Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Abhidharmakośa
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gorakṣaśataka
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 2, 2, 3, 2.0 sa hānnam ity abhivyāhṛtya bṛhatīsahasraṃ śaśaṃsa tenendrasya priyaṃ dhāmopeyāya //
AĀ, 2, 2, 3, 4.0 sa hānnam ity evābhivyāhṛtya bṛhatīsahasraṃ śaśaṃsa tenendrasya priyaṃ dhāmopeyāya //
AĀ, 2, 2, 3, 6.0 sa hānnam ity evābhivyāhṛtya bṛhatīsahasraṃ śaśaṃsa tenendrasya priyaṃ dhāmopeyāya //
AĀ, 2, 3, 4, 4.0 pañcakṛtvaḥ prastauti pañcakṛtva udgāyati pañcakṛtvaḥ pratiharati pañcakṛtva upadravati pañcakṛtvo nidhanam upayanti tat stobhasahasraṃ bhavati //
Aitareyabrāhmaṇa
AB, 1, 23, 2.0 te devā abruvann upasada upāyāmopasadā vai mahāpuraṃ jayantīti tatheti te yām eva prathamām upasadam upāyaṃs tayaivainān asmāllokād anudanta yāṃ dvitīyāṃ tayāntarikṣād yāṃ tṛtīyāṃ tayā divas tāṃstathaibhyo lokebhyo 'nudanta //
AB, 1, 23, 2.0 te devā abruvann upasada upāyāmopasadā vai mahāpuraṃ jayantīti tatheti te yām eva prathamām upasadam upāyaṃs tayaivainān asmāllokād anudanta yāṃ dvitīyāṃ tayāntarikṣād yāṃ tṛtīyāṃ tayā divas tāṃstathaibhyo lokebhyo 'nudanta //
AB, 1, 23, 3.0 te vā ebhyo lokebhyo nuttā asurā ṛtūn aśrayanta te devā abruvann upasada evopāyāmeti tatheti ta imās tisraḥ satīr upasado dvir dvir ekaikām upāyaṃs tāḥ ṣaṭ samapadyanta ṣaḍ vā ṛtavas tān vā ṛtubhyo 'nudanta //
AB, 1, 23, 3.0 te vā ebhyo lokebhyo nuttā asurā ṛtūn aśrayanta te devā abruvann upasada evopāyāmeti tatheti ta imās tisraḥ satīr upasado dvir dvir ekaikām upāyaṃs tāḥ ṣaṭ samapadyanta ṣaḍ vā ṛtavas tān vā ṛtubhyo 'nudanta //
AB, 1, 23, 4.0 te vā ṛtubhyo nuttā asurā māsān aśrayanta te devā abruvann upasada evopāyāmeti tatheti ta imāḥ ṣaṭ satīrupasado dvir dvir ekaikām upāyaṃs tā dvādaśa samapadyanta dvādaśa vai māsas tān vai māsebhyo 'nudanta //
AB, 1, 23, 4.0 te vā ṛtubhyo nuttā asurā māsān aśrayanta te devā abruvann upasada evopāyāmeti tatheti ta imāḥ ṣaṭ satīrupasado dvir dvir ekaikām upāyaṃs tā dvādaśa samapadyanta dvādaśa vai māsas tān vai māsebhyo 'nudanta //
AB, 1, 23, 5.0 te vai māsebhyo nuttā asurā ardhamāsān aśrayanta te devā abruvann upasada evopāyāmeti tatheti ta imā dvādaśa satīr upasado dvir dvir ekaikām upāyaṃs tāś caturviṃśatiḥ samapadyanta caturviṃśatir vā ardhamāsās tān vā ardhamāsebhyo 'nudanta //
AB, 1, 23, 5.0 te vai māsebhyo nuttā asurā ardhamāsān aśrayanta te devā abruvann upasada evopāyāmeti tatheti ta imā dvādaśa satīr upasado dvir dvir ekaikām upāyaṃs tāś caturviṃśatiḥ samapadyanta caturviṃśatir vā ardhamāsās tān vā ardhamāsebhyo 'nudanta //
AB, 1, 23, 6.0 te vā ardhamāsebhyo nuttā asurā ahorātre aśrayanta te devā abruvann upasadāv evopāyāmeti tatheti te yām eva pūrvāhṇa upasadam upāyaṃs tayaivainān ahno 'nudanta yām aparāhṇe tayā rātres tāṃstathobhābhyām antarāyan //
AB, 1, 23, 6.0 te vā ardhamāsebhyo nuttā asurā ahorātre aśrayanta te devā abruvann upasadāv evopāyāmeti tatheti te yām eva pūrvāhṇa upasadam upāyaṃs tayaivainān ahno 'nudanta yām aparāhṇe tayā rātres tāṃstathobhābhyām antarāyan //
AB, 1, 25, 4.0 caturo 'gre stanān vratam upaity upasatsu catuḥsaṃdhir hīṣur anīkaṃ śalyas tejanam parṇāni //
AB, 1, 25, 5.0 trīn stanān vratam upaity upasatsu triṣaṃdhir hīṣur anīkaṃ śalyas tejanaṃ dvau stanau vratam upaity upasatsu dviṣaṃdhir hīṣuḥ śalyaś ca hy eva tejanaṃ caikaṃ stanaṃ vratam upaity upasatsv ekā hy eveṣur ity ākhyāyata ekayā vīryam kriyate //
AB, 1, 25, 5.0 trīn stanān vratam upaity upasatsu triṣaṃdhir hīṣur anīkaṃ śalyas tejanaṃ dvau stanau vratam upaity upasatsu dviṣaṃdhir hīṣuḥ śalyaś ca hy eva tejanaṃ caikaṃ stanaṃ vratam upaity upasatsv ekā hy eveṣur ity ākhyāyata ekayā vīryam kriyate //
AB, 1, 25, 5.0 trīn stanān vratam upaity upasatsu triṣaṃdhir hīṣur anīkaṃ śalyas tejanaṃ dvau stanau vratam upaity upasatsu dviṣaṃdhir hīṣuḥ śalyaś ca hy eva tejanaṃ caikaṃ stanaṃ vratam upaity upasatsv ekā hy eveṣur ity ākhyāyata ekayā vīryam kriyate //
AB, 1, 25, 6.0 paro varīyāṃso vā ime lokā arvāg aṃhīyaṃsaḥ parastād arvācīr upasada upaity eṣām eva lokānām abhijityā //
AB, 2, 11, 1.0 devā vai yajñam atanvata tāṃs tanvānān asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān āprīte paśau pura iva paryagner yūpam prati purastād upāyaṃs te devāḥ pratibudhyāgnimayīḥ puras tripuram paryāsyanta yajñasya cātmanaś ca guptyai tā eṣām imā agnimayyaḥ puro dīpyamānā bhrājamānā atiṣṭhaṃs tā asurā anapadhṛṣyaivāpādravaṃs te 'gninaiva purastād asurarakṣāṃsy apāghnatāgninā paścāt //
AB, 3, 22, 1.0 te devā abruvann iyaṃ vā indrasya priyā jāyā vāvātā prāsahā nāmāsyām evecchāmahā iti tatheti tasyām aicchanta sainān abravīt prātar vaḥ prativaktāsmīti tasmāt striyaḥ patyāvicchante tasmād u stryanurātram patyāvicchate tām prātar upāyan saitad eva pratyapadyata //
AB, 4, 10, 9.0 bahavaḥ sūracakṣasa iti maitrāvaruṇam pragāthaṃ śaṃsaty ahar vai mitro rātrir varuṇa ubhe vā eṣo 'horātre ārabhate yo 'tirātram upaiti tad yan maitrāvaruṇam pragāthaṃ śaṃsaty ahorātrayor evainaṃ tat pratiṣṭhāpayati //
AB, 4, 12, 1.0 caturviṃśam etad ahar upayanty ārambhaṇīyam //
AB, 4, 13, 7.0 ye vā evaṃ vidvāṃsa etad ahar upayanty āptvā vai te 'haśśaḥ saṃvatsaram āptvārdhamāsaśa āptvā māsaśa āptvā stomāṃś ca chandāṃsi cāptvā sarvā devatās tapa eva tapyamānāḥ somapītham bhakṣayantaḥ saṃvatsaram abhiṣuṇvanta āsate //
AB, 4, 13, 8.0 ye vā ata ūrdhvaṃ saṃvatsaram upayanti guruṃ vai te bhāram abhinidadhate saṃ vai gurur bhāraḥ śṛṇāty atha ya enam parastāt karmabhir āptvāvastād upaiti sa vai svasti saṃvatsarasya pāram aśnute //
AB, 4, 13, 8.0 ye vā ata ūrdhvaṃ saṃvatsaram upayanti guruṃ vai te bhāram abhinidadhate saṃ vai gurur bhāraḥ śṛṇāty atha ya enam parastāt karmabhir āptvāvastād upaiti sa vai svasti saṃvatsarasya pāram aśnute //
AB, 4, 14, 1.0 yad vai caturviṃśaṃ tan mahāvratam bṛhaddivenātra hotā retaḥ siñcati tad ado mahāvratīyenāhnā prajanayati saṃvatsare saṃvatsare vai retaḥ siktaṃ jāyate tasmāt samānam bṛhaddivo niṣkevalyam bhavaty eṣa ha vā enam parastāt karmabhir āptvāvastād upaiti ya evaṃ vidvān etad ahar upaiti //
AB, 4, 14, 1.0 yad vai caturviṃśaṃ tan mahāvratam bṛhaddivenātra hotā retaḥ siñcati tad ado mahāvratīyenāhnā prajanayati saṃvatsare saṃvatsare vai retaḥ siktaṃ jāyate tasmāt samānam bṛhaddivo niṣkevalyam bhavaty eṣa ha vā enam parastāt karmabhir āptvāvastād upaiti ya evaṃ vidvān etad ahar upaiti //
AB, 4, 16, 1.0 prathamaṃ ṣaᄆaham upayanti ṣaᄆ ahāni bhavanti ṣaḍ vā ṛtava ṛtuśa eva tat saṃvatsaram āpnuvanty ṛtuśaḥ saṃvatsare pratitiṣṭhanto yanti //
AB, 4, 16, 2.0 dvitīyaṃ ṣaᄆaham upayanti dvādaśāhāni bhavanti dvādaśa vai māsā māsaśa eva tat saṃvatsaram āpnuvanti māsaśaḥ saṃvatsare pratitiṣṭhanto yanti //
AB, 4, 16, 3.0 tṛtīyaṃ ṣaᄆaham upayanty aṣṭādaśāhāni bhavanti tāni dvedhā navānyāni navānyāni nava vai prāṇā nava svargā lokāḥ prāṇāṃś caiva tat svargāṃś ca lokān āpnuvanti prāṇeṣu caiva tat svargeṣu ca lokeṣu pratitiṣṭhanto yanti //
AB, 4, 16, 4.0 caturthaṃ ṣaᄆaham upayanti caturviṃśatir ahāni bhavanti caturviṃśatir vā ardhamāsā ardhamāsaśa eva tat saṃvatsaram āpnuvanty ardhamāsaśaḥ saṃvatsare pratitiṣṭhanto yanti //
AB, 4, 16, 5.0 pañcamaṃ ṣaᄆaham upayanti triṃśad ahāni bhavanti triṃśadakṣarā vai virāḍ virāᄆ annādyaṃ virājam eva tan māsi māsy abhisaṃpādayanto yanti //
AB, 4, 18, 1.0 ekaviṃśam etad ahar upayanti viṣuvantam madhye saṃvatsarasya //
AB, 4, 19, 1.0 svarasāmna upayantīme vai lokāḥ svarasāmāna imān vai lokān svarasāmabhir aspṛṇvaṃs tat svarasāmnāṃ svarasāmatvaṃ tad yat svarasāmna upayanty eṣv evainaṃ tallokeṣv ābhajanti //
AB, 4, 19, 1.0 svarasāmna upayantīme vai lokāḥ svarasāmāna imān vai lokān svarasāmabhir aspṛṇvaṃs tat svarasāmnāṃ svarasāmatvaṃ tad yat svarasāmna upayanty eṣv evainaṃ tallokeṣv ābhajanti //
AB, 4, 24, 3.0 dvādaśa rātrīr upasada upaiti śarīram eva tābhir dhūnute //
AB, 5, 4, 8.0 tad etad astutam aśastam ayātayāma sūktaṃ yajña eva sākṣāt tad yad etac caturthasyāhna ājyam bhavati yajñād eva tad yajñaṃ tanvate vācam eva tat punar upayanti saṃtatyai //
AB, 5, 10, 4.0 ṣaḍbhir eva padaiḥ ṣaṣṭham ahar āpnuvanty apacchidyevaitad ahar yat saptamaṃ tad eva saptamena padenābhyārabhya vasanti vācam eva tat punar upayanti saṃtatyai //
AB, 5, 14, 4.0 tān upait prati gṛbhṇīta mānavaṃ sumedhasa iti tam abruvan kiṃkāmo vadasītīdam eva vaḥ ṣaṣṭham ahaḥ prajñāpayānīty abravīd atha yad va etat sahasraṃ satrapariveṣaṇaṃ tan me svar yanto datteti tatheti tān ete sūkte ṣaṣṭhe 'hani aśaṃsayat tato vai te pra yajñam ajānan pra svargaṃ lokam //
AB, 5, 16, 7.0 vāg vai samudro na vai vāk kṣīyate na samudraḥ kṣīyate tad yad etat saptamasyāhna ājyam bhavati yajñād eva tad yajñaṃ tanvate vācam eva tat punar upayanti saṃtatyai //
AB, 5, 22, 1.0 pṛṣṭhyaṃ ṣaᄆaham upayanti yathā vai mukham evam pṛṣṭhyaḥ ṣaᄆahas tad yathāntaram mukhasya jihvā tālu dantā evaṃ chandomā atha yenaiva vācaṃ vyākaroti yena svādu cāsvādu ca vijānāti tad daśamam ahaḥ //
