Occurrences

Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Śatapathabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Daśakumāracarita
Kirātārjunīya
Śatakatraya
Bhāgavatapurāṇa
Gītagovinda
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Ānandakanda

Gautamadharmasūtra
GautDhS, 2, 7, 34.1 saṃkulopāhitavedasamāptichardiśrāddhamanuṣyayajñabhojaneṣv ahorātram //
Gopathabrāhmaṇa
GB, 1, 3, 6, 2.0 tasya ha niṣka upāhito babhūvopavādād bibhyato yo mā brāhmaṇo 'nūcāna upavadiṣyati tasmā etaṃ pradāsyāmīti //
Jaiminīyabrāhmaṇa
JB, 1, 120, 5.0 tasyāṃ catuṣpadaḥ paśūn upādadhur gāṃ cāśvaṃ cājāṃ cāviṃ ca //
Kāṭhakasaṃhitā
KS, 8, 1, 53.0 tejo brahmavarcasam upādhatte //
KS, 8, 1, 57.0 ojo vīryam upādhatte //
KS, 8, 1, 61.0 ūrjaṃ paśūn upādhatte //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 2, 42.0 tad yo vasantāśiśire kakṣaḥ sa upādheyaḥ //
MS, 1, 9, 4, 25.2 iti so 'rdham indriyasyopādhatta //
MS, 1, 9, 4, 34.0 iti sa tṛtīyam indriyasyopādhatta //
MS, 1, 9, 4, 43.0 iti sa caturtham indriyasyopādhatta //
MS, 1, 9, 4, 55.0 iti sa pañcamam indriyasyopādhatta //
MS, 1, 9, 4, 64.0 iti sa ṣaṣṭham indriyasyopādhatta //
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 5.2 puruṣa iṣṭakām upādadhāt puruṣa iṣṭakām /
TB, 1, 1, 2, 5.3 sa indro brāhmaṇo bruvāṇa iṣṭakām upādhatta /
TB, 2, 3, 4, 1.5 ardham indriyasyātmann upādhatte /
TB, 2, 3, 4, 2.3 tṛtīyam indriyasyātmann upādhatte /
TB, 2, 3, 4, 3.1 caturtham indriyasyātmann upādhatte /
TB, 2, 3, 4, 3.9 pañcamam indriyasyātmann upādhatte /
TB, 2, 3, 4, 4.7 ṣaṣṭham indriyasyātmann upādhatte /
TB, 2, 3, 4, 5.5 saptamam indriyasyātmann upādhatte /
TB, 2, 3, 4, 6.3 aṣṭamam indriyasyātmann upādhatte /
Śatapathabrāhmaṇa
ŚBM, 6, 2, 1, 7.2 yā vai śrīr abhyadhāsiṣam imās tāḥ śīrṣasu hanta śīrṣāṇyevopadadhā iti sa śīrṣāṇyevotkṛtyopādhattāthetarāṇi kusindhānyapsu prāplāvayad ajena yajñaṃ samasthāpayan nenme yajño vikṛṣṭo 'sad ity ātmā vai yajño nenme 'yamātmā vikṛṣṭo 'sad ity etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait //
ŚBM, 10, 2, 1, 1.6 so 'nupasamuhyānupādhāyodapipatiṣat /
ŚBM, 10, 2, 2, 7.1 atha pakṣayor aratnī upādadhāti /
ŚBM, 10, 2, 2, 7.6 tad yat pakṣayor aratnī upādadhāty aratnimātrāddhy annam adyate //
ŚBM, 10, 2, 2, 8.1 atha pucche vitastim upādadhāti /
ŚBM, 10, 2, 2, 8.6 tad yat pucche vitastim upādadhāty anna evainaṃ tat pratiṣṭhāpayati /
ŚBM, 10, 2, 2, 8.7 tad yat tatra kanīya upādadhāty anne hy evainaṃ tat pratiṣṭhāpayati /
