Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Aṣṭasāhasrikā
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Bhāratamañjarī

Aitareyabrāhmaṇa
AB, 1, 12, 3.0 tasya krītasya manuṣyān abhy upāvartamānasya diśo vīryāṇīndriyāṇi vyudasīdaṃs tāny ekayarcāvārurutsanta tāni nāśaknuvaṃs tāni dvābhyāṃ tāni tisṛbhis tāni catasṛbhis tāni pañcabhis tāni ṣaḍbhis tāni saptabhir naivāvārundhata tāny aṣṭābhir avārundhatāṣṭābhir āśnuvata yad aṣṭābhir avārundhatāṣṭābhir āśnuvata tad aṣṭānām aṣṭatvam //
AB, 2, 3, 3.0 devebhyo vai paśavo 'nnādyāyālambhāya nātiṣṭhanta te 'pakramya prativāvadato 'tiṣṭhan nāsmān ālapsyadhve nāsmān iti tato vai devā etaṃ yūpam vajram apaśyaṃs tam ebhya udaśrayaṃs tasmād bibhyata upāvartanta tam evādyāpy upāvṛttās tato vai devebhyaḥ paśavo 'nnādyāyālambhāyātiṣṭhanta //
AB, 2, 3, 3.0 devebhyo vai paśavo 'nnādyāyālambhāya nātiṣṭhanta te 'pakramya prativāvadato 'tiṣṭhan nāsmān ālapsyadhve nāsmān iti tato vai devā etaṃ yūpam vajram apaśyaṃs tam ebhya udaśrayaṃs tasmād bibhyata upāvartanta tam evādyāpy upāvṛttās tato vai devebhyaḥ paśavo 'nnādyāyālambhāyātiṣṭhanta //
AB, 3, 36, 2.0 prajāpatiḥ prajā asṛjata tāḥ sṛṣṭāḥ parācya evāyan na vyāvartanta tā agninā paryagacchat tā agnim upāvartanta tam evādyāpy upāvṛttāḥ so 'bravīj jātā vai prajā anenāvidam iti yad abravīj jātā vai prajā anenāvidam iti taj jātavedasyam abhavat taj jātavedaso jātavedastvam //
AB, 3, 36, 2.0 prajāpatiḥ prajā asṛjata tāḥ sṛṣṭāḥ parācya evāyan na vyāvartanta tā agninā paryagacchat tā agnim upāvartanta tam evādyāpy upāvṛttāḥ so 'bravīj jātā vai prajā anenāvidam iti yad abravīj jātā vai prajā anenāvidam iti taj jātavedasyam abhavat taj jātavedaso jātavedastvam //
AB, 4, 1, 4.0 taṃ yat parastād ukthānām paryasya śaṃsati vajreṇaiva tat ṣoᄆaśinā paśūn parigacchati tasmāt paśavo vajreṇaiva ṣoᄆaśinā parigatā manuṣyān abhy upāvartante tasmād aśvo vā puruṣo vā gaur vā hastī vā parigata eva svayam ātmaneta eva vācābhiṣiddha upāvartate vajram eva ṣoᄆaśinam paśyan vajreṇaiva ṣoᄆaśinā parigato vāgghi vajro vāk ṣoᄆaśī //
AB, 4, 1, 4.0 taṃ yat parastād ukthānām paryasya śaṃsati vajreṇaiva tat ṣoᄆaśinā paśūn parigacchati tasmāt paśavo vajreṇaiva ṣoᄆaśinā parigatā manuṣyān abhy upāvartante tasmād aśvo vā puruṣo vā gaur vā hastī vā parigata eva svayam ātmaneta eva vācābhiṣiddha upāvartate vajram eva ṣoᄆaśinam paśyan vajreṇaiva ṣoᄆaśinā parigato vāgghi vajro vāk ṣoᄆaśī //
AB, 6, 21, 11.0 na ha vā etac chando gamayitvā svargaṃ lokam upāvartate vīryavattamaṃ hi //