AB, 6, 4, 1.0 devā vai yajñam atanvata tāṃs tanvānān asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān dakṣiṇata upāyan yata eṣāṃ yajñasya taniṣṭham amanyanta te devāḥ pratibudhya mitrāvaruṇau dakṣiṇataḥ paryauhaṃs te mitrāvaruṇābhyām eva dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā mitrāvaruṇābhyām eva dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmān maitrāvaruṇam maitrāvaruṇaḥ prātaḥsavane śaṃsati mitrāvaruṇābhyāṃ hi devā dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 7, 11, 5.0 pūrvām paurṇamāsīm upavased anirjñāya purastād amāvāsyāyāṃ candramasaṃ yad upaiti yad yajate tena somaṃ krīṇanti tenottarām uttarām upavased uttarāṇi ha vai somo yajate somam anu daivatam etad vai devasomaṃ yac candramās tasmād uttarām upavaset //
AB, 7, 15, 6.0 caraiveti vai mā brāhmaṇo 'vocad iti ha ṣaṣṭhaṃ saṃvatsaram araṇye cacāra so 'jīgartaṃ sauyavasim ṛṣim aśanāyāparītam araṇya upeyāya //
AB, 7, 17, 5.0 asaṃdheyam iti ha viśvāmitra upapapāda sa hovāca viśvāmitro bhīma eva sauyavasiḥ śāsena viśiśāsiṣuḥ asthān maitasya putro bhūr mamaivopehi putratām iti //
AB, 7, 17, 6.0 sa hovāca śunaḥśepaḥ sa vai yathā no jñapayā rājaputra tathā vada yathaivāṅgirasaḥ sann upeyāṃ tava putratām iti sa hovāca viśvāmitro jyeṣṭho me tvam putrāṇāṃ syās tava śreṣṭhā prajā syāt upeyā daivam me dāyaṃ tena vai tvopamantraya iti //
AB, 7, 17, 6.0 sa hovāca śunaḥśepaḥ sa vai yathā no jñapayā rājaputra tathā vada yathaivāṅgirasaḥ sann upeyāṃ tava putratām iti sa hovāca viśvāmitro jyeṣṭho me tvam putrāṇāṃ syās tava śreṣṭhā prajā syāt upeyā daivam me dāyaṃ tena vai tvopamantraya iti //
AB, 7, 17, 7.0 sa hovāca śunaḥśepaḥ saṃjānāneṣu vai brūyāḥ sauhardyāya me śriyai yathāham bharataṛṣabhopeyāṃ tava putratām ity atha ha viśvāmitraḥ putrān āmantrayāmāsa madhuchandāḥ śṛṇotana ṛṣabho reṇur aṣṭakaḥ ye keca bhrātaraḥ sthanāsmai jyaiṣṭhyāya kalpadhvam iti //
AB, 7, 18, 7.0 eṣa vaḥ kuśikā vīro devarātas tam anvita yuṣmāṃś ca dāyam ma upetā vidyāṃ yām u ca vidmasi //
AB, 7, 23, 3.0 nendrād devatāyā emi na triṣṭubhaś chandaso na pañcadaśāt stomān na somād rājño na pitryād bandhor mā ma indra indriyam ādita mā triṣṭub vīryam mā pañcadaśaḥ stoma āyur mā somo rājyam mā pitaro yaśas kīrtiṃ sahendriyeṇa vīryeṇāyuṣā rājyena yaśasā bandhunāgnim upaimi gāyatrīṃ chandas trivṛtaṃ stomaṃ somaṃ rājānam brahma prapadye brāhmaṇo bhavāmīti //
AB, 7, 24, 3.0 nāgner devatāyā emi na gāyatryāś chandaso na trivṛtaḥ stomān na brahmaṇo bandhor mā me 'gnis teja ādita mā gāyatrī vīryam mā trivṛt stoma āyur mā brāhmaṇā brahma yaśas kīrtiṃ saha tejasā vīryeṇāyuṣā brahmaṇā yaśasā kīrtyendraṃ devatām upaimi triṣṭubhaṃ chandaḥ pañcadaśaṃ stomaṃ somaṃ rājānaṃ kṣatram prapadye kṣatriyo bhavāmi devāḥ pitaraḥ pitaro devā yo 'smi sa san yaje svam ma idam iṣṭaṃ svam pūrtaṃ svaṃ śrāntaṃ svaṃ hutam tasya me 'yam agnir upadraṣṭāyaṃ vāyur upaśrotāsāv ādityo 'nukhyātedam ahaṃ ya evāsmi so 'smīti //
Atharvaveda (Paippalāda)
AVP, 1, 24, 4.1 idaṃ havyā upetanedaṃ saṃsrāvaṇā uta /
AVP, 1, 70, 1.1 yato jīvebhyo na pitṝn upaiti yam ānaśe duṣkṛtaṃ daidhiṣavyam /
AVP, 12, 4, 8.1 somasya tvartviyenopaimi garbhakṛtvane /
Atharvaveda (Śaunaka)
AVŚ, 1, 34, 2.2 mamed aha kratāv aso mama cittam upāyasi //
AVŚ, 3, 14, 3.2 bibhratīḥ somyaṃ madhv anamīvā upetana //
AVŚ, 3, 25, 5.2 yathā mama kratāv aso mama cittam upāyasi //
AVŚ, 6, 9, 2.2 yathā mama kratāv aso mama cittam upāyasi //
AVŚ, 6, 42, 3.2 yathāvaśo na vādiṣo mama cittam upāyasi //
AVŚ, 6, 43, 3.2 yathāvaśo na vādiṣo mama cittam upāyasi //
AVŚ, 6, 118, 3.1 yasmā ṛṇaṃ yasya jāyām upaimi yaṃ yācamāno abhyaimi devāḥ /
AVŚ, 7, 66, 1.2 yad asravan paśava udyamānaṃ tad brāhmaṇaṃ punar asmān upaitu //
AVŚ, 8, 8, 21.2 mā jñātāraṃ mā pratiṣṭhāṃ vidanta mitho vighnānā upayantu mṛtyum //
AVŚ, 9, 6, 4.1 yad abhivadati dīkṣām upaiti yad udakaṃ yācaty apaḥ pra ṇayati //
AVŚ, 10, 1, 10.1 yad durbhagāṃ prasnapitāṃ mṛtavatsām upeyima /
Baudhāyanadharmasūtra
BaudhDhS, 1, 2, 3.1 yathaitad anupetena saha bhojanaṃ striyā saha bhojanaṃ paryuṣitabhojanaṃ mātulapitṛsvasṛduhitṛgamanam iti //
BaudhDhS, 1, 4, 6.1 dīrghasattraṃ vā eṣa upaiti yo brahmacaryam upaiti sa yāmupayan samidham ādadhāti sā prāyaṇīyātha yāṃ snāsyansodayanīyātha yā antareṇa sattryā evāsya tāḥ //
BaudhDhS, 1, 4, 6.1 dīrghasattraṃ vā eṣa upaiti yo brahmacaryam upaiti sa yāmupayan samidham ādadhāti sā prāyaṇīyātha yāṃ snāsyansodayanīyātha yā antareṇa sattryā evāsya tāḥ //
BaudhDhS, 1, 4, 6.1 dīrghasattraṃ vā eṣa upaiti yo brahmacaryam upaiti sa yāmupayan samidham ādadhāti sā prāyaṇīyātha yāṃ snāsyansodayanīyātha yā antareṇa sattryā evāsya tāḥ //
BaudhDhS, 1, 4, 7.1 brāhmaṇo vai brahmacaryam upayan caturdhā bhūtāni praviśaty agniṃ padā mṛtyuṃ padācāryaṃ padātmany evāsya caturthaḥ pādaḥ pariśiṣyate /
BaudhDhS, 1, 15, 29.0 vratopeto dīkṣitaḥ syāt //
BaudhDhS, 1, 21, 19.1 na māṃsam aśnīyān na striyam upeyāt //
BaudhDhS, 2, 1, 31.1 yo brahmacārī striyam upeyāt so 'vakīrṇī //
BaudhDhS, 3, 1, 22.1 haviṣyaṃ ca vratopāyanīyaṃ dṛṣṭaṃ bhavati //
BaudhDhS, 3, 4, 1.1 atha yadi brahmacāry avratyam iva caren māṃsaṃ vāśnīyāt striyaṃ vopeyāt sarvāsv evārtiṣu //
BaudhDhS, 3, 7, 5.1 amāvāsyāyāṃ paurṇamāsyāṃ vā keśaśmaśrulomanakhāni vāpayitvā brahmacārikalpena vratam upaiti //
BaudhDhS, 3, 7, 7.1 na māṃsam aśnīyān na striyam upeyān noparyāsīta jugupsetānṛtāt //
BaudhDhS, 3, 8, 6.1 haviṣyaṃ ca vratopāyanīyam //
BaudhDhS, 4, 1, 19.1 ṛtau nopaiti yo bhāryām anṛtau yaś ca gacchati /
BaudhDhS, 4, 7, 3.2 kālena yāvatopaiti vigrahaḥ śuddhim ātmanaḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 15.1 atha vivāhasyārundhatyupasthānāt kṛtvā vratam upaiti agne vratapate upayamanaṃ vrataṃ cariṣyāmi tac chakeyaṃ tan me rādhyatām /
BaudhGS, 1, 7, 23.1 naināmupeyāt //
BaudhGS, 1, 7, 44.1 athaināmupaiti tāṃ pūṣañ chivatamomarayasva yasyāṃ bījaṃ manuṣyā vapanti /
BaudhGS, 1, 7, 45.1 sa evameva caturthīprabhṛtyāṣoḍaśīm uttarām uttarāṃ yugmām upaiti //
BaudhGS, 2, 9, 11.1 yasya strī vānupeto vā gṛheṣv etān balīn haret /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 10.0 athāsya vratopetasya parṇaśākhām ācchaiti prāṅ vodaṅ vā vācaṃyamo yatra vā vetsyan manyate //
BaudhŚS, 4, 6, 40.0 athābhyaiti śamitāra upetana iti //
BaudhŚS, 16, 2, 8.0 te yathotsāhaṃ vratadugham upayanty ekaikāṃ vā bahvīr vā //
BaudhŚS, 16, 6, 1.0 atha śvo bhūte caturviṃśaṃ chandomam upayanti bṛhatsāmānam //
BaudhŚS, 16, 6, 2.0 atha śvo bhūte catuścatvāriṃśaṃ chandomam upayanti rathaṃtarasāmānam //
BaudhŚS, 16, 6, 3.0 atha śvo bhūte 'ṣṭācatvāriṃśaṃ chandomam upayanti bṛhatsāmānam //
BaudhŚS, 16, 6, 4.0 atha śvo bhūte caturviṃśam agniṣṭomam upayanti rathaṃtarasāmānam //
BaudhŚS, 16, 9, 12.0 samutkramya cātvāladeśe japanti vāg aitu vāg upaitu vāṅ mopaitu vāc yad akarma yan nākarma yad atyagāma yan nātyagāma yad atyarīricāma yan nātyarīricāma prajāpatau prajāpatiṃ tat pitaram apyetv iti //
BaudhŚS, 16, 9, 12.0 samutkramya cātvāladeśe japanti vāg aitu vāg upaitu vāṅ mopaitu vāc yad akarma yan nākarma yad atyagāma yan nātyagāma yad atyarīricāma yan nātyarīricāma prajāpatau prajāpatiṃ tat pitaram apyetv iti //
BaudhŚS, 16, 10, 14.0 tasmāt sacchandasa upayanti //
BaudhŚS, 16, 14, 6.0 tasmin saṃsthite caturviṃśam ukthyam ārambhaṇīyam ubhayasāmānam upayanti //
BaudhŚS, 16, 14, 7.0 athābhiplavaṃ ṣaḍaham upayanti //
BaudhŚS, 16, 14, 9.0 taṃ catur upayanti //
BaudhŚS, 16, 14, 21.0 athaitaṃ vaiṣuvate 'hany ekaviṃśam agniṣṭomam upayanti bṛhatsāmānam //
BaudhŚS, 16, 14, 26.0 athordhvaṃ vaiṣuvatāt trīn āvṛttān svarān upayanti //
BaudhŚS, 16, 14, 27.0 atha viśvajitam upayanti //
BaudhŚS, 16, 14, 28.0 athāvṛttaṃ pṛṣṭhyaṃ ṣaḍaham upayanti //
BaudhŚS, 16, 14, 30.0 athāvṛttam evābhiplavaṃ ṣaḍaham upayanti //
BaudhŚS, 16, 15, 2.0 taṃ tathaiva catur upayanti //
BaudhŚS, 16, 16, 1.0 anutsargaṃ bṛhadrathaṃtarābhyām itvottame māsi sakṛt pṛṣṭhāny upeyuḥ //
BaudhŚS, 16, 20, 5.0 athaitaṃ mahāvratīye 'hni pañcaviṃśam agniṣṭomam upayanti rathaṃtarasāmānam //
BaudhŚS, 16, 27, 28.0 taṃ hopeyāya //
BaudhŚS, 16, 31, 4.0 bṛhadrathaṃtare pūrveṣv ahaḥsūpetya pratyakṣaṃ viśvajiti pṛṣṭhāny upayanti //
BaudhŚS, 16, 31, 4.0 bṛhadrathaṃtare pūrveṣv ahaḥsūpetya pratyakṣaṃ viśvajiti pṛṣṭhāny upayanti //
BaudhŚS, 16, 31, 10.0 tasyāhāni jyotir gaur āyur ity etam eva tryahaṃ trir upayanti //
BaudhŚS, 16, 34, 8.0 trayastriṃśāt trayastriṃśam upayanti //
BaudhŚS, 16, 34, 9.0 athāniruktaṃ pṛṣṭhyaṃ ṣaḍaham upayanti //
BaudhŚS, 16, 34, 10.0 trivṛta āyatane trayastriṃśam ukthyam upayanti rathaṃtarasāmānam //
BaudhŚS, 16, 34, 12.0 pañcadaśasyāyatane triṇavam ukthyam upayanti bṛhatsāmānam //
BaudhŚS, 16, 34, 14.0 saptadaśasyāyatana ekaviṃśam ukthyam upayanti vairūpasāmānam //
BaudhŚS, 16, 34, 16.0 sva evāyatana ekaviṃśam ukthyam upayanti vairājasāmānam //
