Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 16.1 sa ca sarvaguṇopetaḥ kausalyānandavardhanaḥ /
Rām, Bā, 5, 10.2 sarvayantrāyudhavatīm upetāṃ sarvaśilpibhiḥ //
Rām, Bā, 5, 12.2 udyānāmravaṇopetāṃ mahatīṃ sālamekhalām //
Rām, Bā, 7, 15.2 upapanno guṇopetair anvaśāsad vasuṃdharām //
Rām, Bā, 12, 32.2 sarvakāmair upahṛtair upetaṃ vai samantataḥ //
Rām, Bā, 41, 9.2 vyādhinā naraśārdūla kāladharmam upeyivān //
Rām, Bā, 48, 5.2 pitṛdevān upetyāhuḥ saha sarvair marudgaṇaiḥ //
Rām, Bā, 57, 2.2 taṃ kathaṃ samatikramya śākhāntaram upeyivān //
Rām, Ay, 12, 24.2 dadarśa paurān vividhān mahādhanān upasthitān dvāram upetya viṣṭhitān //
Rām, Ay, 14, 8.2 upetaṃ sītayā bhūyaś citrayā śaśinaṃ yathā //
Rām, Ay, 18, 7.1 tad idaṃ vacanaṃ rājñaḥ punar bālyam upeyuṣaḥ /
Rām, Ay, 48, 31.1 tasya prayāge rāmasya taṃ maharṣim upeyuṣaḥ /
Rām, Ay, 48, 34.2 madhumūlaphalopetaṃ citrakūṭaṃ vrajeti ha //
Rām, Ay, 49, 15.2 samaṃ nadīvapram upetya saṃmataṃ nivāsam ājagmur adīnadarśanāḥ //
Rām, Ay, 58, 41.2 bhavantāv api ca kṣipraṃ mama mūlam upaiṣyataḥ //
Rām, Ay, 74, 5.2 karaṇair vividhopetaiḥ purastāt sampratasthire //
Rām, Ay, 87, 16.1 syandanāṃs turagopetān sūtamukhyair adhiṣṭhitān /
Rām, Ay, 88, 10.1 puṣpavadbhiḥ phalopetaiś chāyāvadbhir manoramaiḥ /
Rām, Ār, 14, 17.2 puṣpagulmalatopetais tais tais tarubhir āvṛtāḥ //
Rām, Ār, 17, 25.2 upetya taṃ bhrātaram ugratejasaṃ papāta bhūmau gaganād yathāśaniḥ //
Rām, Ār, 47, 10.2 vasanābharaṇopetāṃ maithilīṃ rāvaṇo 'bravīt //
Rām, Ār, 52, 28.1 tataḥ priyaṃ vākyam upetya rākṣasā mahārtham aṣṭāv abhivādya rāvaṇam /
Rām, Ār, 71, 19.2 puṣpitāmravaṇopetāṃ barhiṇodghuṣṭanāditām //
Rām, Ki, 11, 13.1 guhāprasravaṇopeto bahukandaranirjharaḥ /
Rām, Ki, 29, 18.2 na cāgnicūḍāṃ jvalitām upetya na dahyate vīravarārha kaścit //
Rām, Ki, 32, 20.2 mahārhāstaraṇopetais tatra tatropaśobhitam //
Rām, Ki, 32, 25.2 mahārhāstaraṇopete dadarśādityasaṃnibham //
Rām, Ki, 40, 23.2 tam upaiti sahasrākṣaḥ sadā parvasu parvasu //
Rām, Ki, 59, 13.1 upetya cāśramaṃ puṇyaṃ vṛkṣamūlam upāśritaḥ /
Rām, Su, 3, 10.2 cārusaṃjavanopetaiḥ kham ivotpatitaiḥ śubhaiḥ //
Rām, Su, 3, 18.1 tāṃ ratnavasanopetāṃ koṣṭhāgārāvataṃsakām /
Rām, Su, 7, 23.2 parārdhyāstaraṇopetāṃ rakṣo'dhipaniṣevitām //
Rām, Su, 9, 10.1 sarvakāmair upetāṃ ca pānabhūmiṃ mahātmanaḥ /
Rām, Su, 10, 8.2 dhruvaṃ prāyam upeṣyanti kālasya vyativartane //
Rām, Su, 13, 2.2 divyagandharasopetāṃ sarvataḥ samalaṃkṛtām //
Rām, Su, 13, 4.2 bahvāsanakuthopetāṃ bahubhūmigṛhāyutām //
Rām, Su, 21, 12.2 sarvāsāṃ ca mahābhāgāṃ tvām upaiṣyati rāvaṇaḥ //