AB, 7, 19, 4.0 athainat kṣatram anvāgacchat tad abravīd upa māsmin yajñe hvayasveti tat tathety abravīt tad vai nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartasveti tatheti tat kṣatraṃ nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartata tasmāddhāpyetarhi kṣatriyo yajamāno nidhāyaiva svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartate //
AB, 7, 19, 4.0 athainat kṣatram anvāgacchat tad abravīd upa māsmin yajñe hvayasveti tat tathety abravīt tad vai nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartasveti tatheti tat kṣatraṃ nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartata tasmāddhāpyetarhi kṣatriyo yajamāno nidhāyaiva svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartate //
AB, 7, 19, 4.0 athainat kṣatram anvāgacchat tad abravīd upa māsmin yajñe hvayasveti tat tathety abravīt tad vai nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartasveti tatheti tat kṣatraṃ nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartata tasmāddhāpyetarhi kṣatriyo yajamāno nidhāyaiva svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartate //
AB, 7, 23, 1.0 athaindro vai devatayā kṣatriyo bhavati traiṣṭubhaś chandasā pañcadaśaḥ stomena somo rājyena rājanyo bandhunā sa ha dīkṣamāṇa eva brāhmaṇatām abhyupaiti yat kṛṣṇājinam adhyūhati yad dīkṣitavrataṃ carati yad enam brāhmaṇā abhisaṃgacchante tasya ha dīkṣamāṇasyendra evendriyam ādatte triṣṭub vīryam pañcadaśaḥ stoma āyuḥ somo rājyam pitaro yaśas kīrtim anyo vā ayam asmad bhavati brahma vā ayam bhavati brahma vā ayam upāvartata iti vadantaḥ //
AB, 7, 24, 1.0 athāgneyo vai devatayā kṣatriyo dīkṣito bhavati gāyatraś chandasā trivṛt stomena brāhmaṇo bandhunā sa hodavasyann eva kṣatriyatām abhyupaiti tasya hodavasyato 'gnir eva teja ādatte gāyatrī vīryaṃ trivṛt stoma āyur brāhmaṇā brahma yaśas kīrtim anyo vā ayam asmad bhavati kṣatraṃ vā ayam bhavati kṣatraṃ vā ayam upāvartata iti vadantaḥ //
AB, 7, 25, 4.0 nidhāya vā eṣa svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartata tasmāt tasya purohitasyārṣeyeṇa dīkṣām āvedayeyuḥ purohitasyārṣeyeṇa pravaram pravṛṇīran //
Baudhāyanadharmasūtra
BaudhDhS, 2, 18, 7.1 atha bhaikṣacaryād upāvṛtya śucau deśe nyasya hastapādān prakṣālyādityasyāgre nivedayet /
Gopathabrāhmaṇa
GB, 2, 5, 9, 4.0 nopāvartanta //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 19, 1.2 yad āha somaḥ pavata iti vopāvartadhvam iti vā vācaiva tad vāco vajraṃ vigṛhyate vācaḥ satyenātimucyate /
JUB, 3, 34, 2.1 tad yatrāda āha somaḥ pavata iti vopāvartadhvam iti vā tat sahaiva vācā manasā prāṇena svareṇa hiṃkurvanti /
