Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 3, 17.1 sa taṃ purohitam upādāyopāvṛtto bhrātṝn uvāca /
MBh, 1, 207, 10.2 abhyanujñāya kaunteyam upāvartanta bhārata //
MBh, 1, 216, 15.2 pradakṣiṇam upāvṛtya daivatebhyaḥ praṇamya ca //
MBh, 2, 25, 9.2 upāvartasva kalyāṇa paryāptam idam acyuta //
MBh, 2, 42, 55.2 pradakṣiṇam upāvṛtya samāruhya mahāmanāḥ /
MBh, 3, 80, 31.1 pratigrahād upāvṛttaḥ saṃtuṣṭo niyataḥ śuciḥ /
MBh, 3, 80, 59.2 pradakṣiṇam upāvṛtto jambūmārgaṃ samāviśet //
MBh, 3, 80, 62.1 jambūmārgād upāvṛtto gacchet taṇḍulikāśramam /
MBh, 3, 80, 88.1 pradakṣiṇam upāvṛtya gaccheta bharatarṣabha /
MBh, 3, 81, 20.2 pradakṣiṇam upāvṛtya tīrthasevī samāhitaḥ //
MBh, 3, 82, 22.1 pradakṣiṇam upāvṛtya gaccheta bharatarṣabha /
MBh, 3, 83, 59.1 pradakṣiṇam upāvṛtya jyeṣṭhasthānaṃ vrajen naraḥ /
MBh, 3, 83, 64.2 pradakṣiṇam upāvṛtya gāṇapatyam avāpnuyāt //
MBh, 3, 164, 34.2 pradakṣiṇam upāvṛtya samārohaṃ rathottamam //
MBh, 3, 194, 25.1 upaplavo mahān asmān upāvartata keśava /
MBh, 4, 56, 21.1 tasya jiṣṇur upāvṛtya pṛthudhāreṇa kārmukam /
MBh, 4, 59, 4.2 pradakṣiṇam upāvṛtya bībhatsuṃ samavārayat //
MBh, 4, 59, 24.2 atha jiṣṇur upāvṛtya pṛthudhāreṇa kārmukam /
MBh, 5, 10, 33.2 saṃdhyākāla upāvṛtte muhūrte ramyadāruṇe //
MBh, 5, 151, 21.2 akṛte tu prayatne 'smān upāvṛttaḥ kalir mahān //
MBh, 5, 160, 25.1 upāvṛtya tu pāṇḍubhyaḥ kaitavyo dhṛtarāṣṭrajam /
MBh, 6, 91, 47.2 upāvṛttamadaḥ kṣipraṃ sa nyavartata vegataḥ //
MBh, 7, 75, 15.2 upāvṛtya yathānyāyaṃ pāyayāmāsa vāri saḥ //
MBh, 7, 87, 52.2 upāvṛttāśca pītāśca punar yujyantu me rathe //
MBh, 8, 50, 37.1 upāvṛttāś ca turagāḥ śikṣitāś cāśvasādinaḥ /
MBh, 9, 23, 1.3 aśvaiḥ saptaśataiḥ śiṣṭair upāvartata saubalaḥ //
MBh, 9, 59, 42.2 upāvṛttā mahārāja tvām adya nihatadviṣam //
MBh, 12, 52, 30.2 pradakṣiṇam upāvṛtya rathān āruruhuḥ śubhān //
MBh, 12, 252, 17.1 mahājanā hyupāvṛttā rājadharmaṃ samāśritāḥ /
MBh, 12, 253, 34.2 upāvartanta tatraiva nivāsārthaṃ śakuntakāḥ //
MBh, 12, 253, 36.2 nopāvartanta śakunā jātaprāṇāḥ sma te yadā //
MBh, 12, 271, 48.2 tasmād upāvṛtya manuṣyaloke tato mahānmānuṣatām upaiti //
MBh, 12, 271, 49.1 tasmād upāvṛtya tataḥ krameṇa so 'gre sma saṃtiṣṭhati bhūtasargam /
MBh, 12, 331, 17.2 śvetadvīpād upāvṛtte tasmin vā sumahātmani //
MBh, 14, 52, 11.1 abhisaṃdhāya tān vīrān upāvṛtto 'si keśava /
MBh, 15, 24, 12.1 upāvṛtteṣu pārtheṣu sarveṣvantaḥpureṣu ca /