BaudhŚS, 16, 34, 18.0 sva evāyatane triṇavam ukthyam upayanti śākvarasāmānam //
BaudhŚS, 16, 34, 20.0 sva evāyatane trayastriṃśam ukthyam upayanti raivatasāmānam //
BaudhŚS, 16, 34, 22.0 trayastriṃśāt trayastriṃśam upayanti //
BaudhŚS, 16, 34, 24.0 athāvṛttaṃ pṛṣṭhyaṃ ṣaḍaham upayanti //
BaudhŚS, 16, 35, 1.0 trivṛto 'dhi trivṛtam upayanti //
BaudhŚS, 16, 35, 3.0 jyotiragniṣṭomam upayanti //
BaudhŚS, 16, 35, 8.0 trayastriṃśāt trayastriṃśam upayanti //
BaudhŚS, 16, 35, 9.0 triṇavam upayanti //
BaudhŚS, 16, 35, 10.0 ekaviṃśam upayanti //
BaudhŚS, 16, 35, 11.0 trivṛtam agniṣṭutam upayanti //
BaudhŚS, 16, 35, 12.0 pañcadaśam indrastomam upayanti //
BaudhŚS, 16, 35, 13.0 saptadaśam upayanti //
BaudhŚS, 16, 35, 14.0 ekaviṃśam upayanti //
BaudhŚS, 16, 35, 15.0 caturviṃśam upayanti //
BaudhŚS, 16, 35, 16.0 caturviṃśāt pṛṣṭhāny upayanti //
BaudhŚS, 16, 35, 17.0 trayastriṃśāt trayastriṃśam upayanti //
BaudhŚS, 16, 35, 18.0 triṇavam upayanti //
BaudhŚS, 16, 35, 19.0 dvāv ekaviṃśāv upayanti //
BaudhŚS, 16, 35, 20.0 caturaś catuṣṭomān stomān upayanti //
Bhāradvājagṛhyasūtra
BhārGS, 3, 12, 1.1 sarveṣu pākayajñeṣu striyāś cānupetasya balimantro na vidyate //
BhārGS, 3, 12, 2.1 api vā strī juhuyānmantravarjaṃ na cānupetaḥ //
BhārGS, 3, 12, 3.1 upeto vyākhyātaḥ //
BhārGS, 3, 15, 12.1 yasya strī vānupeto vā gṛheṣv etān balīn haret /
Bhāradvājaśrautasūtra
BhārŚS, 1, 2, 7.0 vratam upaiṣyati śākhām acchaiti //
BhārŚS, 1, 6, 1.1 śvo bhūte idhmābarhiṣī vratopete paurṇamāsyāṃ kuryāt //
BhārŚS, 7, 13, 6.0 paśoḥ pāśaṃ pramuñcati śamitar upetaneti //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 1, 15.1 sa hovācājātaśatruḥ pratilomaṃ caitad yad brāhmaṇaḥ kṣatriyam upeyād brahma me vakṣyatīti /
BĀU, 6, 2, 7.4 upaimy ahaṃ bhavantam iti /
BĀU, 6, 2, 7.5 vācā ha smaiva pūrva upayanti /
Chāndogyopaniṣad
ChU, 4, 4, 3.3 upeyāṃ bhagavantam iti //
ChU, 6, 1, 2.1 sa ha dvādaśavarṣa upetya caturviṃśativarṣaḥ sarvān vedān adhītya mahāmanā anūcānamānī stabdha eyāya /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 1, 10.0 udgātā nidhanam upayatsu //
DrāhŚS, 7, 4, 20.0 teṣāṃ pratilomam ahānyupeyuḥ //
DrāhŚS, 8, 2, 12.0 ekaviṃśatyahaḥkāriṇa upariṣṭād abhijitaḥ pṛṣṭhyam upayanti prāk ca viśvajitaḥ svarasāmnaś cokthyān //
DrāhŚS, 8, 3, 24.0 abhiplavapṛṣṭhyān pratilomānupayanty aharāvṛttakāriṇaḥ //
DrāhŚS, 8, 3, 34.0 viśvajita āyuṣameka upayanti //
DrāhŚS, 10, 1, 14.0 tasyottamaṃ nidhanam ā tamitor upeyuḥ //
DrāhŚS, 10, 1, 20.0 indraprabhṛti pratyakṣaṃ nidhanamupeyuḥ //
DrāhŚS, 13, 4, 11.0 nidhanānyupayanto yajamānasya mūrdhānam ālabheran //
Gautamadharmasūtra
GautDhS, 1, 5, 1.1 ṛtāv upeyāt //
Gobhilagṛhyasūtra
GobhGS, 2, 8, 21.0 viproṣya jyeṣṭhasya putrasyobhābhyāṃ pāṇibhyāṃ mūrdhānaṃ parigṛhya japed yadā vā pitā ma iti vidyād upetasya vāṅgād aṅgāt sambhavasīti //
GobhGS, 2, 10, 7.0 yad ahar upaiṣyan māṇavako bhavati praga evainaṃ tad ahar bhojayanti kuśalīkārayanty āplāvayanty alaṃkurvanty ahatena vāsasācchādayanti //
GobhGS, 3, 2, 56.0 na śūdrām upeyāt //
GobhGS, 3, 8, 12.0 havirucchiṣṭaśeṣaṃ prāśayed yāvanta upetāḥ syuḥ //
GobhGS, 4, 8, 5.0 anapekṣamāṇaḥ pratyetyākṣatān prāśnīyād upetair amātyaiḥ saha //
GobhGS, 4, 9, 9.0 upetya vasanavataḥ //
Gopathabrāhmaṇa
GB, 1, 1, 32, 10.0 tam upaiṣyāmi //
GB, 1, 1, 32, 16.0 tvām upaiṣyāmi //
GB, 1, 1, 32, 18.0 sa hovācātra vā upetaṃ ca sarvaṃ ca kṛtaṃ pāpakena tvā yānena carantam āhuḥ //
GB, 1, 1, 32, 24.0 taṃ hopeyāya //
GB, 1, 1, 32, 25.0 taṃ hopetya papraccha kiṃ svid āhur bhoḥ savitur vareṇyaṃ bhargo devasya kavayaḥ kim āhur dhiyo vicakṣva yadi tāḥ pravettha //
GB, 1, 2, 2, 2.0 tāni ha vā asyaitāni brahmacaryam upetyopakrāmanti //
GB, 1, 2, 3, 1.0 sa vā eṣa upayaṃś caturdhopaity agniṃ pādenācāryaṃ pādena grāmaṃ pādena mṛtyuṃ pādena //
GB, 1, 2, 3, 1.0 sa vā eṣa upayaṃś caturdhopaity agniṃ pādenācāryaṃ pādena grāmaṃ pādena mṛtyuṃ pādena //
GB, 1, 2, 7, 12.0 yadīdam ṛtukāmyāghaṃ ripram upeyima andhaḥ śloṇa iva hīyatāṃ mā no 'nvāgād aghaṃ yata iti //
GB, 1, 2, 16, 18.0 yo ha vā etam amantravantaṃ brahmaudanam upeyād apaśirasā ha vā asya yajñam upeto bhavati //
GB, 1, 2, 16, 18.0 yo ha vā etam amantravantaṃ brahmaudanam upeyād apaśirasā ha vā asya yajñam upeto bhavati //
GB, 1, 2, 16, 19.0 tasmān mantravantam eva brahmaudanam upeyān nāmantravantam iti brāhmaṇam //
GB, 1, 3, 15, 2.0 te ha sma na kaṃcana vedavidam upayanti //
GB, 1, 3, 15, 16.0 tasya ha prajām itarayoḥ praje sajātatvam upaitām //
GB, 1, 3, 20, 13.0 pṛcchateti yan nv idaṃ dīkṣiṣyadhva upame etasmin saṃvatsare mithunaṃ cariṣyatha nopaiṣyatheti //
GB, 1, 3, 20, 15.0 kathaṃ na dīkṣitā upaiṣyāmo nopaiṣyāmahā iti //
GB, 1, 3, 20, 15.0 kathaṃ na dīkṣitā upaiṣyāmo nopaiṣyāmahā iti //
GB, 1, 3, 20, 18.0 athavā upeṣyāmo nopeṣyāmahā iti //
GB, 1, 3, 20, 18.0 athavā upeṣyāmo nopeṣyāmahā iti //
GB, 1, 3, 22, 8.0 kāmacāro 'sya sarveṣu lokeṣu bhāti ya evaṃ veda yaś caivaṃ vidvān dīkṣām upaitīti brāhmaṇam //
GB, 1, 4, 8, 3.0 śraddhāyā devyāḥ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 6.0 adityā devyāḥ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 7.0 atha yat krayam upayanti somam eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 8, 9.0 somasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 12.0 viṣṇor devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 13.0 atha yat pravargyam upayanty ādityam eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 8, 15.0 ādityasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 16.0 atha yad upasadam upayanti svadhām eva tad devīṃ devatāṃ yajante //
GB, 1, 4, 8, 18.0 svadhāyā devyāḥ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 19.0 atha yad aupavasathyam ahar upayanty agnīṣomāv eva tad devau devate yajante //
GB, 1, 4, 8, 21.0 agnīṣomayor devatayoḥ sāyujyaṃ salokatāṃ yanti ye etad upayanti //
GB, 1, 4, 8, 22.0 atha yat prātaranuvākam upayanti prātaryāvṇa eva tad devān devatā yajante //
GB, 1, 4, 8, 24.0 prātaryāvṇāṃ devānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 25.0 atha yat prātaḥsavanamupayanti vasūn eva tad devān devatā yajante //
GB, 1, 4, 8, 27.0 vasūnāṃ devānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 28.0 atha yan mādhyaṃdinaṃ savanam upayanti rudrān eva tad devān devatā yajante //
GB, 1, 4, 8, 30.0 rudrāṇāṃ devānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 31.0 atha yattṛtīyasavanam upayanty ādityān eva tad devān devatā yajante //
GB, 1, 4, 8, 33.0 ādityānāṃ devānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 34.0 atha yad avabhṛtham upayanti varuṇam eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 8, 36.0 varuṇasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 39.0 adityā devyāḥ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 42.0 mitrāvaruṇayor devayoḥ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 45.0 tvaṣṭur devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 47.0 devīnāṃ devikānāṃ devatānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 48.0 atha yad daśātirātram upayanti kāmam eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 8, 50.0 kāmasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 53.0 svargasya lokasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 1.0 atha yat prāyaṇīyam atirātram upayanty ahorātrāv eva tad devau devate yajante //
GB, 1, 4, 10, 3.0 ahorātrayor devayoḥ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 4.0 atha yaccaturviṃśam ahar upayanty ardhamāsān eva tad devān devatā yajante //
GB, 1, 4, 10, 6.0 ardhamāsānāṃ devānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 7.0 atha yad abhiplavam upayanti brahmāṇam eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 10, 9.0 brahmaṇo devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 10.0 atha yat pṛṣṭhyam upayanti kṣatram eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 10, 12.0 kṣatrasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 13.0 atha yad abhijitam upayanty agnim eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 10, 15.0 agner devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 16.0 atha yat svarasāmna upayanty eva tad devīr devatā yajante //
GB, 1, 4, 10, 18.0 apāṃ devīnāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 19.0 atha yad viṣuvantam upayanti sūryam eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 10, 21.0 sūryasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 23.0 atha yad viśvajitam upayantīndram eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 10, 25.0 indrasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 27.0 atha yad gavāyuṣī upayanti mitrāvaruṇāv eva tad devau devate yajante //
GB, 1, 4, 10, 29.0 mitrāvaruṇayor devayoḥ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 30.0 atha yad daśarātram upayanti viśvān eva tad devān devatā yajante //
