthāne dviguṇāṃ bhṛtim //
KātySmṛ, 1, 659.1 na tu dāpyo hṛtaṃ corair dagdhamūḍhaṃ jalena vā //
KātySmṛ, 1, 662.2 nārpayet kṛtakṛtyārthaḥ sa tu dāpyaḥ sabhāṭakam //
KātySmṛ, 1, 663.2 svāmine nārpayed yāvat tāvad dāpyaḥ sabhāṭakam //
KātySmṛ, 1, 667.1 dāpayet paṇapādaṃ gāṃ dvau pādau mahiṣīṃ tathā /
KātySmṛ, 1, 671.2 ayuktaṃ caiva yo brūte sa dāpyaḥ pūrvasāhasam //
KātySmṛ, 1, 689.2 mūlyaṃ taddviguṇaṃ dāpyo vinayaṃ tāvad eva ca //
KātySmṛ, 1, 750.2 kuryur bhayād vā lobhād vā dāpyās tūttamasāhasam //
KātySmṛ, 1, 813.1 gṛhe tu muṣitaṃ rājā cauragrāhāṃs tu dāpayet /
KātySmṛ, 1, 817.2 dadyāt tam athavā cauraṃ dāpayet tu yatheṣṭataḥ //
KātySmṛ, 1, 818.1 tasmiṃś ced dāpyamānānāṃ bhaved doṣe tu saṃśayaḥ /
KātySmṛ, 1, 818.2 muṣitaḥ śapathaṃ dāpyo bandhubhir vā viśodhayet //
KātySmṛ, 1, 821.1 acorād dāpitaṃ dravyaṃ caurānveṣaṇatatparaiḥ /
KātySmṛ, 1, 821.2 upalabdhe labheraṃs te dviguṇaṃ tatra dāpayet //
KātySmṛ, 1, 867.2 apitryaṃ draviṇaṃ prāptaṃ dāpanīyā na bāndhavāḥ //
KātySmṛ, 1, 868.2 etat sarvaṃ pitā putrair vibhāge naiva dāpyate //
KātySmṛ, 1, 943.1 prasahya dāpayed deyaṃ tasmin sthāne na cānyathā /
KātySmṛ, 1, 957.2 kāryaṃ tu sādhayed yo vai sa dāpyo damam uttamam //
KātySmṛ, 1, 973.1 strīdhanaṃ dāpayed daṇḍaṃ dhārmikaḥ pṛthivīpatiḥ /
Kūrmapurāṇa
KūPur, 1, 35, 4.2 yathātmanā tathā sarvān dānaṃ vipreṣu dāpayet //
KūPur, 2, 22, 64.1 na paṅktyāṃ viṣamaṃ dadyānna yācenna ca dāpayet /
KūPur, 2, 39, 57.1 tasmiṃstu dāpayet piṇḍān vaiśākhyāntu viśeṣataḥ /
Liṅgapurāṇa
LiPur, 1, 27, 14.1 evaṃ sarveṣu pātreṣu dāpayeccandanaṃ tathā /
LiPur, 1, 27, 16.2 dāpayetprokṣaṇīpātre bhasitaṃ praṇavena ca //
LiPur, 1, 27, 48.2 dāpayetpraṇavenaiva mukhavāsādikāni ca //
LiPur, 1, 77, 92.2 ante ca devadevāya dāpayeccūrṇamaṇḍalam //
LiPur, 1, 81, 15.2 uttare vāmadevena candanaṃ vāpi dāpayet //
LiPur, 1, 81, 48.2 sthāpayed vā śivakṣetre dāpayed brāhmaṇāya vā //
LiPur, 1, 84, 49.2 brāhmaṇān bhojayitvā ca dāpayecca yathāvidhi //
LiPur, 1, 84, 64.2 mahāmeruvrataṃ kṛtvā mahādevāya dāpayet //
LiPur, 1, 84, 69.2 rudrālaye vrataṃ tasmai dāpayedbhaktipūrvakam //
LiPur, 2, 21, 32.2 aghoreṇātha śiṣyāya dāpayedbhoktumuttamam //
LiPur, 2, 22, 22.1 bhūtebhyaśca pitṛbhyaśca vidhinārghyaṃ ca dāpayet /
LiPur, 2, 22, 27.1 kṛtvā śirasi tatpātram arghyamūlena dāpayet /
LiPur, 2, 22, 65.1 arghyaṃ ca dāpayetteṣāṃ pṛthageva vidhānataḥ /
LiPur, 2, 25, 25.1 abhyukṣya dāpayedagnau pavitre ghṛtapaṅkite /
LiPur, 2, 28, 71.1 pūjayeddhomayedevaṃ dāpayecca viśeṣataḥ /
LiPur, 2, 28, 96.1 bhojayecca vidhānena dakṣiṇāmapi dāpayet //
LiPur, 2, 30, 12.2 śrotriyāya daridrāya dāpayettilaparvatam //
LiPur, 2, 34, 4.2 dāpayetsarvamantrāṇi svaiḥsvairmantrairanukramāt //
LiPur, 2, 35, 11.1 gāmālabhya ca gāyatryā śivāyā dāpayecchubhām /
LiPur, 2, 37, 6.1 ācchādanottarāsaṃgaṃ viprebhyo dāpayetkramāt /
LiPur, 2, 37, 11.1 rudraikādaśamantraistu rudrebhyo dāpayettadā /
LiPur, 2, 37, 12.2 dvādaśādityamantraiśca dāpayedevameva ca //
LiPur, 2, 37, 13.2 mūrtiṃ vighneśamantraiśca dāpayetpūrvavatpunaḥ //
LiPur, 2, 43, 9.1 tena tānpūjayitvātha dvijebhyo dāpayeddhanam /
LiPur, 2, 44, 6.2 tānuddiśya yathānyāyaṃ viprebhyo dāpayeddhanam //
LiPur, 2, 47, 40.2 navavastraṃ pratighaṭamaṣṭakuṃbheṣu dāpayet //
LiPur, 2, 51, 5.1 tadvajraṃ gopayennityaṃ dāpayennṛpatestataḥ /
