Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śira'upaniṣad
Śvetāśvataropaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasaratnasamuccaya
Rājanighaṇṭu
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kaṭhāraṇyaka
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Aitareya-Āraṇyaka
AĀ, 2, 1, 4, 5.0 udaraṃ brahmeti śārkarākṣyā upāsate hṛdayaṃ brahmety āruṇayo brahmāhaiva tā3i //
AĀ, 2, 1, 8, 6.0 taṃ bhūtir iti devā upāsāṃcakrire te babhūvus tasmāddhāpyetarhi supto bhūr bhūr ity eva praśvasiti //
Aitareyabrāhmaṇa
AB, 2, 11, 6.0 taṃ yatra nihaniṣyanto bhavanti tad adhvaryur barhir adhastād upāsyati //
AB, 3, 4, 6.0 sa yad agnir ghorasaṃsparśas tad asya vāruṇaṃ rūpaṃ taṃ yad ghorasaṃsparśaṃ santam mitrakṛtyevopāsate tad asya maitraṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 3, 5, 3.0 imān evāgnīn upāsata ity āhur dhiṣṇyān atha kasmāt pūrvasminn eva juhvati pūrvasmin vaṣaṭkurvantīti //
AB, 4, 10, 15.0 citaidham uktham iti ha sma vā etad ācakṣate yad etad āśvinaṃ nirṛtir ha sma pāśiny upāste yadaiva hotā paridhāsyaty atha pāśān pratimokṣyāmīti tato vā etām bṛhaspatir dvipadām apaśyan na yā roṣāti na grabhad iti tayā nirṛtyāḥ pāśinyā adharācaḥ pāśān apāsyat tad yad etāṃ dvipadāṃ hotā śaṃsati nirṛtyā eva tat pāśinyā adharācaḥ pāśān apāsyati svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 5, 33, 3.0 te haike brahmāṇa upākṛte prātaranuvāke stomabhāgāñ japitvā bhāṣamāṇā upāsate taddhaitad uvāca brāhmaṇa upākṛte prātaranuvāke brahmāṇam bhāṣamāṇaṃ dṛṣṭvārdham asya yajñasyāntaragur iti tad yathaikapāt puruṣo yann ekataścakro vā ratho vartamāno bhreṣaṃ nyety evam eva sa yajño bhreṣaṃ nyeti yajñasya bhreṣam anu yajamāno bhreṣaṃ nyeti //
Aitareyopaniṣad
AU, 3, 1, 1.2 ātmeti vayam upāsmahe /
Atharvaprāyaścittāni
AVPr, 4, 4, 3.0 agnīn upasamādhāya yajamānaḥ patnī vābhuñjānau vāgyatāv araṇīpāṇī sarvāhṇam upāsīyātām //
Atharvaveda (Paippalāda)
AVP, 1, 104, 3.1 saṃvatsarasya pratimāṃ ye tvā rātry upāsate /
AVP, 4, 1, 2.1 ya ojodā baladā yasya viśva upāsate praśiṣaṃ yasya devāḥ /
Atharvaveda (Śaunaka)
AVŚ, 3, 10, 3.1 saṃvatsarasya pratimāṃ yāṃ tvā rātry upāsmahe /
AVŚ, 4, 2, 1.1 ya ātmadā baladā yasya viśva upāsate praśiṣaṃ yasya devāḥ /
AVŚ, 5, 17, 11.2 ūrjaṃ pṛthivyā bhaktvorugāyam upāsate //
AVŚ, 5, 17, 17.1 nāsmai pṛśniṃ vi duhanti ye 'syā doham upāsate /
AVŚ, 6, 64, 1.2 devā bhāgaṃ yathā pūrve saṃjānānā upāsate //
AVŚ, 10, 6, 31.2 yasya lokā ime trayaḥ payo dugdham upāsate /
AVŚ, 10, 7, 21.2 uto san manyante 'vare ye te śākhām upāsate //
AVŚ, 10, 7, 24.1 yatra devā brahmavido brahma jyeṣṭham upāsate /
AVŚ, 10, 8, 22.2 yo devam uttarāvantam upāsātai sanātanam //
AVŚ, 10, 10, 26.1 vaśām evāmṛtam āhur vaśāṃ mṛtyum upāsate /
AVŚ, 10, 10, 31.2 te vai bradhnasya viṣṭapi payo asyā upāsate //
AVŚ, 10, 10, 32.1 somam enām eke duhre ghṛtam eka upāsate /
AVŚ, 11, 4, 11.1 prāṇo mṛtyuḥ prāṇas takmā prāṇaṃ devā upāsate /
AVŚ, 11, 4, 12.1 prāṇo virāṭ prāṇo deṣṭrī prāṇaṃ sarva upāsate /
AVŚ, 11, 5, 9.2 te kṛtvā samidhāv upāste tayor ārpitā bhuvanāni viśvā //
AVŚ, 11, 8, 5.2 indrāgnī aśvinā tarhi kaṃ te jyeṣṭham upāsata //
AVŚ, 11, 8, 6.2 tapo ha jajñe karmaṇas tat te jyeṣṭham upāsata //
AVŚ, 11, 10, 2.3 triṣandhes te cetasi durṇāmāna upāsatām //
AVŚ, 13, 3, 24.1 ya ātmadā baladā yasya viśva upāsate praśiṣaṃ yasya devāḥ /
AVŚ, 13, 4, 47.0 bhūyān arātyāḥ śacyāḥ patis tvam indrāsi vibhūḥ prabhūr iti tvopāsmahe vayam //
AVŚ, 13, 4, 50.0 ambho amo mahaḥ saha iti tvopāsmahe vayam //
AVŚ, 13, 4, 51.0 ambho aruṇaṃ rajataṃ rajaḥ saha iti tvopāsmahe vayam //
AVŚ, 13, 4, 52.0 uruḥ pṛthuḥ subhūr bhuva iti tvopāsmahe vayam //
AVŚ, 13, 4, 53.0 pratho varo vyaco loka iti tvopāsmahe vayam //
AVŚ, 13, 4, 54.0 bhavadvasur idadvasuḥ saṃyadvasur āyadvasur iti tvopāsmahe vayam //
AVŚ, 18, 2, 14.1 soma ekebhyaḥ pavate ghṛtam eka upāsate /
AVŚ, 18, 4, 36.2 ūrjaṃ duhānam anapasphurantam upāsate pitaraḥ svadhābhiḥ //
Baudhāyanadharmasūtra
BaudhDhS, 2, 5, 9.3 āhāramantrasaṃkīrṇā dīrghaṃ tama upāsata iti //
BaudhDhS, 2, 7, 15.3 saṃdhyāṃ nopāsate viprāḥ kathaṃ te brāhmaṇāḥ smṛtāḥ //
BaudhDhS, 2, 7, 16.1 sāyaṃ prātaḥ sadā saṃdhyāṃ ye viprā no upāsate /
BaudhDhS, 2, 15, 3.2 tad antaram upāsante asurā duṣṭacetasaḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 6, 36.0 sa yatraitad āgnīdhra ulmukaṃ nidadhāti tad agreṇa vottareṇa vā paśave nihanyamānāya barhir upāsyati pṛthivyāḥ saṃpṛcaḥ pāhīti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 13, 2.1 oṣmaṇo vyāvṛta upāste //
Bhāradvājaśrautasūtra
BhārŚS, 1, 9, 3.1 oṣmaṇo vyāvṛta upāste //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 7.9 sa yo 'ta ekaikam upāste na sa veda /
BĀU, 1, 4, 7.11 ātmety evopāsīta /
BĀU, 1, 4, 8.3 ātmānam eva priyam upāsīta /
BĀU, 1, 4, 8.4 sa ya ātmānam eva priyam upāste na hāsya priyaṃ pramāyukaṃ bhavati //
BĀU, 1, 4, 10.12 atha yo 'nyāṃ devatām upāste 'nyo 'sāvanyo 'ham asmīti na sa veda /
BĀU, 1, 4, 11.5 tasmād brāhmaṇaḥ kṣatriyaṃ adhastād upāste rājasūye /
BĀU, 1, 4, 15.7 ātmānam eva lokam upāsīta /
BĀU, 1, 4, 15.8 sa ya ātmānam eva lokam upāste na hāsya karma kṣīyate /
BĀU, 1, 5, 2.4 sa ya etad upāste na sa pāpmano vyāvartate /
BĀU, 1, 5, 13.5 sa yo haitān antavata upāste 'ntavantaṃ sa lokaṃ jayati /
BĀU, 1, 5, 13.6 atha yo haitān anantān upāste 'nantaṃ sa lokaṃ jayati //
BĀU, 2, 1, 2.1 sa hovāca gārgyaḥ ya evāsāv āditye puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 2.3 atiṣṭhāḥ sarveṣāṃ bhūtānāṃ mūrdhā rājeti vā aham etam upāsa iti /
BĀU, 2, 1, 2.4 sa ya etam evam upāste 'tiṣṭhāḥ sarveṣāṃ bhūtānāṃ mūrdhā rājā bhavati //
BĀU, 2, 1, 3.1 sa hovāca gārgyaḥ ya evāsau candre puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 3.3 bṛhan pāṇḍaravāsāḥ somo rājeti vā aham etam upāsa iti /
BĀU, 2, 1, 3.4 sa ya etam evam upāste 'harahar sutaḥ prasuto bhavati /
BĀU, 2, 1, 4.1 sa hovāca gārgyaḥ ya evāsau vidyuti puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 4.3 tejasvīti vā aham etam upāsa iti /
BĀU, 2, 1, 4.4 sa ya etam evam upāste tejasvī ha bhavati /
BĀU, 2, 1, 5.1 sa hovāca gārgyaḥ ya evāyam ākāśe puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 5.3 pūrṇam apravartīti vā aham etam upāsa iti /
BĀU, 2, 1, 5.4 sa ya etam evam upāste pūryate prajayā paśubhir nāsyāsmāl lokāt prajodvartate //
BĀU, 2, 1, 6.1 sa hovāca gārgyaḥ ya evāyaṃ vāyau puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 6.3 indro vaikuṇṭho 'parājitā seneti vā aham etam upāsa iti /
BĀU, 2, 1, 6.4 sa ya etam evam upāste jiṣṇur hāparājiṣṇur bhavaty anyatastyajāyī //
BĀU, 2, 1, 7.1 sa hovāca gārgyaḥ ya evāyam agnau puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 7.3 viṣāsahir iti vā aham etam upāsa iti /
BĀU, 2, 1, 7.4 sa ya etam evam upāste viṣāsahir ha bhavati /
BĀU, 2, 1, 8.1 sa hovāca gārgyaḥ ya evāyam apsu puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 8.3 pratirūpa iti vā aham etam upāsa iti /
BĀU, 2, 1, 8.4 sa ya etam evam upāste pratirūpaṃ haivainam upagacchati nāpratirūpam /
BĀU, 2, 1, 9.1 sa hovāca gārgyaḥ ya evāyam ādarśe puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 9.3 rociṣṇur iti vā aham etam upāsa iti /
BĀU, 2, 1, 9.4 sa ya etam evam upāste rociṣṇur ha bhavati /
BĀU, 2, 1, 10.1 sa hovāca gārgyaḥ ya evāyaṃ yantaṃ paścācchabdo 'nūdety etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 10.3 asur iti vā aham etam upāsa iti /
BĀU, 2, 1, 10.4 sa ya etam evam upāste sarvaṃ haivāsmiṃlloka āyur eti /
BĀU, 2, 1, 11.1 sa hovāca gārgyaḥ ya evāyaṃ dikṣu puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 11.3 dvitīyo 'napaga iti vā aham etam upāsa iti /
BĀU, 2, 1, 11.4 sa ya etam evam upāste dvitīyavān ha bhavati /
BĀU, 2, 1, 12.1 sa hovāca gārgyaḥ ya evāyaṃ chāyāmayaḥ puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 12.3 mṛtyur iti vā aham etam upāsa iti /
BĀU, 2, 1, 12.4 sa ya etam evam upāste sarvaṃ haivāsmiṃl loka āyur eti /
BĀU, 2, 1, 13.1 sa hovāca gārgyaḥ ya evāyam ātmani puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 13.3 ātmanvīti vā aham etam upāsa iti /
BĀU, 2, 1, 13.4 sa ya etam evam upāsta ātmanvī ha bhavati /
BĀU, 4, 1, 2.9 vāg evāyatanam ākāśaḥ pratiṣṭhā prajñety enad upāsīta /
BĀU, 4, 1, 2.15 nainaṃ vāg jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 3.11 priyam ity enad upāsīta /
BĀU, 4, 1, 3.18 nainaṃ prāṇo jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 4.11 satyam ity etad upāsīta /
BĀU, 4, 1, 4.17 nainam cakṣur jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 5.10 śrotram evāyatanam ākāśaḥ pratiṣṭhānantam ity enad upāsīta /
BĀU, 4, 1, 5.17 nainaṃ śrotraṃ jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 6.9 mana evāyatanam ākāśaḥ pratiṣṭhānanda ity enad upāsīta /
BĀU, 4, 1, 6.13 mano vai samrāṭ paramaṃ brahma nainaṃ mano jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 7.11 sthitir ity enad upāsīta /
BĀU, 4, 1, 7.18 nainaṃ hṛdayaṃ jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 4, 10.1 andhaṃ tamaḥ praviśanti ye 'vidyām upāsate /
BĀU, 4, 4, 16.2 tad devā jyotiṣāṃ jyotir āyur hopāsate 'mṛtam //
BĀU, 5, 5, 1.6 te devāḥ satyam evopāsate /
BĀU, 5, 8, 1.1 vācaṃ dhenum upāsīta /
BĀU, 6, 2, 15.1 te ya evam etad vidur ye cāmī araṇye śraddhāṃ satyam upāsate te 'rcir abhisaṃbhavanti /
BĀU, 6, 4, 2.2 tāṃ sṛṣṭvādha upāsta /
BĀU, 6, 4, 2.3 tasmāt striyam adha upāsīta /
Chāndogyopaniṣad
ChU, 1, 1, 1.1 om ity etad akṣaram udgītham upāsīta /
ChU, 1, 1, 7.1 āpayitā ha vai kāmānāṃ bhavati ya etad evaṃ vidvān akṣaram udgītham upāste //
ChU, 1, 1, 8.4 samardhayitā ha vai kāmānāṃ bhavati ya etad evaṃ vidvān akṣaram udgītham upāste //
ChU, 1, 2, 2.1 te ha nāsikyaṃ prāṇam udgītham upāsāṃcakrire /
ChU, 1, 2, 3.1 atha ha vācam udgītham upāsāṃcakrire /
ChU, 1, 2, 4.1 atha ha cakṣur udgītham upāsāṃcakrire /
ChU, 1, 2, 5.1 atha ha śrotram udgītham upāsāṃcakrire /
ChU, 1, 2, 6.1 atha ha mana udgītham upāsāṃcakrire /
ChU, 1, 2, 7.1 atha ha ya evāyaṃ mukhyaḥ prāṇas tam udgītham upāsāṃcakrire /
ChU, 1, 2, 10.1 taṃ hāṅgirā udgītham upāsāṃcakre /
ChU, 1, 2, 11.1 tena taṃ ha bṛhaspatir udgītham upāsāṃcakre /
ChU, 1, 2, 12.1 tena taṃ hāyāsya udgītham upāsāṃcakre /
ChU, 1, 2, 14.1 āgātā ha vai kāmānāṃ bhavati ya etad evaṃ vidvān akṣaram udgītham upāste /
ChU, 1, 3, 1.2 ya evāsau tapati tam udgītham upāsīta /
ChU, 1, 3, 2.4 tasmād vā etam imam amuṃ ca udgītham upāsīta //
ChU, 1, 3, 3.1 atha khalu vyānam evodgītham upāsīta /
ChU, 1, 3, 5.2 etasya hetor vyānam evodgītham upāsīta //
ChU, 1, 3, 6.1 atha khalūdgīthākṣarāṇy upāsīta udgītha iti /
ChU, 1, 3, 7.12 ya etāny evaṃ vidvān udgīthākṣarāṇy upāsta udgītha iti //
ChU, 1, 3, 8.2 upasaraṇānīty upāsīta /
