Occurrences

Gopathabrāhmaṇa
Ṛgveda
Mahābhārata
Rāmāyaṇa
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara

Gopathabrāhmaṇa
GB, 1, 1, 32, 23.0 upāyāmi tveva bhavantam iti //
GB, 1, 2, 13, 2.0 ye caivāsomapaṃ yājayanti ye ca surāpaṃ ye ca brāhmaṇaṃ vicchinnaṃ somayājinaṃ taṃ prātaḥ samitpāṇaya upodeyur upāyāmo bhavantam iti //
GB, 1, 3, 8, 10.0 te prātaḥ samitpāṇaya upodeyur upāyāmo bhavantam iti //
Ṛgveda
ṚV, 7, 71, 2.1 upāyātaṃ dāśuṣe martyāya rathena vāmam aśvinā vahantā /
Mahābhārata
MBh, 1, 128, 4.9 praviśya nagaraṃ sarve rājamārgam upāyayuḥ /
MBh, 3, 19, 22.1 pradyumno 'yam upāyāti bhītas tyaktvā mahāhavam /
MBh, 3, 151, 12.2 puṣkarepsum upāyāntam anyonyam abhicukruśuḥ //
MBh, 3, 158, 29.1 taṃ mahāntam upāyāntaṃ dhaneśvaram upāntike /
MBh, 3, 284, 11.1 upāyāsyati śakrastvāṃ pāṇḍavānāṃ hitepsayā /
MBh, 4, 7, 1.2 athāparo bhīmabalaḥ śriyā jvalann upāyayau siṃhavilāsavikramaḥ /
MBh, 4, 36, 32.2 ekaḥ ko 'smān upāyāyād anyo loke dhanaṃjayāt //
MBh, 4, 42, 13.1 athavā tān upāyāto matsyo jānapadaiḥ saha /
MBh, 4, 42, 21.1 tathā hi dṛṣṭvā bībhatsum upāyāntaṃ praśaṃsati /
MBh, 4, 63, 18.2 parājayaṃ kurūṇāṃ cāpy upāyāntaṃ tathottaram //
MBh, 5, 8, 6.2 upāyāntam abhidrutya svayam ānarca bhārata //
MBh, 5, 19, 16.2 duryodhanam upāyātāvakṣauhiṇyā pṛthak pṛthak //
MBh, 7, 16, 8.2 mām upāyāntam ālokya gṛhītam iti viddhi tam //
MBh, 7, 103, 16.2 ratham anyaṃ samāsthāya vyūhadvāram upāyayau //
MBh, 7, 122, 28.1 upāyāntaṃ tu rādheyaṃ dṛṣṭvā pārtho mahārathaḥ /
MBh, 7, 142, 42.1 taṃ vijityārjunastūrṇaṃ droṇāntikam upāyayau /
MBh, 7, 152, 14.2 pratyamitram upāyāntaṃ mardayāmāsa mārgaṇaiḥ //
MBh, 8, 8, 43.2 udyatāsim upāyāntaṃ gadayāhan vṛkodaraḥ //
MBh, 8, 50, 37.2 rathopakaraṇaiḥ sarvair upāyāntu tvarānvitāḥ //
MBh, 9, 24, 49.1 athāpaśyaṃ sātyakiṃ tam upāyāntaṃ mahāratham /
MBh, 14, 65, 1.3 upāyād vṛṣṇibhiḥ sārdhaṃ puraṃ vāraṇasāhvayam //
MBh, 14, 89, 13.2 upāyātaṃ naravyāghram arjunaṃ pratyavedayat //
MBh, 14, 89, 18.2 cārayitvā hayaśreṣṭham upāyāyād ṛte 'rjunam //
Rāmāyaṇa
Rām, Ay, 4, 4.1 pratigṛhya sa tadvākyaṃ sūtaḥ punar upāyayau /
Kirātārjunīya
Kir, 8, 45.2 upāyayuḥ kampitapāṇipallavāḥ sakhījanasyāpi vilokanīyatām //
Kir, 18, 16.2 nihitam api tathaiva paśyann asiṃ vṛṣabhagatir upāyayau vismayam //