LiPur, 2, 54, 6.2 gavāṃ sahasraṃ dattvā tu hiraṇyamapi dāpayet //
LiPur, 2, 55, 22.1 gurudaivatabhaktāya anyathā naiva dāpayet /
LiPur, 2, 55, 23.1 dāturapyevamanaghe tasmājjñātvaiva dāpayet /
Matsyapurāṇa
MPur, 106, 6.2 yathātmanā tathā sarvaṃ dānaṃ vipreṣu dāpayet //
Nāradasmṛti
NāSmṛ, 1, 1, 5.2 sa paṇaṃ svakṛtaṃ dāpyo vinayaṃ ca parājaye //
NāSmṛ, 2, 1, 12.1 dāpyaḥ pararṇam eko 'pi jīvatsv adhikṛtaiḥ kṛtam /
NāSmṛ, 2, 1, 112.2 śakyaprekṣam ṛṇaṃ dāpyaḥ kāle kāle yathodayam //
NāSmṛ, 2, 1, 113.2 rājñā dāpayitavyaḥ syād gṛhītvāṃśaṃ tu viṃśakam //
NāSmṛ, 2, 2, 4.2 daṇḍyaḥ sa rājñā dāpyaś ca naṣṭe dāpyaś ca tatsamam //
NāSmṛ, 2, 2, 4.2 daṇḍyaḥ sa rājñā dāpyaś ca naṣṭe dāpyaś ca tatsamam //
NāSmṛ, 2, 3, 5.1 pramādān nāśitaṃ dāpyaḥ pratiṣiddhakṛtaṃ ca yat /
NāSmṛ, 2, 3, 13.2 mithyoktvā ca parīmāṇaṃ dāpyo 'ṣṭaguṇam atyayam //
NāSmṛ, 2, 6, 8.2 dāpyo bhṛticaturbhāgaṃ samam ardhapathe tyajan //
NāSmṛ, 2, 6, 9.2 dviguṇāṃ tu bhṛtiṃ dāpyaḥ prasthāne vighnam ācaran //
NāSmṛ, 2, 6, 10.2 dāpyo yat tatra naṣṭaṃ syād daivarājakṛtād ṛte //
NāSmṛ, 2, 6, 21.2 śulkam aṣṭaguṇaṃ dāpyo vinayas tāvad eva ca //
NāSmṛ, 2, 8, 4.2 sthāvarasya kṣayaṃ dāpyo jaṅgamasya kriyāphalam //
NāSmṛ, 2, 8, 7.2 mūlyaṃ taddviguṇaṃ dāpyo vinayaṃ tāvad eva ca //
NāSmṛ, 2, 8, 8.2 so 'pi taddviguṇaṃ dāpyo vineyas tāvad eva ca //
NāSmṛ, 2, 11, 8.1 gaṇavṛddhādayas tv anye daṇḍaṃ dāpyāḥ pṛthak pṛthak /
NāSmṛ, 2, 11, 28.1 māṣaṃ gāṃ dāpayed daṇḍaṃ dvau māṣau mahiṣīṃ tathā /
NāSmṛ, 2, 15/16, 19.2 tathyenāpi bruvan dāpyo rājñā kārṣāpaṇāvaram //
NāSmṛ, 2, 17, 5.2 pratihanyān na sabhikaṃ dāpayet tat svam iṣṭataḥ //
NāSmṛ, 2, 19, 23.2 mṛgyā dāpyo 'nyathā moṣaṃ padaṃ yadi na nirgatam //
NāSmṛ, 2, 19, 24.2 sāmantān mārgapālāṃś ca dikpālāṃś caiva dāpayet //
NāSmṛ, 2, 19, 25.1 gṛhe vai muṣite rājā cauragrāhāṃs tu dāpayet /
NāSmṛ, 2, 19, 26.1 yadi vā dāpyamānānāṃ tasmin moṣe tu saṃśayaḥ /
NāSmṛ, 2, 19, 27.1 acaure dāpite moṣaṃ cauryavaiśodhyakāraṇāt /
NāSmṛ, 2, 19, 28.2 tadabhāve tu mūlyaṃ syād daṇḍaṃ dāpyaś ca tatsamam //
NāSmṛ, 2, 19, 33.2 nyūnaṃ tv ekādaśaguṇaṃ daṇḍaṃ dāpyo 'bravīn manuḥ //
NāSmṛ, 2, 20, 3.1 mahāparādhe divyāni dāpayet tu mahīpatiḥ /
NāSmṛ, 2, 20, 33.2 śaradgrīṣmavasanteṣu varṣāsu ca na dāpayet //
Nāṭyaśāstra
NāṭŚ, 3, 73.2 sthāpayedraṅgamadhye tu suvarṇaṃ cātra dāpayet //
Suśrutasaṃhitā
Su, Sū., 18, 15.2 na ca tenaiva lepena pradehaṃ dāpayet punaḥ /
Su, Sū., 46, 451.2 kaṭvarāṇi khaḍāṃścaiva sarvān śaileṣu dāpayet //
Su, Śār., 3, 18.1 tatra prathame māsi kalalaṃ jāyate dvitīye śītoṣmānilair abhiprapacyamānānāṃ mahābhūtānāṃ saṃghāto ghanaḥ saṃjāyate yadi piṇḍaḥ pumān strī cet peśī napuṃsakaṃ cedarbudamiti tṛtīye hastapādaśirasāṃ pañca piṇḍakā nirvartante 'ṅgapratyaṅgavibhāgaś ca sūkṣmo bhavati caturthe sarvāṅgapratyaṅgavibhāgaḥ pravyakto bhavati garbhahṛdayapravyaktibhāvāccetanādhāturabhivyakto bhavati kasmāt tatsthānatvāt tasmād garbhaścaturthe māsyabhiprāyamindriyārtheṣu karoti dvihṛdayāṃ ca nārīṃ dauhṛdinīm ācakṣate dauhṛdavimānanāt kubjaṃ kuṇiṃ khañjaṃ jaḍaṃ vāmanaṃ vikṛtākṣam anakṣaṃ vā nārī sutaṃ janayati tasmāt sā yadyadicchettattattasyai dāpayet labdhadauhṛdā hi vīryavantaṃ cirāyuṣaṃ ca putraṃ janayati //
Su, Śār., 3, 19.3 garbhābādhabhayāt tāṃs tān bhiṣagāhṛtya dāpayet //