ChU, 1, 4, 1.1 om ity etad akṣaram udgītham upāsīta /
ChU, 1, 5, 3.2 ya evāyaṃ mukhyaḥ prāṇas tam udgītham upāsīta /
ChU, 1, 9, 2.3 parovarīyo hāsya bhavati parovarīyaso ha lokāñ jayati ya etad evaṃ vidvān parovarīyāṃsam udgītham upāste //
ChU, 1, 9, 4.2 sa ya etam eva vidvān upāste parovarīya eva hāsyāmuṣmiṃlloke jīvanaṃ bhavati tathāmuṣmiṃl loke loka iti loke loka iti //
ChU, 2, 1, 4.1 sa ya etad evaṃ vidvān sādhu sāmety upāste 'bhyāśo ha yad enaṃ sādhavo dharmā ā ca gaccheyur upa ca nameyuḥ //
ChU, 2, 2, 1.1 lokeṣu pañcavidhaṃ sāmopāsīta /
ChU, 2, 2, 3.1 kalpante hāsmai lokā ūrdhvāś cāvṛttaś ca ya etad evaṃ vidvāṃl lokeṣu pañcavidhaṃ sāmopāste //
ChU, 2, 3, 1.1 vṛṣṭau pañcavidhaṃ sāmopāsīta /
ChU, 2, 3, 2.1 udgṛhṇāti tan nidhanaṃ varṣayati ha ya etad evaṃ vidvān vṛṣṭau pañcavidhaṃ sāmopāste //
ChU, 2, 4, 1.1 sarvāsv apsu pañcavidhaṃ sāmopāsīta /
ChU, 2, 4, 2.1 na hāpsu praity apsumān bhavati ya etad evaṃ vidvān sarvāsv apsu pañcavidhaṃ sāmopāste //
ChU, 2, 5, 1.1 ṛtuṣu pañcavidhaṃ sāmopāsīta /
ChU, 2, 5, 2.1 kalpante hāsmā ṛtava ṛtumān bhavati ya etad evaṃ vidvān ṛtuṣu pañcavidhaṃ sāmopāste //
ChU, 2, 6, 1.1 paśuṣu pañcavidhaṃ sāmopāsīta /
ChU, 2, 6, 2.1 bhavanti hāsya paśavaḥ paśumān bhavati ya etad evaṃ vidvān paśuṣu pañcavidhaṃ sāmopāste //
ChU, 2, 7, 1.1 prāṇeṣu pañcavidhaṃ parovarīyaḥ sāmopāsīta /
ChU, 2, 7, 2.1 parovarīyo hāsya bhavati parovarīyaso ha lokāñ jayati ya etad evaṃ vidvān prāṇeṣu pañcavidhaṃ parovarīyaḥ sāmopāste /
ChU, 2, 8, 1.2 vāci saptavidhaṃ sāmopāsīta /
ChU, 2, 8, 3.3 ya etad evaṃ vidvān vāci saptavidhaṃ sāmopāste //
ChU, 2, 9, 1.1 atha khalv amum ādityaṃ saptavidhaṃ sāmopāsīta /
ChU, 2, 9, 8.5 evaṃ khalv amum ādityaṃ saptavidhaṃ sāmopāste //
ChU, 2, 10, 1.1 atha khalv ātmasaṃmitam atimṛtyu saptavidhaṃ sāmopāsīta /
ChU, 2, 10, 6.2 paro hāsyādityajayāj jayo bhavati ya etad evaṃ vidvān ātmasaṃmitam atimṛtyu saptavidhaṃ sāmopāste sāmopāste //
ChU, 2, 10, 6.2 paro hāsyādityajayāj jayo bhavati ya etad evaṃ vidvān ātmasaṃmitam atimṛtyu saptavidhaṃ sāmopāste sāmopāste //
ChU, 3, 13, 1.5 tad etat tejo 'nnādyam ity upāsīta /
ChU, 3, 13, 2.4 tad etac chrīś ca yaśaś cety upāsīta /
ChU, 3, 13, 3.4 tad etad brahmavarcasam annādyam ity upāsīta /
ChU, 3, 13, 4.4 tad etat kīrtiś ca vyuṣṭiś cetyupāsīta /
ChU, 3, 13, 5.4 tad etad ojaś ca mahaś cety upāsīta /
ChU, 3, 13, 8.3 tad etad dṛṣṭaṃ ca śrutaṃ cety upāsīta /
ChU, 3, 14, 1.1 sarvaṃ khalv idaṃ brahma tajjalān iti śānta upāsīta /
ChU, 3, 18, 1.1 mano brahmety upāsīta /
ChU, 3, 19, 4.1 sa ya etam evaṃ vidvān ādityaṃ brahmety upāste /
ChU, 4, 2, 2.2 anu ma etāṃ bhagavo devatāṃ śādhi yāṃ devatām upāssa iti //
ChU, 4, 3, 7.4 iti vai vayam brahmacārin nedam upāsmahe dattāsmai bhikṣām iti //
ChU, 4, 5, 3.1 sa ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇaḥ prakāśavān ity upāste prakāśavān asmiṃl loke bhavati /
ChU, 4, 5, 3.2 prakāśavato ha lokāñ jayati ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇaḥ prakāśavān ity upāste //
ChU, 4, 6, 4.1 sa ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇo 'nantavān ity upāste 'nantavān asmiṃl loke bhavati /
ChU, 4, 6, 4.2 anantavato ha lokāñ jayati ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇo 'nantavān ity upāste //
ChU, 4, 7, 2.1 sa ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇo jyotiṣmān ity upāste jyotiṣmān asmiṃl loke bhavati /
ChU, 4, 7, 2.2 jyotiṣmato ha lokāñ jayati ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇo jyotiṣmān ity upāste //
ChU, 4, 8, 4.1 sa ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇa āyatanavān ity upāsta āyatanavān asmiṃl loke bhavati /
ChU, 4, 8, 4.2 āyatanavato ha lokāñ jayati ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇa āyatanavān ity upāste //
ChU, 4, 11, 2.1 sa ya etam evaṃ vidvān upāste /
ChU, 4, 11, 2.8 ya etam evaṃ vidvān upāste //
ChU, 4, 12, 2.1 sa ya etam evaṃ vidvān upāste /
ChU, 4, 12, 2.8 ya etam evaṃ vidvān upāste //
ChU, 4, 13, 2.1 sa ya etam evaṃ vidvān upāste /
ChU, 4, 13, 2.8 ya etam evaṃ vidvān upāste //
ChU, 5, 10, 1.2 ye ceme 'raṇye śraddhā tapa ity upāsate /
ChU, 5, 10, 3.1 atha ya ime grāma iṣṭāpūrte dattam ity upāsate /
ChU, 5, 12, 1.1 aupamanyava kaṃ tvam ātmānam upāssa iti /
ChU, 5, 12, 1.3 eṣa vai sutejā ātmā vaiśvānaro yaṃ tvam ātmānam upāsse /
ChU, 5, 12, 2.2 atty annaṃ paśyati priyam bhavaty asya brahmavarcasaṃ kule ye etam evam ātmānaṃ vaiśvānaram upāste /
ChU, 5, 13, 1.2 prācīnayogya kaṃ tvam ātmānam upāssa iti /
ChU, 5, 13, 1.4 eṣa vai viśvarūpa ātmā vaiśvānaro yaṃ tvam ātmānam upāste /
ChU, 5, 13, 2.3 atty annaṃ paśyati priyaṃ bhavaty asya brahmavarcasaṃ kule ya etam evam ātmānaṃ vaiśvānaram upāste /
ChU, 5, 14, 1.2 vaiyāghrapadya kaṃ tvam ātmānam upāssa iti /
ChU, 5, 14, 1.4 eṣa vai pṛthagvartmātmā vaiśvānaro yaṃ tvam ātmānam upāsse /
ChU, 5, 14, 2.2 atty annaṃ paśyati priyaṃ bhavaty asya brahmavarcasaṃ kule ya etam evam ātmānaṃ vaiśvānaram upāste /
ChU, 5, 15, 1.2 śārkarākṣya kaṃ tvam ātmānam upāssa iti /
ChU, 5, 15, 1.4 eṣa vai bahula ātmā vaiśvānaro yaṃ tvam ātmānam upāsse /
ChU, 5, 15, 2.2 atty annaṃ paśyati priyaṃ bhavaty asya brahmavarcasaṃ kule ya etam evam ātmānaṃ vaiśvānaram upāste /
ChU, 5, 16, 1.2 vaiyāghrapadya kaṃ tvam ātmānam upāssa iti /
ChU, 5, 16, 1.4 eṣa vai rayir ātmā vaiśvānaro yaṃ tvam ātmānam upāsse /
ChU, 5, 16, 2.2 atty annaṃ paśyati priyaṃ bhavaty asya brahmavarcasaṃ kule ya etam evam ātmānaṃ vaiśvānaram upāste /
ChU, 5, 17, 1.2 gautama kaṃ tvam ātmānam upāssa iti /
ChU, 5, 17, 1.4 eṣa vai pratiṣṭhātmā vaiśvānaro yaṃ tvam ātmānam upāsse /
ChU, 5, 17, 2.2 atty annaṃ paśyati priyaṃ bhavaty asya brahmavarcasaṃ kule ya etam evam ātmānaṃ vaiśvānaram upāste /
ChU, 5, 18, 1.3 yas tv etam evaṃ prādeśamātram abhivimānam ātmānaṃ vaiśvānaram upāste /
ChU, 5, 24, 5.2 evaṃ sarvāṇi bhūtāny agnihotram upāsata //
ChU, 7, 1, 4.3 nāmopāssveti //
ChU, 7, 1, 5.1 sa yo nāma brahmety upāste /
ChU, 7, 1, 5.2 yāvan nāmno gataṃ tatrāsya yathākāmacāro bhavati yo nāma brahmety upāste /
ChU, 7, 2, 1.4 vāg evaitat sarvaṃ vijñāpayati vācam upāssveti //
ChU, 7, 2, 2.1 sa yo vācaṃ brahmety upāste /
ChU, 7, 2, 2.2 yāvad vāco gataṃ tatrāsya yathākāmacāro bhavati yo vācaṃ brahmety upāste /
ChU, 7, 3, 1.10 mana upāssveti //
ChU, 7, 3, 2.1 sa yo mano brahmety upāste /
ChU, 7, 3, 2.2 yāvan manaso gataṃ tatrāsya yathākāmacāro bhavati yo mano brahmety upāste /
ChU, 7, 4, 2.14 saṃkalpam upāssveti //
ChU, 7, 4, 3.1 sa yaḥ saṃkalpaṃ brahmety upāste kᄆptān vai sa lokān dhruvān dhruvaḥ pratiṣṭhitān pratiṣṭhito 'vyathamānān avyathamāno 'bhisidhyati /
ChU, 7, 4, 3.2 yāvat saṃkalpasya gataṃ tatrāsya yathākāmacāro bhavati yaḥ saṃkalpaṃ brahmety upāste /
ChU, 7, 5, 2.8 cittam upāssveti //
ChU, 7, 5, 3.1 sa yaś cittaṃ brahmety upāste /
ChU, 7, 5, 3.3 yāvac cittasya gataṃ tatrāsya yathākāmacāro bhavati yaś cittaṃ brahmety upāste /
ChU, 7, 6, 1.11 dhyānam upāssveti //
ChU, 7, 6, 2.1 sa yo dhyānaṃ brahmety upāste /
ChU, 7, 6, 2.2 yāvad dhyānasya gataṃ tatrāsya yathākāmacāro bhavati yo dhyānaṃ brahmety upāste /
ChU, 7, 7, 1.4 vijñānam upāssveti //
ChU, 7, 7, 2.1 sa yo vijñānaṃ brahmety upāste /
ChU, 7, 7, 2.3 yāvad vijñānasya gataṃ tatrāsya yathākāmacāro bhavati yo vijñānaṃ brahmety upāste /
ChU, 7, 8, 1.9 balam upāssveti //
ChU, 7, 8, 2.1 sa yo balam upāste /
ChU, 7, 8, 2.2 yāvad balasya gataṃ tatrāsya yathākāmacāro bhavati yo balaṃ brahmety upāste /
ChU, 7, 9, 1.6 annam upāssveti //
ChU, 7, 9, 2.1 sa yo 'nnaṃ brahmety upāste /
ChU, 7, 9, 2.3 yāvad annasya gataṃ tatrāsya yathākāmacāro bhavati yo 'nnaṃ brahmety upāste /
ChU, 7, 10, 1.6 apa upāssveti //
ChU, 7, 10, 2.1 sa yo 'po brahmety upāste /
ChU, 7, 10, 2.3 yāvad apāṃ gataṃ tatrāsya yathākāmacāro bhavati yo 'po brahmety upāste /
ChU, 7, 11, 1.6 teja upāssveti //
ChU, 7, 11, 2.1 sa yas tejo brahmety upāste /
ChU, 7, 11, 2.3 yāvat tejaso gataṃ tatrāsya yathākāmacāro bhavati yas tejo brahmety upāste /
ChU, 7, 12, 1.10 ākāśam upāssveti //
ChU, 7, 12, 2.1 sa ya ākāśaṃ brahmety upāste /
ChU, 7, 12, 2.3 yāvad ākāśasya gataṃ tatrāsya yathākāmacāro bhavati ya ākāśaṃ brahmety upāste /
ChU, 7, 13, 1.5 smaram upāssveti //
ChU, 7, 13, 2.1 sa yaḥ smaraṃ brahmety upāste /
ChU, 7, 13, 2.2 yāvat smarasya gataṃ tatrāsya yathākāmacāro bhavati yaḥ smaraṃ brahmety upāste /
ChU, 7, 14, 1.3 āśām upāssveti //
ChU, 7, 14, 2.1 sa ya āśāṃ brahmety upāste /
ChU, 7, 14, 2.4 yāvad āśāyā gataṃ tatrāsya yathākāmacāro bhavati ya āśāṃ brahmety upāste /
ChU, 8, 12, 6.1 taṃ vā etaṃ devā ātmānam upāsate /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 4, 21.0 gṛhapatiṃ yajamānam anāhitāgnaya upāsīran //
Gautamadharmasūtra
GautDhS, 2, 2, 7.1 tam uparyāsīnam adhastād upāsīrann anye brāhmaṇebhyaḥ //
Gobhilagṛhyasūtra
GobhGS, 2, 7, 12.0 vīrasūr jīvasūr jīvapatnīti brāhmaṇyo maṅgalyābhir vāgbhir upāsīran //
Gopathabrāhmaṇa
GB, 1, 1, 38, 17.0 anantāṃ śriyam aśnute ya evaṃ veda yaś caivaṃ vidvān evam etāṃ vedānāṃ mātaraṃ sāvitrīṃ saṃpadam upaniṣadam upāsta iti brāhmaṇam //
GB, 1, 4, 16, 5.0 atha yāni punaḥpunar upayanti tāny arvāñcīty evaināny upāsīran //
GB, 2, 2, 6, 18.0 gharmaṃ tapāmi brahma jajñānam iyaṃ pitryā rāṣṭry etv agra iti gharmaṃ tāpyamānam upāsīta śastravad ardharcaśa āhāvapratigaravarjaṃ rūpasamṛddhābhiḥ //
GB, 2, 3, 1, 5.0 imān evāgnīn upāsata ity āhur dhiṣṇyān //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 14, 2.1 yāvaddha vā ātmanā devān upāste tāvad asmai devā bhavanti /
JUB, 1, 27, 4.3 tam anurūpa ity upāsīta /
JUB, 1, 27, 5.3 tam pratirūpa ity upāsīta /
JUB, 1, 27, 6.3 taṃ sarvarūpa ity upāsīta /
JUB, 1, 30, 2.2 anyatodvāraṃ hainad eka evābhraṃgam upāsate /
JUB, 1, 42, 1.2 taṃ hovācājānāsi saumya gautama yad idaṃ vayaṃ caikitāneyāḥ sāmaivopāsmahe /
JUB, 1, 42, 1.3 kāṃ tvaṃ devatām upāssa iti /
JUB, 1, 42, 2.2 jyotir vā etat tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 42, 3.2 pratiṣṭhā vā eṣā tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 42, 4.2 śāntir vā eṣā tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 42, 5.2 ātmā vā eṣa tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 42, 6.2 śrīr vā eṣā tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 42, 7.2 vyāptir vā eṣā tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 42, 8.2 vibhūtir vā eṣā tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 43, 1.2 tejo vā etat tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 43, 2.2 bhā vā eṣā tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 43, 3.2 prajñā vā eṣā tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 43, 4.2 reto vā etat tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 43, 5.2 yaśo vā etat tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 43, 6.2 stomo vā eṣa tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 43, 7.2 karma vā etat tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 43, 8.1 atha kim upāssa iti /