GB, 1, 4, 10, 32.0 viśveṣāṃ devānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 33.0 atha yad dāśarātrikaṃ pṛṣṭhyaṃ ṣaḍaham upayanti diśa eva tad devīr devatā yajante //
GB, 1, 4, 10, 35.0 diśāṃ devīnāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 36.0 atha yac chandomaṃ tryaham upayantīmān eva tallokān devān devatā yajante //
GB, 1, 4, 10, 38.0 eṣāṃ lokānāṃ devānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 39.0 atha yad daśamam ahar upayanti saṃvatsaram eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 10, 41.0 saṃvatsarasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 42.0 atha yan mahāvratam upayanti prajāpatim eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 10, 44.0 prajāpater devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 45.0 atha yad udayanīyam atirātram upayanti svargam eva tallokaṃ devaṃ devatāṃ yajante //
GB, 1, 4, 10, 47.0 svargasya lokasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 13, 3.0 taṃ ha smaitam evaṃ vidvāṃsaḥ pūrve trimahāvratam upayanti //
GB, 1, 4, 13, 5.0 ya enam adya tathopeyur yathāmapātram udaka āsikte nirmṛtyed evaṃ yajamānā nirmṛtyerann upary upayanti //
GB, 1, 4, 13, 5.0 ya enam adya tathopeyur yathāmapātram udaka āsikte nirmṛtyed evaṃ yajamānā nirmṛtyerann upary upayanti //
GB, 1, 4, 14, 1.0 atha yaccaturviṃśam ahar upetyānupetya viṣuvantaṃ mahāvratam upeyāt katham anāgūrtyai bhavatīti //
GB, 1, 4, 14, 1.0 atha yaccaturviṃśam ahar upetyānupetya viṣuvantaṃ mahāvratam upeyāt katham anāgūrtyai bhavatīti //
GB, 1, 4, 14, 1.0 atha yaccaturviṃśam ahar upetyānupetya viṣuvantaṃ mahāvratam upeyāt katham anāgūrtyai bhavatīti //
GB, 1, 4, 14, 2.0 yam evāmuṃ purastād viṣuvato 'tirātram upayanti teneti brūyāt //
GB, 1, 4, 15, 1.0 atha yac caturviṃśam ahar upetyānupetya viṣuvantaṃ mahāvratam upeyāt katham anāgūrtyai bhavatīti //
GB, 1, 4, 15, 1.0 atha yac caturviṃśam ahar upetyānupetya viṣuvantaṃ mahāvratam upeyāt katham anāgūrtyai bhavatīti //
GB, 1, 4, 15, 1.0 atha yac caturviṃśam ahar upetyānupetya viṣuvantaṃ mahāvratam upeyāt katham anāgūrtyai bhavatīti //
GB, 1, 4, 15, 2.0 yam evāmuṃ purastād viṣuvato 'tirātram upayanti teneti brūyāt //
GB, 1, 4, 16, 1.0 atha yaccaturviṃśam ahar upetyānupetya viṣuvantaṃ mahāvratam upeyāt katham anāgūrtyai bhavatīti //
GB, 1, 4, 16, 1.0 atha yaccaturviṃśam ahar upetyānupetya viṣuvantaṃ mahāvratam upeyāt katham anāgūrtyai bhavatīti //
GB, 1, 4, 16, 1.0 atha yaccaturviṃśam ahar upetyānupetya viṣuvantaṃ mahāvratam upeyāt katham anāgūrtyai bhavatīti //
GB, 1, 4, 16, 2.0 yam evāmuṃ purastād viṣuvato 'tirātram upayanti teneti brūyāt //
GB, 1, 4, 16, 4.0 tad yāni sakṛtsakṛd upayanti tāni parāñci //
GB, 1, 4, 16, 5.0 atha yāni punaḥpunar upayanti tāny arvāñcīty evaināny upāsīran //
GB, 1, 4, 17, 1.0 atha yaccaturviṃśam ahar upetyānupetya viṣuvantaṃ mahāvratam upeyāt katham anāgūrtyai bhavatīti //
GB, 1, 4, 17, 1.0 atha yaccaturviṃśam ahar upetyānupetya viṣuvantaṃ mahāvratam upeyāt katham anāgūrtyai bhavatīti //
GB, 1, 4, 17, 1.0 atha yaccaturviṃśam ahar upetyānupetya viṣuvantaṃ mahāvratam upeyāt katham anāgūrtyai bhavatīti //
GB, 1, 4, 17, 2.0 yam evāmuṃ purastād viṣuvato 'tirātram upayanti teneti brūyāt //
GB, 1, 4, 17, 3.0 abhiplavaṃ purastād viṣuvataḥ pūrvam upayanti //
GB, 1, 4, 17, 7.0 pṛṣṭhyaṃ paścād viṣuvataḥ pūrvam upayanty abhiplavam upariṣṭāt //
GB, 1, 4, 18, 2.0 tasya yān purastād viṣuvataḥ ṣaṇmāsān upayanti sa dakṣiṇaḥ pakṣaḥ //
GB, 1, 4, 18, 3.0 atha yān āvṛttān upariṣṭāt ṣaḍ upayanti sa uttaraḥ pakṣaḥ //
GB, 1, 4, 23, 19.0 evaṃ haivaite praplavante ye 'vidvāṃsa upayanti //
GB, 1, 4, 23, 20.0 atha ye vidvāṃsa upayanti tad yathā pravāhāt pravāhaṃ sthalāt sthalaṃ samāt samaṃ sukhāt sukham abhayād abhayam upasaṃkrāmantīty evaṃ haivaite saṃvatsarasyodṛcaṃ samaśnavāmahā iti brāhmaṇam //
GB, 1, 5, 6, 2.0 ekam eva purastād viṣuvato 'tirātram upayanty ekam upariṣṭāt //
GB, 1, 5, 6, 3.0 tripañcāśatam eva purastād viṣuvato 'gniṣṭomān upayanti tripañcāśatam upariṣṭāt //
GB, 1, 5, 6, 4.0 viṃśatiśatam eva purastād viṣuvata ukthyān upayanti viṃśatiśatam upariṣṭāt //
GB, 1, 5, 6, 5.0 ṣaḍ eva purastād viṣuvataḥ ṣoḍaśina upayanti ṣaḍ upariṣṭāt //
GB, 1, 5, 6, 6.0 triṃśad eva purastād viṣuvataḥ ṣaḍahān upayanti triṃśad upariṣṭāt //
GB, 2, 1, 14, 2.0 bahu vā eṣa vratam atipātayati ya āhitāgniḥ san pravasati vratye 'hani striyaṃ vopaiti māṃsaṃ vāśnāti //
GB, 2, 2, 7, 7.0 te devā abruvann upasadam upāyāma //
GB, 2, 2, 7, 13.0 te ṣaḍ upāyan //
GB, 2, 2, 7, 17.0 te dvādaśopāyan //
GB, 2, 2, 7, 21.0 te yat sāyam upāyaṃs tenainān rātryā anudanta yat prātas tenāhnaḥ //
GB, 2, 2, 7, 25.0 sarvebhya evaibhyo lokebhyo bhrātṛvyaṃ nudamāna eti ya evaṃ vidvān upasadam upaiti //
GB, 2, 2, 8, 13.0 sidhyaty amuṣmai sidhyaty asmai lokāya ya evaṃ vidvān upasadam upaiti //
GB, 2, 2, 14, 2.0 prāṇo 'pānaś cakṣuḥ śrotram ity etāni vai puruṣam akaran prāṇān upaiti //
GB, 2, 3, 19, 2.0 viśveṣām eva tad devānāṃ tena priyaṃ dhāmopaiti //
GB, 2, 3, 19, 4.0 agner eva tena priyaṃ dhāmopaiti //
GB, 2, 3, 19, 11.0 sūryasyaiva tena priyaṃ dhāmopaiti //
GB, 2, 4, 9, 4.0 etena ha sma vā aṅgirasaḥ purā vijñānena dīrghasattram upayanti //
GB, 2, 6, 7, 30.0 tasmāt tāni sārdham evopeyuḥ //
GB, 2, 6, 7, 33.0 tasmāt tāni sārdham evopeyuḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 6, 6.0 atra sāvitrīṃ vācayati yadi purastād upeto bhavati //
HirGS, 1, 6, 7.0 yady anupetas tryahe paryavete //
HirGS, 1, 8, 13.0 na striyamupaiti //
Jaiminigṛhyasūtra
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo mā pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā mā pratijāpsīr juhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
JaimGS, 1, 14, 15.0 na striyam upeyāt //
JaimGS, 1, 14, 16.0 ṛtau jāyām upeyāt //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 16, 7.1 te devāḥ prajāpatim upetyābruvann asmabhyam apīdaṃ sāma prayaccheti /
JUB, 1, 16, 9.1 te devāḥ prajāpatim upetyābruvan yad vai naḥ sāma prādā idaṃ vai nas tat svargaṃ lokaṃ na kāmayate voḍhum iti //
JUB, 1, 18, 2.1 te devāḥ prajāpatim upetyābruvan kasmād u no 'sṛṣṭhā mṛtyuṃ cen naḥ pāpmānam anvavasrakṣyann āsitheti //
JUB, 1, 42, 1.1 āruṇir ha vāsiṣṭhaṃ caikitāneyam brahmacaryam upeyāya /
JUB, 2, 2, 9.8 atha yan nidhanam upaiti reta eva tena vikṛtam prajanayati /
JUB, 3, 29, 5.1 atha yad bhagava āhur iti hovāca ya āvirbhavaty anye 'sya lokam upayantīty atha katham aśako ma āvirbhavitum iti //
JUB, 3, 34, 3.1 sahaiva vācā manasā prāṇena svareṇa nidhanam upayanti /
JUB, 4, 9, 7.1 atha yasyaivaṃ vidvān nidhanam upaiti ya evāsya śrotre mṛtyupāśas tam evāsyonmuñcati //
JUB, 4, 10, 7.0 atha yasyaivaṃ vidvān nidhanam upaiti ya evāsya majjasu mṛtyupāśaḥ sa tasmād evainaṃ spṛṇāti //
JUB, 4, 10, 17.0 atha yasyaivaṃ vidvān nidhanam upaiti ya evāsyāstamite svargo lokas tasminn evainaṃ dadhāti //
Jaiminīyabrāhmaṇa
JB, 1, 18, 12.2 tasya putrā dāyam upayanti pitaraḥ sādhukṛtyāṃ //
JB, 1, 50, 18.0 tasya putrā dāyam upayanti pitaraḥ sādhukṛtyāṃ dviṣantaḥ pāpakṛtyām //
JB, 1, 51, 1.0 dīrghasattraṃ ha vā eta upayanti ye 'gnihotraṃ juhvati //
JB, 1, 113, 12.0 yo vai dugdhād dugdham upaiti na sa āpyāyate //
JB, 1, 113, 13.0 atha yo 'dugdhād dugdham upaiti sa āpyāyate //
JB, 1, 113, 14.0 dugdhād vā eṣa dugdham upaiti ya ete akṣare upaiti //
JB, 1, 113, 14.0 dugdhād vā eṣa dugdham upaiti ya ete akṣare upaiti //
JB, 1, 113, 15.0 tasmād ete akṣare nopetye //
JB, 1, 113, 18.0 anyatarad akṣaram avagṛhya vācaṃ caturviṃśīm upeyāt //
JB, 1, 117, 10.0 tad upait //
JB, 1, 117, 15.0 sa yady atīva varṣed etad eva nidhanam upeyāt //
JB, 1, 118, 1.0 sa stauṣa ity eva nidhanam upait //
JB, 1, 120, 11.0 yena nidhanam upayanti tena prastauti //
JB, 1, 122, 7.0 sa etām iḍām upait //
JB, 1, 134, 1.0 yathā syād evaṃ bubhūṣann upeyāt //
JB, 1, 140, 9.0 tā mitrāvaruṇāv upaitām //
JB, 1, 148, 7.0 sa vasu ity eva nidhanam upait //
JB, 1, 154, 16.0 te tasyaitāṃ nitatām iḍām antata upayanti prajānāṃ yathāyatanād anudghātāya //
JB, 1, 161, 1.0 yad yathāpūrvaṃ chandāṃsy upeyur anuṣṭubha uttamāḥ kuryuḥ //
JB, 1, 165, 3.0 samudraṃ vā ete 'nārambhaṇaṃ praplavante ya ārbhavaṃ pavamānam upayanti //
JB, 1, 165, 5.0 tad yathā vā adaḥ samudraṃ prasnāya dvīpaṃ vittvopotsnāya viśrāmyann āsta evaṃ ha vā etan nidhanam upetya kāmaṃ viśrāmyanta āsīrann astuvānāḥ //
JB, 1, 165, 17.0 tasyaitāṃ daśākṣarāṃ virājaṃ madhyata upayanti //
JB, 1, 178, 23.0 priyaṃ mitraṃ nu śaṃsiṣam ity aṣṭābhir akṣarair nidhanam upayanti //
JB, 1, 184, 10.0 sa sam indubhir ity eva nidhanam upait //
JB, 1, 186, 18.0 hus iti nidhanam upeyāt //
JB, 1, 186, 20.0 ūrg iti nidhanam upeyāt //
JB, 1, 186, 22.0 hiṣ iti nidhanam upeyāt //
JB, 1, 186, 24.0 ud iti nidhanam upeyāt //
JB, 1, 186, 26.0 o iti nidhanam upeyāt //
JB, 1, 190, 17.0 sa hovāca tāṃ vai vayaṃ kṛtsnām iḍām upetya svareṇaiva saṃtatya rātriṃ pravatsyāmahā iti //
JB, 1, 191, 15.0 sa etām iḍām upait //
