Occurrences

Daśakumāracarita

Daśakumāracarita
DKCar, 2, 2, 69.1 anumatamuniśāsanas tvam amunaiva sahopāsya saṃdhyāmanurūpābhiḥ kathābhistamanuśayya nītarātriḥ pratyunmiṣaty udayaprasthadāvakalpe kalpadrumakisalayāvadhīriṇyaruṇārciṣi taṃ namaskṛtya nagarāyodacalam //
DKCar, 2, 3, 67.1 mayā ca vām anyonyānurūpair anyadurlabhair ākārādibhir guṇātiśayaiśca preryamāṇayā tadracitaireva kusumaśekharasraganulepanādibhiś ciramupāsitāsi //
DKCar, 2, 5, 1.1 so 'pi praṇamya vijñāpayāmāsa deva devasyānveṣaṇāya dikṣu bhraman abhraṅkaṣasyāpi vindhyapārśvarūḍhasya vanaspateradhaḥ pariṇatapataṅgabālapallavāvataṃsite paścimadigaṅganāmukhe palvalāmbhasy upaspṛśyopāsya saṃdhyām tamaḥsamīkṛteṣu nimnonnateṣu gantum akṣamaḥ kṣamātale kisalayair uparacayya śayyāṃ śiśayiṣamāṇaḥ śirasi kurvannañjalim yasminvanaspatau vasati devatā saiva me śaraṇamastu śarārucakracārabhīṣaṇāyāṃ śarvagalaśyāmaśārvarāndhakārapūrādhmātagabhīragahvarāyām asyāṃ mahāṭavyāmekakasya prasuptasya ityupadhāya vāmabhujamaśayiṣi //
DKCar, 2, 6, 244.1 tatra labdhaiśca śavāvaguṇṭhanapaṭādibhiḥ kāmapyarhantikāṃ nāma śramaṇikāmupāsāṃcakre //
DKCar, 2, 8, 56.0 punarupāsyaiva saṃdhyām prathame rātribhāge gūḍhapuruṣā draṣṭavyāḥ //
DKCar, 2, 8, 217.0 so 'brūta rājyamidaṃ mametyapāstaśaṅko rājāsthānamaṇḍapa eva tiṣṭhatyupāsyamānaḥ kuśīlavaiḥ iti //
DKCar, 2, 8, 244.0 so 'nyadaivaṃ māmāvedayat muhurupāsya prābhṛtaiḥ pravartya citrāḥ kathāḥ saṃvāhya pāṇipādam ati visrambhadattakṣaṇaṃ tamaprākṣaṃ tvadupadiṣṭena nayena //