JUB, 1, 43, 10.4 eṣa evedaṃ sarvam ity upāsitavyaḥ //
JUB, 1, 49, 3.2 so 'bravīt puruṣaḥ prajāpatiḥ sāmeti mopāddhvam /
JUB, 1, 49, 4.1 tam puruṣaḥ prajāpatiḥ sāmety upāsata /
JUB, 1, 49, 4.3 sa yo haivaṃ vidvān puruṣaḥ prajāpatiḥ sāmety upāste bhavaty ātmanā parāsya dviṣan bhrātṛvyo bhavati //
JUB, 2, 4, 4.3 sa ya evam etam ābhūtir ity upāsta aiva prāṇena prajayā paśubhir bhavati //
JUB, 2, 4, 6.3 sa ya evam etam prabhūtir ity upāste praiva prāṇena prajayā paśubhir bhavati //
JUB, 2, 4, 7.3 sa ya evam etam bhūtir ity upāste bhavaty eva prāṇena prajayā paśubhiḥ //
JUB, 2, 9, 10.1 tad u hovāca śāṭyāyanir bahuputra eṣa udgītha ity evopāsitavyam /
JUB, 2, 9, 10.3 tasmād bahuputra eṣa udgītha ity evopāsitavyam iti //
JUB, 2, 15, 4.2 yo vai cakṣuḥ sāma śrotraṃ sāmety upāste na ha tena karoti //
JUB, 2, 15, 5.1 atha ya ādityaḥ sāma candramāḥ sāmety upāste na haiva tena karoti //
JUB, 2, 15, 6.1 atha yo vāk sāmety upāste sa evānuṣṭhyā sāma veda /
JUB, 3, 8, 2.2 atho ha smainam mṛtam ivaivopāsate //
JUB, 3, 15, 1.2 tad etad viśvāmitrā upāsate vācam eva //
JUB, 3, 27, 11.1 navo navo bhavasi jāyamāno bharo nāma brāhmaṇa upāsse /
JUB, 3, 32, 1.1 taddha sātyakīrtā āhur yāṃ vayaṃ devatām upāsmaha ekam eva vayaṃ tasyai devatāyai rūpaṃ gavy ādiśāma ekaṃ vāhana ekaṃ hastiny ekam puruṣa ekaṃ sarveṣu bhūteṣu /
JUB, 3, 32, 6.5 so 'rūkṣa upāsitavyaḥ /
JUB, 3, 33, 2.1 sa yo ha vā amūr devatā upāste yā amūr adhidevataṃ dūrūpā vā etā duranusamprāpyā iva /
JUB, 3, 33, 3.1 atha ya enā adhyātmam upāste sa hāntidevo bhavati /
JUB, 4, 11, 2.1 tāḥ śraiṣṭhye vyavadantāhaṃ śreṣṭhāsmy ahaṃ śreṣṭhāsmi māṃ śriyam upādhvam iti //
JUB, 4, 17, 2.0 saiṣā śāṭyāyanī gāyatrasyopaniṣad evam upāsitavyā //
JUB, 4, 18, 5.2 tad eva brahma tvaṃ viddhi nedaṃ yad idam upāsate //
JUB, 4, 18, 6.2 tad eva brahma tvaṃ viddhi nedaṃ yad idam upāsate //
JUB, 4, 18, 7.2 tad eva brahma tvaṃ viddhi nedaṃ yad idam upāsate //
JUB, 4, 18, 8.2 tad eva brahma tvaṃ viddhi nedaṃ yad idam upāsate //
JUB, 4, 18, 9.2 tad eva brahma tvaṃ viddhi nedaṃ yad idam upāsate //
JUB, 4, 21, 6.2 tadvanam ity upāsitavyam /
JUB, 4, 24, 13.3 eṣa evedaṃ sarvam ity upāsitavyam //
Jaiminīyabrāhmaṇa
JB, 1, 236, 3.0 akṣaryām evaitāṃ sampadaṃ devā upāsata //
JB, 1, 236, 4.0 tām ṛṣaya upāsata //
JB, 1, 236, 5.0 tām u eva vayaṃ parovara upāsmahe //
JB, 1, 271, 6.0 sa hovāca dhūrṣv evāhaṃ tad upāsa iti //
JB, 1, 271, 7.0 kiṃ tvaṃ tad dhūrṣūpāssa iti //
JB, 1, 271, 9.0 ya āsāṃ priyam upāste kiṃ sa bhavatīti //
JB, 1, 271, 12.0 atha hocur jīvalaṃ kārīrādiṃ yad idaṃ tvam eva tasyārdhasya śreṣṭho 'si yasminn asy api tvā rājāno 'dhastād upāsate kena tvam idaṃ prāpitheti //
JB, 1, 271, 13.0 sa hovāca dhūrṣv evāhaṃ tad upāsa iti //
JB, 1, 271, 14.0 kiṃ tvaṃ tad dhūrṣūpāssa iti //
JB, 1, 271, 16.0 ya āsāṃ śriyam upāste kiṃ sa bhavatīti //
JB, 1, 271, 17.0 yasminn evārdhe bhavati tasya śreṣṭho bhavaty apy enaṃ rājāno 'dhastād upāsata iti //
JB, 1, 271, 20.0 sa hovāca dhūrṣv evāhaṃ tad upāsa iti //
JB, 1, 271, 21.0 kiṃ tvaṃ tad dhūrṣūpāssa iti //
JB, 1, 271, 23.0 ya āsāṃ jātam upāste kiṃ sa bhavatīti //
JB, 1, 271, 27.0 sa hovāca dhūrṣv evāhaṃ tad upāsa iti //
JB, 1, 271, 28.0 kiṃ tvaṃ tad dhūrṣūpāssa iti //
JB, 1, 271, 30.0 ya āsāṃ yaśa upāste kiṃ sa bhavatīti //
JB, 1, 272, 3.0 sa hovāca gāyatrīm evāhaṃ priyam upāsa iti //
JB, 1, 272, 7.0 sa ya evam etāṃ gāyatrīṃ priyam upāste yathā priya eva prāṇa ātmana evaṃ priya eva sa kīrter evaṃ priyaś cakṣuṣa evaṃ priyaḥ saner bhavatīti //
JB, 1, 272, 8.0 atha hovāca jīvalaḥ kārīrādis triṣṭubham evāhaṃ śriyam upāsa iti //
JB, 1, 272, 11.0 sa ya evam etāṃ triṣṭubhaṃ śriyam upāste yasminn evārdhe bhavati tasya śreṣṭho bhavaty apy enaṃ rājāno 'dhastād upāsata iti //
JB, 1, 272, 11.0 sa ya evam etāṃ triṣṭubhaṃ śriyam upāste yasminn evārdhe bhavati tasya śreṣṭho bhavaty apy enaṃ rājāno 'dhastād upāsata iti //
JB, 1, 272, 12.0 atha hovācāṣāḍhaḥ sāvayaso jagatīm evāhaṃ bhūmānaṃ prajātim upāsa iti //
JB, 1, 272, 14.0 sa ya evam etāṃ jagatīṃ bhūmānaṃ prajātim upāste bhūmānam eva prajayā paśubhir gacchati yatraiva sajāto bhavati tad grāmaṇīr bhavatīti //
JB, 1, 272, 15.0 atha hovācendradyumno bhāllabeyo 'nuṣṭubham evāhaṃ yaśa upāsa iti //
JB, 1, 272, 19.0 sa ya evam etām anuṣṭubhaṃ yaśa upāsta eṣaivāsya vāg anuṣṭub upary upary evānyān kīrtir viharanty eti vivacanam eva bhavatīti //
JB, 1, 285, 4.0 sa hovācāṃ yad anuṣṭubham eva sarvāṇi chandāṃsy upāsmahe bṛhatīṃ paśūn yajñaṃ svargaṃ lokam iti //
JB, 1, 285, 33.0 sa yat pratyavakṣyad yasmād brāhmaṇaś ca vaiśyaś ca kṣatriyam adhastād upāsāte atho yad asyādyāv abhavatām atho yad evaitad dvādaśākṣaraṃ padam iti //
JB, 1, 314, 25.0 sa eṣa vā agniṣṭomo ya eṣa tapaty eṣa indra eṣa prajāpatir eṣa evedaṃ sarvam ity upāsitavyam //
Kauṣītakibrāhmaṇa
KauṣB, 2, 9, 17.0 hutasamṛddhim evopāsīteti hutasamṛddhim evopāsīteti //
KauṣB, 2, 9, 17.0 hutasamṛddhim evopāsīteti hutasamṛddhim evopāsīteti //
Kaṭhopaniṣad
KaṭhUp, 5, 3.2 madhye vāmanam āsīnaṃ viśve devā upāsate //
Kātyāyanaśrautasūtra
KātyŚS, 6, 5, 15.0 paścāt tṛṇam upāsyati varṣo varṣīyasīti //
Kāṭhakagṛhyasūtra
KāṭhGS, 1, 25.0 sāyaṃ prātaḥ sandhyām upāsīta //
Kāṭhakasaṃhitā
KS, 8, 5, 61.0 yaddhiraṇyam upāsyati //
KS, 8, 5, 63.0 nopāsya punar ādadhīta //
KS, 8, 5, 74.0 hiraṇyam upāsyati //
KS, 8, 10, 65.0 yathā vā idaṃ manuṣyā upāsata evam etaṃ devā upāsata //
KS, 8, 10, 65.0 yathā vā idaṃ manuṣyā upāsata evam etaṃ devā upāsata //
KS, 19, 3, 22.0 yaddhiraṇyam upāsya juhoty agnimaty eva juhoti samṛddhyai //
KS, 20, 7, 37.0 tasmān madhyato jyotir upāsate //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 8, 36.0 utāsyājīvantaḥ sajātā upāsate //
MS, 1, 4, 8, 37.0 vācam in nv asya brāhmaṇasya vā rājanyasya vopāsmahe //
MS, 1, 6, 5, 1.0 yo vā asyāyaṃ manuṣyo 'gnir etam upāsīno 'nnam atti //
MS, 1, 6, 5, 2.0 etam upāsīnaḥ prajāṃ vindate //
MS, 1, 6, 5, 3.0 etam upāsīnaṃ paśavā upatiṣṭhante //
MS, 1, 8, 9, 13.0 yasyāhutam agnihotraṃ sūryo 'bhyudiyād agniṃ samādhāya vācaṃ yatvā daṃpatī sarvāhṇam upāsīyātām //
MS, 2, 2, 6, 8.2 devā bhāgaṃ yathā pūrve saṃjānānā upāsate //
MS, 2, 13, 23, 3.1 ya ojodā baladā yasya viśva upāsate praśiṣaṃ yasya devāḥ /
MS, 3, 16, 1, 12.2 ye cārvato māṃsabhikṣām upāsate uto teṣām abhigūrtir na invatu //
Muṇḍakopaniṣad
MuṇḍU, 3, 2, 1.2 upāsate puruṣaṃ ye hyakāmās te śukram etad ativartanti dhīrāḥ //
Mānavagṛhyasūtra
MānGS, 1, 2, 1.1 atha saṃdhyām upāste //
MānGS, 2, 8, 4.8 saṃvatsarasya pratimāṃ ye tvā rātrīmupāsate /
Pañcaviṃśabrāhmaṇa
PB, 2, 2, 4.0 tām etāṃ bhāllavaya upāsate tasmāt te pratigṛhṇantaḥ parīvartān na cyavante //
PB, 2, 8, 3.0 tām etāṃ trikharvā upāsate tasmāt te spardhamānā na vlīyante //
PB, 2, 9, 4.0 tām etām abhipratāriṇa upāsate tasmāt ta ojiṣṭhā svānām //
PB, 2, 15, 4.0 tām etāṃ karadviṣa upāsate tasmāt te sarvam āyur yanti //
PB, 2, 16, 5.0 tām etāṃ prāvāhaṇya upāsate tasmāt te purodhāyā na cyavanta //
PB, 3, 6, 4.0 tām etāṃ karadviṣa upāsate tasmāt te sarvam āyur yanti //
PB, 7, 10, 7.0 kᄆptān imāṃllokān upāste ya evaṃ veda //
Pāraskaragṛhyasūtra
PārGS, 3, 2, 2.4 saṃvatsarasya pratimā yā tāṃ rātrīm upāsmahe /
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 26.6 sarvam āyur upāsatām /
TB, 2, 1, 2, 1.3 tam abhāga upāsta /
TB, 2, 2, 1, 3.5 brāhmaṇo dakṣiṇata upāste /
TB, 2, 2, 1, 5.3 brāhmaṇo dakṣiṇata upāste /
Taittirīyasaṃhitā
TS, 5, 1, 3, 15.1 hiraṇyam upāsya juhoti //
TS, 5, 2, 9, 5.1 tasmān madhyato jyotir upāsmahe //
TS, 5, 3, 2, 32.1 tasmāt purastāj jyotir upāsmahe //
TS, 6, 1, 8, 3.4 hiraṇyam upāsya juhoty agnivaty eva juhoti nāndho 'dhvaryuḥ bhavati na yajñaṃ rakṣāṃsi ghnanti /
Taittirīyopaniṣad
TU, 1, 6, 2.5 iti prācīnayogyopāssva //
TU, 1, 11, 2.8 yānyasmākaṃ sucaritāni tāni tvayopāsyāni //
TU, 1, 11, 4.8 evamupāsitavyam /
TU, 1, 11, 4.9 evam u caitadupāsyam //
TU, 2, 2, 1.8 ye 'nnaṃ brahmopāsate /
TU, 2, 3, 1.3 sarvameva ta āyuryanti ye prāṇaṃ brahmopāsate /
TU, 2, 5, 1.2 vijñānaṃ devāḥ sarve brahma jyeṣṭhamupāsate /
TU, 3, 10, 3.5 tatpratiṣṭhetyupāsīta /
TU, 3, 10, 3.7 tanmaha ityupāsīta /
TU, 3, 10, 3.9 tanmana ityupāsīta /
TU, 3, 10, 4.1 tannama ityupāsīta /
TU, 3, 10, 4.3 tad brahmetyupāsīta /
TU, 3, 10, 4.5 tad brahmaṇaḥ parimara ityupāsīta /
Taittirīyāraṇyaka
TĀ, 5, 4, 5.2 pṛthivīṃ tapasas trāyasveti hiraṇyam upāsyati /
TĀ, 5, 4, 5.7 pralavān ādīpyopāsyati /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 3, 6.0 prāṇāyāmamekāvaraṃ kṛtvāṣṭāvarāṃ sāvitrīmabhyasya mitrasyetyādibhir ṛgbhis tisṛbhis tiṣṭhansaṃdhyām upāsīta //
VaikhGS, 1, 3, 8.0 sāyam agniś cetyādinācamya tathā prokṣya yac ciddhītyādibhiḥ sāmabhirupāsyāsīnastathā karotyuditārkāṃ paścimārkāmiti ca saṃdhye yathādiśaṃ tannāmādinā digdevatāḥ pitṝn sāpasavyaṃ brahmāṇaṃ codaṅmukho nārāyaṇādīn namo'ntenopatiṣṭheta //
Vaitānasūtra
VaitS, 3, 3, 31.1 gharmaṃ tāpyamānam upāsīta //
Vasiṣṭhadharmasūtra
VasDhS, 7, 12.0 guruṃ gacchantam anugacched āsīnaś cet tiṣṭhecchayānaś ced āsīna upāsīta //
VasDhS, 11, 14.1 taṃ bhojayitvopāsīta //
VasDhS, 11, 39.2 upāsate sutaṃ jātaṃ śakuntā iva pippalam //
VasDhS, 17, 67.1 kumāry ṛtumatī trīṇi varṣāṇy upāsīta //
VasDhS, 17, 75.1 proṣitapatnī pañca varṣāṇy upāsīta //
VasDhS, 19, 48.3 aindrasthānam upāsīnā brahmabhūtā hi te sadeti /
VasDhS, 28, 3.2 puṣpakālam upāsīta ṛtukālena śudhyati //
Vārāhaśrautasūtra
VārŚS, 1, 7, 2, 39.0 samavanīya vājinaṃ bhakṣayaty upāste pratiprasthātā //
Āpastambadharmasūtra
ĀpDhS, 1, 6, 13.0 devam ivācāryam upāsītāvikathayann avimanā vācaṃ śuśrūṣamāṇo 'sya //
Āpastambaśrautasūtra
ĀpŚS, 7, 16, 4.0 taṃ dakṣiṇena pratyañcaṃ paśum avasthāpya pṛthivyāḥ saṃpṛcaḥ pāhīti tasyādhastād barhir upāsyaty upākaraṇayor anyatarat //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 7, 3.0 yajñopavītī nityodakaḥ saṃdhyām upāsīta vāgyataḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 4, 15.2 adha itarāḥ srucaḥ kṣatraṃ vai juhūr viśa itarāḥ srucaḥ kṣatram evaitad viśa uttaraṃ karoti tasmāduparyāsīnaṃ kṣatriyamadhastādimāḥ prajā upāsate tasmād upari juhūṃ sādayatyadha itarāḥ srucaḥ //
ŚBM, 1, 8, 1, 4.2 sa hi jyeṣṭhaṃ vardhate 'thetithīṃ samāṃ tadaugha āgantā tanmā nāvamupakalpyopāsāsai sa augha utthite nāvam āpadyāsai tatastvā pārayitāsmīti //
ŚBM, 1, 8, 1, 5.2 sa yatithīṃ tatsamām paridideśa tatithīṃ samāṃ nāvam upakalpyopāsāṃcakre sa augha utthite nāvamāpede taṃ sa matsya upanyāpupluve tasya śṛṅge nāvaḥ pāśam pratimumoca tenaitamuttaraṃ girimatidudrāva //