JB, 1, 214, 10.0 tad āhuḥ preva vā ete 'smāl lokāc cyavante ye 'tirātram upayantīti //
JB, 1, 214, 15.0 sa okā ity eva nidhanam upait //
JB, 1, 216, 5.0 sa rantāyā ity eva nidhanam upait //
JB, 1, 217, 5.0 sa etām iḍām upait //
JB, 1, 218, 11.0 tāny āhur nānopetyāni //
JB, 1, 218, 14.0 tasmān nānopetyāny eṣāṃ lokānāṃ vidhṛtyai //
JB, 1, 219, 2.0 tad vikṣubhnuyus tad viyuñjyur yan nānopeyuḥ //
JB, 1, 219, 3.0 sārdham evopetyāni sāmnaḥ savīryatvāyeti //
JB, 1, 226, 2.0 kāṇvāyanāḥ sattrād utthāyāyanta āyuñjānās te hodgathā iti kimudvatyaitaddhanvām urvārubahupravṛttaṃ śayānam upeyuḥ //
JB, 1, 229, 10.0 prajāpatim eva tat svaram antata upayanti prajananāya //
JB, 1, 258, 32.0 te ha śvānaṃ saṃveṣṭitaṃ śayānam upeyuḥ //
JB, 1, 283, 3.0 te devāḥ prajāpatim upetyābruvan kasmā u no 'sṛṣṭhā mṛtyuṃ cen naḥ pāpmānam anvavasrakṣyann āsitheti //
JB, 1, 291, 5.0 ko viditād aviditam upeyāt //
JB, 1, 309, 37.0 yenaiva kāmayeta tena tām upeyāt //
JB, 1, 321, 14.0 te devāḥ prajāpatim upetyābruvann ekaṃ vāva kila sāmāsa gāyatram eva //
JB, 1, 323, 4.0 nidhanam eva svaram upayan brahmavarcasaṃ dhyāyet //
JB, 1, 323, 14.0 atha yan nidhanaṃ svaram upaiti tad brahmavarcasam //
JB, 1, 323, 16.0 sa yan nidhanaṃ svaram upaimi brahmavarcasaṃ ma etad brahmavarcasy etena bhaviṣyāmīty eva tad vidyāt //
JB, 1, 335, 5.0 taddhaitad eke rathantarasāmna ūrdhvām iḍām upayanti nakāriṇām oyiḍā iti //
JB, 1, 335, 7.0 nitatām eveḍām antata upayan bṛhatsāmno dvitīyasyai stotriyāyai dhoro ity udgṛhṇīyāt //
JB, 1, 335, 9.0 atha haike rathantarasāmnaś caiva bṛhatsāmnaś cordhvām eveḍām upayanty anavadhmātaiṣeḍā svargyeti //
JB, 1, 335, 17.0 tasmād eṣā nitataiveḍāntata upetyā sarvāyuṣṭāyā asya lokasyānudghātāyeti //
JB, 1, 344, 20.0 bhūyāṃsi stotrāṇi bhūyāṃsi śastrāṇi bhūyasīr devatā upayanty abhibhūtyai rūpam //
JB, 1, 348, 14.0 ekādaśān yad ekarcān upetyaindraṃ dvādaśaṃ sarvaṃ tṛcam //
JB, 1, 349, 4.0 yan mām āmantrayiṣyateti hovāca dvādaśaivaitān ekarcān upetyaindraṃ dvādaśam agne vivasvad uṣasa ity etasmiṃs tṛce rāthantaraṃ saṃdhim astoṣyat //
JB, 2, 1, 20.0 evaṃ tad yan māsi māsi pṛṣṭhāny upayanti //
JB, 2, 155, 7.0 sa havirdhānayor eva droṇakalaśe somaṃ rājānaṃ saṃpavitum upeyāya //
JB, 2, 419, 13.0 daivyaṃ sma mithunam upeta //
JB, 2, 419, 16.0 yajñasya sma śvastanam upeta //
JB, 2, 419, 17.0 vācaṃ sma satyavatīm upeta //
JB, 2, 419, 18.0 varṣiṣṭhān smājau yuṅgdhvam uttarāvatīṃ sma śriyam upeta //
JB, 3, 203, 11.0 tenainam upāyan //
Jaiminīyaśrautasūtra
JaimŚS, 5, 4.0 sarve nidhanam upayanti sapatnīkāḥ //
JaimŚS, 5, 8.0 tad yat sarve nidhanam upayanti rakṣasām evāpahatyai //
JaimŚS, 5, 17.0 iṣṭāhotrīyasya nidhanam upayanti na vārṣāharasya //
JaimŚS, 22, 7.0 sarve nidhanam upayanti sapatnīkāḥ //
JaimŚS, 22, 11.0 tad yat sarve nidhanam upayanti rakṣasām evāpahatyai //
JaimŚS, 26, 15.0 tasmān mantraikadeśābhyāsaḥ syād udvāsanīya eva sarvo nidhanam upeyād avabhṛthasāmni ca //
Kauśikasūtra
KauśS, 1, 1, 36.0 mamāgne varcaḥ iti samidha ādhāya vratam upaiti //
KauśS, 3, 2, 11.0 etāvad upaiti //
KauśS, 3, 5, 7.0 saṃvatsaraṃ striyam anupetya śuktyāṃ reta ānīya taṇḍulamiśraṃ saptagrāmam //
KauśS, 7, 6, 6.0 upetapūrvasya niyataṃ savān dāsyato 'gnīn ādhāsyamānaparyavetavratadīkṣiṣyamāṇānām //
KauśS, 9, 5, 9.2 bhūyo dattvā svayam alpaṃ ca bhuktvāparāhṇe vratam upaiti yājñikam //
KauśS, 13, 6, 2.8 evā viśaḥ saṃmanaso havaṃ me 'pramādam ihopayantu sarvāḥ /
KauśS, 14, 2, 14.0 sarvā eva yajñatanūr avarunddhe sarvā evāsya yajñatanūḥ pitaram upajīvanti ya evam aṣṭakām upaiti //
KauśS, 14, 5, 44.1 trirātraṃ sthānāsanaṃ brahmacaryam arasāśaṃ copayeyuḥ //
Kauṣītakibrāhmaṇa
KauṣB, 8, 11, 24.0 svargaṃ ha vā ete lokam abhiprayanti ya upasada upayanti //
KauṣB, 12, 2, 5.0 sam anyā yanty upayanty anyā iti samāyatīṣu //
KauṣB, 12, 2, 6.0 āpo na devīr upayanti hotriyam iti hotṛcamase avanīyamānāsu //
KauṣB, 12, 3, 3.0 tān etasmint saṃdhāv asurā upāyan //
Kauṣītakyupaniṣad
KU, 1, 1.13 upāyānīti taṃ hovāca /
KU, 1, 4.9 tasya priyā jñātayaḥ sukṛtam upayanti /
Kaṭhopaniṣad
KaṭhUp, 1, 28.1 ajīryatām amṛtānām upetya jīryan martyaḥ kvadhaḥsthaḥ prajānan /
Khādiragṛhyasūtra
KhādGS, 3, 1, 25.0 upetyācāryaṃ pariṣadaṃ prekṣed yakṣam iveti //
KhādGS, 3, 3, 9.0 tasya śeṣaṃ prāśnīyuryāvanta upetāḥ //
Kātyāyanaśrautasūtra
KātyŚS, 10, 8, 18.0 sarve nidhanam upayanti //
Kāṭhakagṛhyasūtra
KāṭhGS, 1, 12.0 yad enam upeyāt tad asmai dadyāt //
KāṭhGS, 43, 2.0 brahmacārikalpena vratam upaiti //
Kāṭhakasaṃhitā
KS, 6, 6, 25.0 tasya prajām itarayoḥ praje sajātatvam upaitām //
KS, 7, 9, 6.0 prajāpatim evaitad upetya sarvam āptvā sarvam avarudhya //
KS, 8, 8, 60.0 so 'gnir vijayam upayatsu tredhā tanvo vinyadhatta paśuṣu tṛtīyam apsu tṛtīyam amuṣminn āditye tṛtīyam //
KS, 8, 10, 39.0 yajñamukham evākramya svārājyam upaiti //
KS, 8, 12, 13.0 na striyam upeyāt //
KS, 8, 15, 24.0 te devā vijayam upayanto 'gnau priyās tanvas saṃnyadadhata //
KS, 11, 2, 54.0 sarva eva bhūtvā paśūn upaiti //
KS, 11, 2, 78.0 paśūn evāvarudhyāyur upaiti //
KS, 11, 3, 32.0 tāny anupeyamānāni punar agacchan //
KS, 11, 3, 33.0 tasmāt stry anupeyamānā punar gacchati //
KS, 12, 5, 1.0 devā vā asurāṇām veśatvam upāyan //
KS, 12, 5, 2.0 tad indro 'pi nopait //
KS, 13, 3, 87.0 svārājyam upaiti //
KS, 13, 12, 20.0 kṣiprā devatājiraṃ bhūtim upaiti //
KS, 19, 6, 2.0 mitreṇaiva varuṇamenim upaiti //
KS, 19, 7, 21.0 mitrasya carṣaṇīdhṛta iti mitreṇaiva varuṇamenim upaiti //
KS, 19, 9, 10.0 svām eva devatām upaiti //
KS, 19, 10, 31.0 svām eva devatām upaiti //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 15, 7.1 śamitāra upetana yajñaṃ devebhir anvitam /
MS, 1, 3, 36, 4.4 uśik tvaṃ deva soma gāyatreṇa chandasāgner dhāmopehi /
MS, 1, 3, 36, 4.5 vaśī tvaṃ deva soma traiṣṭubhena chandasendrasya dhāmopehi /
MS, 1, 3, 36, 4.6 asmatsakhā deva soma jāgatena chandasā viśveṣāṃ devānāṃ priyaṃ pāthā upehi //
MS, 1, 4, 5, 8.0 barhiṣā vai pūrṇamāse vratam upayanti vatsair amāvāsyāyām //
MS, 1, 5, 6, 13.0 agner evaitayā priyaṃ dhāmopaiti //
MS, 1, 5, 11, 5.0 atho prajāpatim evopaiti //
MS, 1, 6, 9, 42.0 divam ārokṣyāmā iti tān indro brāhmaṇo bruvāṇa upait //
MS, 1, 6, 10, 31.0 na nā upaiṣyati //
MS, 1, 7, 2, 16.0 devā asurair vijayam upayanto 'gnau priyās tanvaḥ saṃnyadadhata //
MS, 1, 8, 2, 45.0 agner evaitayā priyaṃ dhāmopaiti //
MS, 1, 8, 3, 11.0 yatra vā etā asyā upayanti tat praśastatarā oṣadhayo jāyante baṃhīyasīḥ //
MS, 1, 8, 4, 4.0 tapo vā eṣa upaiti yo vācaṃ yacchati //
MS, 1, 8, 4, 28.0 tad āhuḥ kanīyāṃsaṃ vā eṣa yajñakratum upaiti kanīyasīṃ prajāṃ kanīyasaḥ paśūn kanīyo 'nnādyam //
MS, 1, 8, 4, 32.0 tad āhur jyāyāṃsaṃ vā eṣa yajñakratum upaiti bhūyasīṃ prajāṃ bhūyasaḥ paśūn bhūyo 'nnādyaṃ vasīyān bhavaty ardhuko 'sya putraḥ kaniṣṭho bhavatīti //
MS, 1, 8, 6, 42.0 atha yo bahu dadivān bahv ījāno 'gnihotraṃ juhoti darśapūrṇamāsau yajate cāturmāsyair yajate bahūni satrāṇy upaiti tasya vā etad akṣayyam aparimitam //
MS, 1, 8, 7, 11.0 tasyetare sājātyam upāyan //
MS, 1, 8, 7, 50.0 yat tūṣṇīṃ striyam upaiti medhyataras tena bhavati //
MS, 1, 8, 7, 51.0 hiṃkṛtyopeyāt //
MS, 1, 8, 7, 52.0 evam iva hi paśava upayanti medhyatvāya //
MS, 1, 10, 11, 4.1 anṛtam eva niravadāya ṛtaṃ satyam upaiti /
MS, 1, 10, 13, 50.0 nirvaruṇā eva bhūtvaidhitum upayanti //
MS, 2, 1, 3, 15.0 yas tvā kaś copāyat tūṣṇīm evāsva //
MS, 2, 1, 10, 10.0 vratye hy ahani striyaṃ vopaiti māṃsaṃ vāśnāti //
MS, 2, 2, 7, 19.0 tā anupeyamānāḥ punar agacchan //
MS, 2, 3, 7, 1.0 devā asurāṇāṃ veśatvam upāyan //
MS, 2, 3, 7, 2.0 indras tu nāpy upait //
MS, 2, 4, 4, 2.0 yat tapa upaiti pāpmānaṃ vā etat stṛṇute bhrātṛvyaṃ kṣudham eva //
MS, 2, 5, 9, 37.0 tad ya evaṃ vidvān amṛtpātrapo bhavaty ujjitam eva vāca upaiti //
MS, 2, 10, 6, 8.2 tāṃ śaśvantā upayanti vājāḥ //
MS, 2, 13, 1, 1.1 sam anyā yanty upayanty anyāḥ samānam ūrvaṃ nadyaḥ pṛṇanti /
MS, 2, 13, 10, 13.1 triṃśat svasārā upayanti niṣkṛtaṃ samānaṃ ketuṃ pratimuñcamānāḥ /
MS, 3, 1, 8, 32.0 mitreṇaiva varuṇamenim upaiti //
MS, 3, 10, 3, 24.0 yathāpūrvaṃ vā etat paśum upaiti //
Muṇḍakopaniṣad
MuṇḍU, 3, 1, 3.2 tadā vidvān puṇyapāpe vidhūya nirañjanaḥ paramaṃ sāmyam upaiti //
MuṇḍU, 3, 2, 8.2 tathā vidvān nāmarūpādvimuktaḥ parāt paraṃ puruṣam upaiti divyam //
Mānavagṛhyasūtra
MānGS, 1, 1, 3.1 yad enam upeyāt tad asmai dadyādbahūnāṃ yena saṃyuktaḥ //
MānGS, 1, 1, 18.1 yad agne tapasā tapo brahmacaryam upemasi /
MānGS, 2, 13, 6.19 upayantu māṃ devagaṇās tyāgāś ca tapasā saha /
Pañcaviṃśabrāhmaṇa
PB, 4, 4, 7.0 ekāṃ gāyatrīm ekāham upeyur ekāmuṣṇiham ekāham ekām anuṣṭubham ekāhaṃ bṛhatyā pañca māsa iyuḥ paṅktim ekāham upeyus triṣṭubhā ṣaṣṭhaṃ māsam īyuḥ śvo viṣuvān bhaviteti jagatīm upeyuḥ //
PB, 4, 4, 7.0 ekāṃ gāyatrīm ekāham upeyur ekāmuṣṇiham ekāham ekām anuṣṭubham ekāhaṃ bṛhatyā pañca māsa iyuḥ paṅktim ekāham upeyus triṣṭubhā ṣaṣṭhaṃ māsam īyuḥ śvo viṣuvān bhaviteti jagatīm upeyuḥ //