Rām, Su, 21, 13.2 antaḥpuraṃ samutsṛjya tvām upaiṣyati rāvaṇaḥ //
Rām, Su, 22, 2.2 mahārhaśayanopete na vāsam anumanyase //
Rām, Su, 49, 36.1 sa sauṣṭhavopetam adīnavādinaḥ kaper niśamyāpratimo 'priyaṃ vacaḥ /
Rām, Su, 54, 12.1 bahuprasravaṇopetaṃ śilāsaṃcayasaṃkaṭam /
Rām, Su, 56, 88.2 sugrīvasahitau vīrāvupeyātāṃ tathā kuru //
Rām, Su, 59, 16.2 gāyantam anyaḥ prahasann upaiti hasantam anyaḥ prahasann upaiti //
Rām, Su, 59, 16.2 gāyantam anyaḥ prahasann upaiti hasantam anyaḥ prahasann upaiti //
Rām, Su, 59, 17.1 rudantam anyaḥ prarudann upaiti nudantam anyaḥ praṇudann upaiti /
Rām, Su, 59, 17.1 rudantam anyaḥ prarudann upaiti nudantam anyaḥ praṇudann upaiti /
Rām, Yu, 2, 19.2 sahāsmābhir ihopetaḥ sūkṣmabuddhir vicāraya //
Rām, Yu, 3, 15.2 yantrair upetā bahubhir mahadbhir dṛḍhasaṃdhibhiḥ //
Rām, Yu, 11, 5.1 eṣa sarvāyudhopetaścaturbhiḥ saha rākṣasaiḥ /
Rām, Yu, 15, 32.2 upetya rāmaṃ sahitā maharṣibhiḥ samabhyaṣiñcan suśubhair jalaiḥ pṛthak //
Rām, Yu, 24, 9.2 dhanvī saṃhananopeto dharmātmā bhuvi viśrutaḥ //
Rām, Yu, 55, 48.2 utpāṭya laṅkāmalayāt sa śṛṅgaṃ jaghāna sugrīvam upetya tena //
Rām, Yu, 59, 43.2 upetya rāmaṃ sadhanuḥkalāpī sagarvitaṃ vākyam idaṃ babhāṣe //
Rām, Yu, 61, 51.1 nānāprasravaṇopetaṃ bahukaṃdaranirjharam /
Rām, Yu, 65, 13.2 sarve nānāyudhopetā balavantaḥ samāhitāḥ //
Rām, Yu, 69, 4.2 śūrair abhijanopetair ayuktaṃ hi nivartitum //
Rām, Yu, 76, 34.2 priyahitam upapādayanmahaujāḥ samaram upetya vibhīṣaṇo 'vatasthe //
Rām, Yu, 102, 13.2 mahārhābharaṇopetāṃ mahārhāmbaradhāriṇīm //
Rām, Yu, 109, 26.2 mahārhāstaraṇopetair upapannaṃ mahādhanaiḥ //
Rām, Yu, 110, 2.2 abravīt tvarayopetaḥ kiṃ karomīti rāghavam //
Rām, Yu, 116, 15.2 mahārhavasanopetas tasthau tatra śriyā jvalan //
Rām, Yu, 116, 79.1 sarvātmanā paryanunīyamāno yadā na saumitrir upaiti yogam /
Rām, Utt, 5, 10.1 satyārjavadamopetaistapobhir bhuvi duṣkaraiḥ /
Rām, Utt, 9, 5.1 tvaṃ hi sarvaguṇopetā śrīḥ sapadmeva putrike /
Rām, Utt, 20, 3.2 prīto 'smyabhijanopeta vikramair ūrjitaistava //
Rām, Utt, 23, 24.1 te tu vīryaguṇopetā balaiḥ parivṛtāḥ svakaiḥ /
Rām, Utt, 25, 48.2 dadarśa rākṣasaśreṣṭhaṃ yathānyāyam upetya saḥ //
Rām, Utt, 31, 14.1 sahasraśikharopetaṃ siṃhādhyuṣitakandaram /
Rām, Utt, 33, 18.2 ahiṃsakaṃ sakhyam upetya sāgnikaṃ praṇamya sa brahmasutaṃ gṛhaṃ yayau //
Rām, Utt, 35, 1.2 prāñjalir vinayopeta idam āha vaco 'rthavat //
Rām, Utt, 41, 9.2 śādvalaiḥ paramopetāḥ puṣpitadrumasaṃyutāḥ //
Rām, Utt, 41, 11.1 bahvāsanagṛhopetāṃ latāgṛhasamāvṛtām /
Rām, Utt, 95, 16.2 saṃsmṛtya kālavākyāni tato duḥkham upeyivān //