ŚBM, 13, 1, 2, 2.2 dvādaśāratnī raśanā kāryā3 trayodaśāratnī3r ity ṛṣabho vā eṣa ṛtūnāṃ yat saṃvatsaras tasya trayodaśo māso viṣṭapamṛṣabha eṣa yajñānāṃ yadaśvamedho yathā vā ṛṣabhasya viṣṭapam evametasya viṣṭapaṃ trayodaśam aratniṃ raśanāyāmupādadhyāt tad yatharṣabhasya viṣṭapaṃ saṃskriyate tādṛktat //
Carakasaṃhitā
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Mahābhārata
MBh, 12, 137, 48.2 kālo nityam upādhatte sukhaṃ duḥkhaṃ ca dehinām //
MBh, 12, 212, 50.1 api ca bhavati maithilena gītaṃ nagaram upāhitam agninābhivīkṣya /
Daśakumāracarita
DKCar, 2, 8, 219.0 anurañjitātape tu samaye janasamājajñānopayogīni saṃhṛtya nṛtyagītanānāruditāni hastacaṅkramaṇam ūrdhvapādālātapādapīṭhavṛścikamakaralaṅghanādīni matsyodvartanādīni ca karaṇāni punar ādāyādāyāsannavartināṃ kṣurikāḥ tābhirupāhitavarṣmā citraduṣkarāṇi karaṇāni śyenapātotkrośapātādīni darśayan viṃśaticāpāntarālāvasthitasya pracaṇḍavarmaṇaśchurikayaikayā pratyurasaṃ prahṛtya jīvyād varṣasahasraṃ vasantabhānuḥ ityabhigarjan madgātram arūkartum udyatāseḥ kasyāpi cārabhaṭasya pīvarāṃsabāhuśikharamākramya tāvataiva taṃ vicetākurvan sākulaṃ ca lokam uccakṣūkurvan dvipuruṣocchritaṃ prākāram atyalaṅghayam //
Kirātārjunīya
Kir, 8, 12.2 kapolakāṣaiḥ kariṇāṃ madāruṇair upāhitaśyāmarucaś ca candanāḥ //
Kir, 8, 37.1 priyeṇa saṃgrathya vipakṣasaṃnidhāv upāhitāṃ vakṣasi pīvarastane /
Kir, 9, 52.2 māninījana upāhitasaṃdhau saṃdadhe dhanuṣi neṣum anaṅgaḥ //
Kir, 11, 50.1 upādhatta sapatneṣu kṛṣṇāyā gurusaṃnidhau /
Śatakatraya
ŚTr, 3, 83.2 kopopāhitabāṣpabindutaralaṃ ramyaṃ priyāyā mukhaṃ sarvaṃ ramyam anityatām upagate citte na kiṃcit punaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 13, 47.3 salile svakhurākrānta upādhattāvitāvanim //
Gītagovinda
GītGov, 10, 14.2 jvalati mayi dāruṇaḥ madanakadanāruṇaḥ haratu tadupāhitavikāram //
Rājanighaṇṭu
RājNigh, Sattvādivarga, 16.2 āndhyaṃ hanta hṛdi prayacchati tirodhatte svatattve dhiyaṃ saṃdhatte jaḍatāṃ ca saṃtatam upādhatte pramīlāṃ tamaḥ //
Tantrasāra
TantraS, 12, 6.0 sa ca aṣṭadhā kṣitijalapavanahutāśanākāśasomasūryātmarūpāsu aṣṭāsu mūrtiṣu mantranyāsamahimnā parameśvararūpatayā bhāvitāsu tādātmyena ca dehe parameśvarasamāviṣṭe śarīrādivibhāgavṛtteḥ caitanyasyāpi parameśvarasamāveśaprāptiḥ kasyāpi tu snānavastrādituṣṭijanakatvāt parameśopāyatām etīti uktaṃ ca śrīmadānandādau dhṛtiḥ āpyāyo vīryaṃ maladāho vyāptiḥ sṛṣṭisāmarthyaṃ sthitisāmarthyam abhedaś ca ity etāni teṣu mukhyaphalāni teṣu teṣu upāhitasya mantrasya tattadrūpadhāritvāt //
Tantrāloka
TĀ, 3, 108.1 na kenacid upādheyaṃ svasvavipratiṣedhataḥ /
Ānandakanda
ĀK, 1, 16, 33.1 kṣīṇe poṣamupādadhāti vipulaṃ pūrṇātijīrṇojjvalaṃ mandāgniṃ grahaṇīṃ nikṛntatitarāṃ doṣānaśeṣānapi /