ŚBM, 2, 1, 3, 9.5 na śvaḥśvam upāsīta /
ŚBM, 3, 8, 1, 14.2 tat purastāt tṛṇam upāsyati varṣo varṣīyasi yajñe yajñapatiṃ dhā iti barhir evāsmā etat stṛṇāty askannaṃ havirasaditi tad yad evāsyātra viśasyamānasya kiṃcitskandati tad etasmin pratitiṣṭhati tathā nāmuyā bhavati //
ŚBM, 4, 5, 9, 3.5 taṃ dhārayanta evopāsate /
ŚBM, 4, 5, 9, 5.5 taṃ dhārayanta evopāsate /
ŚBM, 4, 5, 9, 7.5 taṃ dhārayanta evopāsate /
ŚBM, 4, 5, 9, 9.5 taṃ dhārayanta evopāsate /
ŚBM, 5, 2, 1, 22.2 uparisadyaṃ vā eṣa jayati yo jayaty antarikṣasadyaṃ tad enam uparyāsīnam adhastād imāḥ prajā upāsate tasmād asmā āsandīmāharanti //
ŚBM, 5, 4, 4, 1.2 tasyā aniṣṭa eva sviṣṭakṛdbhavatyathāsmā āsandīm āharanty uparisadyaṃ vā eṣa jayati yo jayatyantarikṣasadyaṃ tad enam uparyāsīnam adhastādimāḥ prajā upāsate tasmādasmā āsandīmāharanti saiṣā khādirī vitṛṇṇā bhavati yeyaṃ vardhravyutā bharatānām //
ŚBM, 6, 7, 1, 19.2 ahorātrayor hyayaṃ saṃvatsaraḥ pratiṣṭhitaś candramā āsañjanaṃ candramasi hyayaṃ saṃvatsara ṛtubhir āsaktaḥ sa yo haitadevaṃ vedaitenaiva rūpeṇaitad rūpam bibharti tasya ha vā eṣa saṃvatsarabhṛto bhavati ya evaṃ veda saṃvatsaropāsito haiva tasya bhavati ya evaṃ na vedety adhidevatam //
ŚBM, 10, 2, 6, 19.3 tad etad amṛtam ity evāmutropāsītāyur itīha /
ŚBM, 10, 2, 6, 19.4 prāṇa iti haika upāsate prāṇo 'gniḥ prāṇo 'mṛtam iti vadantaḥ /
ŚBM, 10, 2, 6, 19.8 tasmād enad amṛtam ity evāmutropāsītāyur itīha /
ŚBM, 10, 3, 4, 5.10 sa yo haitam evam agnim arkam puruṣam upāste 'yam aham agnir arko 'smīti vidyayā haivāsyaiṣa ātmann agnir arkaś cito bhavati //
ŚBM, 10, 3, 5, 3.2 agniṃ hi puraskṛtyemāḥ prajā upāsate /
ŚBM, 10, 3, 5, 11.4 tasmād yo 'smāj jyāyānt syād diśo 'smāt pūrvā ity upāsīta /
ŚBM, 10, 4, 4, 4.1 sarvā evaitā iṣṭakāḥ sāhasrīr upāsīta /
ŚBM, 10, 4, 4, 4.2 rātrisahasreṇa rātrisahasreṇaikaikām pariśritaṃ sampannām upāsītāhaḥsahasreṇāhaḥsahasreṇaikaikām aharbhājam ardhamāsasahasreṇārdhamāsasahasreṇaikaikām ardhamāsabhājaṃ māsasahasreṇa māsasahasreṇaikaikāṃ māsabhājam ṛtusahasreṇartusahasreṇaikaikām ṛtubhājaṃ muhūrtasahasreṇa muhūrtasahasreṇaikaikām muhūrtabhājaṃ saṃvatsarasahasreṇa saṃvatsaram /
ŚBM, 10, 4, 5, 1.2 vāyur agnir iti ha śākāyanina upāsate /
ŚBM, 10, 5, 2, 20.1 tam etam agnir ity adhvaryava upāsate yajur iti /
ŚBM, 10, 5, 2, 20.18 taṃ yathā yathopāsate tad eva bhavati /
ŚBM, 10, 5, 2, 20.20 tasmād etam evaṃvit sarvair evaitair upāsīta /
ŚBM, 10, 6, 2, 10.6 sa yo haitam evam agnividham arkavidham ukthavidham puruṣamupāste viduṣo haivāsyaivaṃ bhrātṛvyo mlāyati //
ŚBM, 10, 6, 3, 1.1 satyam brahmety upāsīta /
ŚBM, 10, 6, 3, 2.1 sa ātmānam upāsīta manomayam prāṇaśarīram bhārūpam ākāśātmānaṃ kāmarūpiṇam manojavasaṃ satyasaṃkalpaṃ satyadhṛtiṃ sarvagandhaṃ sarvarasaṃ sarvā anu diśaḥ prabhūtaṃ sarvam idam abhyāptam avākkam anādaram /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 6, 2.0 tad ṛg ityupāsīta //
ŚāṅkhĀ, 4, 6, 4.0 tad yajur ityupāsīta //
ŚāṅkhĀ, 4, 6, 6.0 tat sāma ityupāsīta //
ŚāṅkhĀ, 4, 6, 8.0 tacchrīr ityupāsīta //
ŚāṅkhĀ, 4, 6, 9.0 tad yaśa ityupāsīta //
ŚāṅkhĀ, 4, 6, 10.0 tat teja ityupāsīta //
ŚāṅkhĀ, 5, 2, 2.0 taṃ mām āyur amṛtam ityupāssva //
ŚāṅkhĀ, 5, 2, 7.0 sa yo mām āyur amṛtam ityupāste sarvam āyur asmiṃlloka eti //
ŚāṅkhĀ, 5, 3, 13.0 tasmād etad evoktham upāsīteti //
ŚāṅkhĀ, 5, 3, 27.0 tasmād etad evoktham upāsīteti //
ŚāṅkhĀ, 6, 3, 1.0 sa hovāca bālākiḥ ya evaiṣa āditye puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 3, 3.0 bṛhan pāṇḍaravāsā atiṣṭhāḥ sarveṣāṃ bhūtānāṃ mūrdheti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 3, 4.0 sa yo haitam evam upāste 'tiṣṭhāḥ sarveṣāṃ bhūtānāṃ mūrdhā bhavati //
ŚāṅkhĀ, 6, 4, 1.0 sa hovāca bālākiḥ ya evaiṣa candramasi puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 4, 3.0 annasyātmeti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 4, 4.0 sa yo haitam evam upāste 'nnasyātmā bhavati //
ŚāṅkhĀ, 6, 5, 1.0 sa hovāca bālākiḥ ya evaiṣa vidyuti puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 5, 3.0 satyasyātmeti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 5, 4.0 sa yo haitam evam upāste satyasyātmā bhavati //
ŚāṅkhĀ, 6, 6, 1.0 sa hovāca bālākiḥ ya evaiṣa stanayitnau puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 6, 3.0 śabdasyātmeti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 6, 4.0 sa yo haitam evam upāste śabdasyātmā bhavati //
ŚāṅkhĀ, 6, 7, 1.0 sa hovāca bālākiḥ ya evaiṣa vāyau puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 7, 3.0 indro vaikuṇṭho 'parājitā seneti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 7, 4.0 sa yo haitam evam upāste jiṣṇur ha vā aparājiṣṇur anyatastyajāyī bhavati //
ŚāṅkhĀ, 6, 8, 1.0 sa hovāca bālākiḥ ya evaiṣa ākāśe puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 8, 3.0 pūrṇam apravarti brahmeti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 8, 4.0 sa yo haitam evam upāste pūryate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 6, 9, 1.0 sa hovāca bālākiḥ ya evaiṣo 'gnau puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 9, 3.0 viṣāsahir iti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 9, 4.0 sa yo haitam evam upāste viṣāsahir haivānyeṣu bhavati //
ŚāṅkhĀ, 6, 10, 1.0 sa hovāca bālākiḥ ya evaiṣo 'psu puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 10, 3.0 tejasa ātmeti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 10, 4.0 sa yo haitam evam upāste tejasa ātmā bhavati //
ŚāṅkhĀ, 6, 11, 1.0 sa hovāca bālākiḥ ya evaiṣa ādarśe puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 11, 3.0 pratirūpa iti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 11, 4.0 sa yo haitam evam upāste pratirūpo haivāsya prajāyām ājāyate nāpratirūpaḥ //
ŚāṅkhĀ, 6, 12, 1.0 sa hovāca bālākiḥ ya evaiṣa chāyāyāṃ puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 12, 3.0 dvitīyo 'napaga iti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 12, 4.0 sa yo haitam evam upāste vindate dvitīyāt //
ŚāṅkhĀ, 6, 13, 1.0 sa hovāca bālākiḥ ya evaiṣa pratiśrutkāyāṃ puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 13, 3.0 asur iti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 13, 4.0 sa yo haitam evam upāste na purā kālāt saṃmoham eti //
ŚāṅkhĀ, 6, 14, 1.0 sa hovāca bālākiḥ ya evaiṣa śabde puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 14, 3.0 mṛtyur iti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 14, 4.0 sa yo haitam evam upāste na purā kālāt praiti //
ŚāṅkhĀ, 6, 15, 1.0 sa hovāca bālākiḥ yenaitat puruṣaḥ suptaḥ svapnayā carati tamu evāham upāsa iti //
ŚāṅkhĀ, 6, 15, 3.0 yamo rājeti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 15, 4.0 sa yo haitam evam upāste sarvaṃ hāsmā idaṃ śraiṣṭhyāya yamyate //
ŚāṅkhĀ, 6, 16, 1.0 sa hovāca bālākiḥ ya evaiṣa śarīre puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 16, 3.0 prajāpatir iti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 16, 4.0 sa yo haitam evam upāste prajāyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 6, 17, 1.0 sa hovāca bālākiḥ ya evaiṣa dakṣiṇe 'kṣiṇi puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 17, 3.0 vāca ātmāgner ātmā jyotiṣa ātmeti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 17, 4.0 sa yo haitam evam upāste eteṣāṃ sarveṣām ātmā bhavati //
ŚāṅkhĀ, 6, 18, 1.0 sa hovāca bālākiḥ ya evaiṣa savye 'kṣiṇi puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 18, 3.0 satyasyātmā vidyuta ātmā tejasa ātmeti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 18, 4.0 sa yo haitam evam upāste eteṣāṃ sarveṣām ātmā bhavati //
ŚāṅkhĀ, 8, 4, 4.0 etām evānuvidyāṃ saṃhitāṃ saṃdhīyamānāṃ manya iti ha smāha vātsyaḥ etam u haiva bahvṛcā mahadukthe mīmāṃsanta etam agnāv adhvaryava etaṃ mahāvrate chandogā etam asyām etam antarikṣa etaṃ divi etam agnāv etaṃ vāyāv etaṃ candramasy etaṃ nakṣatreṣv etam apsv etam oṣadhīṣv etaṃ sarveṣu bhūteṣv etam akṣareṣv etam eva brahmetyupāsate //
ŚāṅkhĀ, 8, 7, 14.0 athāpy apidhāya karṇā upāsīta //
Ṛgveda
ṚV, 1, 162, 12.2 ye cārvato māṃsabhikṣām upāsata uto teṣām abhigūrtir na invatu //
ṚV, 3, 2, 6.2 agne duva icchamānāsa āpyam upāsate draviṇaṃ dhehi tebhyaḥ //
ṚV, 10, 109, 7.2 ūrjam pṛthivyā bhaktvāyorugāyam upāsate //
ṚV, 10, 114, 2.1 tisro deṣṭrāya nirṛtīr upāsate dīrghaśruto vi hi jānanti vahnayaḥ /
ṚV, 10, 121, 2.1 ya ātmadā baladā yasya viśva upāsate praśiṣaṃ yasya devāḥ /
ṚV, 10, 151, 4.1 śraddhāṃ devā yajamānā vāyugopā upāsate /
ṚV, 10, 153, 1.1 īṅkhayantīr apasyuva indraṃ jātam upāsate /
ṚV, 10, 154, 1.1 soma ekebhyaḥ pavate ghṛtam eka upāsate /
ṚV, 10, 191, 2.2 devā bhāgaṃ yathā pūrve saṃjānānā upāsate //
Ṛgvedakhilāni
ṚVKh, 3, 15, 12.1 antaraṃ ca nedīyaś ca mano devā upāsate /
ṚVKh, 4, 8, 9.1 yāṃ medhāṃ devagaṇāḥ pitaraś copāsate /
Arthaśāstra
ArthaŚ, 1, 19, 16.1 pratiṣṭhite 'hani saṃdhyām upāsīta //
Buddhacarita
BCar, 5, 27.1 mṛgarājagatistato 'bhyagacchannṛpatiṃ mantrigaṇairupāsyamānam /
Carakasaṃhitā
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Vim., 8, 20.5 punaścāhūyamānaḥ prativaktavyaḥ parisaṃvatsaro bhavān śikṣasva tāvat na tvayā gururupāsito nūnam athavā paryāptametāvatte sakṛdapi hi parikṣepikaṃ nihataṃ nihatamāhuriti nāsya yogaḥ kartavyaḥ kathaṃcit /
Ca, Śār., 5, 18.1 yayā nopaityahaṅkāraṃ nopāste kāraṇaṃ yayā /
Ca, Śār., 8, 9.4 saumyābhiścaināṃ kathābhir mano'nukūlābhir upāsīta /
Ca, Śār., 8, 24.3 tato yaṣṭīmadhukasarpirbhyāṃ paramaśiśiravāriṇi saṃsthitābhyāṃ picum āplāvyopasthasamīpe sthāpayet tasyāḥ tathā śatadhautasahasradhautābhyāṃ sarpirbhyāmadhonābheḥ sarvataḥ pradihyāt sarvataśca gavyena caināṃ payasā suśītena madhukāmbunā vā nyagrodhādikaṣāyeṇa vā pariṣecayedadho nābheḥ udakaṃ vā suśītam avagāhayet kṣīriṇāṃ kaṣāyadrumāṇāṃ ca svarasaparipītāni celāni grāhayet nyagrodhādiśuṅgāsiddhayor vā kṣīrasarpiṣoḥ picuṃ grāhayet ataścaivākṣamātraṃ prāśayet prāśayedvā kevalaṃ kṣīrasarpiḥ padmotpalakumudakiñjalkāṃścāsyai samadhuśarkarān lehārthaṃ dadyāt śṛṅgāṭakapuṣkarabījakaśerukān bhakṣaṇārthaṃ gandhapriyaṅgvasitotpalaśālūkodumbaraśalāṭunyagrodhaśuṅgāni vā pāyayedenāmājena payasā payasā caināṃ balātibalāśāliṣaṣṭikekṣumūlakākolīśṛtena samadhuśarkaraṃ raktaśālīnāmodanaṃ mṛdusurabhiśītalaṃ bhojayet lāvakapiñjalakuraṅgaśambaraśaśahariṇaiṇakālapucchakarasena vā ghṛtasusaṃskṛtena sukhaśiśiropavātadeśasthāṃ bhojayet krodhaśokāyāsavyavāyavyāyāmebhyaś cābhirakṣet saumyābhiścaināṃ kathābhir mano'nukūlābhir upāsīta tathāsyā garbhastiṣṭhati //
Ca, Cik., 1, 4, 59.2 te hitvā kāñcanaṃ rāśiṃ pāṃśurāśimupāsate //
Mahābhārata
MBh, 1, 1, 1.22 ādhāraṃ sarvavidyānāṃ hayagrīvam upāsmahe /
