Occurrences

Bṛhadāraṇyakopaniṣad

Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 7.9 sa yo 'ta ekaikam upāste na sa veda /
BĀU, 1, 4, 7.11 ātmety evopāsīta /
BĀU, 1, 4, 8.3 ātmānam eva priyam upāsīta /
BĀU, 1, 4, 8.4 sa ya ātmānam eva priyam upāste na hāsya priyaṃ pramāyukaṃ bhavati //
BĀU, 1, 4, 10.12 atha yo 'nyāṃ devatām upāste 'nyo 'sāvanyo 'ham asmīti na sa veda /
BĀU, 1, 4, 11.5 tasmād brāhmaṇaḥ kṣatriyaṃ adhastād upāste rājasūye /
BĀU, 1, 4, 15.7 ātmānam eva lokam upāsīta /
BĀU, 1, 4, 15.8 sa ya ātmānam eva lokam upāste na hāsya karma kṣīyate /
BĀU, 1, 5, 2.4 sa ya etad upāste na sa pāpmano vyāvartate /
BĀU, 1, 5, 13.5 sa yo haitān antavata upāste 'ntavantaṃ sa lokaṃ jayati /
BĀU, 1, 5, 13.6 atha yo haitān anantān upāste 'nantaṃ sa lokaṃ jayati //
BĀU, 2, 1, 2.1 sa hovāca gārgyaḥ ya evāsāv āditye puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 2.3 atiṣṭhāḥ sarveṣāṃ bhūtānāṃ mūrdhā rājeti vā aham etam upāsa iti /
BĀU, 2, 1, 2.4 sa ya etam evam upāste 'tiṣṭhāḥ sarveṣāṃ bhūtānāṃ mūrdhā rājā bhavati //
BĀU, 2, 1, 3.1 sa hovāca gārgyaḥ ya evāsau candre puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 3.3 bṛhan pāṇḍaravāsāḥ somo rājeti vā aham etam upāsa iti /
BĀU, 2, 1, 3.4 sa ya etam evam upāste 'harahar sutaḥ prasuto bhavati /
BĀU, 2, 1, 4.1 sa hovāca gārgyaḥ ya evāsau vidyuti puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 4.3 tejasvīti vā aham etam upāsa iti /
BĀU, 2, 1, 4.4 sa ya etam evam upāste tejasvī ha bhavati /
BĀU, 2, 1, 5.1 sa hovāca gārgyaḥ ya evāyam ākāśe puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 5.3 pūrṇam apravartīti vā aham etam upāsa iti /
BĀU, 2, 1, 5.4 sa ya etam evam upāste pūryate prajayā paśubhir nāsyāsmāl lokāt prajodvartate //
BĀU, 2, 1, 6.1 sa hovāca gārgyaḥ ya evāyaṃ vāyau puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 6.3 indro vaikuṇṭho 'parājitā seneti vā aham etam upāsa iti /
BĀU, 2, 1, 6.4 sa ya etam evam upāste jiṣṇur hāparājiṣṇur bhavaty anyatastyajāyī //
BĀU, 2, 1, 7.1 sa hovāca gārgyaḥ ya evāyam agnau puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 7.3 viṣāsahir iti vā aham etam upāsa iti /
BĀU, 2, 1, 7.4 sa ya etam evam upāste viṣāsahir ha bhavati /
BĀU, 2, 1, 8.1 sa hovāca gārgyaḥ ya evāyam apsu puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 8.3 pratirūpa iti vā aham etam upāsa iti /
BĀU, 2, 1, 8.4 sa ya etam evam upāste pratirūpaṃ haivainam upagacchati nāpratirūpam /
BĀU, 2, 1, 9.1 sa hovāca gārgyaḥ ya evāyam ādarśe puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 9.3 rociṣṇur iti vā aham etam upāsa iti /
BĀU, 2, 1, 9.4 sa ya etam evam upāste rociṣṇur ha bhavati /
BĀU, 2, 1, 10.1 sa hovāca gārgyaḥ ya evāyaṃ yantaṃ paścācchabdo 'nūdety etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 10.3 asur iti vā aham etam upāsa iti /
BĀU, 2, 1, 10.4 sa ya etam evam upāste sarvaṃ haivāsmiṃlloka āyur eti /
BĀU, 2, 1, 11.1 sa hovāca gārgyaḥ ya evāyaṃ dikṣu puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 11.3 dvitīyo 'napaga iti vā aham etam upāsa iti /
BĀU, 2, 1, 11.4 sa ya etam evam upāste dvitīyavān ha bhavati /
BĀU, 2, 1, 12.1 sa hovāca gārgyaḥ ya evāyaṃ chāyāmayaḥ puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 12.3 mṛtyur iti vā aham etam upāsa iti /
BĀU, 2, 1, 12.4 sa ya etam evam upāste sarvaṃ haivāsmiṃl loka āyur eti /
BĀU, 2, 1, 13.1 sa hovāca gārgyaḥ ya evāyam ātmani puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 13.3 ātmanvīti vā aham etam upāsa iti /
BĀU, 2, 1, 13.4 sa ya etam evam upāsta ātmanvī ha bhavati /
BĀU, 4, 1, 2.9 vāg evāyatanam ākāśaḥ pratiṣṭhā prajñety enad upāsīta /
BĀU, 4, 1, 2.15 nainaṃ vāg jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 3.11 priyam ity enad upāsīta /
BĀU, 4, 1, 3.18 nainaṃ prāṇo jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 4.11 satyam ity etad upāsīta /
BĀU, 4, 1, 4.17 nainam cakṣur jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 5.10 śrotram evāyatanam ākāśaḥ pratiṣṭhānantam ity enad upāsīta /
BĀU, 4, 1, 5.17 nainaṃ śrotraṃ jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 6.9 mana evāyatanam ākāśaḥ pratiṣṭhānanda ity enad upāsīta /
BĀU, 4, 1, 6.13 mano vai samrāṭ paramaṃ brahma nainaṃ mano jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 7.11 sthitir ity enad upāsīta /
BĀU, 4, 1, 7.18 nainaṃ hṛdayaṃ jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 4, 10.1 andhaṃ tamaḥ praviśanti ye 'vidyām upāsate /
BĀU, 4, 4, 16.2 tad devā jyotiṣāṃ jyotir āyur hopāsate 'mṛtam //
BĀU, 5, 5, 1.6 te devāḥ satyam evopāsate /
BĀU, 5, 8, 1.1 vācaṃ dhenum upāsīta /
BĀU, 6, 2, 15.1 te ya evam etad vidur ye cāmī araṇye śraddhāṃ satyam upāsate te 'rcir abhisaṃbhavanti /
BĀU, 6, 4, 2.2 tāṃ sṛṣṭvādha upāsta /
BĀU, 6, 4, 2.3 tasmāt striyam adha upāsīta /