Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kumārasaṃbhava
Kātyāyanasmṛti
Matsyapurāṇa
Nāradasmṛti
Ratnaṭīkā
Tantrākhyāyikā
Viṣṇusmṛti
Yogasūtrabhāṣya
Śatakatraya
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rājanighaṇṭu
Spandakārikānirṇaya
Āyurvedadīpikā
Śyainikaśāstra
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 119, 43.21 upārjitaṃ naraistatra tathā sūdakṛtaṃ ca tat /
MBh, 1, 148, 13.1 viparītaṃ mayā cedaṃ trayaṃ sarvam upārjitam /
MBh, 2, 30, 18.2 dhanaṃ ca bahu vārṣṇeya tvatprasādād upārjitam //
MBh, 3, 245, 31.1 viśeṣastvatra vijñeyo nyāyenopārjitaṃ dhanam /
MBh, 3, 246, 5.2 kapotavṛttyā pakṣeṇa vrīhidroṇam upārjayat //
MBh, 3, 246, 26.1 śrameṇopārjitaṃ tyaktuṃ duḥkhaṃ śuddhena cetasā /
MBh, 3, 272, 3.1 tvayā hi mama satputra yaśo dīptam upārjitam /
MBh, 5, 39, 52.1 adharmopārjitair arthair yaḥ karotyaurdhvadehikam /
MBh, 5, 71, 36.3 sāṃgrāmikaṃ te yad upārjanīyaṃ sarvaṃ samagraṃ kuru tannarendra //
MBh, 5, 93, 27.1 tair evopārjitāṃ bhūmiṃ bhokṣyase ca paraṃtapa /
MBh, 5, 121, 13.3 anekakratudānaughair yat tvayopārjitaṃ phalam //
MBh, 5, 171, 2.2 vicitravīryasya kṛte vīryaśulkā upārjitāḥ //
MBh, 11, 25, 39.1 patiśuśrūṣayā yanme tapaḥ kiṃcid upārjitam /
MBh, 12, 129, 6.2 tadbhāvabhāve dravyāṇi jīvan punar upārjayet //
MBh, 12, 282, 16.2 nyāyenopārjitā dattāḥ kim utānyāḥ sahasraśaḥ //
MBh, 13, 24, 33.2 adeyaṃ pitṛdevebhyo yacca klaibyād upārjitam //
MBh, 13, 72, 18.1 dāyādyā yasya vai gāvo nyāyapūrvair upārjitāḥ /
MBh, 13, 113, 16.1 ṣaḍbhāgapariśuddhaṃ ca kṛṣer bhāgam upārjitam /
MBh, 13, 113, 22.1 sarvāvasthaṃ manuṣyeṇa nyāyenānnam upārjitam /
MBh, 13, 117, 16.2 vīryeṇopārjitaṃ māṃsaṃ yathā khādanna duṣyati //
MBh, 14, 93, 9.1 atha ṣaṣṭhe gate kāle yavaprastham upārjayat /
MBh, 14, 93, 15.2 śucayaḥ saktavaśceme niyamopārjitāḥ prabho /
MBh, 14, 95, 29.1 nyāyenopārjitāhārāḥ svakarmaniratā vayam /
Manusmṛti
ManuS, 7, 95.1 yac cāsya sukṛtaṃ kiṃcid amutrārtham upārjitam /
ManuS, 9, 204.1 anupaghnan pitṛdravyaṃ śrameṇa yad upārjitam /
Rāmāyaṇa
Rām, Ki, 52, 7.1 tapasas tu prabhāvena niyamopārjitena ca /
Bodhicaryāvatāra
BoCA, 2, 43.2 pramattena mayā nāthā bahu pāpam upārjitam //
BoCA, 6, 107.1 aśramopārjitas tasmādnṛhe nidhirivotthitaḥ /
BoCA, 8, 180.1 śarīrapakṣapātena vṛthā duḥkham upārjyate /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 9.2 tanmūlatvād itarayos tasmān mitram upārjitam //