Su, Śār., 3, 30.1 pañcame manaḥ pratibuddhataraṃ bhavati ṣaṣṭhe buddhiḥ saptame sarvāṅgapratyaṅgavibhāgaḥ pravyaktataro 'ṣṭame 'sthirībhavatyojas tatra jātaś cenna jīven nirojastvān nairṛtabhāgatvācca tato baliṃ māṃsaudanamasmai dāpayet navamadaśamaikādaśadvādaśānām anyatamasmin jāyate ato 'nyathā vikārī bhavati //
Su, Cik., 1, 100.1 tathā samudramaṇḍūkīmaṇicūrṇaṃ ca dāpayet /
Su, Cik., 1, 117.2 nādatte yattataḥ patraṃ lepasyopari dāpayet //
Su, Cik., 3, 33.1 prasāryākuñcayeccainaṃ snehasekaṃ ca dāpayet /
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 15, 46.2 balātailasya kalkāṃstu supiṣṭāṃstatra dāpayet //
Su, Cik., 19, 17.2 badhnīyācca yathoddiṣṭaṃ śuddhe tailaṃ ca dāpayet //
Su, Cik., 35, 17.2 āsthāpanaṃ ca tailaṃ ca yathāvattena dāpayet //
Su, Cik., 36, 21.2 tatra sāndre tanuṃ bastiṃ tanau sāndraṃ ca dāpayet //
Su, Cik., 36, 22.2 bastiṃ rūkṣam atisnigdhe snigdhaṃ rūkṣe ca dāpayet //
Su, Cik., 36, 43.2 sarvadoṣaharaṃ bastiṃ śodhanaṃ tatra dāpayet //
Su, Cik., 38, 36.2 kaṣāyaprasṛtān pañca supūtāṃstatra dāpayet //
Su, Ka., 5, 21.2 vāntaṃ caturthe pūrvoktāṃ yavāgūmatha dāpayet //
Su, Ka., 5, 25.2 vāmayitvā yavāgūṃ ca pūrvoktāmatha dāpayet //
Su, Ka., 5, 60.2 antarvastraṃ dāpayecca pradehān śītair dravyair ājyayuktair viṣaghnaiḥ //
Su, Ka., 7, 16.1 yavanālarṣabhīkṣāraṃ bṛhatyoścātra dāpayet /
Su, Utt., 21, 24.2 sukhoṣṇaṃ tadrasaṃ karṇe dāpayecchūlaśāntaye //
Su, Utt., 39, 184.2 jihvātālugalaklomaśoṣe mūrdhni ca dāpayet //
Su, Utt., 39, 262.2 nimbapatraṃ madhuyutaṃ dhūpanaṃ tasya dāpayet //
Su, Utt., 39, 312.1 supūtaṃ śītalaṃ bastiṃ dahyamānāya dāpayet /
Su, Utt., 55, 32.1 sakṣāralavaṇopetamabhyaṅgaṃ cātra dāpayet /
Tantrākhyāyikā
TAkhy, 1, 458.1 ahaṃ te dviguṇaṃ śarīraṃ siṃhasakāśād dāpayiṣye //
TAkhy, 2, 294.1 somilake 'pi kiṃcinmātram aśanam adāpayat //
TAkhy, 2, 297.1 bho vaṅkāla dhanaguptenādya kaulikasyāśanaṃ dāpayatā dviguṇavyayenātmā niyojita iti //
Viṣṇupurāṇa
ViPur, 4, 6, 19.1 tataś ca bhagavān abjayonir apyuśanasaṃ śaṃkaram asurān devāṃś ca nivārya bṛhaspataye tārām adāpayat //
Viṣṇusmṛti
ViSmṛ, 3, 91.1 aparādhānurūpaṃ ca daṇḍaṃ daṇḍyeṣu dāpayet //
ViSmṛ, 5, 89.1 stenāḥ sarvam apahṛtaṃ dhanikasya dāpyāḥ //
ViSmṛ, 5, 127.1 gṛhītamūlyaṃ yaḥ paṇyaṃ kretur naiva dadyāt tasyāsau sodayaṃ dāpyaḥ //
ViSmṛ, 5, 169.1 nikṣepāpahāryarthavṛddhisahitaṃ dhanaṃ dhanikasya dāpyaḥ //
ViSmṛ, 5, 178.1 pratiśrutasyāpradāyī tad dāpayitvā prathamasāhasaṃ daṇḍyaḥ //
ViSmṛ, 6, 41.2 ādyau tu vitathe dāpyāvitarasya sutā api //
Yājñavalkyasmṛti
YāSmṛ, 1, 76.2 tyajan dāpyas tṛtīyāṃśam adravyo bharaṇaṃ striyāḥ //
YāSmṛ, 2, 18.1 sapaṇaś ced vivādaḥ syāt tatra hīnaṃ tu dāpayet /
YāSmṛ, 2, 20.2 dāpyaḥ sarvaṃ nṛpeṇārthaṃ na grāhyas tv aniveditaḥ //
YāSmṛ, 2, 26.1 ādhyādīnāṃ vihartāraṃ dhanine dāpayed dhanam /
YāSmṛ, 2, 35.2 aniveditavijñāto dāpyas taṃ daṇḍam eva ca //
YāSmṛ, 2, 40.2 sādhyamāno nṛpaṃ gacchan daṇḍyo dāpyaś ca taddhanam //
YāSmṛ, 2, 41.1 gṛhītānukramād dāpyo dhaninām adhamarṇikaḥ /
YāSmṛ, 2, 42.1 rājñādhamarṇiko dāpyaḥ sādhitād daśakaṃ śatam /
YāSmṛ, 2, 42.2 pañcakaṃ ca śataṃ dāpyaḥ prāptārtho hy uttamarṇikaḥ //
YāSmṛ, 2, 43.2 brāhmaṇas tu parikṣīṇaḥ śanair dāpyo yathodayam //
YāSmṛ, 2, 51.1 rikthagrāha ṛṇaṃ dāpyo yoṣidgrāhas tathaiva ca /
YāSmṛ, 2, 53.2 ādyau tu vitathe dāpyāv itarasya sutā api //