Jaiminīyabrāhmaṇa
JB, 1, 164, 11.0 tato vā indras tṛtīyasavanam upāvartata //
Kāṭhakasaṃhitā
KS, 7, 9, 37.0 mānuṣam iva vā etad upāvartate //
KS, 8, 9, 3.0 sa yad imaṃ lokam upāvartata yā asya yajñiyās tanva āsaṃs tābhir udakrāmat //
KS, 8, 15, 25.0 yadi jayememā upāvartemahi yadi no jayeyur imā abhyupadhāvemeti //
KS, 10, 7, 71.0 yatarān vā iyam upāvartsyati ta idaṃ bhaviṣyantīti //
KS, 10, 7, 77.0 sā nānyatarāṃś canopāvartata //
KS, 20, 2, 25.0 yad āhavanīyam upatiṣṭhate devalokam evopāvartate //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 13, 6.5 etat tvaṃ deva soma devān upāvṛtedam ahaṃ manuṣyānt saha rāyaspoṣeṇa prajayā copāvarte /
MS, 1, 4, 7, 37.0 sa vai mānuṣam evābhy upāvartate //
MS, 1, 10, 9, 45.0 prācīm eva diśaṃ punar upāvartante //
MS, 1, 10, 15, 5.0 te 'vidur yatarān vā ima upāvartsyanti ta idaṃ bhaviṣyantīti //
MS, 1, 10, 19, 15.0 atha yad apariṣiñcan punaḥ paryety amuṃ vā etaṃ lokaṃ punar upāvartante //
MS, 2, 1, 11, 29.0 yatarān vā iyam upāvartsyati ta idaṃ bhaviṣyantīti //
MS, 2, 1, 11, 34.0 sā nānyatarāṃś canopāvartata //
MS, 2, 2, 4, 9.0 taṃ paśava upāvartanta //
MS, 2, 2, 4, 12.0 yadā hi sa tam etenāyājayad atha taṃ paśava upāvartanta //
MS, 2, 2, 4, 23.0 taṃ paśava upāvartanta //
MS, 2, 2, 4, 26.0 yadā hi sa tam etenāyājayad atha taṃ paśava upāvartanta //
MS, 3, 6, 9, 22.0 tad āpo 'bruvan vayaṃ va etāṃ śundhāmāthopāvartasveti //
MS, 3, 6, 9, 23.0 tato 'nnaṃ manuṣyān upāvartanta //
Pañcaviṃśabrāhmaṇa
PB, 6, 7, 19.0 prajāpatiḥ paśūn asṛjata te 'smāt sṛṣṭā aśanāyanto 'pākrāmaṃs tebhyaḥ prastaram annaṃ prāyacchat enam upāvartanta tasmād adhvaryuṇā prastara īṣad iva vidhūyo vidhūtam iva hi tṛṇaṃ paśava upāvartante //
PB, 6, 7, 19.0 prajāpatiḥ paśūn asṛjata te 'smāt sṛṣṭā aśanāyanto 'pākrāmaṃs tebhyaḥ prastaram annaṃ prāyacchat enam upāvartanta tasmād adhvaryuṇā prastara īṣad iva vidhūyo vidhūtam iva hi tṛṇaṃ paśava upāvartante //
PB, 7, 5, 2.0 tā asmāt sṛṣṭā apākrāmaṃs tāsāṃ divi sad bhūmy ādada iti prāṇān ādatta tā enaṃ prāṇeṣv ātteṣu punar upāvartanta tābhya ugraṃ śarma mahi śrava iti punaḥ prāṇān prāyacchat tā asmād ud evāyodhaṃs tāsāṃ stauṣa iti manyūn avāśṛṇāt tato vai tasmai tāḥ śraiṣṭhyāyātiṣṭhanta //
PB, 8, 4, 5.0 indras tṛtīyasavanād bībhatsamāna udakrāmat tad devāḥ svādiṣṭhayeti asvadayan madiṣṭhayeti madvad akurvan pavasva soma dhārayety apāvayann indrāya pātave suta iti tato vai tad indra upāvartata yat svādiṣṭhayā madiṣṭhayeti prastauti tṛtīyasavanasya sendratvāya //