PB, 4, 4, 7.0 ekāṃ gāyatrīm ekāham upeyur ekāmuṣṇiham ekāham ekām anuṣṭubham ekāhaṃ bṛhatyā pañca māsa iyuḥ paṅktim ekāham upeyus triṣṭubhā ṣaṣṭhaṃ māsam īyuḥ śvo viṣuvān bhaviteti jagatīm upeyuḥ //
PB, 4, 5, 6.0 prajāpatir vai saptadaśaḥ prajāpatim evopayanti //
PB, 4, 5, 13.0 tad āhuḥ kartapraskanda iva vā eṣa yat trayastriṃśataḥ saptadaśam upayantīti pṛṣṭhyo 'ntaraḥ kāryaḥ //
PB, 4, 5, 16.0 trayastriṃśād eva saptadaśa upetyo varṣma vai trayastriṃśo varṣma saptadaśo varṣmaṇa eva tad varṣmābhisaṃkrāmanti //
PB, 4, 5, 18.0 paśavo vā ukthāni śāntiḥ paśavaḥ śāntenaiva tad viṣuvantam upayanti //
PB, 4, 6, 11.0 niyutvatī bhavati paśavo vai niyutaḥ śāntiḥ paśavaḥ śāntenaiva tad ādityam upayanti //
PB, 4, 6, 21.0 kaviṃ samrājam atithiṃ janānām ity annādyam evopayanti //
PB, 4, 8, 9.0 parokṣam anuṣṭubham upayanti prajāpatir vā anuṣṭub yat pratyakṣam upeyuḥ prajāpatim ṛccheyuḥ //
PB, 4, 8, 9.0 parokṣam anuṣṭubham upayanti prajāpatir vā anuṣṭub yat pratyakṣam upeyuḥ prajāpatim ṛccheyuḥ //
PB, 4, 9, 9.0 manasā hiṃkaroti manasā prastauti manasodgāyati manasā pratiharati manasā nidhanam upayanty asamāptasya samāptyai //
PB, 4, 10, 3.0 tad āhur madhyataḥ saṃvvatsarasyopetyaṃ madhyato vā annaṃ jagdhaṃ dhinoti //
PB, 4, 10, 4.0 tad vāhur yan madhyata upayanty ardham annādyasyāpnuvanty ardhaṃ chambaṭkurvantīty upariṣṭād eva saṃvvatsarasyopetyaṃ saṃvvatsare vā annaṃ sarvaṃ pacyate //
PB, 4, 10, 4.0 tad vāhur yan madhyata upayanty ardham annādyasyāpnuvanty ardhaṃ chambaṭkurvantīty upariṣṭād eva saṃvvatsarasyopetyaṃ saṃvvatsare vā annaṃ sarvaṃ pacyate //
PB, 5, 4, 9.0 ā tamitor nidhanam upayanty āyur eva sarvam āpnuvanti //
PB, 5, 4, 15.0 yat parokṣaṃ nidhanam upeyur hrītamukhaṃ pratimuñceran pratyakṣam upayanti hrītamukham evāpajayanti //
PB, 5, 4, 15.0 yat parokṣaṃ nidhanam upeyur hrītamukhaṃ pratimuñceran pratyakṣam upayanti hrītamukham evāpajayanti //
PB, 5, 5, 8.0 saha nidhanena pratiṣṭhām upayanty eṣveva lokeṣu pratitiṣṭhante //
PB, 5, 7, 8.0 devakṣetraṃ vā ete 'bhyārohanti ye svarṇidhanam upayanti sa u vai sattriṇaḥ sattram upanayed ity āhur ya enān devakṣetram abhyārohayed iti na vai devakṣetra āsīna ārtim ārchati yat svarṇidhanam anvahaṃ bhavati naiva kāṃcanārtim ārchanti //
PB, 5, 7, 9.0 cyavante vā ete 'smāllokād ity āhur ye svarṇidhanam upayantīti yad ṛcā svarūpaṃ yanty asmiṃlloke pratitiṣṭhanti yad ekāro 'ntarikṣe yat sāmnāmuṣmin sarveṣu lokeṣu pratitiṣṭhanti svarṇidhanena tuṣṭuvānāḥ //
PB, 5, 8, 5.0 samudraṃ vā ete prasnānti ye saṃvvatsaram upayanti yo vā aplavaḥ samudraṃ prasnāti na sa tata udeti yat plavo bhavati svargasya lokasya samaṣṭyai //
PB, 8, 1, 13.0 diveti nidhanam upayanti vyuṣṭir vai divā vy evāsmai vāsayati //
PB, 8, 4, 3.0 tāṃ triṣṭup tribhir akṣarair upait saikādaśākṣarā bhūtvā prājāyata tāṃ jagaty ekenākṣareṇopait sā dvādaśākṣarā bhūtvā prājāyata //
PB, 8, 4, 3.0 tāṃ triṣṭup tribhir akṣarair upait saikādaśākṣarā bhūtvā prājāyata tāṃ jagaty ekenākṣareṇopait sā dvādaśākṣarā bhūtvā prājāyata //
PB, 8, 5, 13.0 daśākṣaraṃ madhyato nidhanam upayanti daśākṣarā virāḍ virājy eva pratitiṣṭhati //
PB, 8, 6, 12.0 yo vai nihnuvānaṃ chanda upaiti pāpīyān ujjagivān bhavaty etad vai nihnuvānaṃ chando yan na śaṃsiṣam iti nu śaṃsiṣam iti vaktavyaṃ su śaṃsiṣam iti vā na nihnuvānaṃ chanda upaiti vasīyān ujjagivān bhavati //
PB, 8, 6, 12.0 yo vai nihnuvānaṃ chanda upaiti pāpīyān ujjagivān bhavaty etad vai nihnuvānaṃ chando yan na śaṃsiṣam iti nu śaṃsiṣam iti vaktavyaṃ su śaṃsiṣam iti vā na nihnuvānaṃ chanda upaiti vasīyān ujjagivān bhavati //
PB, 9, 1, 10.0 tama iva vā ete praviśanti ye rātrim upayanti yad oko nidhanaṃ rātrer mukhe bhavati prajñātyai //
PB, 9, 2, 1.0 pāntam ā vo andhasa iti vaitahavyam anyakṣetraṃ vā ete prayanti ye rātrim upayanti yad okonidhanaṃ rātrer mukhe bhavaty okaso 'pracyāvāya //
PB, 9, 3, 4.0 agne vivasvad uṣasa iti sandhinā stuyuḥ prāṇā vai trivṛt stomānāṃ pratiṣṭhā rathantaraṃ sāmnāṃ prāṇāṃś caivopayanti pratiṣṭhāṃ ca //
PB, 9, 8, 15.0 yat trivṛtaḥ pavamānā bhavanti prāṇā vai trivṛt prāṇān evopayanti yat saptadaśam itarat sarvaṃ prajāpatir vai saptadaśaḥ prajāpatim evopayanti //
PB, 9, 8, 15.0 yat trivṛtaḥ pavamānā bhavanti prāṇā vai trivṛt prāṇān evopayanti yat saptadaśam itarat sarvaṃ prajāpatir vai saptadaśaḥ prajāpatim evopayanti //
PB, 10, 4, 6.0 triḥ purastād rathantaraṃ upayanti tryāvṛd vai vāk sarvām eva vācam avarudhya sarvam annādyaṃ dvādaśāhaṃ tanvate //
PB, 10, 4, 7.0 jāmi vā etad yajñe kriyata ity āhur yat triḥ purastād rathantaram upayantīti saubharam ukthānāṃ brahmasāma bhavati tenaiva tad ajāmi //
PB, 10, 4, 9.0 trir vevopariṣṭād rathantaram upayanti tryāvṛd vai vāk sarvām eva vācam avarudhya sarvam annādyaṃ dvādaśāhād uttiṣṭhanti //
PB, 11, 3, 6.0 ekākṣaraṃ nidhanam upayanti rathantarasyānativādāya //
PB, 12, 3, 5.0 abhīti rathantarasya rūpaṃ bṛhad iti bṛhata ubhayoḥ saha rūpam upaityubhau hi varṇāvetad ahaḥ //
PB, 12, 3, 11.0 diśa iti nidhanam upayanti diśāṃ dhṛtyai //
PB, 12, 3, 21.0 as iti vai rāthantaraṃ rūpaṃ has iti bārhataṃ tṛtīyam eva tad rūpam upayanti samṛddhyai //
PB, 12, 4, 11.0 diśaṃ viśam iti nidhanam upayanti diśāṃ dhṛtyai //
PB, 12, 4, 12.0 has ity upariṣṭād diśāṃ nidhanam upayanti tena bārhatam //
PB, 12, 4, 16.0 yathā maṇḍūka āṭ karoty evaṃ nidhanam upayanty ayātayāmatāyai //
PB, 12, 4, 21.0 diśa iti nidhanam upayanti diśāṃ dhṛtyai //
PB, 12, 5, 11.0 paṣṭhavāḍvā etenāṅgirasaś caturthasyāhno vācaṃ vadantīm upāśṛṇot sa ho vāg iti nidhanam upait tad asyābhyuditaṃ tad ahar avasat //
PB, 12, 5, 25.0 dravantīm iḍām uttamām upayanti caturthasyāhnaḥ santatyai stomaḥ //
PB, 12, 6, 10.0 apa śucaṃ hate hārivarṇasya nidhanena śriyaṃ ca haraś copaiti tuṣṭuvānaḥ //
PB, 12, 10, 3.0 apabhraṃśa iva vā eṣa yajjyāyasaś chandasaḥ kanīyaś chanda upaiti yad eṣā caturthe 'hany atijagatī kriyate 'napabhraṃśāya //
PB, 12, 10, 22.0 diveti nidhanam upayanti pāpmano 'pahatyā apa pāpmānaṃ hate traiśokena tuṣṭuvānaḥ //
PB, 12, 11, 10.0 aṅgiraso vai sattram āsata teṣām āptaḥ spṛtaḥ svargo loka āsīt panthānaṃ tu devayānaṃ na prājānaṃs teṣāṃ kalyāṇa āṅgiraso dhyāyam udavrajat sa ūrṇāyuṃ gandharvam apsarasāṃ madhye preṅkhayamāṇam upait sa iyām iti yāṃ yām abhyadiśat sainam akāmayata tam abhyavadat kalyāṇā3 ity āpto vai vaḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīthedaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣy atha mā tu voco 'ham adarśam iti //
PB, 12, 11, 17.0 ā tamitor nidhanam upayanty āyur eva sarvam āpnuvanti //
PB, 12, 13, 12.0 eṣa vai viśālaṃ libujayā bhūtyābhidadhāti yo 'nuṣṭubhi nānadaṃ kṛtvā gaurīvitena ṣoḍaśinā stute 'ñjasā śriyam upaiti na śriyā avapadyate //
PB, 12, 13, 24.0 catustriṃśadakṣarāḥ saṃstuto bhavati trayastriṃśad devatāḥ prajāpatiś catustriṃśo devatānāṃ prajāpatim evopayanty ariṣṭyai //
PB, 13, 5, 2.0 abhi dyumnaṃ bṛhad yaśa ity abhīti rathantarasya rūpaṃ bṛhad iti bṛhata ubhayoḥ saha rūpam upaityubhau hi varṇāvetad ahaḥ //
PB, 13, 6, 15.0 dravantīm iḍām uttamām upayanti ṣaṣṭhasyāhnaḥ santatyai //
PB, 13, 11, 23.0 agner vā etad vaiśvānarasya sāma dīdihīti nidhanam upayanti dīdāyeva hy agnir vaiśvānaraḥ //
PB, 14, 4, 3.0 apabhraṃśa iva vā eṣa yajjyāyasaḥ stomāt kanīyāṃsaṃ stomam upayanti yad etā abhyārambheṇa jagatyo bhavanty ahna eva pratyuttambhāya //
PB, 14, 5, 3.0 apabhraṃśa iva vā eṣa yat jyāyasaḥ stomāt kanīyāṃsaṃ stomam upayanti yad etā abhyārambheṇa triṣṭubho bhavanty ahna eva pratyuttambhāya //
PB, 14, 5, 15.0 indraṃ sarvāṇi bhūtāny astuvan sa śarkaraṃ śiśumārarṣim upetyābravīt stuhi meti so 'paḥ praskandann abravīd etāvato 'haṃ tvāṃ stuyām iti tasmād apāṃ vegam avejayat sa hīna ivāmanyata sa etat sāmāpaśyat tenāpo 'nusamāśnuta tad vāva sa tarhyakāmayata kāmasani sāma śārkaraṃ kāmam evaitenāvarunddhe //
PB, 14, 5, 17.0 samudraṃ vā ete prasnāntīty āhur ye dvādaśāham upayantīti yo vā aplavaḥ samudraṃ prasnāti na sa tata udeti yat plavo bhavati svargasya lokasya samaṣṭyai //
PB, 14, 5, 22.0 hīti nidhanam upayanti pāpmano 'pahatyai //
PB, 14, 6, 3.0 apabhraṃśa iva vā eṣa yajjyāyasaḥ stomāt kanīyāṃsaṃ stomam upayanti yad etāḥ pūrṇāḥ kakubho bhavanty anapabhraṃśāya //
PB, 14, 6, 8.0 upagur vai sauśravasaḥ kutsasyauravasya purohita āsīt sa kutsaḥ paryaśapad ya indraṃ yajātā iti sa indraḥ suśravasam upetyābravīd yajasva māśanāyāmi vā iti tam ayajata sa indraḥ puroḍāśahastaḥ kutsam upetyābravīd ayakṣata mā kva te pariśaptam abhūd iti kas tvā yaṣṭeti suśravā iti sa kutsa aurava upagoḥ sauśravasasyodgāyata audumbaryā śiro 'chinat sa suśravā indram abravīt tvattanād vai medam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma sauśravasaṃ kāmam evaitenāvarunddhe //