YāSmṛ, 2, 56.1 pratibhūr dāpito yat tu prakāśaṃ dhanino dhanam /
YāSmṛ, 2, 61.1 caritrabandhakakṛtaṃ sa vṛddhyā dāpayed dhanam /
YāSmṛ, 2, 66.1 na dāpyo 'pahṛtaṃ taṃ tu rājadaivikataskaraiḥ /
YāSmṛ, 2, 66.2 bhreṣaś cen mārgite 'datte dāpyo daṇḍaṃ ca tatsamam //
YāSmṛ, 2, 67.1 ājīvan svecchayā daṇḍyo dāpyas taṃ cāpi sodayam /
YāSmṛ, 2, 82.2 sa dāpyo 'ṣṭaguṇaṃ daṇḍaṃ brāhmaṇaṃ tu vivāsayet //
YāSmṛ, 2, 181.2 dravyāṇāṃ kuśalā brūyur yat tad dāpyam asaṃśayam //
YāSmṛ, 2, 188.2 yas tatra viparītaḥ syāt sa dāpyaḥ prathamaṃ damam //
YāSmṛ, 2, 190.2 ekādaśaguṇaṃ dāpyo yady asau nārpayet svayam //
YāSmṛ, 2, 193.2 agṛhīte samaṃ dāpyo bhṛtyai rakṣya upaskaraḥ //
YāSmṛ, 2, 194.1 dāpyas tu daśamaṃ bhāgaṃ vāṇijyapaśusasyataḥ /
YāSmṛ, 2, 197.1 arājadaivikaṃ naṣṭaṃ bhāṇḍaṃ dāpyastu vāhakaḥ /
YāSmṛ, 2, 201.2 jitaṃ sasabhike sthāne dāpayed anyathā na tu //
YāSmṛ, 2, 205.2 śapantaṃ dāpayed rājā pañcaviṃśatikaṃ damam //
YāSmṛ, 2, 209.2 tathā śaktaḥ pratibhuvaṃ dāpyaḥ kṣemāya tasya tu //
YāSmṛ, 2, 210.2 upapātakayukte tu dāpyaḥ prathamasāhasam //
YāSmṛ, 2, 222.2 dāpyo daṇḍaṃ ca yo yasmin kalahe samudāhṛtaḥ //
YāSmṛ, 2, 223.2 paṇān dāpyaḥ pañca daśa viṃśatiṃ tadvyayaṃ tathā //
YāSmṛ, 2, 224.2 ṣoḍaśādyaḥ paṇān dāpyo dvitīyo madhyamaṃ damam //
YāSmṛ, 2, 231.1 yaḥ sāhasaṃ kārayati sa dāpyo dviguṇaṃ damam /
YāSmṛ, 2, 240.2 ebhiś ca vyavahartā yaḥ sa dāpyo damam uttamam //
YāSmṛ, 2, 241.2 sa nāṇakaparīkṣī tu dāpya uttamasāhasam //
YāSmṛ, 2, 243.2 aprāptavyavahāraṃ ca sa dāpyo damam uttamam //
YāSmṛ, 2, 244.2 daṇḍaṃ sa dāpyo dviśataṃ vṛddhau hānau ca kalpitam //
YāSmṛ, 2, 245.2 paṇyeṣu prakṣipan hīnaṃ paṇān dāpyas tu ṣoḍaśa //
YāSmṛ, 2, 254.2 sodayaṃ tasya dāpyo 'sau diglābhaṃ vā digāgate //
YāSmṛ, 2, 262.2 dāpyas tv aṣṭaguṇaṃ yaś ca savyājakrayavikrayī //
YāSmṛ, 2, 263.1 tarikaḥ sthalajaṃ śulkaṃ gṛhṇan dāpyaḥ paṇān daśa /
YāSmṛ, 2, 269.2 dāpayitvā hṛtaṃ dravyaṃ cauradaṇḍena daṇḍayet //
YāSmṛ, 2, 289.2 paśūn gacchan śataṃ dāpyo hīnāṃ strīṃ gāṃ ca madhyamam //
YāSmṛ, 2, 290.2 gamyāsv api pumān dāpyaḥ pañcāśatpaṇikaṃ damam //
YāSmṛ, 2, 292.2 agṛhīte samaṃ dāpyaḥ pumān apy evam eva hi //
YāSmṛ, 2, 297.2 tryaṅgahīnas tu kartavyo dāpyaś cottamasāhasam //
YāSmṛ, 2, 301.1 jāraṃ caurety abhivadan dāpyaḥ pañcaśataṃ damam /
YāSmṛ, 2, 306.2 tam āyāntaṃ punar jitvā dāpayed dviguṇaṃ damam //
Bhāratamañjarī
BhāMañj, 13, 1568.2 munibhirdāpito hema tasmātpāpādamucyata //
Garuḍapurāṇa
GarPur, 1, 43, 32.1 gāyattryā cārcitaṃ tena devaṃ sampūjya dāpayet /
GarPur, 1, 43, 35.2 vanamālāṃ samabhyarcya svena mantreṇa dāpayet //
GarPur, 1, 48, 6.1 nadīsaṃgamatīrātthāṃ vālukāṃ tatra dāpayet /
GarPur, 1, 48, 57.2 yathāśāstraṃ nivedyāni pādamūle tu dāpayet //
Kathāsaritsāgara
KSS, 1, 4, 104.2 suvarṇakoṭimetasmai dāpayeti samādiśat //
KSS, 1, 5, 112.1 nāma pṛṣṭvābravīttaṃ ca he brahmandāpayāmi te /
KSS, 2, 4, 160.2 śaśaṃsa rātrivṛttāntaṃ dāpayitvāntare paṭam //
KSS, 3, 1, 12.2 dāpitaḥ sa mahāseno daṇḍaṃ tasmai kila dviṣe //
KSS, 3, 3, 10.2 dāpaya tvaritaṃ tasmai rājñe tāmurvaśīṃ mune //
KSS, 3, 3, 14.2 urvaśīṃ dāpayāmāsa sa purūravase tataḥ //
KSS, 3, 3, 78.2 dāpayatyapi putrāya sa kanyāṃ tāṃ mumūrṣave //
KSS, 3, 6, 106.2 upadeśo mamāpyeṣa yuṣmābhir dāpyatām iti //
KSS, 4, 2, 149.1 tuṣṭaś ca tasmai matpitrā dāpitaḥ sahasaiva ca /
KSS, 5, 2, 131.2 tad deva tṛṣito 'tyartham ahaṃ dāpaya me jalam //
