Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanaśrautasūtra
Chāndogyopaniṣad
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Aṣṭasāhasrikā
Mahābhārata
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Liṅgapurāṇa
Viṣṇupurāṇa
Kathāsaritsāgara
Śukasaptati
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 1, 1, 3.1 vaiśvakarmaṇa ṛṣabha upālambhanīya upāṃśu //
Aitareyabrāhmaṇa
AB, 4, 19, 5.0 sauryam paśum anyaṅgaśvetaṃ savanīyasyopālambhyam ālabheran sūryadevatyaṃ hy etad ahaḥ //
AB, 4, 22, 8.0 vaiśvakarmaṇam ṛṣabhaṃ savanīyasyopālambhyam ālabheran dvirūpam ubhayata etam mahāvratīye 'hani //
Atharvaprāyaścittāni
AVPr, 6, 7, 8.0 yady āśvinīṣu śasyamānāsv ādityaṃ purastān na paśyeyur aśvaṃ śvetaṃ rukmapratihitaṃ purastād avasthāpya sauryaṃ śvetaṃ gajam upālambhyam ālabheta tasya tāny eva tantrāṇi yāni savanīyasyuḥ purastāt saṃdhi camasāsavānām anupradānaṃ syāt //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 11, 14.0 āgneyasya vāruṇam upālambhyaṃ kurvanti //
BaudhŚS, 16, 11, 17.0 āgneyasya vā vāruṇasya vā vaiśvadevam upālambhyaṃ kurvanti //
BaudhŚS, 16, 14, 22.0 tasya sauryo 'tigrāhyaḥ sauryaḥ paśur upālambhyaḥ //
BaudhŚS, 16, 19, 13.0 tasya sauryam upālambhyaṃ kurvanti //
BaudhŚS, 16, 19, 16.0 tasya sauryam upālambhyaṃ kurvanti //
BaudhŚS, 16, 19, 18.0 tasya prājāpatyas tūpara aindraś carṣabha upālambhyau bhavataḥ //
BaudhŚS, 18, 1, 15.0 bārhaspatyaḥ paśur upālambhyaḥ //
BaudhŚS, 18, 3, 5.0 āgneyasya mārutī pṛśniḥ paṣṭhauhy upālambhyā bhavati //
Chāndogyopaniṣad
ChU, 2, 22, 3.4 taṃ yadi svareṣūpālabheta /
ChU, 2, 22, 4.1 atha yady enam ūṣmasūpālabheta /
ChU, 2, 22, 4.3 atha yady enaṃ sparśeṣūpālabheta /
Āpastambadharmasūtra
ĀpDhS, 1, 8, 28.0 aparādheṣu cainaṃ satatam upālabheta //
Āpastambaśrautasūtra
ĀpŚS, 18, 10, 4.1 paśur apy atropālambhyo dhātre /
ĀpŚS, 20, 22, 4.2 prājāpatyam ṛṣabhaṃ tūparaṃ sarvarūpaṃ sarvebhyaḥ kāmebhyo dvādaśam upālambhyam //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 1, 3.2 sa upaveṣamādatte dhṛṣṭirasīti sa yadenenāgniṃ dhṛṣṇvivopacarati tena dhṛṣṭir atha yadenena yajña upālabhata upeva vā enenaitad veṣṭi tasmādupaveṣo nāma //
ŚBM, 4, 6, 3, 3.15 dvā upālambhyau paśū /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 1, 15.0 aindraśca ṛṣabhaḥ prājāpatyaścāja upālabhyau //
Aṣṭasāhasrikā
ASāh, 1, 38.2 api tu upālapsye tvā /
ASāh, 3, 25.3 sa upālambhān api prajñāpāramitāvihārī na samanupaśyati upālambhakarān api prajñāpāramitāvihārī na samanupaśyati yo 'pyupālabhyeta tam api na samanupaśyati tām api prajñāpāramitāṃ na samanupaśyati /
Mahābhārata
MBh, 2, 33, 32.1 sa upālabhya bhīṣmaṃ ca dharmarājaṃ ca saṃsadi /
MBh, 3, 132, 9.1 upālabdhaḥ śiṣyamadhye maharṣiḥ sa taṃ kopād udarasthaṃ śaśāpa /
MBh, 3, 281, 83.2 upālabdhaḥ subahuśaś cireṇāgacchasīti ha //
MBh, 4, 20, 14.3 apārayantyā duḥkhāni na rājānam upālabhe //
MBh, 8, 49, 78.2 eko bhīmo dhārtarāṣṭreṣu magnaḥ sa mām upālabdhum ariṃdamo 'rhati //
MBh, 12, 126, 47.1 taṃ samānāyya putraṃ tu tadopālabhya pārthivam /
MBh, 12, 131, 16.3 naśeṣam evopālabhya na kurvantīti niścayaḥ //
MBh, 12, 256, 17.2 samyak caivam upālabdho dharmaścoktaḥ sanātanaḥ //
MBh, 13, 45, 8.2 anupraśnaḥ saṃśayo vā satām etad upālabhet //
Bṛhatkathāślokasaṃgraha
BKŚS, 12, 45.2 upālabdhavatī nātham ṛṣiputrasya vallabhā //
BKŚS, 20, 177.1 athavālam upālabhya bhavantam abhayatrapam /
BKŚS, 20, 406.1 iti te tam upālabhya parisaṃsthāpya cetaram /
Daśakumāracarita
DKCar, 1, 3, 12.1 tanniśamyābhinanditaparākramo rājavāhanastanniraparādhadaṇḍe daivamupālabhya tasmai krameṇātmacaritaṃ kathayāmāsa /
Divyāvadāna
Divyāv, 2, 114.0 tā dārikāściracirādāgacchantītyupālabhyante //
Kāmasūtra
KāSū, 4, 1, 20.1 sādhikṣepavacanaṃ tv enaṃ mitrajanamadhyastham ekākinaṃ vāpyupālabheta /
KāSū, 4, 2, 43.1 kalahasthāneṣu ca nāyakaṃ svayam upālabheta //
KāSū, 4, 2, 51.1 na copālabheta vāmatāṃ ca na darśayet //
KāSū, 4, 2, 66.2 tathopālabhamānāṃ ca doṣaistām eva yojayet //
Liṅgapurāṇa
LiPur, 1, 64, 33.2 evaṃ snuṣāmupālabhya muniṃ cārundhatī sthitā /
LiPur, 1, 107, 2.2 evaṃ kālīm upālabhya gate deve triyaṃbake /
Viṣṇupurāṇa
ViPur, 5, 15, 5.1 so 'tikopādupālabhya sarvayādavasaṃsadi /
Kathāsaritsāgara
KSS, 3, 3, 32.1 tāṃ dṛṣṭvā yuktyupālabdhāṃ rājñā devīṃ vilakṣitām /
Śukasaptati
Śusa, 28, 2.9 tayā tatheti pratipanne śukaḥ prāha sā ca tadvacaḥ śrutvā taṃ jāraṃ preṣayāmāsa patyā cāvatīrya samāgatena upālabdhā /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 1, 22.0 saptadaśa prājāpatyāḥ śyāmās tūparā lapsudina upālambhyāḥ //