PB, 14, 6, 8.0 upagur vai sauśravasaḥ kutsasyauravasya purohita āsīt sa kutsaḥ paryaśapad ya indraṃ yajātā iti sa indraḥ suśravasam upetyābravīd yajasva māśanāyāmi vā iti tam ayajata sa indraḥ puroḍāśahastaḥ kutsam upetyābravīd ayakṣata mā kva te pariśaptam abhūd iti kas tvā yaṣṭeti suśravā iti sa kutsa aurava upagoḥ sauśravasasyodgāyata audumbaryā śiro 'chinat sa suśravā indram abravīt tvattanād vai medam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma sauśravasaṃ kāmam evaitenāvarunddhe //
PB, 14, 9, 3.0 abhi somāsa āyava ity abhīti rathantarasya rūpaṃ bṛhad iti bṛhata ubhayoḥ saha rūpam upaity ubhau hi varṇāv etad ahaḥ //
PB, 14, 11, 2.0 abhi dyumnaṃ bṛhad yaśa ityamīti rathantarasya rūpaṃ bṛhad iti bṛhata ubhayoḥ saharūpam upaityubhau hi varṇāvetadahaḥ //
PB, 15, 3, 2.0 pavamānasya jighnata iti vai bṛhato rūpaṃ hareś candrā asṛkṣateti jagatyā ubhayoḥ saharūpam upaiti sāmnaś ca chandasaś ca //
PB, 15, 3, 10.0 paśavo vai hariśriyaḥ paśūnām avaruddhyai śriyaṃ ca haraś copaiti tuṣṭuvānaḥ //
PB, 15, 7, 2.0 tad āhur yad anuṣṭubhaṃ stomyāṃ pratyakṣam upeyuḥ parāṃ parāvataṃ yajamāno gacchen na pratitiṣṭhed iti yā vai caturviṃśatir gāyatryas tā aṣṭādaśānuṣṭubho 'nuṣṭubham eva tat stomyāṃ parokṣam upayanti pratiṣṭhāyai pratitiṣṭhati //
PB, 15, 7, 2.0 tad āhur yad anuṣṭubhaṃ stomyāṃ pratyakṣam upeyuḥ parāṃ parāvataṃ yajamāno gacchen na pratitiṣṭhed iti yā vai caturviṃśatir gāyatryas tā aṣṭādaśānuṣṭubho 'nuṣṭubham eva tat stomyāṃ parokṣam upayanti pratiṣṭhāyai pratitiṣṭhati //
PB, 15, 9, 15.0 atho parokṣam anuṣṭubhaṃ sampadyate 'har eṣā vai pratyakṣam anuṣṭup yad yajñāyajñīyaṃ tad yat tṛtīyasavane kuryuḥ pratyakṣam anuṣṭubham ṛccheyus tasmān mādhyandine kurvanti tena parokṣam anuṣṭubham upayanti //
Pāraskaragṛhyasūtra
PārGS, 1, 8, 21.1 trirātram akṣārālavaṇāśinau syātām adhaḥ śayīyātāṃ saṃvatsaraṃ na mithunam upeyātāṃ dvādaśarātraṃ ṣaḍrātraṃ trirātram antataḥ //
PārGS, 2, 2, 13.0 dīkṣāvadeke dīrghasatram upaitīti vacanāt //
PārGS, 3, 2, 12.1 upetā japanti /
PārGS, 3, 3, 5.2 triṃśat svasāra upayanti niṣkṛtaṃ samānaṃ ketuṃ pratimuñcamānāḥ /
PārGS, 3, 9, 6.1 rudrān japitvaikavarṇaṃ dvivarṇaṃ vā yo vā yūthaṃ chādayati yaṃ vā yūthaṃ chādayed rohito vaiva syāt sarvāṅgair upeto jīvavatsāyāḥ payasvinyāḥ putro yūthe ca rūpasvittamaḥ syāt tam alaṃkṛtya yūthe mukhyāścatasro vatsataryas tāś cālaṃkṛtya etaṃ yuvānaṃ patiṃ vo dadāmi tena krīḍantīś caratha priyeṇa /
PārGS, 3, 10, 10.0 yadyupeto bhūmijoṣaṇādisamānam āhitāgner odakāntasya gamanāt //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 3, 7.1 bhṛtyātithiśeṣabhojī kāle dārān upeyāt /
SVidhB, 1, 6, 7.0 akāle dārān upetya trīn prāṇāyāmān āyamya kayānīyādvitīyam āvartayet //
SVidhB, 2, 5, 2.0 śravaṇena vratam upetya //
SVidhB, 3, 1, 2.1 śuklavāsasā prayogaḥ snānam avalekhanam aniṣṭhīvanaṃ sadā cāñjanaṃ satyavacanaṃ sumanasāṃ dhāraṇaṃ keśaśmaśrulomanakhānāṃ tu nānyatra vratād dārān evopeyāt kāle /
Taittirīyabrāhmaṇa
TB, 1, 1, 6, 1.2 te devā vijayam upayantaḥ /
TB, 1, 1, 9, 7.10 na striyam upeyāt //
TB, 1, 1, 9, 8.2 yat striyam upeyāt /
TB, 1, 2, 1, 15.2 anṛtāt satyam upaimi /
TB, 1, 2, 1, 15.3 mānuṣād daivyam upaimi /
TB, 1, 2, 2, 1.3 yad etāny ahāny upayanti /
TB, 1, 2, 2, 5.3 ye vā itaḥ parāñcaṃ saṃvatsaram upayanti /
TB, 1, 2, 2, 5.5 atha ye 'muto 'rvāñcam upayanti /
TB, 1, 2, 2, 5.7 etad vā amuto 'rvāñcam upayanti /
Taittirīyasaṃhitā
TS, 1, 5, 1, 2.1 te devā vijayam upayanto 'gnau vāmaṃ vasu saṃnyadadhata //
TS, 1, 5, 7, 6.1 prajām eva paśūn imaṃ lokam upaiti //
TS, 1, 6, 7, 13.0 vratam upaiṣyan brūyād agne vratapate vrataṃ cariṣyāmīti //
TS, 1, 6, 7, 16.0 barhiṣā pūrṇamāse vratam upaiti vatsair amāvāsyāyām //
TS, 1, 7, 1, 51.1 akṣitim evopaiti /
TS, 1, 7, 1, 53.1 bhūmānam evopaiti //
TS, 1, 7, 5, 35.1 sarvāṇi vai bhūtāni vratam upayantam anūpayanti //
TS, 1, 7, 5, 39.1 yāny evainam bhūtāni vratam upayantam anūpayanti tair eva sahāvabhṛtham avaiti //
TS, 2, 1, 1, 1.9 dhṛta eva bhūtim upaity apradāhāya /
TS, 3, 1, 4, 12.1 śamitāra upetana yajñam //
TS, 5, 1, 7, 35.1 maitriyopaiti //
TS, 5, 1, 9, 36.1 sa svāṃ devatām upaiti //
TS, 6, 1, 1, 11.0 mṛtām eva tvacam amedhyām apahatya yajñiyo bhūtvā medham upaiti //
TS, 6, 1, 1, 23.0 somam eṣa devatām upaiti yo dīkṣate //
TS, 6, 1, 1, 25.0 svām eva devatām upaiti //
TS, 6, 1, 1, 41.0 yāvān evāsya prāṇas tena saha medham upaiti //
TS, 6, 1, 2, 59.0 yāni trīṇi tāny aṣṭāv upayanti //
TS, 6, 2, 2, 61.0 agnim iva khalu vā eṣa praviśati yo 'vāntaradīkṣām upaiti bhrātṛvyābhibhūtyai //
TS, 6, 2, 3, 26.0 tisra upasada upaiti //
TS, 6, 2, 3, 32.0 dvādaśāhīne soma upaiti //
TS, 6, 2, 3, 38.0 ārāgrām avāntaradīkṣām upeyād yaḥ kāmayetāsmin me loke 'rdhukaṃ syād iti //
TS, 6, 2, 3, 41.0 parovarīyasīm avāntaradīkṣām upeyād yaḥ kāmayetāmuṣmin me loke 'rdhukaṃ syād iti //
TS, 6, 2, 4, 1.0 suvargaṃ vā ete lokaṃ yanti ya upasada upayanti //
TS, 6, 2, 5, 7.0 athaikaṃ stanaṃ vratam upaity atha dvāv atha trīn atha caturaḥ //
TS, 6, 2, 5, 9.0 atho kanīyasaiva bhūya upaiti //
TS, 6, 2, 5, 10.0 caturo 'gre stanān vratam upaity atha trīn atha dvāv athaikam //
TS, 6, 2, 8, 18.0 ta imām pratiṣṭhāṃ vittvākāmayanta devatā āśiṣa upeyāmeti //
TS, 6, 2, 8, 21.0 te devatā āśiṣa upāyan //
TS, 6, 3, 2, 5.1 devān upaiti /
TS, 6, 3, 2, 5.3 manuṣyo hy eṣa san manuṣyān upaiti /
TS, 6, 3, 3, 1.2 aty anyān agāṃ nānyān upāgām ity āhāti hy anyān eti nānyān upaity arvāk tvā parair avidam parovarair ity āhārvāgghyenaṃ parair vindati parovarais taṃ tvā juṣe //
TS, 6, 3, 6, 1.3 upo devān daivīr viśaḥ prāgur ity āha daivīr hy etā viśaḥ satīr devān upayanti /
TS, 6, 6, 3, 9.0 trir nidhanam upaiti //
TS, 6, 6, 3, 12.0 puruṣaḥpuruṣo nidhanam upaiti //
TS, 7, 5, 3, 1.1 prathame māsi pṛṣṭhāny upayanti madhyama upayanty uttama upayanti /
TS, 7, 5, 3, 1.1 prathame māsi pṛṣṭhāny upayanti madhyama upayanty uttama upayanti /
TS, 7, 5, 3, 1.1 prathame māsi pṛṣṭhāny upayanti madhyama upayanty uttama upayanti /
TS, 7, 5, 3, 1.4 saṃvatsaraṃ sampādyottame māsi sakṛt pṛṣṭhāny upeyuḥ /
TS, 7, 5, 3, 2.1 ete 'navāram apāram praplavante ye saṃvatsaram upayanti /
Taittirīyāraṇyaka
TĀ, 2, 8, 4.0 yāvad eno dīkṣām upaiti dīkṣita etaiḥ satati juhoti //
TĀ, 2, 8, 7.0 na māṃsam aśnīyān na striyam upeyān nopary āsīta jugupsetānṛtāt //
TĀ, 5, 3, 6.5 maitriyopaiti śāntyai /
TĀ, 5, 8, 13.2 na rāmām upeyāt /
TĀ, 5, 8, 13.7 te devā vijayam upayantaḥ /
TĀ, 5, 9, 4.5 trir nidhanam upaiti /
TĀ, 5, 9, 4.8 puruṣaḥ puruṣo nidhanam upaiti /
TĀ, 5, 9, 10.9 devo hy eṣa san devān upaiti /
TĀ, 5, 9, 11.2 eṣa san manuṣyān upaiti /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 1, 10.0 saṃskārairetairupeto niyamayamābhyāmṛṣikalpaḥ //
VaikhGS, 3, 5, 5.0 ā jyotiṣāṃ darśanād vācaṃyamāv anyatarānupetāv āsātām //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 2, 18.0 samudraṃ manasā dhyāyann agne vratapate vrataṃ cariṣyāmīti pañcabhir yathāliṅgaṃ devatā upatiṣṭhamāno vratam upaiti //
VaikhŚS, 3, 2, 20.0 yady astam ite vratam upeyād āhavanīyam evaitenopatiṣṭhate //
VaikhŚS, 3, 3, 1.0 upetavratasya saṃnayato 'dhvaryuḥ saṃgava iṣe tveti bahuparṇāṃ bahuśākhām aśuṣkāgrāṃ prācīm udīcīṃ vā palāśaśākhāṃ śamīśākhāṃ vācchinatty ūrje tvety anumārṣṭi saṃnamayati vā //
VaikhŚS, 10, 14, 1.0 śamitāra upetaneti paśum abhyupayann aditiḥ paśuṃ pramumoktv iti saṃjñaptāt pāśaṃ pramuñcati //
VaikhŚS, 10, 15, 7.0 upa tvāgne dive diva iti tisṛbhir āgnīdhro 'dhvaryur yajamānaś cāhavanīyam upayanti //
Vaitānasūtra
VaitS, 1, 1, 13.1 vratam upaiti vratena tvaṃ vratapata iti /
VaitS, 5, 3, 20.1 sarve nidhanam upayanti //
VaitS, 6, 1, 1.1 māghyāḥ purastād ekādaśyāṃ saptadaśāvarāḥ sattram upayanto brāhmaṇoktena dīkṣeran //
VaitS, 6, 4, 3.1 tiṣṭhanto vācam āhvayante vāg aitu vāg upaitu vāg upa maitu vāg iti //
Vasiṣṭhadharmasūtra
VasDhS, 3, 56.1 bhūmes tu saṃmārjanopalenollekhanaprokṣaṇopakaraṇair yathāsthānaṃ doṣaviśeṣāt prāyatyam upaiti //
VasDhS, 12, 22.1 atiryag upeyāt //
VasDhS, 13, 53.1 tām arikthām upeyāt //
VasDhS, 18, 17.1 nāgniṃ citvā rāmām upeyāt //
VasDhS, 23, 1.1 brahmacārī cet striyam upeyād araṇye catuṣpathe laukike 'gnau rakṣodaivataṃ gardabhaṃ paśum ālabhet //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 5.2 idam aham anṛtāt satyam upaimi //
Vārāhagṛhyasūtra
VārGS, 5, 17.0 ehi brahmopehi brahma brahma tvā sa brahma santam upanayāmy aham asāv iti //
VārGS, 5, 34.1 yadagne tapasā tapo brahmacaryam upemasi /
VārGS, 6, 4.1 yadenam upeyāt tad asmai dadyāt /
VārGS, 7, 16.0 etābhyām eva mantrābhyāṃ traividyakaṃ vratamupeyāt //
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 4.1 uttarābhyāṃ vaihavībhyām aparayor anvavadhāya vratam upaiti //
VārŚS, 1, 1, 2, 7.1 purastād barhirāharaṇasya paurṇamāsyāṃ vratam upeyād vatsāpākaraṇasyāmāvāsyāyām //
VārŚS, 1, 1, 2, 9.1 nānṛtaṃ vaden na māṃsaṃ prāśnīyān na striyamupeyāt /
VārŚS, 1, 2, 1, 2.1 vratopete yajamāne /
VārŚS, 1, 4, 1, 12.1 nānṛtaṃ vaden na māṃsam aśnīyān na striyam upeyān nāsya vāsaḥ palpūlanena palpūlayeyur nāsyāgniṃ gṛhāddhareyur nānyata āhareyur na prayāyān nānugacchet //