Liṅgapurāṇa
LiPur, 1, 24, 136.2 na nivṛttimupāyānti vinā pañcākṣarīṃ kvacit //
Matsyapurāṇa
MPur, 120, 12.2 tāḍyamānātha kāntena prītiṃ kācidupāyayau //
Viṣṇupurāṇa
ViPur, 2, 13, 34.2 vihāya mātaraṃ bhūyaḥ sālagrāmam upāyayau //
ViPur, 5, 7, 46.1 mūrcchāmupāyayau bhrāntyā nāgaḥ kṛṣṇasya recakaiḥ /
ViPur, 5, 13, 19.1 kācitkṛṣṇeti kṛṣṇeti proktvā lajjāmupāyayau /
ViPur, 5, 34, 14.2 sarvasainyaparīvāraḥ pārṣṇigrāha upāyayau //
Bhāgavatapurāṇa
BhāgPur, 3, 21, 48.1 athoṭajam upāyātaṃ nṛdevaṃ praṇataṃ puraḥ /
Bhāratamañjarī
BhāMañj, 1, 1069.2 ādāya sumanodāma dhanaṃjayamupāyayau //
BhāMañj, 1, 1370.1 pāvakaṃ vāsudevaśca samuttīrṇamupāyayau /
BhāMañj, 7, 257.2 tūrṇaṃ gāṇḍīvadhanvānaṃ vītanidramupāyayau //
BhāMañj, 13, 802.2 tīrthayātrāprasaṅgena tamāśramamupāyayau //
BhāMañj, 13, 893.2 pādaiḥ saṃnidhimādāya sahasrākṣamupāyayau //
BhāMañj, 14, 20.1 āhartuṃ kṛtasaṃkalpo bṛhaspatimupāyayau /
BhāMañj, 14, 190.2 nakulo laghusaṃcāro yajñabhūmimupāyayau //
BhāMañj, 15, 22.2 tadā satyavatīsūnurmuniḥ svayamupāyayau //
BhāMañj, 16, 24.1 gatvā janakamāmantrya rauhiṇeyamupāyayau /
Kathāsaritsāgara
KSS, 2, 2, 102.2 aṅgulīyārpaṇavyājāttasyāntikamupāyayau //
KSS, 2, 2, 129.2 jalamanviṣyataścāsya savitāstamupāyayau //
KSS, 2, 2, 197.2 bāhuśāliprabhṛtayastadbuddhvā tamupāyayuḥ //
KSS, 2, 5, 12.2 atha vāsavadattā sā tasyāntikamupāyayau //
KSS, 3, 2, 17.1 tatrodyānagatāṃ dṛṣṭvā samaṃ tābhyāmupāyayau /
KSS, 3, 2, 87.1 antaḥpuramupāyāte rājñi vatseśvare tataḥ /
KSS, 3, 2, 109.2 padmāvatyapi tatraiva sākulā tamupāyayau //
KSS, 3, 4, 231.2 bhadrāṃ yogeśvarī nāma sakhī kācidupāyayau //
KSS, 3, 6, 136.2 tāvat tatraiva harmye sā kālarātrir upāyayau //
KSS, 3, 6, 181.2 buddhvā tatra svayaṃ rājā kautukāt tam upāyayau //
KSS, 4, 2, 84.2 ityālocya sa mittraṃ me śabarastām upāyayau //
KSS, 4, 2, 193.2 sudhākalaśam ādāya tārkṣyo nāgān upāyayau //
KSS, 5, 2, 27.2 dṛṣṭvā praṇamya ca prītaḥ kṛtātithyam upāyayau //
KSS, 5, 2, 268.2 aśokadattaśvaśuro rājā harṣād upāyayau //
KSS, 5, 3, 1.2 śaktidevaṃ sa dāśendraḥ satyavrata upāyayau //
KSS, 5, 3, 177.2 sasaṃbhramam upāyātāṃ prītyeva vanadevatām //
KSS, 5, 3, 192.2 sāpi khinnam upāyāntaṃ taṃ vilokyaivam abravīt //