MBh, 1, 1, 109.4 upāsyamānān sagaṇair jātu sarvāṃstadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 3, 1.2 janamejayaḥ pārikṣitaḥ saha bhrātṛbhiḥ kurukṣetre dīrghasatram upāste /
MBh, 1, 3, 2.1 teṣu tat satram upāsīneṣu tatra śvābhyāgacchat sārameyaḥ /
MBh, 1, 3, 7.1 tacchrutvā tasya mātā saramā putraśokārtā tat satram upāgacchad yatra sa janamejayaḥ saha bhrātṛbhir dīrghasatram upāste //
MBh, 1, 43, 19.2 saṃdhyām upāssva bhagavann apaḥ spṛṣṭvā yatavrataḥ //
MBh, 1, 65, 8.1 āgato 'haṃ mahābhāgam ṛṣiṃ kaṇvam upāsitum /
MBh, 1, 67, 5.10 adharmeṇa hi dharmiṣṭha kathaṃ varam upāsmahe /
MBh, 1, 88, 8.3 na cāhaṃ tān pratipatsye ha dattvā yatra gatvā tvam upāsse ha lokān //
MBh, 1, 122, 6.1 maivaṃ jīrṇam upāsiṣṭhāḥ sakhyaṃ navam upākuru /
MBh, 1, 122, 35.9 maivaṃ jīrṇam upāssva tvaṃ sakhyaṃ bhavad upākṛdhi /
MBh, 1, 134, 10.2 upāsyamānāḥ puruṣair ūṣuḥ puranivāsibhiḥ //
MBh, 1, 139, 12.3 upāsyamānān bhīmena rūpayauvanaśālinā /
MBh, 1, 143, 19.16 pāṇḍavāstu tataḥ snātvā śuddhāḥ saṃdhyām upāsya ca /
MBh, 1, 145, 4.2 yudhiṣṭhiraṃ ca kuntīṃ ca cintayanta upāsate /
MBh, 1, 152, 19.12 asya śuśrūṣavaḥ pādau paricarya upāsmahe /
MBh, 1, 153, 5.2 upāsāṃcakrire vipraṃ kathayānaṃ kathāstadā //
MBh, 1, 158, 48.1 tato bhāgīkṛto devair vajrabhāga upāsyate /
MBh, 1, 189, 1.2 purā vai naimiṣāraṇye devāḥ satram upāsate /
MBh, 1, 203, 5.3 ṛṣayaḥ sarva evaite pitāmaham upāsate //
MBh, 1, 212, 1.126 sā kadācid upāsīnaṃ papraccha kurunandanam /
MBh, 1, 224, 32.2 tataste sarva evainaṃ putrāḥ samyag upāsire /
MBh, 2, 3, 12.3 upāsyate tigmatejā vṛto bhūtaiḥ sahasraśaḥ /
MBh, 2, 3, 13.2 upāsate yatra satraṃ sahasrayugaparyaye //
MBh, 2, 4, 18.1 upāsate mahātmānaṃ sabhāyām ṛṣisattamāḥ /
MBh, 2, 4, 19.1 tathaiva kṣatriyaśreṣṭhā dharmarājam upāsate /
MBh, 2, 4, 28.6 upāsate sabhāyāṃ sma kuntīputraṃ yudhiṣṭhiram //
MBh, 2, 4, 31.4 upāsate mahātmānam āsīnaṃ saptaviṃśatiḥ //
MBh, 2, 4, 34.4 pāṇḍuputrān ṛṣīṃścaiva ramayanta upāsate /
MBh, 2, 4, 35.2 divīva devā brahmāṇaṃ yudhiṣṭhiram upāsate //
MBh, 2, 5, 77.2 abhitastvām upāsante rakṣaṇārtham ariṃdama //
MBh, 2, 6, 6.1 nāradaṃ svastham āsīnam upāsīno yudhiṣṭhiraḥ /
MBh, 2, 7, 6.1 tasyām upāsate nityaṃ mahātmānaṃ śatakratum /
MBh, 2, 7, 7.2 upāsate mahātmānaṃ devarājam ariṃdamam //
MBh, 2, 7, 8.1 tathā devarṣayaḥ sarve pārtha śakram upāsate /
MBh, 2, 8, 25.2 tasyāṃ sabhāyāṃ rājarṣe vaivasvatam upāsate //
MBh, 2, 8, 29.3 upāsate dharmarājaṃ mūrtimanto nirāmayāḥ //
MBh, 2, 8, 37.2 upāsate mahātmānaṃ rūpayuktā manasvinaḥ //
MBh, 2, 9, 7.2 ādityāstatra varuṇaṃ jaleśvaram upāsate //
MBh, 2, 9, 11.3 upāsate mahātmānaṃ varuṇaṃ vigataklamāḥ //
MBh, 2, 9, 17.2 upāsate mahātmānaṃ sarve sucaritavratāḥ //
MBh, 2, 9, 22.2 upāsate mahātmānaṃ sarve jalacarāstathā //
MBh, 2, 9, 24.2 sarve vigrahavantaste tam īśvaram upāsate /
MBh, 2, 10, 19.4 upāsate mahātmānaṃ tasyāṃ dhanadam īśvaram //
MBh, 2, 10, 22.8 ete cānye ca gandharvā dhaneśvaram upāsate /
MBh, 2, 10, 22.10 upāsate mahātmānaṃ dhanānām īśvaraṃ prabhum /
MBh, 2, 10, 22.13 drumaḥ kiṃpuruṣeśaśca upāste dhanadeśvaram /
MBh, 2, 10, 22.16 vibhīṣaṇaśca dharmiṣṭha upāste bhrātaraṃ prabhum /
MBh, 2, 10, 22.21 upāsate mahātmānaṃ dhanānām īśvaraṃ prabhum /
MBh, 2, 10, 22.33 sarvānnidhīn pragṛhyātha upāstāṃ vai dhaneśvaram //
MBh, 2, 11, 6.5 brahmavratam upāssva tvaṃ prayatenāntarātmanā /
MBh, 2, 11, 15.4 ṛṣayaśca mahābhāgāḥ pitāmaham upāsate /
MBh, 2, 11, 30.11 upāsate ca saṃhṛṣṭā brahmāṇam amitaujasam //
MBh, 2, 11, 31.2 suparṇanāgapaśavaḥ pitāmaham upāsate /
MBh, 2, 11, 31.6 mahāsenaśca rājendra sadopāste pitāmaham //
MBh, 2, 13, 7.1 teṣāṃ tathaiva tāṃ lakṣmīṃ sarvakṣatram upāsate /
MBh, 2, 14, 14.1 ratnabhājo hi rājāno jarāsaṃdham upāsate /
MBh, 2, 14, 16.3 taṇḍulaprasthake rājā kapardinam upāsta saḥ /
MBh, 2, 33, 3.2 karmāntaram upāsanto jajalpur amitaujasaḥ //
MBh, 2, 33, 18.1 yasya bāhubalaṃ sendrāḥ surāḥ sarva upāsate /
MBh, 2, 48, 2.2 ye te kīcakaveṇūnāṃ chāyāṃ ramyām upāsate //
MBh, 2, 68, 14.1 kiṃ pāṇḍavāṃstvaṃ patitān upāsse moghaḥ śramaḥ ṣaṇḍhatilān upāsya /
MBh, 2, 68, 14.1 kiṃ pāṇḍavāṃstvaṃ patitān upāsse moghaḥ śramaḥ ṣaṇḍhatilān upāsya /
MBh, 3, 6, 19.1 kleśais tīvrair yujyamānaḥ sapatnaiḥ kṣamāṃ kurvan kālam upāsate yaḥ /
MBh, 3, 25, 6.1 tvayā hyupāsitā nityaṃ brāhmaṇā bharatarṣabha /
MBh, 3, 33, 12.1 yo hi diṣṭam upāsīno nirviceṣṭaḥ sukhaṃ svapet /
MBh, 3, 49, 31.1 āśvastaṃ cainam āsīnam upāsīno yudhiṣṭhiraḥ /
MBh, 3, 80, 57.1 yas tu varṣaśataṃ pūrṇam agnihotram upāsate /
MBh, 3, 80, 89.1 yatra brahmādayo devā upāsante maheśvaram /
MBh, 3, 80, 116.3 dīrghasattram upāsante dakṣiṇābhir yatavratāḥ //
MBh, 3, 80, 130.2 sarasvatyā mahāpuṇyam upāsante janārdanam //
MBh, 3, 82, 82.1 tatra saṃdhyām upāsīta brāhmaṇaḥ saṃśitavrataḥ /
MBh, 3, 83, 24.2 saritaḥ sāgarāḥ śailā upāsanta umāpatim //
MBh, 3, 83, 73.2 prajāpatim upāsante ṛṣayaśca mahāvratāḥ /
MBh, 3, 101, 12.2 upāsyamānam ṛṣibhir devair iva pitāmaham //
MBh, 3, 123, 8.2 tvam upāsse ha kalyāṇi kāmabhogabahiṣkṛtam //
MBh, 3, 140, 6.2 yakṣendraṃ manujaśreṣṭha māṇibhadram upāsate //
MBh, 3, 146, 78.1 na tvaṃ dharmaṃ vijānāsi vṛddhā nopāsitās tvayā /
MBh, 3, 156, 28.1 upāsīnasya dhanadaṃ tumburoḥ parvasaṃdhiṣu /
MBh, 3, 181, 3.1 sevyaścopāsitavyaś ca mato naḥ kāṅkṣitaś ciram /
MBh, 3, 187, 16.2 mām eva satataṃ viprāś cintayanta upāsate //
MBh, 3, 203, 16.1 śreṣṭhaṃ tad eva bhūtānāṃ brahmajyotir upāsmahe /
MBh, 3, 222, 1.2 upāsīneṣu vipreṣu pāṇḍaveṣu mahātmasu /
MBh, 3, 223, 10.2 pradyumnasāmbāvapi te kumārau nopāsitavyau rahite kadācit //
MBh, 3, 238, 10.2 iha prāyam upāsiṣye yūyaṃ vrajata vai gṛhān /
MBh, 3, 238, 19.1 tasmāt prāyam upāsiṣye na hi śakṣyāmi jīvitum /
MBh, 3, 245, 10.1 tam āsīnam upāsīnaḥ śuśrūṣur niyatendriyaḥ /
MBh, 3, 245, 15.2 kālaprāptam upāsīta sasyānām iva karṣakaḥ //
MBh, 3, 251, 17.2 alaṃ te pāṇḍuputrāṇāṃ bhaktyā kleśam upāsitum //
MBh, 3, 282, 25.3 upāsāṃcakrire pārtha dyumatsenaṃ mahīpatim //
MBh, 4, 4, 12.2 tūṣṇīṃ tvenam upāsīta kāle samabhipūjayan //
MBh, 4, 17, 16.2 upāsate mahārājam indraprasthe yudhiṣṭhiram //
MBh, 4, 17, 26.1 yam upāsanta rājānaḥ sabhāyām ṛṣibhiḥ saha /
MBh, 4, 17, 26.2 tam upāsīnam adyānyaṃ paśya pāṇḍava pāṇḍavam //
MBh, 4, 17, 28.1 upāste sma sabhāyāṃ yaṃ kṛtsnā vīra vasuṃdharā /
MBh, 4, 17, 28.2 tam upāsīnam adyānyaṃ paśya bhārata bhāratam //
MBh, 4, 19, 2.2 āse kālam upāsīnā sarvaṃ duḥkhaṃ kilārtavat //
MBh, 4, 21, 34.2 kāmaṃ matsyam upāstāṃ hi kuntīputro yudhiṣṭhiraḥ //
MBh, 4, 65, 5.3 marudgaṇair upāsīnaṃ tridaśānām iveśvaram //
MBh, 4, 65, 14.1 enaṃ nityam upāsanta kuravaḥ kiṃkarā yathā /
MBh, 5, 28, 11.2 upāsīnā vāsudevasya buddhiṃ nigṛhya śatrūn suhṛdo nandayanti //
MBh, 5, 33, 38.1 aśiṣyaṃ śāsti yo rājan yaśca śūnyam upāsate /
MBh, 5, 35, 12.2 pitāpi te samāsīnam upāsītaiva mām adhaḥ /
MBh, 5, 37, 6.2 yaścāsataḥ sāntvam upāsatīha ete 'nuyāntyanilaṃ pāśahastāḥ //
MBh, 5, 43, 34.1 tūṣṇīṃbhūta upāsīta na ceṣṭenmanasā api /
MBh, 5, 45, 1.3 tad vai devā upāsante yasmād arko virājate /
MBh, 5, 62, 17.1 yasmin kāle sumanasaḥ sarve vṛddhān upāsate /
MBh, 5, 84, 4.1 vṛṣṇyandhakāḥ sumanaso yasya prajñām upāsate /
MBh, 5, 89, 10.2 upāsāṃcakrire sarve kuravo rājabhiḥ saha //
MBh, 5, 138, 6.2 upāsitāste rādheya brāhmaṇā vedapāragāḥ /
MBh, 5, 144, 12.1 upanahya parair vairaṃ ye māṃ nityam upāsate /
MBh, 5, 145, 4.1 saṃdhyām upāsya dhyāyantastam eva gatamānasāḥ /
MBh, 5, 146, 6.1 nīcaiḥ sthitvā tu vidura upāste sma vinītavat /
MBh, 5, 175, 2.1 mahendre vai giriśreṣṭhe rāmaṃ nityam upāsate /
MBh, 6, 7, 43.2 upāsyate tigmatejā vṛto bhūtaiḥ samāgataiḥ /
MBh, 6, 7, 46.2 upāsate yatra satraṃ sahasrayugaparyaye //
MBh, 6, 13, 5.2 prajāpatim upāsīnaḥ prajānāṃ vidadhe sukham //
MBh, 6, BhaGī 9, 14.2 namasyantaśca māṃ bhaktyā nityayuktā upāsate //
MBh, 6, BhaGī 9, 15.1 jñānayajñena cāpyanye yajanto māmupāsate /
MBh, 6, BhaGī 12, 2.2 mayyāveśya mano ye māṃ nityayuktā upāsate /
MBh, 6, BhaGī 12, 6.2 ananyenaiva yogena māṃ dhyāyanta upāsate //
MBh, 6, BhaGī 13, 25.1 anye tv evam ajānantaḥ śrutvānyebhya upāsate /
MBh, 6, 115, 50.2 upāsiṣye vivasvantam evaṃ śaraśatācitaḥ /
MBh, 6, 116, 8.1 vibabhau ca nṛpāṇāṃ sā pitāmaham upāsatām /
MBh, 6, 116, 8.2 devānām iva deveśaṃ pitāmaham upāsatām //
MBh, 7, 8, 11.1 brāhme vede tatheṣvastre yam upāsan guṇārthinaḥ /
MBh, 7, 50, 8.2 tataḥ saṃdhyām upāsyaiva vīrau vīrāvasādane /
MBh, 7, 50, 38.2 tam adya vipraviddhāṅgam upāsantyaśivāḥ śivāḥ //
MBh, 7, 55, 8.2 so 'dya kravyādgaṇair ghorair vinadadbhir upāsyate //
MBh, 7, 61, 14.1 upāsyamāno bahubhiḥ kurupāṇḍavasātvataiḥ /
MBh, 7, 61, 18.1 saptatantūn vitanvānā yam upāsanti yājakāḥ /
MBh, 7, 121, 35.2 saṃdhyām upāste tejasvī saṃbandhī tava māriṣa //
MBh, 7, 121, 36.1 upāsīnasya tasyātha kṛṣṇakeśaṃ sakuṇḍalam /
MBh, 7, 126, 22.1 yad vastat sarvarājānastejastigmam upāsate /
MBh, 8, 5, 95.1 brāhmaṇāḥ kṣatriyā vaiśyā yasya śikṣām upāsate /
MBh, 8, 14, 51.2 upāsyamānān bahubhir nyastaśastrair viśāṃ pate //
MBh, 8, 30, 8.2 brāhmaṇāḥ kathayantaḥ sma dhṛtarāṣṭram upāsate //
MBh, 8, 62, 11.1 duryodhanam upāsante parivārya samantataḥ /
MBh, 9, 3, 32.2 jayadratho hato rājan kiṃ nu śeṣam upāsmahe //
MBh, 9, 36, 17.2 upāsāṃcakrire nityaṃ kālajñānaṃ prati prabho //
MBh, 9, 38, 28.3 suprītaḥ puruṣavyāghra sarvān putrān upāsataḥ //
MBh, 10, 3, 24.1 so 'ham adya yathākāmaṃ kṣatradharmam upāsya tam /
MBh, 10, 9, 17.1 upāsata nṛpāḥ pūrvam arthahetor yam īśvaram /
MBh, 11, 23, 35.2 hataṃ patim upāsantīṃ droṇaṃ śastrabhṛtāṃ varam //
MBh, 11, 23, 36.2 upāste vai mṛdhe droṇaṃ jaṭilā brahmacāriṇī //
MBh, 11, 27, 15.3 yasya bāhubalaṃ ghoraṃ dhārtarāṣṭrair upāsitam //
MBh, 12, 18, 5.2 dhānāmuṣṭim upāsīnaṃ nirīhaṃ gatamatsaram //
MBh, 12, 26, 26.2 prāptaṃ prāptam upāsīta hṛdayenāparājitaḥ //
MBh, 12, 30, 35.2 kṛtāñjalim upāsīnaṃ dīnaṃ dīnataraḥ svayam //
MBh, 12, 38, 22.2 parjanyam iva gharmārtā āśaṃsānā upāsate //
MBh, 12, 47, 20.2 kṣaye saṃkarṣaṇaḥ proktastam upāsyam upāsmahe //
MBh, 12, 47, 20.2 kṣaye saṃkarṣaṇaḥ proktastam upāsyam upāsmahe //
MBh, 12, 50, 7.1 upāsyamānaṃ munibhir devair iva śatakratum /
MBh, 12, 54, 36.2 ṛṣayaśca hi devāśca tvayā nityam upāsitāḥ //
MBh, 12, 58, 15.2 utthānadhīraṃ vāgdhīrā ramayanta upāsate //
MBh, 12, 58, 30.2 upāsya saṃdhyāṃ vidhivat paraṃtapās tataḥ puraṃ te viviśur gajāhvayam //
MBh, 12, 59, 63.2 apaskaro 'tha gamanaṃ tathopāsyā ca varṇitā //
MBh, 12, 72, 17.1 yo hi dogdhrīm upāste tu sa nityaṃ labhate payaḥ /
MBh, 12, 76, 18.3 na ca śuddhānṛśaṃsyena śakyaṃ mahad upāsitum //
MBh, 12, 82, 30.1 upāsate hi tvadbuddhim ṛṣayaścāpi mādhava /
MBh, 12, 93, 5.2 hemavarṇam upāsīnaṃ yayātim iva nāhuṣam //
MBh, 12, 119, 12.2 na sa siṃhaphalaṃ bhoktuṃ śaktaḥ śvabhir upāsitaḥ //
