Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 1, 12.1 upāsitaḥ purāṇārthaṃ labdhā tasmācca saṃhitā /
LiPur, 1, 14, 11.2 upāsitvā mahāyogaṃ śiṣyebhyaḥ pradaduḥ punaḥ //
LiPur, 1, 16, 38.1 divyavarṣasahasrānte upāsitvā maheśvaram /
LiPur, 1, 55, 19.2 gandharvāpsarasaścaiva nṛtyageyairupāsate //
LiPur, 1, 55, 42.1 gītairenamupāsante gandharvā dvādaśottamāḥ /
LiPur, 1, 55, 43.1 tāṇḍavaiḥ sarasaiḥ sarvāścopāsante yathākramam /
LiPur, 1, 55, 68.1 gandharvāpsarasaścaiva nṛtyageyairupāsate /
LiPur, 1, 56, 9.2 pānārthamamṛtaṃ somaṃ paurṇamāsyāmupāsate //
LiPur, 1, 70, 75.1 upāsya rajanīṃ kṛtsnāṃ parāṃ māheśvarīṃ tathā /
LiPur, 1, 70, 212.2 upāsante mudāyuktā rātryahṇor madhyamāṃ tanum //
LiPur, 1, 85, 181.2 tasmātsa sarvadopāsyo vandanīyaś ca sarvadā //
LiPur, 1, 86, 86.1 ātmā ekaś ca carati tamupāsīta māṃ prabhum /
LiPur, 1, 86, 89.1 upāsyamānaḥ sarvasya sarvasaukhyaḥ sanātanaḥ /
LiPur, 1, 86, 89.2 upāsyati na caiveha sarvasaukhyaṃ dvijottamāḥ //
LiPur, 1, 86, 90.1 upāsyamāno vedaiś ca śāstrairnānāvidhairapi /
LiPur, 1, 88, 78.2 hṛdisthaṃ sarvabhūtānāmupāsīta maheśvaram //
LiPur, 1, 91, 57.2 upāsyaṃ hi prayatnena śāśvataṃ sukhamicchatā //
LiPur, 1, 91, 71.1 tasmāttriḥpravaṇaṃ yogī upāsīta maheśvaram /
LiPur, 1, 92, 61.2 upāsate mahātmānaḥ sarve māmiha suvrate //
LiPur, 1, 92, 62.2 ananyamanaso bhūtvā māmihopāsate sadā //
LiPur, 1, 92, 124.1 ubhayoḥ pakṣayordevi vārāṇasyāmupāsyate /
LiPur, 2, 9, 16.1 taiḥ pāśairmocayatyekaḥ śivo jīvairupāsitaḥ /
LiPur, 2, 9, 28.2 sa eva mocakas teṣāṃ bhaktyā samyagupāsitaḥ //
LiPur, 2, 18, 27.1 upāsitavyaṃ yatnena tadetatsadbhiravyayam /