Kālikāpurāṇa
KālPur, 55, 19.2 oṃ aiṃ hrīṃ śrīṃ kauśikīti rudhiraṃ dāpayāmi te //
Kṛṣiparāśara
KṛṣiPar, 1, 54.2 triśṛṅgaṃ sarvakoṇeṣu parvataṃ tatra dāpayet //
KṛṣiPar, 1, 103.1 taptalauhaṃ dine tasmin gavāmaṅgeṣu dāpayet /
KṛṣiPar, 1, 182.2 bījasya vapanaṃ kṛtvā mayikāṃ tatra dāpayet /
Mātṛkābhedatantra
MBhT, 9, 3.2 grīvāyāṃ dāpayet svarṇaṃ catuṣkoṇaṃ manoramam //
MBhT, 11, 12.1 devatāyai namaḥ paścād dakṣiṇāṃ dāpayed gurau /
Narmamālā
KṣNarm, 1, 78.2 dāpyaprasāritakaro lekhānaskhalito 'likhat //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 30.1, 6.0 putrīyakaraṇaṃ dāpayet //
Rasamañjarī
RMañj, 5, 32.2 amlapiṣṭaṃ dviguṇitamadhordhvaṃ dāpayed balim //
RMañj, 6, 39.3 saghṛtairdāpayetkvāthaṃ vātaśleṣmodbhave kṣaye //
RMañj, 6, 52.1 ārdrakasya rasenātha dāpayedraktikādvayam /
RMañj, 6, 61.1 guñjācatuṣṭayaṃ cāsya parṇakhaṇḍena dāpayet /
RMañj, 6, 129.2 dāpayedghrāṇachidrābhyāṃ saṃjñākaraṇam uttamam //
RMañj, 6, 171.1 dadhyannaṃ dāpayetpathyaṃ gavyājaṃ takrameva ca /
RMañj, 6, 255.1 saptadhā śoṣayitvātha dhattūrasyaiva dāpayet /
RMañj, 6, 344.1 icchābhedī dviguñjaḥ syātsitayā saha dāpayet /
RMañj, 9, 27.1 dāpayeccaiva saptāhamātmapañcamalena tu /
RMañj, 9, 29.1 saptāhaṃ dāpayedyuktā hyātmapañcamalena ca /
RMañj, 9, 53.1 aśvagandhākṛtaṃ cūrṇamajākṣīreṇa dāpayet /
RMañj, 9, 60.1 ajākṣīreṇa piṣṭāni dāpayet pañcavāsaram /
Rasaprakāśasudhākara
RPSudh, 2, 27.1 anenaiva prakāreṇa puṭāni trīṇi dāpayet /
RPSudh, 4, 82.2 chagaṇena viśuṣkeṇa puṭāgniṃ dāpayettataḥ //
RPSudh, 11, 18.2 anena vidhinā samyak śatasaṃkhyāni dāpayet //
RPSudh, 11, 23.2 saindhavaṃ dāpayetpaścāccaturthāṃśaṃ viśeṣataḥ //
RPSudh, 11, 87.1 caturguñjāpramāṇaṃ hi dāpayenmatimān bhiṣak /
RPSudh, 11, 112.2 kuryāddaradakhaṇḍena samaṃ sīsaṃ ca dāpayet //
Rasaratnasamuccaya
RRS, 8, 4.2 dāpayellubdhadhīr vaidyaḥ sa syād viśvāsaghātakaḥ //
RRS, 9, 19.2 dāpayetpracuraṃ yatnādāplāvya rasagandhakau //
RRS, 12, 22.2 bhāvayecca yathāyogyaṃ tasminnetāni dāpayet //
RRS, 12, 148.1 caṇapramāṇavaṭakān rasenārdrasya dāpayet /
RRS, 13, 3.2 siddhaṃ rasaṃ samādāya jīratoyena dāpayet //
RRS, 14, 17.3 saghṛtairdāpayedvaidyo rogarājapraśāntaye //
RRS, 16, 9.2 dadhyannaṃ dāpayetpathyaṃ gavājyaṃ takrameva vā /
RRS, 16, 47.2 dadhyannaṃ dāpayetpathyaṃ gavyājaṃ takrameva vā //
RRS, 16, 108.1 amuṣya guñjā nava dāpanīyā hantuṃ viṣūcīṃ sitayā sametāḥ /
Rasaratnākara
RRĀ, R.kh., 8, 23.2 dhānyābhrakasya bhāgaikam adhaścordhvaṃ ca dāpayet //
RRĀ, R.kh., 10, 20.2 chidrādhaḥ sthāpayed bhāṇḍaṃ chidre keśaṃ ca dāpayet //
RRĀ, Ras.kh., 2, 91.1 amlavetasasaṃtulyaṃ marditaṃ dāpayedrase /
RRĀ, Ras.kh., 2, 96.1 svedayetpūrvavadyantre jīrṇe svarṇaṃ ca dāpayet /
RRĀ, Ras.kh., 3, 16.2 tattulyaṃ dāpayetsvarṇaṃ jayettaṃ dhaman dhaman //
RRĀ, Ras.kh., 8, 90.2 kṣīrānnaṃ vā phalāhāraṃ tadagre dāpayet sudhīḥ //
RRĀ, V.kh., 4, 104.2 dāpayetsaptavāraṃ tu divyaṃ bhavati kāñcanam //
RRĀ, V.kh., 6, 54.1 śanairmandāgninā tāpyaṃ śuṣkalepaṃ ca dāpayet /
RRĀ, V.kh., 7, 18.1 liptaṃ golaṃ kṣipet tasyām ūrdhvaṃ loṇaṃ ca dāpayet /
RRĀ, V.kh., 7, 37.1 drutaṃ sūtaṃ bhavetsākṣātpunastasmiṃśca dāpayet /
RRĀ, V.kh., 7, 111.2 gaṃdhakaṃ dāpayed gharme vāpayettāmrakhalvake //
RRĀ, V.kh., 8, 70.2 sahasrāṃśena śulbasya drutasyopari dāpayet //
