Occurrences

Saddharmapuṇḍarīkasūtra

Saddharmapuṇḍarīkasūtra
SDhPS, 9, 36.1 tasya khalu punā rāhulabhadra bhagavataḥ saptaratnapadmavikrāntagāminastathāgatasyārhataḥ samyaksaṃbuddhasya evaṃrūpamevāyuṣpramāṇaṃ bhaviṣyaty evaṃrūpaiva sarvākāraguṇasaṃpad bhaviṣyati tadyathāpi nāma tasya bhagavataḥ sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasya sarvākāraguṇopetā buddhakṣetraguṇavyūhā bhaviṣyanti //
SDhPS, 11, 61.1 teṣāṃ ca ratnavṛkṣāṇāṃ pañcayojanaśatānyārohapariṇāho 'nupūrvaśākhāpatrapuṣpaphalopetaḥ //
SDhPS, 11, 154.1 so 'haṃ śrutvā tasyarṣervacanaṃ hṛṣṭastuṣṭa udagra āttamanāḥ prītisaumanasyajāto yena sa ṛṣistenopeyivān //
SDhPS, 11, 155.1 upetyāvocat /
SDhPS, 15, 85.1 yacca tad bhaiṣajyaṃ varṇagandharasopetaṃ tad varṇagandharasopetam eva saṃjānīyuḥ //
SDhPS, 15, 85.1 yacca tad bhaiṣajyaṃ varṇagandharasopetaṃ tad varṇagandharasopetam eva saṃjānīyuḥ //
SDhPS, 16, 80.1 imaṃ dharmaparyāyaṃ mama parinirvṛtasya dhārayitvā vācayitvā likhitvā prakāśayitvā vihārā api tena ajita kṛtā bhavanti vipulā vistīrṇāḥ pragṛhītāśca lohitacandanamayā dvātriṃśatprāsādā aṣṭatalā bhikṣusahasrāvāsā ārāmapuṣpopaśobhitāścaṃkramavanopetāḥ śayanāsanopastabdhāḥ khādyabhojyānnapānaglānapratyayabhaiṣajyapariṣkāraparipūrṇāḥ sarvasukhopadhānapratimaṇḍitāḥ //