PB, 8, 5, 11.0 indras tṛtīyasavanād bībhatsamāna udakrāmat taṃ devāḥ śyāvāśvenaihāyi ehiyety anvāhvayan sa upāvartata yad etat sāma bhavati tṛtīyasavanasya sendratvāya //
PB, 9, 2, 22.0 kutsaś ca luśaś cendraṃ vyahvayetāṃ sa indraḥ kutsam upāvartata taṃ śatena vārdhrībhir āṇḍayor abadhnāt taṃ luśo 'bhyavadat pramucyasva pari kutsād ihāgahi kim u tvāvān āṇḍayor baddha āsātā iti tāḥ saṃchidya prādravat sa etat kutsaḥ sāmāpaśyat tenainam anvavadat sa upāvartata //
PB, 9, 2, 22.0 kutsaś ca luśaś cendraṃ vyahvayetāṃ sa indraḥ kutsam upāvartata taṃ śatena vārdhrībhir āṇḍayor abadhnāt taṃ luśo 'bhyavadat pramucyasva pari kutsād ihāgahi kim u tvāvān āṇḍayor baddha āsātā iti tāḥ saṃchidya prādravat sa etat kutsaḥ sāmāpaśyat tenainam anvavadat sa upāvartata //
PB, 11, 8, 8.0 yuktāśvo vā āṅgirasaḥ śiśū jātau viparyaharat tasmān mantro 'pākrāmat sa tapo 'tapyata sa etad yauktāśvam apaśyat taṃ mantra upāvartata tad vāva sa tarhy akāmayata kāmasani sāma yauktāśvaṃ kāmam evaitenāvarunddhe //
PB, 15, 5, 35.0 prajāpatiḥ paśūn asṛjata te 'smāt sṛṣṭā apākrāmaṃs tān etena sāmnā śrūdhiyā ehiyety anvahvayat ta enam upāvartanta yad etat sāma bhavati paśūnām upāvṛttyai //
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 3.4 tato vai tān vāmaṃ vasūpāvartata /
TB, 1, 1, 2, 3.7 punar evainaṃ vāmaṃ vasūpāvartate /
TB, 3, 1, 4, 2.8 tato vai sā tam upāvartata /
Taittirīyasaṃhitā
TS, 1, 7, 1, 19.1 seḍā manum upāvartata //
TS, 1, 7, 1, 21.1 sā devān upāvartata //
TS, 5, 2, 4, 38.1 nirṛtiloka eva caritvā pūtā devalokam upāvartante //
TS, 5, 4, 6, 57.0 vṛddhim evopāvartate //
TS, 5, 4, 7, 2.0 devalokam evaitayopāvartate //
TS, 5, 4, 9, 20.0 upāvarteta //
TS, 5, 4, 9, 21.0 annādyam evābhy upāvartate //
TS, 6, 1, 1, 3.0 yat prācīnavaṃśaṃ karoti devalokam eva tad yajamāna upāvartate //
TS, 6, 1, 3, 1.3 yaṃ vā ime upāvartsyataḥ sa idaṃ bhaviṣyatīti te upāmantrayant te ahorātrayor mahimānam apanidhāya devān upāvartetām /
TS, 6, 1, 6, 50.0 nāsmān upāvartate //
TS, 6, 1, 6, 53.0 sā devān gāyata upāvartata //
TS, 6, 2, 7, 2.0 te devā amanyanta yatarān vā iyam upāvartsyati ta idam bhaviṣyantīti //
TS, 6, 2, 7, 37.0 devāṃś ced uttaravedir upāvavartīhaiva vijayāmahā ity asurā vajram udyatya devān abhyāyanta //
TS, 6, 3, 2, 5.6 prajayaiva paśubhiḥ sahemaṃ lokam upāvartate /
Āpastambadharmasūtra
ĀpDhS, 2, 7, 10.0 yad upāvartate so 'vabhṛthaḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 11.2 gārhapatyāgāre vā devānvā eṣa upāvartate yo vratamupaiti sa yānevopāvartate teṣāmevaitanmadhye śete 'dhaḥ śayītādhastādiva hi śreyasa upacāraḥ //