RRĀ, V.kh., 8, 109.2 dhmātaṃ tīvraṃ tu saṃcūrṇya punaḥ sattvaṃ tu dāpayet //
RRĀ, V.kh., 8, 124.3 pādāṃśaṃ dāpayed bījaṃ tāraṃ bhavati śobhanam //
RRĀ, V.kh., 8, 125.1 ṭaṃkaṇaṃ śuddhatālasya daśāṃśena dāpayet /
RRĀ, V.kh., 8, 133.1 ṣaḍaṃśaṃ dāpayed bījaṃ śuddhatāraṃ bhavettu tat /
RRĀ, V.kh., 8, 136.1 tadeva dāpayedvāpyaṃ ḍhālayettilatailake /
RRĀ, V.kh., 8, 138.2 kaṭhine dāpayedvāpaṃ bhavenmṛdutaraṃ mahat //
RRĀ, V.kh., 9, 23.2 yāvajjīrṇaṃ dhamettāvatpunaḥ svarṇaṃ ca dāpayet //
RRĀ, V.kh., 14, 3.2 gharme vā taptakhalve vā tato grāsaṃ tu dāpayet //
RRĀ, V.kh., 14, 32.1 jīrṇe gaṃdhe samudghāṭya tulyaṃ gaṃdhaṃ ca dāpayet /
RRĀ, V.kh., 14, 39.2 dāpayetpūrvasūtasya khalve mardyaṃ dināvadhi //
RRĀ, V.kh., 14, 41.2 tāre vedhaṃ śatāṃśena dāpayetkāñcanaṃ bhavet //
RRĀ, V.kh., 14, 55.2 yāvatsvarṇāvaśeṣaṃ syād arkāyāṃ dāpayetpunaḥ //
RRĀ, V.kh., 15, 12.1 rasasyaitat ṣoḍaśāṃśaṃ dattvā bījaṃ ca dāpayet /
RRĀ, V.kh., 15, 32.2 pādāṃśaṃ dāpayetkhalve mātuluṃgadravaiḥ saha //
RRĀ, V.kh., 15, 40.2 tasya śuṣkasya pṛṣṭhe tu nararomāṇi dāpayet //
RRĀ, V.kh., 15, 65.1 taccūrṇamabhiṣiktaṃ ca pādāṃśaṃ dāpayedrase /
RRĀ, V.kh., 16, 18.1 puṭe pacyāddinaikaṃ tu samuddhṛtyātha dāpayet /
RRĀ, V.kh., 18, 154.1 tatastasyāṣṭamāṃśena pakvabījaṃ tu dāpayet /
RRĀ, V.kh., 18, 156.1 tatraiva grasate sūto jīrṇe grāsaṃ tu dāpayet /
RRĀ, V.kh., 19, 71.1 tadvāpyaṃ drutanāgasya daśamāṃśena dāpayet /
RRĀ, V.kh., 19, 73.1 tadvāpaṃ drutanāgasya daśamāṃśena dāpayet /
RRĀ, V.kh., 20, 21.2 tattulyaṃ ṭaṃkaṇaṃ kācamūrdhvādhastasya dāpayet //
RRĀ, V.kh., 20, 104.1 jīrṇe śataguṇe vaṅge tataratāmrasya dāpayet /
Rasendracintāmaṇi
RCint, 6, 48.2 dravībhūte punastasmin cūrṇānyetāni dāpayet //
RCint, 7, 28.1 śaradgrīṣmavasanteṣu varṣāsu na tu dāpayet /
Rasendracūḍāmaṇi
RCūM, 4, 4.2 dāpayellubdhadhīrvaidyaḥ sa syādviśvāsaghātakaḥ //
Rasendrasārasaṃgraha
RSS, 1, 292.2 dravībhūte punastasmin cūrṇānyetāni dāpayet //
Rasādhyāya
RAdhy, 1, 375.1 godantī haritālāyās tāvat patrāṇi dāpaya /
Rasārṇava
RArṇ, 2, 32.2 dāpayettvaritāmantraṃ japettaṃ darpavarjitā //
RArṇ, 4, 10.2 dāpayetpracuraṃ yatnāt āplāvya rasagandhakau //
RArṇ, 11, 37.2 śanaiḥ śanairhaṃsapādyā dāpayecca puṭatrayam //
RArṇ, 11, 38.1 somavallīrasenaiva saptavāraṃ ca dāpayet /
RArṇ, 11, 66.2 vetasāmlaprayogeṇa jīrṇe grāsaṃ tu dāpayet //
RArṇ, 11, 81.1 kāntasya cāpyabhāve tu tīkṣṇalohaṃ tu dāpayet /
RArṇ, 11, 99.2 kaṭutumbasya bījāni tasyārdhena tu dāpayet //
RArṇ, 11, 101.2 padmarāgaṃ prayatnena rase grāsaṃ tu dāpayet //
RArṇ, 11, 103.2 ṣaḍbhāgaṃ sūtakendrasya teṣu sarveṣu dāpayet //
RArṇ, 11, 112.1 tataḥ siddhaṃ vijānīyāt dvaidhaṃ śulvasya dāpayet /
RArṇ, 11, 136.2 jāraṇaṃ puṣparāgasya tenaiva saha dāpayet //
RArṇ, 12, 15.1 catuḥṣaṣṭitame bhāge śulvavedhaṃ tu dāpayet /
RArṇ, 12, 15.2 śulvaṃ tu dāpayettāre tattāraṃ kāñcanaṃ bhavet /
RArṇ, 12, 35.1 mṛtasya dāpayennasyaṃ hastapādau tu mardayet /
RArṇ, 12, 41.2 rasendraṃ dāpayedgrāsaṃ yantre vidyādharāhvaye //
RArṇ, 12, 195.2 candrodaye tato dṛṣṭe kṣīraṃ tasya tu dāpayet /
RArṇ, 14, 156.2 śvetakācasya cūrṇaṃ tu bhāgān ṣoḍaśa dāpayet //
RArṇ, 14, 157.2 anena kramayogeṇa saptavārāṃśca dāpayet /
RArṇ, 14, 158.1 cūrṇe narakapālasya mṛtavajraṃ tu dāpayet /
RArṇ, 14, 160.1 mūṣālepaṃ tataḥ kṛtvā vajre hema ca dāpayet /
RArṇ, 15, 90.2 śuddhasūtapalaikaṃ ca kharpare dāpayettataḥ //