MBh, 12, 128, 6.2 śrutvopāsya sadācāraiḥ sādhur bhavati sa kvacit //
MBh, 12, 132, 11.2 trayīṃ vidyāṃ niṣeveta tathopāsīta sa dvijān //
MBh, 12, 137, 78.2 udāttānāṃ karma tantraṃ daivaṃ klībā upāsate //
MBh, 12, 148, 24.2 saṃvatsaram upāsyāgnim abhiśastaḥ pramucyate /
MBh, 12, 148, 24.3 trīṇi varṣāṇyupāsyāgniṃ bhrūṇahā vipramucyate //
MBh, 12, 149, 55.2 anyadehaviṣakto hi śāvaṃ kāṣṭham upāsate //
MBh, 12, 149, 92.2 asmiñ śavaṃ parityajya pretakāryāṇyupāsata //
MBh, 12, 149, 93.2 tāvad enaṃ parityajya pretakāryāṇyupāsata //
MBh, 12, 152, 26.3 suvratāḥ sthiramaryādāstān upāssva ca pṛccha ca //
MBh, 12, 157, 3.3 upāsate mahārāja samastāḥ puruṣān iha //
MBh, 12, 168, 30.2 prāptaṃ prāptam upāsīta hṛdayenāparājitaḥ //
MBh, 12, 173, 34.2 jugupsitāṃ sukṛpaṇāṃ pāpāṃ vṛttim upāsate //
MBh, 12, 186, 12.2 upāsīta janaḥ satyaṃ satyaṃ santa upāsate //
MBh, 12, 186, 12.2 upāsīta janaḥ satyaṃ satyaṃ santa upāsate //
MBh, 12, 192, 78.3 nivṛttilakṣaṇaṃ dharmam upāse saṃhitāṃ japan //
MBh, 12, 194, 5.2 phalaṃ mahadbhir yad upāsyate ca tat kiṃ kathaṃ vā bhavitā kva vā tat //
MBh, 12, 203, 20.2 hetvāgamasadācārair yad uktaṃ tad upāsyate //
MBh, 12, 203, 31.2 deheṣu jñānakartāram upāsīnam upāsate //
MBh, 12, 203, 31.2 deheṣu jñānakartāram upāsīnam upāsate //
MBh, 12, 207, 5.1 tāṃstān upāsate dharmān dharmakāmā yathāgamam /
MBh, 12, 210, 23.3 sthānebhyo dhvaṃsamānāśca sūkṣmatvāt tān upāsate //
MBh, 12, 210, 24.3 yukto dhāraṇayā kaścit sattāṃ kecid upāsate //
MBh, 12, 220, 71.2 sucitre jīvaloke 'sminn upāsyaḥ kālaparyayāt //
MBh, 12, 220, 107.2 niṣprītiṃ naṣṭasaṃtāpaṃ tvam ātmānam upāsase //
MBh, 12, 230, 8.2 kāmadveṣau pṛthag dṛṣṭvā tapaḥ kṛta upāsate //
MBh, 12, 233, 9.2 tena te dehajālāni ramayanta upāsate //
MBh, 12, 246, 4.1 upāsate mahāvṛkṣaṃ sulubdhāstaṃ phalepsavaḥ /
MBh, 12, 258, 72.1 ciraṃ vṛddhān upāsīta ciram anvāsya pūjayet /
MBh, 12, 258, 75.1 upāsya bahulāstasminn āśrame sumahātapāḥ /
MBh, 12, 261, 37.3 pratyakṣaṃ tu kim atrāsti yad bhavanta upāsate //
MBh, 12, 261, 39.2 kim atra pratyakṣatamaṃ bhavanto yad upāsate /
MBh, 12, 261, 40.2 yathāgamam upāsīta āgamastatra sidhyati /
MBh, 12, 262, 29.2 sādhāraṇaḥ kevalo vā yathābalam upāsyate //
MBh, 12, 270, 12.1 ayatnasādhyaṃ munayo vadanti ye cāpi muktāsta upāsitavyāḥ /
MBh, 12, 285, 37.1 saṃnyasyāgnīn upāsīnāḥ paśyanti vigatajvarāḥ /
MBh, 12, 286, 29.1 prabodhanārthaṃ śrutidharmayuktaṃ vṛddhān upāsyaṃ ca bhaveta yasya /
MBh, 12, 288, 19.1 sadāham āryānnibhṛto 'pyupāse na me vivitsā na ca me 'sti roṣaḥ /
MBh, 12, 292, 20.2 upāsīnaśca pāṣaṇḍān guhāḥ śailāṃstathaiva ca //
MBh, 12, 297, 2.1 tam āsīnam upāsīnaḥ praṇamya śirasā munim /
MBh, 12, 302, 15.1 tvaṃ hi viprendra kārtsnyena mokṣadharmam upāsase /
MBh, 12, 306, 94.2 yatidharmam upāsaṃścāpyavasanmithilādhipaḥ //
MBh, 12, 306, 107.1 tasmād upāsasva paraṃ mahacchuci śivaṃ vimokṣaṃ vimalaṃ pavitram /
MBh, 12, 306, 107.2 kṣetrajñavit pārthiva jñānayajñam upāsya vai tattvam ṛṣir bhaviṣyasi //
MBh, 12, 308, 145.2 bhayam apyabhaye rājño yaiśca nityam upāsyate //
MBh, 12, 308, 151.2 bahupratyarthikaṃ rājyam upāste gaṇayanniśāḥ //
MBh, 12, 309, 11.2 dharmyaṃ panthānam ārūḍhāstān upāssva ca pṛccha ca //
MBh, 12, 312, 43.1 pādaśaucaṃ tu kṛtvaiva śukaḥ saṃdhyām upāsya ca /
MBh, 12, 326, 60.3 vividhānāṃ ca bhūtānāṃ tvam upāsyo bhaviṣyasi //
MBh, 12, 337, 13.2 tam ekamanasaṃ dāntaṃ yuktā vayam upāsmahe //
MBh, 13, 7, 6.2 anuvrajed upāsīta sa yajñaḥ pañcadakṣiṇaḥ //
MBh, 13, 7, 13.1 vīrāsanaṃ vīraśayyāṃ vīrasthānam upāsataḥ /
MBh, 13, 8, 22.1 putravacca tato rakṣyā upāsyā guruvacca te /
MBh, 13, 19, 22.1 sarve devam upāsante rūpiṇaḥ kila tatra ha /
MBh, 13, 20, 76.2 upāsiṣye tataḥ saṃdhyāṃ vāgyato niyatendriyaḥ //
MBh, 13, 21, 7.2 athopāsya sahasrāṃśuṃ kiṃ karomītyuvāca tām //
MBh, 13, 26, 56.1 maināke parvate snātvā tathā saṃdhyām upāsya ca /
MBh, 13, 27, 49.1 upāsate yathā bālā mātaraṃ kṣudhayārditāḥ /
MBh, 13, 27, 49.2 śreyaskāmāstathā gaṅgām upāsantīha dehinaḥ //
MBh, 13, 27, 70.2 ā dehapatanād gaṅgām upāste yaḥ pumān iha //
MBh, 13, 27, 93.2 svasthānam iṣṭam iha brāhmam abhīpsamānair gaṅgā sadaivātmavaśair upāsyā //
MBh, 13, 27, 102.2 gaṅgām upāsya vidhivat siddhiṃ prāptaḥ sudurlabhām //
MBh, 13, 40, 55.1 gurupatnīm upāsīno vipulaḥ sa mahātapāḥ /
MBh, 13, 40, 55.2 upāsīnām anindyāṅgīṃ kathābhiḥ samalobhayat //
MBh, 13, 44, 42.2 lājāntaram upāsīta prāptaśulkā patiṃ vṛtam //
MBh, 13, 74, 36.1 brahmacaryaṃ dahed rājan sarvapāpānyupāsitam /
MBh, 13, 82, 17.2 etāsāṃ tanayāścāpi kṛṣiyogam upāsate //
MBh, 13, 107, 19.1 ye ca pūrvām upāsante dvijāḥ saṃdhyāṃ na paścimām /
MBh, 13, 107, 33.2 kṛtāñjalir upāsīta gacchantaṃ pṛṣṭhato 'nviyāt //
MBh, 13, 116, 71.2 upāsyamānā gandharvaiḥ strīsahasrasamanvitāḥ //
MBh, 13, 128, 19.2 puṇyaḥ paramakaścaiva medhyakāmair upāsyate //
MBh, 13, 128, 55.2 vaṇikpatham upāsīno vaiśyaḥ satpatham āśritaḥ //
MBh, 13, 130, 8.2 vīraśayyām upāsadbhir vīrasthānopasevibhiḥ //
MBh, 13, 131, 32.2 agnihotram upāsaṃśca juhvānaśca yathāvidhi //
MBh, 13, 131, 42.1 svaveśmani yathānyāyam upāste bhaikṣam eva ca /
MBh, 13, 134, 5.2 pṛṣṭāścopāsitāścaiva tāstvayā devi nityaśaḥ //
MBh, 13, 134, 12.2 upasparśanahetostvā samīpasthā upāsate //
MBh, 13, 134, 40.2 patiṃ putram ivopāste sā nārī dharmabhāginī //
MBh, 13, 143, 5.2 paurāṇaṃ ye daṇḍam upāsate ca śeṣaṃ kṛṣṇād upaśikṣasva pārtha //
MBh, 13, 147, 13.2 param ityeva saṃtuṣṭāstān upāssva ca pṛccha ca //
MBh, 13, 147, 14.2 dharma ityeva saṃbuddhāstān upāssva ca pṛccha ca //
MBh, 13, 152, 3.1 upāste tvāṃ naravyāghra saha kṛṣṇena dhīmatā /
MBh, 13, 153, 13.1 upāsyamānaṃ vyāsena pārāśaryeṇa dhīmatā /
MBh, 14, 1, 6.1 rājā ca dhṛtarāṣṭrastam upāsīno mahābhujaḥ /
MBh, 14, 8, 6.2 upāsante mahātmānaṃ bahurūpam umāpatim //
MBh, 14, 15, 30.2 upāsyamāno bahubhiḥ siddhaiścāpi mahātmabhiḥ /
MBh, 14, 20, 11.1 yatra brahmādayo yuktāstad akṣaram upāsate /
MBh, 14, 22, 27.1 bahūn api hi saṃkalpānmatvā svapnān upāsya ca /
MBh, 14, 26, 7.2 paryapṛcchann upāsīnāḥ śreyo naḥ procyatām iti //
MBh, 14, 28, 18.2 pratyakṣataḥ sādhayāmo na parokṣam upāsmahe //
MBh, 14, 33, 5.3 liṅgair bahubhir avyagrair ekā buddhir upāsyate //
MBh, 14, 48, 20.2 upāsyasādhanaṃ tveke naitad astīti cāpare //
MBh, 14, 51, 26.3 dhṛtarāṣṭram upāsīnaṃ yuyutsuṃ cāparājitam //
MBh, 14, 79, 18.2 tataḥ prāyam upāsīnā tūṣṇīm āsījjanādhipa //
MBh, 14, 95, 9.2 upāsate sma taṃ yajñaṃ bhuñjānāste maharṣayaḥ //
MBh, 14, 95, 24.2 viśvāvasuśca ye cānye te 'pyupāsantu vaḥ sadā //
MBh, 15, 1, 10.3 upāsate sma taṃ vṛddhaṃ hataputraṃ janādhipam //
MBh, 15, 9, 10.1 vidyāvṛddhān sadaiva tvam upāsīthā yudhiṣṭhira /
MBh, 15, 37, 12.3 tenārambheṇa mahatā mām upāste mahāmune //
MBh, 18, 4, 3.3 upāsyamānaṃ vīreṇa phalgunena suvarcasā //
Manusmṛti
ManuS, 2, 103.1 na tiṣṭhati tu yaḥ pūrvāṃ nopāste yaś ca paścimām /
ManuS, 2, 222.2 śucau deśe japañjapyam upāsīta yathāvidhi //
ManuS, 3, 104.1 upāsate ye gṛhasthāḥ parapākam abuddhayaḥ /
ManuS, 3, 189.2 vāyuvac cānugacchanti tathāsīnān upāsate //
ManuS, 4, 154.2 kṛtāñjalir upāsīta gacchataḥ pṛṣṭhato 'nviyāt //
ManuS, 5, 93.2 aindraṃ sthānam upāsīnā brahmabhūtā hi te sadā //
ManuS, 7, 223.1 saṃdhyāṃ copāsya śṛṇuyād antarveśmani śastrabhṛt /
ManuS, 11, 42.1 ye śūdrād adhigamyārtham agnihotram upāsate /
ManuS, 11, 184.2 ahorātram upāsīrann aśaucaṃ bāndhavaiḥ saha //
Rāmāyaṇa
Rām, Bā, 1, 76.2 rāmo rājyam upāsitvā brahmalokaṃ gamiṣyati //
Rām, Bā, 13, 13.2 upāsate ca tān anye sumṛṣṭamaṇikuṇḍalāḥ //
Rām, Bā, 31, 18.2 nāvamanyasva dharmeṇa svayaṃvaram upāsmahe //
Rām, Bā, 34, 1.1 upāsya rātriśeṣaṃ tu śoṇākūle maharṣibhiḥ /
Rām, Bā, 42, 1.2 kṛtvā vasumatīṃ rāma saṃvatsaram upāsata //
Rām, Bā, 62, 15.1 tasya varṣasahasraṃ tu ghoraṃ tapa upāsataḥ /
Rām, Ay, 3, 9.2 upāsāṃcakrire sarve taṃ devā iva vāsavam //
Rām, Ay, 6, 6.2 pūrvāṃ saṃdhyām upāsīno jajāpa yatamānasaḥ //
Rām, Ay, 17, 19.1 sā rāghavam upāsīnam asukhārtā sukhocitā /
Rām, Ay, 24, 2.2 svāni puṇyāni bhuñjānāḥ svaṃ svaṃ bhāgyam upāsate //
Rām, Ay, 29, 3.1 tataḥ saṃdhyām upāsyāśu gatvā saumitriṇā saha /
Rām, Ay, 43, 2.2 upāsya sa śivāṃ saṃdhyāṃ viṣayāntaṃ vyagāhata //
Rām, Ay, 58, 28.1 ko māṃ saṃdhyām upāsyaiva snātvā hutahutāśanaḥ /
Rām, Ay, 58, 28.2 ślāghayiṣyaty upāsīnaḥ putraśokabhayārditam //
Rām, Ay, 81, 18.2 vāgyatās te trayaḥ saṃdhyām upāsata samāhitāḥ //
Rām, Ay, 93, 30.1 yaḥ saṃsadi prakṛtibhir bhaved yukta upāsitum /
Rām, Ay, 93, 30.2 vanyair mṛgair upāsīnaḥ so 'yam āste mamāgrajaḥ //
Rām, Ay, 94, 18.1 sahasrāṇy api mūrkhāṇāṃ yady upāste mahīpatiḥ /
Rām, Ay, 110, 22.1 tathā sītām upāsīnām anasūyā dṛḍhavratā /
Rām, Ār, 4, 21.2 agnihotram upāsīnaṃ śarabhaṅgam upāgamat //
Rām, Ār, 10, 28.2 upāsīnaḥ sa kākutsthaḥ sutīkṣṇam idam abravīt //
Rām, Ār, 10, 67.1 upāsya paścimāṃ saṃdhyāṃ saha bhrātrā yathāvidhi /
Rām, Ār, 41, 19.2 śaṣpabṛsyāṃ vinītāyām icchāmy aham upāsitum //
Rām, Ki, 18, 51.1 tvayā hy anugṛhītena śakyaṃ rājyam upāsitum /
Rām, Ki, 23, 26.1 ahaṃ putrasahāyā tvām upāse gatacetanam /
Rām, Ki, 24, 3.2 na kālād uttaraṃ kiṃcit karma śakyam upāsitum //
Rām, Ki, 24, 11.2 tad alaṃ paritāpena prāptakālam upāsyatām //
Rām, Ki, 56, 18.2 kṛtāṃ saṃsthām atikrāntā bhayāt prāyam upāsmahe //
Rām, Ki, 59, 2.1 tam aṅgadam upāsīnaṃ taiḥ sarvair haribhir vṛtam /
Rām, Su, 15, 18.1 skandhavantam upāsīnāḥ parivārya vanaspatim /
Rām, Su, 55, 37.2 upāsyamāno vibudhair divi devapatir yathā //
Rām, Yu, 5, 22.1 āśvāsito lakṣmaṇena rāmaḥ saṃdhyām upāsata /
Rām, Yu, 22, 11.2 upāsyamānāṃ ghorābhī rākṣasībhir adūrataḥ //
Rām, Yu, 72, 2.2 vibhīṣaṇam upāsīnam uvāca kapisaṃnidhau //
Rām, Utt, 13, 21.1 ahaṃ tu himavatpṛṣṭhaṃ gato dharmam upāsitum /
Rām, Utt, 34, 28.1 tatra saṃdhyām upāsitvā snātvā japtvā ca vānaraḥ /
Rām, Utt, 34, 29.1 uttare sāgare saṃdhyām upāsitvā daśānanam /
Rām, Utt, 42, 1.1 tatropaviṣṭaṃ rājānam upāsante vicakṣaṇāḥ /
Rām, Utt, 50, 13.2 rāmo rājyam upāsitvā brahmalokaṃ gamiṣyati //
Rām, Utt, 51, 8.3 punar asmyāgato vīra pādamūlam upāsitum //
Rām, Utt, 68, 11.2 upāste 'psarasāṃ vīra sahasraṃ divyabhūṣaṇam /
Rām, Utt, 72, 19.2 saṃdhyām upāsituṃ vīra samayo hyativartate //
Rām, Utt, 73, 1.1 ṛṣer vacanam ājñāya rāmaḥ saṃdhyām upāsitum /
Rām, Utt, 78, 26.2 māsaṃ strītvam upāsitvā māsaṃ syāṃ puruṣaḥ punaḥ //
Rām, Utt, 79, 24.2 upāsāṃcakrire śailaṃ bahvyastā bahudhā tadā //
Rām, Utt, 94, 8.1 so 'haṃ saṃnyastabhāro hi tvām upāse jagatpatim /
Rām, Utt, 94, 14.1 yadi bhūyo mahārāja prajā icchasyupāsitum /
Saundarānanda
SaundĀ, 3, 3.2 tattvakṛtamatirupāsya jahāvayamapyamārga iti mārgakovidaḥ //
Śira'upaniṣad
ŚiraUpan, 1, 36.13 tad etad upāsīta munayo vāgvadanti na tasya grahaṇam ayaṃ panthā vihita uttareṇa yena devā yānti yena pitaro yena ṛṣayaḥ param aparaṃ parāyaṇaṃ ceti //
