Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Drāhyāyaṇaśrautasūtra
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Pañcaviṃśabrāhmaṇa
Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Liṅgapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Sarvāṅgasundarā
Tantrāloka
Śyainikaśāstra

Atharvaveda (Paippalāda)
AVP, 4, 13, 7.1 yā no gā yā no gṛhān yā na sphātim upāharān /
Atharvaveda (Śaunaka)
AVŚ, 10, 1, 19.1 upāhṛtam anubuddhaṃ nikhātaṃ vairaṃ tsāry anv avidāma kartram /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 1, 4.0 atra vā goāyuṣī daśarātram ityupāharet sa saṃvatsaraprabarhaḥ śaṅkhāhutam iti ca //
DrāhŚS, 11, 4, 7.0 uttamāyāṃ stotrīyāyāṃ prastutāyāṃ pādāvupāharet //
Jaiminīyabrāhmaṇa
JB, 2, 1, 10.0 sā tṛtīyam ahaḥ prāpya vairūpā bhavati yad idaṃ tiryag vāca ehi prehy āharopāharāśaya pāyayeti //
Kāṭhakasaṃhitā
KS, 8, 8, 8.0 upāharantī dakṣiṇā deyā //
KS, 8, 8, 9.0 dhenur vā upāharantī //
Pañcaviṃśabrāhmaṇa
PB, 5, 5, 7.0 ekasyāṃ stotrīyāyām astutāyāṃ pādāv upāharati //
Śatapathabrāhmaṇa
ŚBM, 4, 6, 9, 5.1 tatho evaitasmād etad annādyam upāhṛtam apacikramiṣati /
ŚBM, 6, 5, 2, 22.2 trayo vā ime lokā ime lokā ukhā iti vadanto 'tho anyo 'nyasyai prāyaścittyai yadītarā bhetsyate 'thetarasyām bhariṣyāmo yadītarāthetarasyāmiti na tathā kuryādyo vā eṣa nidhiḥ prathamo 'yaṃ sa loko yaḥ pūrva uddhirantarikṣaṃ tadya uttaro dyauḥ sātha yadetaccaturthaṃ yajurdiśo haiva tad etāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sa yad atropāhared ati tad recayed yad u vai yajñe 'tiriktaṃ kriyate yajamānasya tad dviṣantaṃ bhrātṛvyam abhyatiricyate yad u bhinnāyai prāyaścittir uttarasmiṃs tad anvākhyāne //
ŚBM, 10, 5, 5, 2.1 yady ahainam prāñcam acaiṣīḥ yathā parāca āsīnāya pṛṣṭhato 'nnādyam upāharet tādṛk tat /
Mahābhārata
MBh, 1, 119, 30.3 upāhṛtaṃ naraistatra kuśalaiḥ sūdakarmaṇi /
MBh, 1, 128, 5.2 upājahruḥ sahāmātyaṃ droṇāya bharatarṣabhāḥ //
MBh, 1, 205, 22.1 brāhmaṇasya upāhṛtya yaśaḥ pītvā ca pāṇḍavaḥ /
MBh, 2, 48, 21.2 anyaiścopāhṛtānyatra ratnānīha mahātmabhiḥ //
MBh, 2, 48, 32.2 upājahrur viśaścaiva śūdrāḥ śuśrūṣavo 'pi ca /
MBh, 2, 61, 38.2 pāṇḍavānāṃ ca vāsāṃsi draupadyāścāpyupāhara //
MBh, 3, 145, 33.2 upājahruś ca salilaṃ puṣpamūlaphalaṃ śuci //
MBh, 3, 146, 11.1 yadi te 'haṃ priyā pārtha bahūnīmānyupāhara /
MBh, 4, 54, 18.2 tvaritāḥ puruṣā rājann upājahruḥ sahasraśaḥ //
MBh, 5, 84, 9.1 āvikaṃ bahu susparśaṃ pārvatīyair upāhṛtam /
MBh, 7, 122, 85.1 upājahrustam āsthāya karṇo 'pyabhyadravad ripūn /
MBh, 9, 29, 23.2 māṃsabhārān upājahrur bhaktyā paramayā vibho //
MBh, 15, 1, 18.2 upājahrur yathānyāyaṃ dhṛtarāṣṭrasya pāṇḍavāḥ //
MBh, 15, 34, 12.1 tataḥ sa rājā pradadau tāpasārtham upāhṛtān /
Rāmāyaṇa
Rām, Bā, 65, 19.1 teṣāṃ jijñāsamānānāṃ vīryaṃ dhanur upāhṛtam /
Rām, Ki, 37, 1.1 pratigṛhya ca tat sarvam upāyanam upāhṛtam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 14.1 itthaṃ saṃskṛtakoṣṭhasya rasāyanam upāharet /
Kāmasūtra
KāSū, 2, 10, 2.6 tatra madhuram idaṃ mṛdu viśadam iti ca vidaśya vidaśya tat tad upāharet /
Liṅgapurāṇa
LiPur, 1, 44, 19.2 āsanaṃ merusaṃkāśaṃ manoharam upāharan //
Suśrutasaṃhitā
Su, Utt., 26, 8.2 kṣīraśeṣaṃ ca tanmathyaṃ śītaṃ sāramupāharet //
Su, Utt., 60, 37.1 śūnyāgāre piśācasya tīvraṃ balimupāharet /
Bhāgavatapurāṇa
BhāgPur, 3, 16, 11.2 vāṇyānurāgakalayātmajavad gṛṇantaḥ saṃbodhayanty aham ivāham upāhṛtas taiḥ //
BhāgPur, 4, 19, 9.2 upāyanamupājahruḥ sarve lokāḥ sapālakāḥ //
BhāgPur, 10, 4, 11.2 upāhṛtorubalibhiḥ stūyamānedamabravīt //
Bhāratamañjarī
BhāMañj, 1, 57.2 bhagavannāparādho me muktakeśairupāhṛtam /
Garuḍapurāṇa
GarPur, 1, 100, 14.1 etānsarvānupāhṛtya bhūmau kṛtvā tataḥ śiraḥ /
Kathāsaritsāgara
KSS, 3, 4, 249.1 snehena rājaputryā ca svahastābhyāmupāhṛtaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 4.0 rūḍhiś ceyam ā bālabāliśāṅganaṃ sthitā yad ghaṭotpattyarthino na mṛtpiṇḍavyatiriktam upādānaṃ kulālasyopāharantīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 12.2, 1.0 tena rāgeṇa rañjito janitābhiṣvaṅgaḥ so 'ṇur malinatamam api māyīyabhogyam abhilaṣannupāharati na caivam upabhuñjāno virajyate //
Rasaratnasamuccaya
RRS, 5, 237.2 evaṃ kandukayantreṇa sarvatailānyupāharet //
Rasendracūḍāmaṇi
RCūM, 14, 228.3 evaṃ kandukayantreṇa sarvatailānyupāharet //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 14.2, 1.0 evaṃ saṃskṛtakoṣṭhasya narasya yasya yadrasāyanaṃ yaugikam upalabhyate sātmyajño bhiṣak sarvamālocya tasya tadrasāyanam upāharet //
Tantrāloka
TĀ, 4, 197.1 yathā hyabhedātpūrṇe 'pi bhāve jalamupāharan /
Śyainikaśāstra
Śyainikaśāstra, 7, 10.1 tajjñairupāhṛtān bhakṣyān sādhuśūlyāmiṣāṇi ca /