ŚBM, 1, 1, 1, 11.2 gārhapatyāgāre vā devānvā eṣa upāvartate yo vratamupaiti sa yānevopāvartate teṣāmevaitanmadhye śete 'dhaḥ śayītādhastādiva hi śreyasa upacāraḥ //
ŚBM, 1, 3, 4, 10.1 atha stīrṇāṃ vedim upāvartate /
ŚBM, 1, 4, 1, 34.2 agniṃ dūtaṃ vṛṇīmaha iti devāśca vā asurāścobhaye prājāpatyāḥ paspṛdhire tāṃt spardhamānān gāyatryantarā tasthau yā vai sā gāyatryāsīd iyaṃ vai sā pṛthivīyaṃ haiva tadantarā tasthau ta ubhaya eva vidāṃcakrur yatarān vai na iyam upāvartsyati te bhaviṣyanti paretare bhaviṣyantīti tām ubhaya evopamantrayāṃcakrire 'gnir eva devānāṃ dūta āsa saharakṣā ity asurarakṣasam asurāṇāṃ sāgnim evānupreyāya tasmād anvāhāgniṃ dūtaṃ vṛṇīmaha iti sa hi devānāṃ dūta āsīddhotāraṃ viśvavedasam iti //
ŚBM, 1, 4, 1, 35.2 hotā yo viśvavedasa iti ned aram ity ātmānaṃ bravāṇīti tad u tathā na brūyān mānuṣaṃ ha te yajñe kurvanti vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddham yajñe karavāṇīti tasmād yathaivarcānūktameva anubrūyāddhotāraṃ viśvavedasam ity evāsya yajñasya sukratum ity eṣa hi yajñasya sukratur yad agnis tasmād āhāsya yajñasya sukratum iti seyaṃ devān upāvavarta tato devā abhavan parāsurā bhavati ha vā ātmanā parāsya sapatnā bhavanti yasyaivaṃ viduṣa etām anvāhuḥ //
ŚBM, 1, 5, 1, 23.1 atha hotṛṣadanamupāvartate /
ŚBM, 1, 5, 2, 6.2 taṃ devā anvamantrayantā naḥ śṛṇūpa na āvartasveti so 'stu tathetyeva devānupāvavarta tenopāvṛttena devā ayajanta teneṣṭvaitadabhavanyadidaṃ devāḥ //
ŚBM, 1, 5, 2, 6.2 taṃ devā anvamantrayantā naḥ śṛṇūpa na āvartasveti so 'stu tathetyeva devānupāvavarta tenopāvṛttena devā ayajanta teneṣṭvaitadabhavanyadidaṃ devāḥ //
ŚBM, 1, 5, 2, 7.2 yajñamevaitadanumantrayata ā naḥ śṛṇūpa na āvartasvety atha yatpratyāśrāvayati yajña evaitad upāvartate 'stu tatheti tenopāvṛttena retasā bhūtenartvijaḥ sampradāyaṃ caranti yajamānena parokṣaṃ yathā pūrṇapātreṇa sampradāyaṃ careyurevamanenartvijaḥ sampradāyaṃ caranti tad vācaivaitat sampradāyaṃ caranti vāgghi yajño vāg u hi retas tad etenaivaitat saṃpradāyaṃ caranti //
ŚBM, 1, 5, 2, 7.2 yajñamevaitadanumantrayata ā naḥ śṛṇūpa na āvartasvety atha yatpratyāśrāvayati yajña evaitad upāvartate 'stu tatheti tenopāvṛttena retasā bhūtenartvijaḥ sampradāyaṃ caranti yajamānena parokṣaṃ yathā pūrṇapātreṇa sampradāyaṃ careyurevamanenartvijaḥ sampradāyaṃ caranti tad vācaivaitat sampradāyaṃ caranti vāgghi yajño vāg u hi retas tad etenaivaitat saṃpradāyaṃ caranti //