Śvetāśvataropaniṣad
ŚvetU, 6, 5.2 taṃ viśvarūpaṃ bhavabhūtam īḍyaṃ devaṃ svacittastham upāsya pūrvam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 18, 60.2 cirāc ca pākaṃ vayasaḥ karoti saṃśodhanaṃ samyagupāsyamānam //
AHS, Śār., 5, 130.1 yamadūtapiśācādyair yat parāsurupāsyate /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 21.2 upāsiṣṭa puraḥsaṃdhyām ā divākaradarśanāt //
BKŚS, 3, 50.1 sā tu saṃdhyām upāsīnaṃ gaṅgārodhasi nāradam /
BKŚS, 4, 47.1 iti putragatāṃ cintām upāsīnasya bhūpateḥ /
BKŚS, 5, 14.2 anubhūtāni tenāhaṃ śaktā duḥkham upāsitum //
BKŚS, 5, 233.1 viśvilena tataḥ proktam alaṃ trāsam upāsya vaḥ /
BKŚS, 5, 296.1 kāṃcid velām upāsyaivam āmantrya śvaśurau tataḥ /
BKŚS, 10, 108.1 anumānopamāśabdau sudūre tāv upāsatām /
BKŚS, 12, 48.1 paścāt sandhyām upāsīnam āsīnaṃ maunadhāriṇam /
BKŚS, 14, 23.2 upāsyāḥ pāvanatamaṃ sa kālaḥ kathyatām iti //
BKŚS, 17, 163.1 agnihotrāṇi hūyantāṃ dvijāḥ saṃdhyām upāsatām /
BKŚS, 18, 397.2 parito mām upāsīnāḥ samapṛcchanta viśramāḥ //
BKŚS, 19, 131.1 mahādevam upāsīnā mṛtā gacchanti mānuṣāḥ /
BKŚS, 20, 75.2 nidrāsukham upāsīnaḥ pratibuddhaḥ pipāsitaḥ //
BKŚS, 20, 165.1 upāsya caturaḥ kaṣṭān pāvakān iva vāsarān /
BKŚS, 20, 281.2 viśvakarmātha vā brahmā kasmān nāyam upāsitaḥ //
BKŚS, 20, 385.2 dīrghanidrām upāsīnām asaṃmīlitalocanān //
BKŚS, 21, 154.1 na tvayotpāditāḥ putrā nāgnihotram upāsitam /
BKŚS, 21, 163.2 iyaṃ tv aśubhasāvarṇaṃ yam upāste sa dṛśyatām //
BKŚS, 21, 164.1 tad upāstām iyaṃ bhadrā yam upāsac chivaṃ dhruvam /
BKŚS, 21, 164.1 tad upāstām iyaṃ bhadrā yam upāsac chivaṃ dhruvam /
BKŚS, 21, 171.2 harottamāṅgalālitām upāsta jahnukanyakām //
BKŚS, 22, 120.1 tataḥ patim upāsīnāṃ sa kubjaḥ kundamālikām /
BKŚS, 28, 1.1 evaṃ vārāṇasīstaṃ māṃ dāramitrair upāsitam /
Daśakumāracarita
DKCar, 2, 2, 69.1 anumatamuniśāsanas tvam amunaiva sahopāsya saṃdhyāmanurūpābhiḥ kathābhistamanuśayya nītarātriḥ pratyunmiṣaty udayaprasthadāvakalpe kalpadrumakisalayāvadhīriṇyaruṇārciṣi taṃ namaskṛtya nagarāyodacalam //
DKCar, 2, 3, 67.1 mayā ca vām anyonyānurūpair anyadurlabhair ākārādibhir guṇātiśayaiśca preryamāṇayā tadracitaireva kusumaśekharasraganulepanādibhiś ciramupāsitāsi //
DKCar, 2, 5, 1.1 so 'pi praṇamya vijñāpayāmāsa deva devasyānveṣaṇāya dikṣu bhraman abhraṅkaṣasyāpi vindhyapārśvarūḍhasya vanaspateradhaḥ pariṇatapataṅgabālapallavāvataṃsite paścimadigaṅganāmukhe palvalāmbhasy upaspṛśyopāsya saṃdhyām tamaḥsamīkṛteṣu nimnonnateṣu gantum akṣamaḥ kṣamātale kisalayair uparacayya śayyāṃ śiśayiṣamāṇaḥ śirasi kurvannañjalim yasminvanaspatau vasati devatā saiva me śaraṇamastu śarārucakracārabhīṣaṇāyāṃ śarvagalaśyāmaśārvarāndhakārapūrādhmātagabhīragahvarāyām asyāṃ mahāṭavyāmekakasya prasuptasya ityupadhāya vāmabhujamaśayiṣi //
DKCar, 2, 6, 244.1 tatra labdhaiśca śavāvaguṇṭhanapaṭādibhiḥ kāmapyarhantikāṃ nāma śramaṇikāmupāsāṃcakre //
DKCar, 2, 8, 56.0 punarupāsyaiva saṃdhyām prathame rātribhāge gūḍhapuruṣā draṣṭavyāḥ //
DKCar, 2, 8, 217.0 so 'brūta rājyamidaṃ mametyapāstaśaṅko rājāsthānamaṇḍapa eva tiṣṭhatyupāsyamānaḥ kuśīlavaiḥ iti //
DKCar, 2, 8, 244.0 so 'nyadaivaṃ māmāvedayat muhurupāsya prābhṛtaiḥ pravartya citrāḥ kathāḥ saṃvāhya pāṇipādam ati visrambhadattakṣaṇaṃ tamaprākṣaṃ tvadupadiṣṭena nayena //
Divyāvadāna
Divyāv, 14, 29.3 prahāya mānuṣān kāyān divyān kāyānupāsate //
Divyāv, 14, 30.2 prahāya mānuṣān kāyān divyān kāyānupāsate //
Divyāv, 14, 31.2 prahāya mānuṣān kāyān divyān kāyānupāsate //
Divyāv, 14, 33.2 prahāya mānuṣān kāyān divyān kāyānupāsate //
Divyāv, 14, 34.2 prahāya mānuṣān kāyān divyān kāyānupāsate //
Divyāv, 14, 35.2 prahāya mānuṣān kāyān divyān kāyānupāsate //
Harivaṃśa
HV, 14, 12.2 upāsataś ca deveśaṃ varṣāṇy aṣṭādaśaiva me //
Kirātārjunīya
Kir, 6, 34.1 itaretarānabhibhavena mṛgās tam upāsate gurum ivāntasadaḥ /
Kumārasaṃbhava
KumSaṃ, 2, 36.2 udyānapālasāmānyam ṛtavas tam upāsate //
Kāvyādarśa
KāvĀ, 1, 104.2 śrutena yatnena ca vāg upāsitā dhruvaṃ karoty eva kamapy anugraham //
KāvĀ, 1, 105.1 tadastatandrair aniśaṃ sarasvatī śramād upāsyā khalu kīrtim īpsubhiḥ /
Kāvyālaṃkāra
KāvyAl, 4, 11.1 upāsitagurutvāttvaṃ vijitendriyaśatruṣu /
Kūrmapurāṇa
KūPur, 1, 1, 3.2 itihāsapurāṇārthaṃ vyāsaḥ samyagupāsitaḥ //
KūPur, 1, 2, 3.2 upāsya vipulāṃ nidrāṃ bhogiśayyāṃ samāśritaḥ //
KūPur, 1, 6, 6.1 tulyaṃ yugasahasrasya naiśaṃ kālamupāsya saḥ /
KūPur, 1, 7, 46.2 upāsate tadā yuktā rātryahnor madhyamāṃ tanum //
KūPur, 1, 11, 286.2 upāsate sadā bhaktyā yogamaiśvaramāsthitāḥ //
KūPur, 1, 11, 298.2 māmupāsya mahārāja tato yāsyasi tatpadam //
KūPur, 1, 24, 63.1 sāṃkhyāstvāṃ viguṇamathāhurekarūpaṃ yogāstvāṃ satatamupāsate hṛdistham /
KūPur, 1, 25, 28.1 upāsyamānamamarairdivyastrībhiḥ samantataḥ /
KūPur, 1, 29, 64.2 upāsate māṃ satataṃ devadevaṃ pitāmaham //
KūPur, 1, 30, 10.2 upāsya devamīśānaṃ prāptavantaḥ paraṃ padam //
KūPur, 1, 30, 16.2 brāhmaṇān hantumāyāto ye 'tra nityamupāsate //
KūPur, 1, 30, 24.2 upāsate mahādevaṃ japanti śatarudriyam //
KūPur, 1, 35, 27.2 naraḥ śucirupāsīta brahmalokamavāpnuyāt //
KūPur, 1, 40, 18.2 gandharvāpsarasaścainaṃ nṛtyageyairupāsate //
KūPur, 1, 44, 2.2 upāsyamāno yogīndrair munīndropendraśaṅkaraiḥ //
KūPur, 1, 44, 3.2 sanatkumāro bhagavānupāste nityameva hi //
KūPur, 1, 44, 11.2 upāsate sahasrākṣaṃ devāstatra sahasraśaḥ //
KūPur, 1, 45, 10.2 upāsate sadā viṣṇuṃ mānavā viṣṇubhāvitāḥ //
KūPur, 1, 46, 14.2 upāsate sadā devaṃ pitāmahamajaṃ param //
KūPur, 1, 46, 19.2 upāsate mahāvīryā brahmavidyāparāyaṇāḥ //
KūPur, 1, 46, 26.1 upāsyamānā vividhaiḥ śaktibhedairitastataḥ /
KūPur, 1, 47, 4.2 upāsyate sa viśvātmā sākṣī sarvasya viśvasṛk //
KūPur, 1, 47, 6.2 tāsu brahmarṣayo nityaṃ pitāmaham upāsate //
KūPur, 2, 2, 29.2 upāsitavyo mantavyaḥ śrotavyaśca mumukṣubhiḥ //
KūPur, 2, 4, 9.2 teṣāṃ saṃnihito nityaṃ ye bhaktyā māmupāsate //
KūPur, 2, 4, 10.1 brāhmaṇāḥ kṣatriyā vaiśyā dhārmikā māmupāsate /
KūPur, 2, 12, 16.1 sāyaṃ prātardvijaḥ saṃdhyāmupāsīta samāhitaḥ /
KūPur, 2, 18, 29.2 upāsya vidhivat saṃdhyāṃ prāptāḥ pūrvaṃ parāṃ gatim //
KūPur, 2, 18, 31.2 upāsito bhavet tena devo yogatanuḥ paraḥ //
KūPur, 2, 18, 53.1 guruṃ caivāpyupāsīta hitaṃ cāsya samācaret /
KūPur, 2, 19, 25.1 tataḥ saṃdhyāmupāsīta pūrvoktavidhinā dvijaḥ /
KūPur, 2, 33, 54.1 upāsīta na cet saṃdhyāṃ gṛhastho 'pi pramādataḥ /
KūPur, 2, 34, 41.2 upāsate siddhasaṅghā brahmaṇaṃ padmasaṃbhavam //
KūPur, 2, 36, 3.2 upāsate mahādevaṃ vedādhyayanatatparāḥ //
KūPur, 2, 37, 46.1 upāsyamānamamalairyogibhirbrahmavittamaiḥ /
KūPur, 2, 39, 29.2 upāsate mahātmānaṃ skandaṃ śaktidharaṃ prabhum //
Liṅgapurāṇa
LiPur, 1, 1, 12.1 upāsitaḥ purāṇārthaṃ labdhā tasmācca saṃhitā /
LiPur, 1, 14, 11.2 upāsitvā mahāyogaṃ śiṣyebhyaḥ pradaduḥ punaḥ //
LiPur, 1, 16, 38.1 divyavarṣasahasrānte upāsitvā maheśvaram /
LiPur, 1, 55, 19.2 gandharvāpsarasaścaiva nṛtyageyairupāsate //
LiPur, 1, 55, 42.1 gītairenamupāsante gandharvā dvādaśottamāḥ /
LiPur, 1, 55, 43.1 tāṇḍavaiḥ sarasaiḥ sarvāścopāsante yathākramam /
LiPur, 1, 55, 68.1 gandharvāpsarasaścaiva nṛtyageyairupāsate /
LiPur, 1, 56, 9.2 pānārthamamṛtaṃ somaṃ paurṇamāsyāmupāsate //
LiPur, 1, 70, 75.1 upāsya rajanīṃ kṛtsnāṃ parāṃ māheśvarīṃ tathā /
LiPur, 1, 70, 212.2 upāsante mudāyuktā rātryahṇor madhyamāṃ tanum //
LiPur, 1, 85, 181.2 tasmātsa sarvadopāsyo vandanīyaś ca sarvadā //
LiPur, 1, 86, 86.1 ātmā ekaś ca carati tamupāsīta māṃ prabhum /
LiPur, 1, 86, 89.1 upāsyamānaḥ sarvasya sarvasaukhyaḥ sanātanaḥ /
LiPur, 1, 86, 89.2 upāsyati na caiveha sarvasaukhyaṃ dvijottamāḥ //
LiPur, 1, 86, 90.1 upāsyamāno vedaiś ca śāstrairnānāvidhairapi /
LiPur, 1, 88, 78.2 hṛdisthaṃ sarvabhūtānāmupāsīta maheśvaram //
LiPur, 1, 91, 57.2 upāsyaṃ hi prayatnena śāśvataṃ sukhamicchatā //
LiPur, 1, 91, 71.1 tasmāttriḥpravaṇaṃ yogī upāsīta maheśvaram /
LiPur, 1, 92, 61.2 upāsate mahātmānaḥ sarve māmiha suvrate //
LiPur, 1, 92, 62.2 ananyamanaso bhūtvā māmihopāsate sadā //
LiPur, 1, 92, 124.1 ubhayoḥ pakṣayordevi vārāṇasyāmupāsyate /
LiPur, 2, 9, 16.1 taiḥ pāśairmocayatyekaḥ śivo jīvairupāsitaḥ /
LiPur, 2, 9, 28.2 sa eva mocakas teṣāṃ bhaktyā samyagupāsitaḥ //
LiPur, 2, 18, 27.1 upāsitavyaṃ yatnena tadetatsadbhiravyayam /
Matsyapurāṇa
MPur, 16, 18.2 vāyubhūtā nu gacchanti tathāsīnānupāsate //
MPur, 54, 29.1 iti nakṣatrapuruṣamupāsya vidhivatsvayam /
MPur, 57, 18.1 evaṃ saṃvatsaraṃ yāvadupāsya vidhivannaraḥ /
MPur, 69, 35.1 upāsya saṃdhyāṃ vidhivatkṛtvā ca pitṛtarpaṇam /
MPur, 104, 20.3 tadupaspṛśya rājendra svargalokamupāsate //
MPur, 108, 30.1 upāsate sma saṃdhyāṃ ye trikālaṃ hi yudhiṣṭhira /
MPur, 110, 9.2 prajāpatim upāsante ṛṣayaśca tapodhanāḥ //
MPur, 123, 40.2 tatra devā upāsante trayastriṃśanmaharṣibhiḥ //
MPur, 126, 26.2 gandharvāpsarasaścaiva gītanṛtyairupāsate //
MPur, 126, 61.2 bhakṣārthamāgataṃ somaṃ paurṇamāsyāmupāsate //
MPur, 141, 10.1 kuhūmātraṃ pitruddeśaṃ jñātvā kuhūmupāsāte /
MPur, 141, 10.2 tamupāsya tataḥ somaṃ kalāpekṣī pratīkṣate //
MPur, 141, 63.3 svargatā divi modante pitṛmanta upāsate //
MPur, 154, 42.1 ṛtavo mūrtimantastamupāsante hyaharniśam /
MPur, 154, 428.2 upāsata giriṃ mūrtā ṛtavaḥ sārvakāmikāḥ //
MPur, 160, 32.1 saṃdhyāmupāsya yaḥ pūrvāṃ skandasya caritaṃ paṭhet /
MPur, 161, 77.2 upāsate diteḥ putrāḥ sarve labdhavarāstathā //
MPur, 161, 84.1 upāsanti mahātmānaṃ sarve divyaparicchadāḥ /
MPur, 161, 85.2 bhūṣitāṅgā diteḥ putrāstamupāsanta sarvaśaḥ //
Nāṭyaśāstra
NāṭŚ, 3, 15.1 evaṃ kṛtvā yathānyāyamupāsyaṃ nāṭyamaṇḍape /
Suśrutasaṃhitā
Su, Sū., 4, 8.1 śāstraṃ gurumukhodgīrṇam ādāyopāsya cāsakṛt /
Su, Sū., 10, 3.1 adhigatatantreṇopāsitatantrārthena dṛṣṭakarmaṇā kṛtayogyena śāstraṃ nigadatā rājānujñātena nīcanakharomṇā śucinā śuklavastraparihitena chattravatā daṇḍahastena sopānatkenānuddhataveśena sumanasā kalyāṇābhivyāhāreṇākuhakena bandhubhūtena bhūtānāṃ susahāyavatā vaidyena viśikhānupraveṣṭavyā //
Su, Sū., 19, 7.1 tasmin suhṛdbhir anukūlaiḥ priyaṃvadair upāsyamāno yatheṣṭamāsīta //
Su, Cik., 24, 90.1 na rājadviṣṭaparuṣapaiśunyānṛtāni vadet na devabrāhmaṇapitṛparivādāṃśca na narendradviṣṭonmattapatitakṣudranīcānupāsīta //
Su, Cik., 24, 96.1 na prativātātapaṃ seveta na bhuktamātro 'gnim upāsīta notkaṭakālpakāṣṭhāsanamadhyāsīta na grīvāṃ viṣamaṃ dhārayet na viṣamakāyaḥ kriyāṃ bhajeta bhuñjīta vā na pratatamīkṣeta viśeṣājjyotirbhāskarasūkṣmacalabhrāntāni na bhāraṃ śirasā vahet na svapnajāgaraṇaśayanāsanasthānacaṅkramaṇayānavāhanapradhāvanalaṅghanaplavanaprataraṇahāsyabhāṣyavyavāyavyāyāmādīn ucitān apyatiseveta //