RArṇ, 15, 93.2 dāpayennikṣipedgoṣṭhe saptāhād gandhapiṣṭikā //
RArṇ, 15, 100.2 āraṇyopalake devi dāpayecca puṭatrayam //
RArṇ, 17, 53.1 cāṅgerīsvarase piṣṭvā dāpayet puṭapañcakam /
RArṇ, 17, 57.2 kuṣmāṇḍasya rase paścāt saptavāraṃ tu dāpayet //
RArṇ, 17, 58.1 tathā takre niśāyukte taptataptaṃ ca dāpayet /
RArṇ, 18, 66.2 dāpayettriguṇaṃ tīkṣṇaṃ samaṃ hema ca sūtake //
RArṇ, 18, 68.1 baddhvā poṭalikāṃ tena puṭapākaṃ tu dāpayet /
Ānandakanda
ĀK, 1, 4, 417.2 rasasyaitatṣoḍaśāṃśaṃ dattvā bījaṃ ca dāpayet //
ĀK, 1, 5, 10.2 kaṭutuṃbasya bījāni tasyārdhena tu dāpayet //
ĀK, 1, 5, 12.2 padmarāgapralepaṃ tu rase grāsaṃ tu dāpayet //
ĀK, 1, 5, 20.1 tataḥ siddhaṃ vijānīyād dvaidhaṃ śulvasya dāpayet /
ĀK, 1, 5, 44.2 jāraṇaṃ puṣparāgasya tenaiva saha dāpayet //
ĀK, 1, 23, 253.1 catuḥ ṣaṣṭitame bhāge śulbavedhaṃ tu dāpayet /
ĀK, 1, 23, 268.2 mṛtasya dāpayennasyaṃ hastau pādau tu mardayet //
ĀK, 1, 23, 274.2 rasasya dāpayedgrāsaṃ yantre vidyādharāhvaye //
ĀK, 1, 23, 422.1 candrodaye tathottiṣṭhetkṣāraṃ tasya tu dāpayet /
ĀK, 1, 23, 704.1 vaṅgaṃ tu dāpayet paścādbhāṇḍe caiva tu mṛṇmaye /
ĀK, 1, 23, 734.2 śvetakācasya sūtaṃ tu bhāgaṃ ṣoḍaśa dāpayet //
ĀK, 1, 23, 735.2 anena kramayogena saptavārāṃśca dāpayet //
ĀK, 1, 23, 736.2 cūrṇe narakapālasya mṛtavajraṃ ca dāpayet //
ĀK, 1, 24, 74.2 dāpayenmṛṇmaye pātre rasena saha saṃyutam //
ĀK, 1, 24, 80.2 śuddhasūtapalaikaṃ ca kharpare dāpayettataḥ //
ĀK, 1, 24, 83.2 dāpayennikṣiped goṣṭhe saptāhād gandhapiṣṭikā //
ĀK, 1, 24, 88.2 āraṇyotpalakairdevi dāpayecca puṭatrayam //
ĀK, 2, 1, 199.1 viṣākhyaṃ capalaṃ prāpya nirjīve tasya dāpayet /
ĀK, 2, 2, 38.1 dhānyābhrasya ca bhāgaikamadhaścordhvaṃ ca dāpayet /
Śukasaptati
Śusa, 5, 2.5 ekadā nṛpastayā sārdhaṃ bhojanaṃ kurvanbhṛṣṭamatsyāṃstasyai dāpayāmāsa /
Śusa, 6, 12.10 tataḥ patyā dāpitāḥ /
Śyainikaśāstra
Śyainikaśāstra, 5, 44.1 iṣyate sthānam alpālpam āmiṣaṃ sāmbu dāpayet /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 120.1 dadhyannaṃ dāpayetpathyaṃ gavājyaṃ takrameva ca /
ŚdhSaṃh, 2, 12, 144.2 pravālaṃ mauktikaṃ caiva rasasāmyena dāpayet //
ŚdhSaṃh, 2, 12, 152.2 saghṛtaṃ dāpayetpathyaṃ strīkopāgniśramāṃstyajet //
ŚdhSaṃh, 2, 12, 212.1 dinānte dāpayetpathyaṃ varjayecchītalaṃ jalam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 93.2 jalasthāne kāñjikaṃ ca dāpayennātra saṃśayaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 12.0 kartavyavidhir apyasya yathā tadgolakākāraṃ dravyaṃ dṛḍhatalahaṇḍikānte niveśya tadupari tāmrapidhānakaṃ dattvā paścāt saṃdhiṃ mudrayitvā viśoṣya tadanu mudropari aṅguladvayotsedhaṃ sarvato bhasmāvakīrya paścāt tāmraśarāvoparyeva sajalagomayaṃ kiṃcit kiṃciditi vāraṃvāraṃ dāpayet //
Dhanurveda
DhanV, 1, 7.2 vaiśyāya dāpayetkuntaṃ gadāṃ śūdrāya dāpayet //
DhanV, 1, 7.2 vaiśyāya dāpayetkuntaṃ gadāṃ śūdrāya dāpayet //
DhanV, 1, 14.1 ebhir dinaiśca śiṣyāya guruḥśastrāṇi dāpayet /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 5.0 mudrāṃ dattvā śoṣayitvā bahubhirgomayaiḥ puṭet cullyāṃ vā agniṃ dāpayet tataḥ śīte samākṛṣya gandhasūtaṃ samaṃ golakaṃ samaṃ kṣipet pūrvavat khalve piṣṭvā gajapuṭe pacet svāṅgaśītaṃ guñjāyugmam atra yojayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 174.2, 3.0 haṇḍikāyāṃ golakaṃ sthāpya upari śarāvakaṃ dattvā mudrā deyā uparivālukāṃ dattvā mudrāṃ dāpayet //