ŚBM, 1, 5, 2, 8.2 nāpavyāharen no eva hotāpavyāhared āśrāvayatyadhvaryus tad agnīdhaṃ yajña upāvartate //
ŚBM, 1, 5, 2, 9.2 ā pratyāśrāvaṇāt pratyāśrāvayatyagnīt tat punaradhvaryuṃ yajña upāvartate //
ŚBM, 1, 5, 2, 12.2 nāpavyāhared opākaraṇād upāvartadhvamityevādhvaryurudgātṛbhyo yajñaṃ samprayacchati //
ŚBM, 1, 5, 2, 15.2 yaṃ yajña upāvartate yathā pūrṇapātram parāsiñcedevaṃ ha sa yajamānam parāsiñcet sa yatra haivamṛtvijaḥ saṃvidānā yajñena caranti sarvameva tatra kalpate na muhyati tasmādevameva yajño bhartavyaḥ //
ŚBM, 2, 1, 4, 7.3 tad devān evaitad upāvartate /
ŚBM, 3, 1, 1, 6.2 prācī hi devānāṃ dik purastādvai devāḥ pratyañco manuṣyān upāvṛttās tasmāt tebhyaḥ prāṅ tiṣṭhañjuhoti //
ŚBM, 3, 1, 1, 8.2 ned abhivarṣād iti nveva varṣā devānvā eṣa upāvartate yo dīkṣate sa devatānāmeko bhavati tira iva vai devā manuṣyebhyas tira ivaitad yat pariśritaṃ tasmāt pariśrayanti //
ŚBM, 3, 1, 1, 10.2 devānvā eṣa upāvartate yo dīkṣate sa devatānāmeko bhavati na vai devāḥ sarveṇeva saṃvadante brāhmaṇena vaiva rājanyena vā vaiśyena vā te hi yajñiyās tasmād yadyenaṃ śūdreṇa saṃvādo vindedeteṣām evaikam brūyād imamiti vicakṣvemam iti vicakṣvety eṣa u tatra dīkṣitasyopacāraḥ //
ŚBM, 4, 5, 3, 11.1 athetya stotram upākaroti somo 'tyarecy upāvartadhvam iti /
ŚBM, 4, 5, 5, 11.3 sa imāḥ prajā upāvartate /
ŚBM, 4, 6, 7, 19.6 yadaivādhvaryur āha somaḥ pavata upāvartadhvam ity athaiva te kurvanti ye sāmnā kurvanti /
ŚBM, 6, 2, 1, 14.2 āyatanam evaitad agnaye karoti na hyanāyatane kaścana ramate 'nnaṃ vā āyatanaṃ tad etat purastān nidadhāti tadenam paśyannagnir upāvartate //
ŚBM, 6, 2, 1, 15.2 etāvanto vai sarve paśavo 'nnam paśavas tad yāvad annaṃ tad etat purastānnidadhāti tadenam paśyannagnir upāvartate //
ŚBM, 6, 2, 1, 16.2 pañca hyete 'gnayo yad etāś citayas tebhya etat pañcāyatanāni nidadhāti tadenam paśyannagnir upāvartate //
Aṣṭasāhasrikā
ASāh, 3, 20.1 atha khalu trāyastriṃśatkāyikā devaputrā divyāni māndārapuṣpāṇyabhinirmāya vihāyasā antarīkṣagatā yena bhagavāṃstenābhyavakiranti sma yena bhagavāṃstena tāni divyāni māndāravapuṣpāṇy abhiprakiranti sma evaṃ codānamudānayanti sma cirasya bateyaṃ prajñāpāramitā jāmbūdvīpakānāṃ manuṣyāṇāmupāvṛtteti /
Mahābhārata
MBh, 1, 3, 17.1 sa taṃ purohitam upādāyopāvṛtto bhrātṝn uvāca /
MBh, 1, 207, 10.2 abhyanujñāya kaunteyam upāvartanta bhārata //
MBh, 1, 216, 15.2 pradakṣiṇam upāvṛtya daivatebhyaḥ praṇamya ca //
MBh, 2, 25, 9.2 upāvartasva kalyāṇa paryāptam idam acyuta //
MBh, 2, 42, 55.2 pradakṣiṇam upāvṛtya samāruhya mahāmanāḥ /
MBh, 3, 80, 31.1 pratigrahād upāvṛttaḥ saṃtuṣṭo niyataḥ śuciḥ /
