Occurrences

Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Matsyapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 6, 42, 2.2 adhas te aśmano manyum upāsyāmasi yo guruḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 7, 4.0 etyāhavanīyasyāntam eṣv aṅgāreṣu vapāyai pratitapyamānāyai barhiṣo 'gram upāsyati vāyo vīhi stokānām iti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 13, 1.0 dakṣiṇena śāmitram anyatarad upāsyati sam asya tanuvā bhaveti //
Gopathabrāhmaṇa
GB, 2, 4, 5, 1.0 atha yadaupāsanaṃ tṛtīyasavana upāsyante pitṝn eva tena prīṇāti //
Jaiminīyabrāhmaṇa
JB, 1, 86, 11.0 yad upāsyet svargaloko yajamānaḥ syād avāsmāllokācchidyeta //
JB, 1, 86, 18.0 yad upāsyati tena svargalokaḥ //
Jaiminīyaśrautasūtra
JaimŚS, 19, 13.0 sanneṣu nārāśaṃseṣu tryāvṛtpuroḍāśaśakalāny upāsyanty atra pitaro mādayadhvaṃ yathābhāgam āvṛṣāyadhvam iti //
Kauśikasūtra
KauśS, 4, 12, 21.0 upa te 'dhām ity uparyupāsyati //
Kātyāyanaśrautasūtra
KātyŚS, 10, 5, 11.0 prāg iḍābhakṣāddhavirdhāne yathāsvaṃ camaseṣūpāsyanti puroḍāśamātrā anudakāḥ piṇḍapitṛyajñavad dānaprabhṛti prāg avaghrāṇāt //
Kāṭhakasaṃhitā
KS, 9, 17, 6.0 ojasaivainān vīryeṇādhastād upāsyate //
KS, 13, 3, 36.0 tam adhastād ūrvor upāsyata //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 3, 23.0 yad varāhavihatam upāsyāgnim ādhatta imām eva tan nāpārāṭ //
MS, 1, 6, 3, 35.0 tad yāvatpriyam eva paśūnāṃ dvipadāṃ catuṣpadāṃ payas tāvatpriyaḥ paśūnāṃ dvipadāṃ catuṣpadāṃ bhavati ya evaṃ vidvān varāhavihatam upāsyāgnim ādhatte //
MS, 1, 6, 4, 69.0 hiraṇyaṃ suvarṇam upāsyāgnir ādheyaḥ //
MS, 1, 6, 5, 6.0 tad ye vanaspataya āraṇyā ādyaṃ phalaṃ bhūyiṣṭhaṃ pacyante tasya parṇābhyāṃ yavamayaś cāpūpo vrīhimayaś ca saṃgṛhyopāsyādheyaḥ //
MS, 1, 6, 5, 12.0 tasmād yavamayaḥ paścopāsyo vrīhimayaḥ puraḥ //
MS, 1, 6, 5, 13.0 tad yasyertsed yavamayam eva tasya paścopāsyed vrīhimayaṃ puraḥ //
MS, 2, 1, 1, 3.0 ojasaivainān vīryeṇa punar upāsyate //
Taittirīyabrāhmaṇa
TB, 1, 1, 3, 8.8 yaddhiraṇyam upāsyati /
TB, 1, 1, 3, 9.1 uttarata upāsyaty abībhatsāyai /
Taittirīyasaṃhitā
TS, 1, 6, 10, 6.0 ya evainam pratyutpipīte tam upāsyate //
TS, 6, 2, 9, 20.0 hiraṇyam upāsya juhoti //
TS, 6, 3, 8, 3.1 upāsyaty askandāyāskannaṃ hi tad yad barhiṣi skandaty atho barhiṣadam evainaṃ karoti /
Vārāhaśrautasūtra
VārŚS, 1, 2, 4, 56.1 puroḍāśakapāle tuṣān opyādhastāt kṛṣṇājinasyopāsyati praviddho rakṣasāṃ bhāga iti //
VārŚS, 1, 4, 2, 17.1 upāsyati brahmā dakṣiṇata āsīna uttarato hiraṇyaśakalam //
VārŚS, 1, 6, 4, 34.1 paścācchāmitrasya yābhyāṃ darbhābhyāṃ paśum upākaroti tayor anyataram adhastād upāsyati sam asya tanvā bhaveti //
Āpastambaśrautasūtra
ĀpŚS, 7, 5, 4.0 pūrvavad ekasphyāṃ dakṣiṇato niḥsārya juhvāṃ pañcagṛhītaṃ gṛhītvā sarvatra hiraṇyam upāsyann akṣṇayottaravedim uttaranābhiṃ vā vyāghārayati //
ĀpŚS, 7, 20, 1.0 vāyo vīhi stokānām iti barhiṣo 'gram adhastād vapāyā upāsyati //
ĀpŚS, 20, 3, 13.1 tam aśvasyādhaspadam upāsyati paro martaḥ para śveti //
Śatapathabrāhmaṇa
ŚBM, 3, 8, 2, 15.1 tad upāsyābhitiṣṭhati /
ŚBM, 5, 4, 1, 12.1 atha rukmamadhastādupāsyati /
Mahābhārata
MBh, 3, 265, 2.1 rākṣasībhir upāsyantīṃ samāsīnāṃ śilātale /
Rāmāyaṇa
Rām, Ay, 41, 11.1 upāsyatu śivāṃ saṃdhyāṃ dṛṣṭvā rātrim upasthitām /
Rām, Ay, 57, 11.1 upāsya hi rasān bhaumāṃs taptvā ca jagad aṃśubhiḥ /
Matsyapurāṇa
MPur, 47, 79.1 tatastānabravītkāvyaḥ kaṃcitkālamupāsyatha /