Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 4, 21.1 evaṃ śāpaprasādābhyāmupetaḥ kusumāyudhaḥ /
MPur, 7, 12.2 tāmrapātraṃ guḍopetaṃ tasyopari niveśayet //
MPur, 7, 13.2 kuryāccharkarayopetāṃ ratiṃ tasya ca vāmataḥ //
MPur, 9, 22.1 dharmavīryabalopetā daśaite raivatātmajāḥ /
MPur, 11, 51.2 kārmukabhrūyugopetā tanutāmranakhāṅkurā //
MPur, 26, 4.2 vratasthe niyamopete yathā vartāmyahaṃ tvayi //
MPur, 32, 33.2 nopaiti yo hi dharmeṇa brahmahetyucyate budhaiḥ //
MPur, 40, 4.2 tādṛṅmuniḥ siddhimupaiti mukhyāṃ vasann araṇye niyatāhāraceṣṭaḥ //
MPur, 49, 38.1 smṛtāḥ śaibyāstato gargāḥ kṣatropetā dvijātayaḥ /
MPur, 49, 41.1 gargāḥ saṃkṛtayaḥ kāvyāḥ kṣatropetā dvijātayaḥ /
MPur, 50, 5.1 mudgalasyāpi maudgalyāḥ kṣatropetā dvijātayaḥ /
MPur, 50, 14.1 ete vaṃśyā yateḥ pakṣāḥ kṣatropetāstu bhārgavāḥ /
MPur, 53, 20.2 vṛtrāsuravadhopetaṃ tadbhāgavatamucyate //
MPur, 58, 45.1 mahānadījalopetāṃ dadhyakṣatasamanvitām /
MPur, 65, 3.1 sā tathā kṛttikopetā viśeṣeṇa supūjitā /
MPur, 69, 64.2 tithimiha sakalārthabhāṅnarendras tava caturānana sāmyatāmupaiti //
MPur, 70, 51.1 sakāṃsyabhājanopetamikṣudaṇḍasamanvitam /
MPur, 70, 63.2 sā pūjitā devagaṇair aśeṣair ānandakṛtsthānam upaiti viṣṇoḥ //
MPur, 82, 9.1 vidrumabhrūyugopetau navanītastanāvubhau /
MPur, 92, 35.1 duḥsvapnaṃ praśamamupaiti paṭhyamānaiḥ śailendrairbhavabhayabhedanairmanuṣyaiḥ /
MPur, 93, 121.2 yonivaktradvayopetaṃ tadapyāhus trimekhalam //
MPur, 96, 13.1 bhakṣyapātratrayopetaṃ yamarudravṛṣānvitam /
MPur, 96, 25.2 pāpairviyuktavapuratra puraṃ murārerānandakṛtpadamupaiti munīndra so'pi //
MPur, 103, 23.2 papraccha vinayopetaḥ sarvapātakanāśanam //
MPur, 114, 74.2 nityapuṣpaphalopetaḥ siddhacāraṇasevitaḥ //
MPur, 116, 3.1 tapasviśaraṇopetāṃ mahābrāhmaṇasevitām /
MPur, 122, 47.1 vṛkṣaiḥ puṣpaphalopetaiḥ sarvato dhanadhānyavān /
MPur, 122, 47.2 nityaṃ puṣpaphalopetaḥ sarvaratnasamāvṛtaḥ //
MPur, 122, 58.2 divyapuṣpaphalopeto divyavirutsamanvitaḥ //
MPur, 126, 24.1 brahmopetaśca vai rakṣo yajñopetastathaiva ca /
MPur, 135, 14.2 kṛtasiṃharavopetair udgacchadbhirivāmbudaiḥ //
MPur, 139, 42.2 sucāruveśābharaṇair upetas tārāgaṇair jyotirivāsa candraḥ //
MPur, 148, 10.1 nānāprasravaṇopetaṃ nānāvidhajalāśayam /
MPur, 154, 43.1 tantrītrayalayopetaṃ siddhagandharvakiṃnaraiḥ /
MPur, 154, 302.2 divyaprasravaṇopetaṃ dīrghikābhiralaṃkṛtam //
MPur, 154, 305.2 sarvartukusumopetaṃ manorathaśatojjvalam //
MPur, 154, 477.1 eṣa sa padmabhavo'yamupetya prāṃśujaṭāmṛgacarmanigūḍhaḥ /
MPur, 161, 67.1 nānāpuṣpaphalopetā vyarājanta samantataḥ /
MPur, 167, 27.2 puṇyatīrthajalopetāṃ vividhānyāśramāṇi ca //
MPur, 172, 14.1 caṇḍā vidyudgaṇopetā ghoranirhrādakāriṇaḥ /
MPur, 173, 6.2 sapatākadhvajopetaṃ sādityam iva mandaram //