Su, Cik., 29, 10.1 ato 'nyatamaṃ somam upayuyukṣuḥ sarvopakaraṇaparicārakopetaḥ praśaste deśe trivṛtamāgāraṃ kārayitvā hṛtadoṣaḥ pratisaṃsṛṣṭabhaktaḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu aṃśumantam ādāyādhvarakalpenāhṛtam abhiṣutam abhihutaṃ cāntarāgāre kṛtamaṅgalasvastivācanaḥ somakandaṃ suvarṇasūcyā vidārya payo gṛhṇīyāt sauvarṇe pātre 'ñjalimātraṃ tataḥ sakṛdevopayuñjīta nāsvādayan tata upaspṛśya śeṣamapsvavasādya yamaniyamābhyāmātmānaṃ saṃyojya vāgyato 'bhyantarataḥ suhṛdbhir upāsyamāno viharet //
Su, Cik., 29, 12.1 sāyaṃ vā bhuktavānupaśrutaśāntiḥ kuśaśayyāyāṃ kṛṣṇājinottarāyāṃ suhṛdbhir upāsyamānaḥ śayīta tṛṣito vā śītodakamātrāṃ pibet tataḥ prātarutthāyopaśrutaśāntiḥ kṛtamaṅgalo gāṃ spṛṣṭvā tathaivāsīta /
Su, Cik., 33, 27.2 cirācca pākaṃ vayasaḥ karoti virecanaṃ samyagupāsyamānam //
Su, Cik., 35, 4.2 kurute parivṛddhiṃ ca bastiḥ samyagupāsitaḥ //
Su, Cik., 35, 31.2 kurute parivṛddhiṃ ca bastiḥ samyagupāsitaḥ //
Su, Utt., 31, 11.1 upāsate yāṃ satataṃ devyo vividhabhūṣaṇāḥ /
Su, Utt., 41, 54.2 na cātra kiṃcit parivarjanīyaṃ rasāyanaṃ caitad upāsyamānam //
Vaikhānasadharmasūtra
VaikhDhS, 2, 10.0 brāhmaṇo hṛdgābhiḥ kṣatriyaḥ kaṇṭhagābhir vaiśyas tālugābhir adbhir ācāmeta ātmānaṃ prokṣya pratyarkam apo visṛjyārkaṃ paryety udakasyāgner vāmapārśvaṃ prāṇān āyamya pratyekam oṃkārādisaptavyāhṛtipūrvāṃ gāyatrīm ante saśiraskāṃ trir japet sa prāṇāyāmas trīn ekaṃ vā prāṇāyāmaṃ kṛtvā pūtaḥ śataṃ daśa aṣṭau vā sāvitrīṃ sāyaṃprātaḥ saṃdhyām upāsya naiśikam āhnikaṃ caino 'pamṛjyate dvijātiḥ saṃdhyopāsanahīnaḥ śūdrasamo bhavati brahmacārī svanāma saṃkīrtyābhivādayed ahaṃ bho iti śrotre ca saṃspṛśya guroḥ pādaṃ dakṣiṇaṃ dakṣiṇena pāṇinā vāmaṃ vāmena vyatyasyar āpādam gṛhṇann ānataśīrṣo 'bhivādayaty āyuṣmān bhava saumyety enaṃ śaṃsed anāśīrvādī nābhivandyo mātā pitā gurur vidvāṃsaś ca pratyaham abhivādanīyāḥ //
VaikhDhS, 3, 6.0 bhikṣuḥ snātvā nityaṃ praṇavenātmānaṃ tarpayet tenaiva namaskuryāt ṣaḍavarān prāṇāyāmān kṛtvā śatāvarāṃ sāvitrīṃ japtvā saṃdhyām upāsīta appavitreṇotpūtābhir adbhir ācāmet kāṣāyadhāraṇaṃ sarvatyāgaṃ maithunavarjanam astainyādīn apyācaret asahāyo 'nagnir aniketano niḥsaṃśayī sammānāvamānasamo vivādakrodhalobhamohānṛtavarjī grāmād bahir vivikte maṭhe devālaye vṛkṣamūle vā nivaset cāturmāsād anyatraikāhād ūrdhvam ekasmin deśe na vased varṣāḥ śaraccāturmāsyam ekatraiva vaset tridaṇḍe kāṣāyāppavitrādīn yojayitvā kaṇṭhe vāmahastena dhārayan dakṣiṇena bhikṣāpātraṃ gṛhītvaikakāle viprāṇāṃ śuddhānāṃ gṛheṣu vaiśvadevānte bhikṣāṃ caret bhūmau vīkṣya jantūn pariharan pādaṃ nyased adhomukhas tiṣṭhan bhikṣām ālipsate //
Viṣṇupurāṇa
ViPur, 1, 17, 7.2 upāsāṃcakrire sarve siddhagandharvapannagāḥ //
ViPur, 2, 5, 18.2 upāsyate svayaṃ kāntyā yo vāruṇyā ca mūrtayā //
ViPur, 3, 12, 32.2 dīnānabhyuddharetsādhūnupāsīta bahuśrutān //
Viṣṇusmṛti
ViSmṛ, 24, 40.1 ṛtutrayam upāsyaiva kanyā kuryāt svayaṃvaram /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 13.1, 41.1 yat tvadṛṣṭajanmavedanīyaṃ karmāniyatavipākaṃ tan naśyed āvāpaṃ vā gacched abhibhūtaṃ vā ciram apyupāsīta yāvat samānaṃ karmābhivyañjakaṃ nimittam asya na vipākābhimukhaṃ karotīti //
Yājñavalkyasmṛti
YāSmṛ, 1, 26.2 guruṃ caivāpy upāsīta svādhyāyārthaṃ samāhitaḥ //
YāSmṛ, 1, 98.2 prātaḥsaṃdhyām upāsīta dantadhāvanapūrvakam //
YāSmṛ, 1, 114.1 upāsya paścimāṃ saṃdhyāṃ hutvāgnīṃs tān upāsya ca /
YāSmṛ, 1, 114.1 upāsya paścimāṃ saṃdhyāṃ hutvāgnīṃs tān upāsya ca /
YāSmṛ, 1, 331.1 saṃdhyām upāsya śṛṇuyāc cārāṇāṃ gūḍhabhāṣitam /
YāSmṛ, 3, 192.2 upāsate dvijāḥ satyaṃ śraddhayā parayā yutāḥ //
Śatakatraya
ŚTr, 3, 53.1 tvaṃ rājā vayam apy upāsitaguruprajñābhimānonnatāḥ khyātas tvaṃ vibhavair yaśāṃsi kavayo dikṣu pratanvanti naḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 14.2 sa jayati sakalāṃ tato dharitrīṃ grahaṇadṛgālabhanaśrutair upāsya //
Bhāgavatapurāṇa
BhāgPur, 1, 5, 1.2 atha taṃ sukham āsīna upāsīnaṃ bṛhacchravāḥ /
BhāgPur, 1, 5, 6.1 sa vai bhavān veda samastaguhyam upāsito yat puruṣaḥ purāṇaḥ /
BhāgPur, 1, 9, 11.1 pāṇḍuputrān upāsīnān praśrayapremasaṃgatān /
BhāgPur, 3, 7, 37.2 tatremaṃ ka upāsīran ka u svid anuśerate //
BhāgPur, 3, 21, 14.2 upāsate kāmalavāya teṣāṃ rāsīśa kāmān niraye 'pi ye syuḥ //
BhāgPur, 4, 6, 34.2 upāsyamānaṃ sakhyā ca bhartrā guhyakarakṣasām //
BhāgPur, 4, 14, 23.3 ye vṛttidaṃ patiṃ hitvā jāraṃ patimupāsate //
BhāgPur, 8, 6, 7.1 sudarśanādibhiḥ svāstrairmūrtimadbhirupāsitām /
BhāgPur, 11, 2, 2.2 na bhajet sarvatomṛtyur upāsyam amarottamaiḥ //
BhāgPur, 11, 2, 18.2 upāsīnas tatpadavīṃ lebhe vai janṛnabhis tribhiḥ //
BhāgPur, 11, 5, 8.1 vadanti te 'nyonyam upāsitastriyo gṛheṣu maithunyapareṣu cāśiṣaḥ /
BhāgPur, 11, 7, 46.1 kvacic channaḥ kvacit spaṣṭa upāsyaḥ śreya icchatām /
BhāgPur, 11, 10, 5.2 madabhijñaṃ guruṃ śāntam upāsīta madātmakam //
BhāgPur, 11, 12, 7.1 te nādhītaśrutigaṇā nopāsitamahattamāḥ /
BhāgPur, 11, 16, 2.2 upāsate tvāṃ bhagavan yāthātathyena brāhmaṇāḥ //
BhāgPur, 11, 16, 3.2 upāsīnāḥ prapadyante saṃsiddhiṃ tad vadasva me //
BhāgPur, 11, 17, 11.2 upāsate taponiṣṭhā haṃsaṃ māṃ muktakilbiṣāḥ //
BhāgPur, 11, 17, 26.2 samāhita upāsīta saṃdhye dve yatavāg japan //
BhāgPur, 11, 17, 29.1 śuśrūṣamāṇa ācāryaṃ sadopāsīta nīcavat /
BhāgPur, 11, 17, 32.2 apṛthagdhīr upāsīta brahmavarcasvy akalmaṣaḥ //
BhāgPur, 11, 19, 35.2 puṃsām upāsitās tāta yathākāmaṃ duhanti hi //
BhāgPur, 11, 21, 32.2 upāsata indramukhyān devādīn na yathaiva mām //
Bhāratamañjarī
BhāMañj, 6, 143.1 athārjuno 'vadatkṛṣṇaṃ ye bhaktāstvāmupāsate /
Garuḍapurāṇa
GarPur, 1, 2, 20.2 kṣaye saṃkarṣaṇaḥ proktastamupāsyamupāsmahe //
GarPur, 1, 2, 20.2 kṣaye saṃkarṣaṇaḥ proktastamupāsyamupāsmahe //
GarPur, 1, 50, 23.1 upāsya vidhivatsandhyāṃ prāptāḥ pūrvaparāṃ gatim /
GarPur, 1, 50, 25.1 upāsito bhavettena devo yogatanuḥ paraḥ /
GarPur, 1, 50, 34.2 guruṃ caivāpyupāsīta hitaṃ cāsya samācaret //
GarPur, 1, 50, 51.2 sandhyāmupāsya cācamya saṃsmarennityamīśvaram //
GarPur, 1, 94, 13.2 guruṃ caivāpyupāsīta svādhyāyārthaṃ samāhitaḥ //
GarPur, 1, 96, 9.1 prātaḥ sandhyāmupāsīta dantadhāvanapūrvakam /
GarPur, 1, 96, 24.2 upāsya paścimāṃ sandhyāṃ hutvāgnau bhojanaṃ tataḥ //
Hitopadeśa
Hitop, 2, 111.14 tadanantaraṃ kanakapattanaṃ prāpya suvarṇaprāsāde tathaiva paryaṅke sthitā vidyādharībhir upāsyamānā mayālokitā /
Kathāsaritsāgara
KSS, 2, 5, 195.1 iti striyo devi mahākulodgatā viśuddhadhīraiścaritairupāsate /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 108.1 vāsudevaṃ parityajya yo 'nyaṃ devam upāsate /
KAM, 1, 109.2 tathā hariṃ parityajya cānyaṃ devam upāsate //
KAM, 1, 110.2 tathā hariṃ parityajya cānyaṃ devam upāsate //
KAM, 1, 111.2 tathā hariṃ parityajya cānyaṃ devam upāsate //
KAM, 1, 112.1 vāsudevaṃ parityajya yo 'nyaṃ devam upāsate /
KAM, 1, 113.2 tathā hariṃ parityajya yo 'nyaṃ devam upāsate //
KAM, 1, 114.2 tathā hariṃ parityajya yo 'nyaṃ devam upāsate //
KAM, 1, 143.1 yāni kāni ca vākyāni viddhopāsyāparāṇi tu /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 413.9 guruṃ gacchantamanugacchannāsīnaṃ cettiṣṭhan śayānaṃ ced āsīna upāsīta /
Rasahṛdayatantra
RHT, 1, 17.2 kṣaṇabhaṅgureṇa sūkṣmaṃ tadbrahmopāsituṃ śakyam //
Rasaratnasamuccaya
RRS, 1, 46.2 kṣaṇabhaṅgureṇa sūkṣmaṃ tadbrahmopāsituṃ śakyam //
Rājanighaṇṭu
RājNigh, 0, 4.1 śambhuṃ praṇamya śirasā svagurūn upāsya pitroḥ padābjayugale praṇipatya bhaktyā /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 1.2, 8.0 sā caiṣā spandaśaktir garbhīkṛtānantasargasaṃhāraikaghanāhantācamatkārānandarūpā niḥśeṣaśuddhāśuddharūpāmātṛmeyasaṃkocavikāsābhāsanasatattvā sarvopaniṣadupāsyā yugapad evonmeṣanimeṣamayī //
SpandaKārNir zu SpandaKār, 1, 2.2, 46.0 evaṃ cānena viśvottīrṇaṃ viśvamayaṃ viśvasargasaṃhārādikāri śāṃkaraṃ svasvabhāvātmakaṃ tattvam ityabhidadhatā sarveṣu pārameśvareṣu yadupāsyaṃ taditaḥ spandatattvān nādhikaṃ kevalametatsvātantryavaśenaiva tadupāsāvaicitryam ābhāsyate //
SpandaKārNir zu SpandaKār, 1, 21.2, 1.2 mayyāveśya mano ye māṃ nityayuktā upāsate //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 2.2 mayyāveśya mano ye māṃ nityayuktā upāsate //
Tantrasāra
TantraS, 12, 8.0 punar api bāhyābhyantaratayā dvitvam bahir upāsyamantratādātmyena tanmayīkṛte tatra tatra nimajjanam ity uktam //
Tantrāloka
TĀ, 1, 116.2 saumyaṃ vānyanmitaṃ saṃvidūrmicakramupāsyate //
TĀ, 1, 199.2 upāsate vikalpaughasaṃskārādye śrutotthitāt //
TĀ, 2, 7.2 nirupāyāmupāsīnāstadvidhiḥ praṇigadyate //
TĀ, 8, 8.2 upāsyamānā saṃsārasāgarapralayānalaḥ //
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 8.2 tadaiva sahasā devi nīlakaṇṭham upāsate //
Ānandakanda
ĀK, 1, 11, 36.1 upāsate siddhakanyāḥ paraḥ śatasahasrakam /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 23.2, 2.0 śacīpatim ityanena śacīsambhogavyāsaktam apyaham upāsituṃ kṣama iti bharadvājo darśayati //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 44.1, 12.0 mayy āveśya mano ye māṃ nityayuktā upāsate //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 77.1 kathaṃ sandhyām upāsiṣye dhṛtvā liṅgaṃ kare 'dhunā /
GokPurS, 2, 51.2 sanakādyā mahātmāna upariṣṭād upāsate //
Haribhaktivilāsa
HBhVil, 1, 33.1 svayaṃ śrībhagavaduktau madabhijñaṃ guruṃ śāntam upāsīta madātmakam //
HBhVil, 1, 112.2 vāsudevaṃ parityajya yo 'nyaṃ devam upāsate /
HBhVil, 1, 113.2 vāsudevaṃ parityajya yo 'nyaṃ devam upāsate /
HBhVil, 1, 114.2 yas tu viṣṇuṃ parityajya mohād anyam upāsate /
HBhVil, 3, 305.2 vidhāya vaidikīṃ sandhyām athopāsīta tāntrikīm //
HBhVil, 3, 307.3 yata upāsate devīṃ gāyatrīṃ vedamātaram //
HBhVil, 3, 313.2 upāsya vidhivat sandhyāṃ prāptāḥ pūrve parāṃ gatim //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 62.0 yadi vayāṃsy upāsīran gharmam etāḥ prajā upāsiṣyanta iti vidyāt //
KaṭhĀ, 3, 4, 62.0 yadi vayāṃsy upāsīran gharmam etāḥ prajā upāsiṣyanta iti vidyāt //
Mugdhāvabodhinī
MuA zu RHT, 1, 17.2, 4.0 punaḥ kiṃviśiṣṭena kṣaṇabhaṅgureṇa kṣaṇavināśinā dehena tadbrahma cidghanānandasvarūpam upāsituṃ sevituṃ kathaṃ kena prakāreṇa śakyaṃ kuto yataḥ sūkṣmam indriyāgrāhyatvāt //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 54.2 aindraṃ sthānam upāsīta tasmāt taṃ na vicārayet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 11.2 prasuptaṃ devadeveśamupāste varavarṇinī //
SkPur (Rkh), Revākhaṇḍa, 10, 53.2 ā dehapatanāt kecid upāsantaḥ paraṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 36, 16.3 upāsya saṃdhyāṃ deveśamarcayedyaśca śaṅkaram //
SkPur (Rkh), Revākhaṇḍa, 83, 22.1 vatsarān subahūn yāvad upāsāṃcakra īśvaram /
SkPur (Rkh), Revākhaṇḍa, 167, 23.1 upāsya sandhyāṃ tatrastho japaṃ kṛtvā suśobhanam /
SkPur (Rkh), Revākhaṇḍa, 172, 83.1 upāste yastu vai sandhyāṃ tasmiṃstīrthe ca parvaṇi /
SkPur (Rkh), Revākhaṇḍa, 200, 22.1 sandhyāṃ nopāsate yastu brāhmaṇo mandabuddhimān /
SkPur (Rkh), Revākhaṇḍa, 218, 55.1 upāsate virūpākṣaṃ jamadagnim anuttamam /