Haribhaktivilāsa
HBhVil, 1, 73.2 te hetuvādinaḥ proktās tebhyas tantraṃ na dāpayet //
HBhVil, 2, 229.1 homānte dīkṣitaḥ paścād dāpayed gurudakṣiṇām /
HBhVil, 2, 230.1 dāpayed gurave prājño madhyamo madhyamāṃ tathā /
HBhVil, 2, 230.2 dāpayed itaro yugmaṃ sahiraṇyaṃ yathāvidhi //
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 23.2 yasya rogasya yo yogastenaiva saha dāpayet /
MuA zu RHT, 3, 6.2, 10.1 somavallīrase piṣṭvā dāpayecca puṭatrayam /
MuA zu RHT, 3, 6.2, 11.1 dāpayenmṛnmaye bhāṇḍe rasena saṃyutam /
MuA zu RHT, 3, 15.2, 8.1 śuddhasūtaṃ palaikaṃ tu kharpare dāpayettataḥ /
MuA zu RHT, 12, 13.1, 2.3 kāntasatvasya vābhāve tīkṣṇalohaṃ tu dāpayet /
Parāśaradharmasaṃhitā
ParDhSmṛti, 11, 18.1 brāhmaṇasya yadā bhuṅkte dve sahasre tu dāpayet /
Rasakāmadhenu
RKDh, 1, 5, 15.1 śanaiḥ śanair haṃsapāke dāpayecca puṭatrayam /
RKDh, 1, 5, 16.1 somavallīrasenaiva saptavārāṃśca dāpayet /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 64.3, 7.0 ayaṃ vidhiḥ pātramadhye kiṃcid gartaṃ kṛtvā tatra rasagandhau niveśya gartasya caturdikṣu aṅgulocchrāyam ālavālaṃ kuryāt tato gostanākṛtimūṣayā sālavālaṃ sarasagandhakaṃ gartam ācchādya toyamṛdā sandhiṃ limpet tatastatra jalaṃ dattvā yantrādho vahniṃ dāpayed iti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 11, 71.2, 8.1 somavallīrase piṣṭvā dāpayecca puṭatrayam /
Rasārṇavakalpa
RAK, 1, 83.2 śulvaṃ tu dāpayettārais tattāraṃ kāñcanaṃ bhavet //
RAK, 1, 274.1 tṛṣitaṃ pāyayet kṣīraṃ pāyasaṃ caiva dāpayet /
RAK, 1, 424.2 sūkṣmacūrṇaṃ tataḥ kṛtvā prativāpaṃ ca dāpayet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 117.2 gandhadhūpaṃ tu yā nārī bhaktyā viprāya dāpayet //
SkPur (Rkh), Revākhaṇḍa, 61, 9.2 dhuryaṃ vā dāpayet tasmin sarvāṅgaruciraṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 72, 55.1 surabhīṇi ca puṣpāṇi gandhavastrāṇi dāpayet /
SkPur (Rkh), Revākhaṇḍa, 73, 11.2 dāpayet parayā bhaktyā dvije svādhyāyatatpare //
SkPur (Rkh), Revākhaṇḍa, 78, 21.2 haviṣyānnaṃ viśālākṣa dvijānāṃ caiva dāpayet //
SkPur (Rkh), Revākhaṇḍa, 83, 95.2 ghṛtena dāpayed dīpaṃ tailena tadabhāvataḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 114.2 hanūmanteśvarasyāgre bhaktyā viprāya dāpayet //
SkPur (Rkh), Revākhaṇḍa, 93, 9.1 śuklāṃ gāṃ dāpayet tatra prīyatāṃ me pitāmahāḥ /
SkPur (Rkh), Revākhaṇḍa, 95, 23.1 annaṃ ca dāpayettatra bhaktyā vastraṃ ca bhārata /
SkPur (Rkh), Revākhaṇḍa, 97, 165.2 dāpayetsvargakāmastu iti me satyabhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 98, 24.1 brāhmaṇāya vivāhena dāpayet pāṇḍunandana /
SkPur (Rkh), Revākhaṇḍa, 101, 6.1 śrāddhaṃ tatraiva yo bhaktyā pitṝṇāmatha dāpayet /
SkPur (Rkh), Revākhaṇḍa, 116, 2.1 tatra tīrthe tu yaḥ snātvā dāpayet kāñcanaṃ śuciḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 45.1 aṅkullamūle yaḥ piṇḍaṃ pitṝnuddiśya dāpayet /
SkPur (Rkh), Revākhaṇḍa, 174, 5.2 sopavāsaḥ śucirbhūtvā dīpakāṃstatra dāpayet //
Uḍḍāmareśvaratantra
UḍḍT, 1, 29.3 dāpayed devam īśānaṃ ghṛtena vacayā saha //
UḍḍT, 2, 4.2 vibhītakasya taile tu pacyamāne ca dāpayet //
UḍḍT, 2, 42.1 vicūrṇya madhusarpirbhyāṃ jīrṇāni dāpayed bhiṣak /
UḍḍT, 3, 3.2 bhāvayet saptarātraṃ tu bhojanaiḥ saha dāpayet //
UḍḍT, 3, 11.1 cūrṇīkṛtais tac cūrṇaṃ tu dugdhena saha dāpayet /