Daśakumāracarita
DKCar, 2, 6, 215.1 amutra ca vyavahārakuśalo balabhadraḥ svalpenaiva mūlena mahaddhanam upārjayat //
Divyāvadāna
Divyāv, 2, 76.0 kalitam yāvannyāyopārjitasya suvarṇasya mūlyaṃ varjayitvā sātiriktā lakṣāḥ saṃvṛttāḥ //
Divyāv, 2, 328.0 nyāyopārjitaṃ te prabhūtaṃ dhanamasti eṣāṃ tu tava bhrātṝṇām anyāyopārjitam //
Divyāv, 2, 328.0 nyāyopārjitaṃ te prabhūtaṃ dhanamasti eṣāṃ tu tava bhrātṝṇām anyāyopārjitam //
Divyāv, 2, 415.0 sa kathayati yuvayoranyāyopārjitaṃ dhanam mama nyāyopārjitam //
Divyāv, 2, 415.0 sa kathayati yuvayoranyāyopārjitaṃ dhanam mama nyāyopārjitam //
Kumārasaṃbhava
KumSaṃ, 5, 29.2 tapaḥ śarīraiḥ kaṭhinair upārjitaṃ tapasvināṃ dūram adhaś cakāra sā //
Kātyāyanasmṛti
KātySmṛ, 1, 840.2 svayaṃ copārjite pitrā na putraḥ svāmyam arhati //
KātySmṛ, 1, 974.1 anyāyopārjitaṃ nyastaṃ kośe kośaṃ niveśayet /
Matsyapurāṇa
MPur, 52, 10.1 na ca dravyeṣu kārpaṇyam ārteṣūpārjiteṣu ca /
Nāradasmṛti
NāSmṛ, 2, 1, 43.2 vyājenopārjitaṃ yac ca tat kṛṣṇaṃ samudāhṛtam //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 72.0 sa hy anekajanmopārjitaṃ karma lakṣaṇamātreṇa dagdhvā dhyeyatattve cittaṃ stambhanikṣiptāyaḥkīlakavan niścalīkaroti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 16.0 tasya saṅgasya hetus tanmayakaraṇaṃ vidhyantaropārjito dharmaḥ saṅgakara iti ya uktaḥ saha vikāreṇāsau tṛtīyo mala iti //
Tantrākhyāyikā
TAkhy, 2, 223.1 sa yad upārjayati tat tasya divasavyayād ṛte 'dhikatāṃ nopayāti //
TAkhy, 2, 245.1 evaṃ cintayan prabhātāyāṃ rātryāṃ bhūyo 'pi nagaram āsādya vittopārjanāya cittam āsthāya katipayakālena pañcāśaddīnārān upārjya punaḥ svadeśagamanāya tenaiva mārgeṇa pravartitaḥ //
Viṣṇusmṛti
ViSmṛ, 17, 1.1 pitā cet putrān vibhajet tasya svecchā svayam upārjite 'rthe //
ViSmṛ, 18, 42.1 anupaghnan pitṛdravyaṃ śrameṇa yad upārjayet /
ViSmṛ, 58, 6.1 svavṛttyupārjitaṃ sarveṣāṃ śuklam //
ViSmṛ, 58, 11.2 vyājenopārjitaṃ yacca tat kṛṣṇaṃ samudāhṛtam //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 15.1, 35.1 evam ete guṇā itaretarāśrayeṇopārjitasukhaduḥkhamohapratyayāḥ sarve sarvarūpā bhavantīti guṇapradhānabhāvakṛtas tv eṣāṃ viśeṣa iti //
