Occurrences

Śāṅkhāyanāraṇyaka

Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 6, 2.0 tad ṛg ityupāsīta //
ŚāṅkhĀ, 4, 6, 4.0 tad yajur ityupāsīta //
ŚāṅkhĀ, 4, 6, 6.0 tat sāma ityupāsīta //
ŚāṅkhĀ, 4, 6, 8.0 tacchrīr ityupāsīta //
ŚāṅkhĀ, 4, 6, 9.0 tad yaśa ityupāsīta //
ŚāṅkhĀ, 4, 6, 10.0 tat teja ityupāsīta //
ŚāṅkhĀ, 5, 2, 2.0 taṃ mām āyur amṛtam ityupāssva //
ŚāṅkhĀ, 5, 2, 7.0 sa yo mām āyur amṛtam ityupāste sarvam āyur asmiṃlloka eti //
ŚāṅkhĀ, 5, 3, 13.0 tasmād etad evoktham upāsīteti //
ŚāṅkhĀ, 5, 3, 27.0 tasmād etad evoktham upāsīteti //
ŚāṅkhĀ, 6, 3, 1.0 sa hovāca bālākiḥ ya evaiṣa āditye puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 3, 3.0 bṛhan pāṇḍaravāsā atiṣṭhāḥ sarveṣāṃ bhūtānāṃ mūrdheti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 3, 4.0 sa yo haitam evam upāste 'tiṣṭhāḥ sarveṣāṃ bhūtānāṃ mūrdhā bhavati //
ŚāṅkhĀ, 6, 4, 1.0 sa hovāca bālākiḥ ya evaiṣa candramasi puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 4, 3.0 annasyātmeti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 4, 4.0 sa yo haitam evam upāste 'nnasyātmā bhavati //
ŚāṅkhĀ, 6, 5, 1.0 sa hovāca bālākiḥ ya evaiṣa vidyuti puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 5, 3.0 satyasyātmeti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 5, 4.0 sa yo haitam evam upāste satyasyātmā bhavati //
ŚāṅkhĀ, 6, 6, 1.0 sa hovāca bālākiḥ ya evaiṣa stanayitnau puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 6, 3.0 śabdasyātmeti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 6, 4.0 sa yo haitam evam upāste śabdasyātmā bhavati //
ŚāṅkhĀ, 6, 7, 1.0 sa hovāca bālākiḥ ya evaiṣa vāyau puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 7, 3.0 indro vaikuṇṭho 'parājitā seneti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 7, 4.0 sa yo haitam evam upāste jiṣṇur ha vā aparājiṣṇur anyatastyajāyī bhavati //
ŚāṅkhĀ, 6, 8, 1.0 sa hovāca bālākiḥ ya evaiṣa ākāśe puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 8, 3.0 pūrṇam apravarti brahmeti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 8, 4.0 sa yo haitam evam upāste pūryate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 6, 9, 1.0 sa hovāca bālākiḥ ya evaiṣo 'gnau puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 9, 3.0 viṣāsahir iti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 9, 4.0 sa yo haitam evam upāste viṣāsahir haivānyeṣu bhavati //
ŚāṅkhĀ, 6, 10, 1.0 sa hovāca bālākiḥ ya evaiṣo 'psu puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 10, 3.0 tejasa ātmeti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 10, 4.0 sa yo haitam evam upāste tejasa ātmā bhavati //
ŚāṅkhĀ, 6, 11, 1.0 sa hovāca bālākiḥ ya evaiṣa ādarśe puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 11, 3.0 pratirūpa iti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 11, 4.0 sa yo haitam evam upāste pratirūpo haivāsya prajāyām ājāyate nāpratirūpaḥ //
ŚāṅkhĀ, 6, 12, 1.0 sa hovāca bālākiḥ ya evaiṣa chāyāyāṃ puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 12, 3.0 dvitīyo 'napaga iti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 12, 4.0 sa yo haitam evam upāste vindate dvitīyāt //
ŚāṅkhĀ, 6, 13, 1.0 sa hovāca bālākiḥ ya evaiṣa pratiśrutkāyāṃ puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 13, 3.0 asur iti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 13, 4.0 sa yo haitam evam upāste na purā kālāt saṃmoham eti //
ŚāṅkhĀ, 6, 14, 1.0 sa hovāca bālākiḥ ya evaiṣa śabde puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 14, 3.0 mṛtyur iti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 14, 4.0 sa yo haitam evam upāste na purā kālāt praiti //
ŚāṅkhĀ, 6, 15, 1.0 sa hovāca bālākiḥ yenaitat puruṣaḥ suptaḥ svapnayā carati tamu evāham upāsa iti //
ŚāṅkhĀ, 6, 15, 3.0 yamo rājeti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 15, 4.0 sa yo haitam evam upāste sarvaṃ hāsmā idaṃ śraiṣṭhyāya yamyate //
ŚāṅkhĀ, 6, 16, 1.0 sa hovāca bālākiḥ ya evaiṣa śarīre puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 16, 3.0 prajāpatir iti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 16, 4.0 sa yo haitam evam upāste prajāyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 6, 17, 1.0 sa hovāca bālākiḥ ya evaiṣa dakṣiṇe 'kṣiṇi puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 17, 3.0 vāca ātmāgner ātmā jyotiṣa ātmeti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 17, 4.0 sa yo haitam evam upāste eteṣāṃ sarveṣām ātmā bhavati //
ŚāṅkhĀ, 6, 18, 1.0 sa hovāca bālākiḥ ya evaiṣa savye 'kṣiṇi puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 18, 3.0 satyasyātmā vidyuta ātmā tejasa ātmeti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 18, 4.0 sa yo haitam evam upāste eteṣāṃ sarveṣām ātmā bhavati //
ŚāṅkhĀ, 8, 4, 4.0 etām evānuvidyāṃ saṃhitāṃ saṃdhīyamānāṃ manya iti ha smāha vātsyaḥ etam u haiva bahvṛcā mahadukthe mīmāṃsanta etam agnāv adhvaryava etaṃ mahāvrate chandogā etam asyām etam antarikṣa etaṃ divi etam agnāv etaṃ vāyāv etaṃ candramasy etaṃ nakṣatreṣv etam apsv etam oṣadhīṣv etaṃ sarveṣu bhūteṣv etam akṣareṣv etam eva brahmetyupāsate //
ŚāṅkhĀ, 8, 7, 14.0 athāpy apidhāya karṇā upāsīta //