Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda

Atharvaveda (Paippalāda)
AVP, 1, 10, 1.1 sīsāyānv āha varuṇaḥ sīsāyāgnir upāvati /
AVP, 1, 65, 4.1 anyā vo anyām avatv anyānyasyā upāvata /
AVP, 1, 72, 2.1 medinas te vaibhīdakās tata indra upāvatu /
Atharvaveda (Śaunaka)
AVŚ, 1, 16, 2.1 sīsāyādhy āha varuṇaḥ sīsāyāgnir upāvati /
Kauśikasūtra
KauśS, 3, 3, 5.0 aśvinā phālaṃ kalpayatām upāvatu bṛhaspatir yathāsad bahudhānyam ayakṣmaṃ bahupūruṣam iti phālam atikarṣati //
KauśS, 4, 9, 8.1 anyā vo anyām avatv anyānyasyā upāvata sadhrīcīḥ savratā bhūtvāsyā avata vīryam iti saṃnayati //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 13, 15.1 anyā vo anyām avatv anyānyasyā upāvata /
MS, 2, 7, 14, 7.2 putro mātarā vicarann upāvasy obhe pṛṇāsi rodasī //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 88.1 anyā vo anyām avatv anyānyasyā upāvata /
VSM, 12, 107.2 putro mātarā vicarann upāvasi pṛṇakṣi rodasī ubhe //
Śatapathabrāhmaṇa
ŚBM, 3, 7, 3, 3.2 agnim mathitvā niyunakti tadyattathā na ha vā etasmā agre paśavaś cakṣamire yaddhavir abhaviṣyan yathainānidaṃ havirbhūtān agnau juhvati tāndevā upanirurudhus ta upaniruddhā nopāveyuḥ //
ŚBM, 3, 8, 3, 28.2 taddevā bhīṣā nopāveyus tān heyam pṛthivyuvāca maitad ādṛḍhvam ahaṃ va etasyādhyakṣā bhaviṣyāmi yathā yathaita etena cariṣyantīti //
Ṛgveda
ṚV, 1, 161, 10.2 ā nimrucaḥ śakṛd eko apābharat kiṃ svit putrebhyaḥ pitarā upāvatuḥ //
ṚV, 8, 54, 7.2 asmān nakṣasva maghavann upāvase dhukṣasva pipyuṣīm iṣam //
ṚV, 8, 72, 12.1 gāva upāvatāvatam mahī yajñasya rapsudā /
ṚV, 10, 97, 14.1 anyā vo anyām avatv anyānyasyā upāvata /