YSBhā zu YS, 2, 18.1, 4.1 ete guṇāḥ parasparoparaktapravibhāgāḥ pariṇāminaḥ saṃyogavibhāgadharmāṇa itaretaropāśrayeṇopārjitamūrtayaḥ parasparāṅgāṅgitve 'pyasaṃbhinnaśaktipravibhāgās tulyajātīyātulyajātīyaśaktibhedānupātinaḥ pradhānavelāyām upadarśitasaṃnidhānā guṇatve 'pi ca vyāpāramātreṇa pradhānāntarṇītānumitāstitāḥ puruṣārthakartavyatayā prayuktasāmarthyāḥ saṃnidhimātropakāriṇo 'yaskāntamaṇikalpāḥ pratyayam antareṇaikatamasya vṛttim anuvartamānāḥ pradhānaśabdavācyā bhavanti //
Śatakatraya
ŚTr, 3, 47.1 na dhyānaṃ padam īśvarasya vidhivat saṃsāravicchittaye svargadvārakapāṭapāṭanapaṭur dharmo 'pi nopārjitaḥ /
ŚTr, 3, 49.1 vidyā nādhigatā kalaṅkarahitā vittaṃ ca nopārjitaṃ śuśrūṣāpi samāhitena manasā pitror na sampāditā /
ŚTr, 3, 67.1 mohaṃ mārjaya tām upārjaya ratiṃ candrārdhacūḍāmaṇau cetaḥ svargataraṅgiṇītaṭabhuvām āsaṅgam aṅgīkuru /
Bhāgavatapurāṇa
BhāgPur, 11, 8, 16.1 suduḥkhopārjitair vittair āśāsānāṃ gṛhāśiṣaḥ /
BhāgPur, 11, 17, 51.1 yadṛcchayopapannena śuklenopārjitena vā /
Garuḍapurāṇa
GarPur, 1, 51, 2.2 nyāyenopārjayedvittaṃ dānabhogaphalaṃ ca tat //
Hitopadeśa
Hitop, 1, 107.4 tatra cirakālopārjitaḥ priyasuhṛn me mantharābhidhānaḥ kūrmaḥ sahajadhārmikaḥ prativasati /
Hitop, 1, 149.4 upārjitānāṃ vittānāṃ tyāga eva hi rakṣaṇam /
Hitop, 2, 19.2 tasmin vane piṅgalakanāmā siṃhaḥ svabhujopārjitarājyasukham anubhavan nivasati /
Kathāsaritsāgara
KSS, 5, 2, 4.1 tāṃ hi dṛṣṭvā purīm etya tatpaṇopārjitaṃ na cet /
Rājanighaṇṭu
RājNigh, Gr., 18.1 kāśmīreṇa kapardipādakamaladvaṃdvārcanopārjitaśrīsaubhāgyayaśaḥpratāpapadavī dhāmnā pratiṣṭhāpitā /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 13.2, 20.0 ayaṃ bhāvaḥ sadā suṣuptaṃ moharūpamaprayāsasiddhaṃ sarvasyāstyeva tat kim anena samādhiprayatnopārjitenānyena śūnyena kṛtyaṃ dvayasyāpyavastutvāviśeṣād iti //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 79.2, 5.0 paraśarīre cātmā svakarmopārjitendriyābhāvād vidyamāno'pi nopalabhate sukhaduḥkhe //
Śyainikaśāstra
Śyainikaśāstra, 7, 2.2 teṣāṃ pradhānapuruṣā nāyakopārjitaṃ ca yat //
Haribhaktivilāsa
HBhVil, 1, 66.2 anyāyopārjitadhanāḥ paradāraratāś ca ye //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 56, 79.2 na mayopārjitaṃ bhadre pāpabuddhyā śubhaṃ kvacit //
SkPur (Rkh), Revākhaṇḍa, 78, 30.1 dhanadatvaṃ dhaneśena tasmiṃstīrthe hyupārjitam /
SkPur (Rkh), Revākhaṇḍa, 78, 31.1 anyairapi mahīpālaiḥ pārthivatvamupārjitam /
SkPur (Rkh), Revākhaṇḍa, 103, 80.2 pūrvaṃ tu bhṛgusaṃvāde garbhavāsa upārjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 156, 10.2 upārjitā vinaśyeta bhrūṇahatyāpi dustyajā //