MBh, 3, 80, 59.2 pradakṣiṇam upāvṛtto jambūmārgaṃ samāviśet //
MBh, 3, 80, 62.1 jambūmārgād upāvṛtto gacchet taṇḍulikāśramam /
MBh, 3, 80, 88.1 pradakṣiṇam upāvṛtya gaccheta bharatarṣabha /
MBh, 3, 81, 20.2 pradakṣiṇam upāvṛtya tīrthasevī samāhitaḥ //
MBh, 3, 82, 22.1 pradakṣiṇam upāvṛtya gaccheta bharatarṣabha /
MBh, 3, 83, 59.1 pradakṣiṇam upāvṛtya jyeṣṭhasthānaṃ vrajen naraḥ /
MBh, 3, 83, 64.2 pradakṣiṇam upāvṛtya gāṇapatyam avāpnuyāt //
MBh, 3, 164, 34.2 pradakṣiṇam upāvṛtya samārohaṃ rathottamam //
MBh, 3, 194, 25.1 upaplavo mahān asmān upāvartata keśava /
MBh, 4, 56, 21.1 tasya jiṣṇur upāvṛtya pṛthudhāreṇa kārmukam /
MBh, 4, 59, 4.2 pradakṣiṇam upāvṛtya bībhatsuṃ samavārayat //
MBh, 4, 59, 24.2 atha jiṣṇur upāvṛtya pṛthudhāreṇa kārmukam /
MBh, 5, 10, 33.2 saṃdhyākāla upāvṛtte muhūrte ramyadāruṇe //
MBh, 5, 151, 21.2 akṛte tu prayatne 'smān upāvṛttaḥ kalir mahān //
MBh, 5, 160, 25.1 upāvṛtya tu pāṇḍubhyaḥ kaitavyo dhṛtarāṣṭrajam /
MBh, 6, 91, 47.2 upāvṛttamadaḥ kṣipraṃ sa nyavartata vegataḥ //
MBh, 7, 75, 15.2 upāvṛtya yathānyāyaṃ pāyayāmāsa vāri saḥ //
MBh, 7, 87, 52.2 upāvṛttāśca pītāśca punar yujyantu me rathe //
MBh, 8, 50, 37.1 upāvṛttāś ca turagāḥ śikṣitāś cāśvasādinaḥ /
MBh, 9, 23, 1.3 aśvaiḥ saptaśataiḥ śiṣṭair upāvartata saubalaḥ //
MBh, 9, 59, 42.2 upāvṛttā mahārāja tvām adya nihatadviṣam //
MBh, 12, 52, 30.2 pradakṣiṇam upāvṛtya rathān āruruhuḥ śubhān //
MBh, 12, 252, 17.1 mahājanā hyupāvṛttā rājadharmaṃ samāśritāḥ /
MBh, 12, 253, 34.2 upāvartanta tatraiva nivāsārthaṃ śakuntakāḥ //
MBh, 12, 253, 36.2 nopāvartanta śakunā jātaprāṇāḥ sma te yadā //
MBh, 12, 271, 48.2 tasmād upāvṛtya manuṣyaloke tato mahānmānuṣatām upaiti //
MBh, 12, 271, 49.1 tasmād upāvṛtya tataḥ krameṇa so 'gre sma saṃtiṣṭhati bhūtasargam /
MBh, 12, 331, 17.2 śvetadvīpād upāvṛtte tasmin vā sumahātmani //
MBh, 14, 52, 11.1 abhisaṃdhāya tān vīrān upāvṛtto 'si keśava /
MBh, 15, 24, 12.1 upāvṛtteṣu pārtheṣu sarveṣvantaḥpureṣu ca /
Rāmāyaṇa
Rām, Ay, 17, 18.1 upāvṛtyotthitāṃ dīnāṃ vaḍabām iva vāhitām /
Rām, Ay, 47, 4.2 upāvartāmahe bhūmāv āstīrya svayam ārjitaiḥ //
Rām, Ay, 49, 7.1 upāvṛtte munau tasmin rāmo lakṣmaṇam abravīt /
Rām, Ār, 18, 19.1 tau hatvā tāṃ ca durvṛttām upāvartitum arhatha /
Rām, Ār, 22, 21.2 ahatvā sāyakais tīkṣṇair nopāvartitum utsahe //
Rām, Ār, 57, 1.1 athāśramād upāvṛttam antarā raghunandanaḥ /
Rām, Ār, 69, 13.2 apāṃ lobhād upāvṛttān vṛṣabhān iva nardataḥ /
Rām, Ki, 42, 58.2 tam ālokya tataḥ kṣipram upāvartitum arhatha //
Rām, Ki, 59, 14.2 kṛtābhiṣekaṃ durdharṣam upāvṛttam udaṅmukham //
Rām, Su, 16, 28.2 didṛkṣur asitāpāṅgīm upāvartata rāvaṇaḥ //
Rām, Su, 24, 2.2 upāvṛttā kiśorīva viveṣṭantī mahītale //
Rām, Yu, 24, 3.2 upāvṛtyotthitāṃ dhvastāṃ vaḍavām iva pāṃsuṣu //
Rām, Yu, 25, 13.2 gṛhya śatror abhiprāyam upāvṛttāṃ ca paśya mām //
Rām, Yu, 100, 22.2 pratigṛhya ca saṃdeśam upāvartitum arhasi //
Daśakumāracarita
DKCar, 2, 2, 376.1 upāvṛttaśca kṛttaśirasameva śatruṃ drakṣyasīti //
DKCar, 2, 8, 153.0 te cāvaśyam asyāvinayam asahamānā asmanmatenaivopāvarteran //
Kirātārjunīya
Kir, 15, 33.2 puraḥ sūryād upāvṛttāṃ chāyām iva mahātaruḥ //
Liṅgapurāṇa
LiPur, 1, 20, 45.1 tato varṣasahasrāttu upāvṛttasya me 'nagha /
Matsyapurāṇa
MPur, 112, 10.1 pratigrahādupāvṛttaḥ saṃtuṣṭo niyataḥ śuciḥ /
Suśrutasaṃhitā
Su, Śār., 10, 57.2 athādṛṣṭaśoṇitavedanāyāṃ madhukadevadārumañjiṣṭhāpayasyāsiddhaṃ payaḥ pāyayet tadevāśmantakaśatāvarīpayasyāsiddhaṃ vidārigandhādisiddhaṃ vā bṛhatīdvayotpalaśatāvarīsārivāpayasyāmadhukasiddhaṃ vā evaṃ kṣipram upakrāntāyā upāvartante rujo garbhaścāpyāyate vyavasthite ca garbhe gavyenoḍumbaraśalāṭusiddhena payasā bhojayet atīte lavaṇasnehavarjyābhir yavāgūbhiruddālakādīnāṃ pācanīyopasaṃskṛtābhirupakrameta yāvanto māsā garbhasya tāvantyahāni bastyudaraśūleṣu purāṇaguḍaṃ dīpanīyasaṃyuktaṃ pāyayedariṣṭaṃ vā vātopadravagṛhītatvāt srotasāṃ līyate garbhaḥ so 'tikālamavatiṣṭhamāno vyāpadyate tāṃ mṛdunā snehādikrameṇopacaret utkrośarasasaṃsiddhām analpasnehāṃ yavāgūṃ pāyayet māṣatilabilvaśalāṭusiddhān vā kulmāṣān bhakṣayenmadhumādhvīkaṃ cānupibet saptarātraṃ kālātītasthāyini garbhe viśeṣataḥ sadhānyamudūkhalaṃ musalenābhihanyādviṣame vā yānāsane seveta /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 20.1, 1.7 samāhitacittasya prajñāviveka upāvartate yena yathārthaṃ vastu jānāti /
YSBhā zu YS, 1, 26.1, 1.2 yatrāvacchedārthena kālo nopāvartate sa eṣa pūrveṣām api guruḥ /
YSBhā zu YS, 2, 39.1, 2.1 ko 'ham āsaṃ katham aham āsaṃ kiṃsvid idaṃ ke vā bhaviṣyāmaḥ kathaṃ vā bhaviṣyāma ity evam asya pūrvāntaparāntamadhyeṣv ātmabhāvajijñāsā svarūpeṇopāvartate //
YSBhā zu YS, 4, 10.1, 5.1 tasmād anādivāsanānuviddham idaṃ cittaṃ nimittavaśāt kāścid eva vāsanāḥ pratilabhya puruṣasya bhogāyopāvartata iti //
Bhāgavatapurāṇa
BhāgPur, 4, 13, 38.2 garbhaṃ kāla upāvṛtte kumāraṃ suṣuve 'prajā //
BhāgPur, 4, 18, 11.2 apartāvapi bhadraṃ te upāvarteta me vibho //
BhāgPur, 10, 1, 56.1 atha kāla upāvṛtte devakī sarvadevatā /
Bhāratamañjarī
BhāMañj, 6, 429.2 bale tūrṇamupāvṛtte punaryuyudhire bhaṭāḥ //