VārŚS, 1, 4, 1, 21.1 pratigṛhya vācaṃ yacchaty anṛtāt satyam upaimi mānuṣād devaṃ daivīṃ vācaṃ yacchāmīti //
VārŚS, 1, 5, 3, 14.0 hiṃkṛtya striyam upeyāt //
VārŚS, 1, 6, 5, 6.1 śamitāra upetaneti saṃpreṣyati //
VārŚS, 1, 7, 1, 2.0 caturo māsān na māṃsam aśnīyān na striyam upaiti nopary āste jugupsetānṛtāt prāṅ śete //
VārŚS, 1, 7, 1, 3.0 madhv aśnāty ṛtau bhāryām upaiti //
VārŚS, 2, 2, 5, 9.1 agniṃ citvā na rāmām upeyād dvitīyaṃ citvā nānyasya bhāryāṃ tṛtīyaṃ citvā na kāṃcana //
VārŚS, 2, 2, 5, 10.1 yady upeyān maitrāvaruṇyāmikṣayā yajeta //
VārŚS, 3, 2, 1, 41.1 anvahaṃ pṛṣṭhyaṃ ṣaḍaham upayanti //
VārŚS, 3, 2, 1, 42.1 vasatīvarīḥ parihṛtya trivṛtam agniṣṭomam upayanti rathantarapṛṣṭham //
VārŚS, 3, 2, 2, 9.1 saṃsthite pṛṣṭhyaṣaḍahe chandomān upayanti //
VārŚS, 3, 2, 2, 16.1 nidhanam upayanti //
VārŚS, 3, 2, 2, 35.1 vāg aitu vāg upaitu vāk sametūpa maitu vāk /
VārŚS, 3, 2, 3, 6.1 anvaham abhiplavaṃ ṣaḍaham upayanti //
VārŚS, 3, 2, 3, 8.1 caturo 'bhiplavān upayanti //
VārŚS, 3, 2, 3, 10.1 tāṃś caturo māsān upayanti //
VārŚS, 3, 2, 3, 27.1 pṛṣṭhyābhiplavān māsāṃs tv āvṛttān uttarasmin pakṣa upayanti //
VārŚS, 3, 2, 3, 28.1 viṣuvatam upetyāvṛttāṃś ca svarasāmna upayanti //
VārŚS, 3, 2, 3, 28.1 viṣuvatam upetyāvṛttāṃś ca svarasāmna upayanti //
VārŚS, 3, 2, 3, 30.1 caturo māsān upayanti //
VārŚS, 3, 2, 3, 32.1 ekasaṃbhāryatā havinām ṛddhau viśvajitaiḥ pañca māsān upetya dvāv upaplavāv āyurgaur daśāho mahāvratam upayanti tena tv āvṛttān sarasān upayanti //
VārŚS, 3, 2, 3, 32.1 ekasaṃbhāryatā havinām ṛddhau viśvajitaiḥ pañca māsān upetya dvāv upaplavāv āyurgaur daśāho mahāvratam upayanti tena tv āvṛttān sarasān upayanti //
VārŚS, 3, 2, 3, 32.1 ekasaṃbhāryatā havinām ṛddhau viśvajitaiḥ pañca māsān upetya dvāv upaplavāv āyurgaur daśāho mahāvratam upayanti tena tv āvṛttān sarasān upayanti //
VārŚS, 3, 2, 3, 33.1 vibhajitaṃ pṛṣṭhyaṃ trīn abhiplavāṃś caturo māsān upetyaindravāyavaḥ śukra āgrāyaṇa iti grahāgrāṇi naikam āvartaṃ ṣaṇmāsān //
VārŚS, 3, 2, 7, 31.2 nidhanam upayanti //
Āpastambadharmasūtra
ĀpDhS, 1, 1, 32.0 atha yasya pitā pitāmaha iti anupetau syātāṃ te brahmahasaṃstutāḥ //
ĀpDhS, 1, 2, 1.0 pratipūruṣaṃ saṃkhyāya saṃvatsarān yāvanto 'nupetāḥ syuḥ //
ĀpDhS, 1, 2, 11.0 upetasyācāryakule brahmacārivāsaḥ //
ĀpDhS, 1, 19, 8.0 sarvatopetaṃ vārṣyāyaṇīyam //
ĀpDhS, 2, 5, 15.0 yayā vidyayā na viroceta punar ācāryam upetya niyamena sādhayet //
ĀpDhS, 2, 9, 7.0 upetaḥ strīṇām anupetasya cocchiṣṭaṃ varjayet //
ĀpDhS, 2, 9, 7.0 upetaḥ strīṇām anupetasya cocchiṣṭaṃ varjayet //
ĀpDhS, 2, 15, 17.0 na strī juhuyāt nānupetaḥ //
Āpastambagṛhyasūtra
ĀpGS, 8, 3.1 striyānupetena kṣāralavaṇāvarānnasaṃsṛṣṭasya ca homaṃ paricakṣate //
Āpastambaśrautasūtra
ĀpŚS, 6, 5, 3.1 apareṇāhavanīyaṃ dakṣiṇātikramyopaviśya yajamāno vidyud asi vidya me pāpmānam ṛtāt satyam upaimi mayi śraddhety apa ācāmati //
ĀpŚS, 6, 9, 3.1 vidyud asi vidya me pāpmānam ṛtāt satyam upaimīti hoṣyann apa upaspṛśya pālāśīṃ samidham ādadhāty ekāṃ dve tisro vā //
ĀpŚS, 7, 17, 4.1 śamitāra upetaneti vapāśrapaṇībhyāṃ paśum upaito 'dhvaryur yajamānaś ca //
ĀpŚS, 16, 8, 9.1 teneṣṭvā saṃvatsaraṃ na māṃsam aśnīyān na striyam upeyān nopari śayīta //
ĀpŚS, 16, 8, 10.1 api vā māṃsam aśnīyād upari śayīta striyaṃ tv eva nopeyād iti vājasaneyakam //
ĀpŚS, 19, 27, 6.1 tasyām aśvavad vijñānam upaiti //
ĀpŚS, 20, 5, 15.0 yadyad brāhmaṇajātam upeyus tān pṛccheyuḥ kiyad yūyam aśvamedhasya vittheti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 22, 23.1 ity anupetapūrvasya //
ĀśvGS, 1, 22, 24.1 athopetapūrvasya //
ĀśvGS, 1, 23, 22.1 na māṃsam aśnīyur na striyam upeyur ā krator apavargāt //
ĀśvGS, 3, 5, 17.0 jāyopeyetyeke //
ĀśvGS, 3, 10, 11.2 mā jñātāraṃ mā pratiṣṭhāṃ vindantu mitho bhindānā upayantu mṛtyum iti //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 1.1 vratamupaiṣyan /
ŚBM, 1, 1, 1, 1.2 antareṇāhavanīyaṃ ca gārhapatyaṃ ca prāṅ tiṣṭhann apa upaspṛśati tadyadapa upaspṛśatyamedhyo vai puruṣo yadanṛtaṃ vadati tena pūtirantarato medhyā vā āpo medhyo bhūtvā vratamupāyānīti pavitraṃ vā āpaḥ pavitrapūto vratamupāyānīti tasmādvā apa upaspṛśati //
ŚBM, 1, 1, 1, 1.2 antareṇāhavanīyaṃ ca gārhapatyaṃ ca prāṅ tiṣṭhann apa upaspṛśati tadyadapa upaspṛśatyamedhyo vai puruṣo yadanṛtaṃ vadati tena pūtirantarato medhyā vā āpo medhyo bhūtvā vratamupāyānīti pavitraṃ vā āpaḥ pavitrapūto vratamupāyānīti tasmādvā apa upaspṛśati //
ŚBM, 1, 1, 1, 2.1 so 'gnim evābhīkṣamāṇo vratamupaiti /
ŚBM, 1, 1, 1, 3.2 agne vratapate vratamacāriṣaṃ tad aśakam tanme 'rādhīty aśakaddhyetad yo yajñasya saṃsthām agann arādhi hyasmai yo yajñasya saṃsthām agannetena nveva bhūyiṣṭhā iva vratamupayanty anena tvevopeyāt //
ŚBM, 1, 1, 1, 3.2 agne vratapate vratamacāriṣaṃ tad aśakam tanme 'rādhīty aśakaddhyetad yo yajñasya saṃsthām agann arādhi hyasmai yo yajñasya saṃsthām agannetena nveva bhūyiṣṭhā iva vratamupayanty anena tvevopeyāt //
ŚBM, 1, 1, 1, 4.2 satyaṃ caivānṛtaṃ ca satyameva devā anṛtam manuṣyā idamahamanṛtātsatyamupaimīti tanmanuṣyebhyo devānupaiti //
ŚBM, 1, 1, 1, 4.2 satyaṃ caivānṛtaṃ ca satyameva devā anṛtam manuṣyā idamahamanṛtātsatyamupaimīti tanmanuṣyebhyo devānupaiti //
ŚBM, 1, 1, 1, 6.2 idamahaṃ ya evāsmi so 'smīty amānuṣa iva vā etadbhavati yadvratamupaiti na hi tadavakalpate yadbrūyād idamahaṃ satyādanṛtamupaimīti tad u khalu punarmānuṣo bhavati tasmādidam ahaṃ ya evāsmi so 'smītyevaṃ vrataṃ visṛjeta //
ŚBM, 1, 1, 1, 6.2 idamahaṃ ya evāsmi so 'smīty amānuṣa iva vā etadbhavati yadvratamupaiti na hi tadavakalpate yadbrūyād idamahaṃ satyādanṛtamupaimīti tad u khalu punarmānuṣo bhavati tasmādidam ahaṃ ya evāsmi so 'smītyevaṃ vrataṃ visṛjeta //
ŚBM, 1, 1, 1, 7.2 tad u hāṣāḍhaḥ sāvayaso 'naśanameva vratam mene mano ha vai devā manuṣyasyājānanti ta enametadvratamupayantaṃ viduḥ prātarno yakṣyata iti te 'sya viśve devā gṛhān āgacchanti te 'sya gṛheṣūpavasanti sa upavasathaḥ //
ŚBM, 1, 1, 1, 11.2 gārhapatyāgāre vā devānvā eṣa upāvartate yo vratamupaiti sa yānevopāvartate teṣāmevaitanmadhye śete 'dhaḥ śayītādhastādiva hi śreyasa upacāraḥ //
ŚBM, 1, 1, 2, 6.2 bhūmā hi vā anas tasmādyadā bahu bhavaty anovāhyam abhūd ityāhus tad bhūmānam evaitad upaiti tasmādanasa eva gṛhṇīyāt //
ŚBM, 2, 1, 2, 2.3 tad bhūmānam evaitad upaiti /
ŚBM, 3, 2, 1, 18.2 devāśca vā asurāścobhaye prājāpatyāḥ prajāpateḥ piturdāyamupeyur mana eva devā upāyanvācamasurā yajñameva taddevā upāyanvācamasurā amūmeva devā upāyannimāmasurāḥ //
ŚBM, 3, 2, 1, 18.2 devāśca vā asurāścobhaye prājāpatyāḥ prajāpateḥ piturdāyamupeyur mana eva devā upāyanvācamasurā yajñameva taddevā upāyanvācamasurā amūmeva devā upāyannimāmasurāḥ //
ŚBM, 3, 2, 1, 18.2 devāśca vā asurāścobhaye prājāpatyāḥ prajāpateḥ piturdāyamupeyur mana eva devā upāyanvācamasurā yajñameva taddevā upāyanvācamasurā amūmeva devā upāyannimāmasurāḥ //
ŚBM, 3, 2, 1, 18.2 devāśca vā asurāścobhaye prājāpatyāḥ prajāpateḥ piturdāyamupeyur mana eva devā upāyanvācamasurā yajñameva taddevā upāyanvācamasurā amūmeva devā upāyannimāmasurāḥ //
ŚBM, 3, 8, 4, 6.2 medo vai medhas tadenam medham upanayati yady u aṃsalo bhavati svayam upeta eva tarhi medham bhavati //
ŚBM, 4, 5, 10, 8.3 yady ukthyam atiricyeta ṣoḍaśinam upeyuḥ /
ŚBM, 4, 5, 10, 8.4 yadi ṣoḍaśinam atiricyeta rātrim upeyuḥ /
ŚBM, 4, 5, 10, 8.5 yadi rātrim atiricyetāhar upeyuḥ /
ŚBM, 5, 2, 5, 1.2 aindrāvaiṣṇavaṃ caruṃ vaiṣṇavaṃ trikapālaṃ vā puroḍāśaṃ caruṃ vā tena triṣaṃyuktena yajate puruṣān etad devā upāyaṃs tatho evaiṣa etat puruṣān evopaiti //
ŚBM, 5, 2, 5, 1.2 aindrāvaiṣṇavaṃ caruṃ vaiṣṇavaṃ trikapālaṃ vā puroḍāśaṃ caruṃ vā tena triṣaṃyuktena yajate puruṣān etad devā upāyaṃs tatho evaiṣa etat puruṣān evopaiti //
ŚBM, 5, 2, 5, 4.2 trikapālo vā puroḍāśo bhavati carur vā yān evāsmā agnirdātā puruṣāndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai puruṣavān karma cikīrṣati śaknoti vai tat kartuṃ tat puruṣān evaitad upaiti puruṣavānt sūyā iti tasya vāmano gaur dakṣiṇā sa hi vaiṣṇavo yad vāmanaḥ //
ŚBM, 5, 2, 5, 5.2 sa āgnāpauṣṇam ekādaśakapālam puroḍāśaṃ nirvapaty aindrāpauṣṇaṃ carum pauṣṇaṃ caruṃ tena triṣaṃyuktena yajate paśūneva tad devā upāyaṃs tatho evaiṣa etat paśūn evopaiti //
ŚBM, 5, 2, 5, 5.2 sa āgnāpauṣṇam ekādaśakapālam puroḍāśaṃ nirvapaty aindrāpauṣṇaṃ carum pauṣṇaṃ caruṃ tena triṣaṃyuktena yajate paśūneva tad devā upāyaṃs tatho evaiṣa etat paśūn evopaiti //
ŚBM, 5, 2, 5, 8.2 carur bhavati yān evāsmā agnir dātā paśūndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai paśumān karma cikīrṣati śaknoti vai tat kartuṃ tat paśūnevaitad upaiti paśumānt sūyā iti tasya śyāmo gaurdakṣiṇā sa hi pauṣṇo yacchyāmo dve vai śyāmasya rūpe śuklaṃ caiva loma kṛṣṇaṃ ca dvandvaṃ vai mithunam prajananaṃ vai pūṣā paśavo hi pūṣā paśavo hi prajananam mithunam evaitat prajananaṃ kriyate tasmācchyāmo gaur dakṣiṇā //
ŚBM, 5, 2, 5, 9.2 so 'gnīṣomīyam ekādaśakapālam puroḍāśaṃ nirvapaty aindrāsaumyaṃ caruṃ saumyaṃ caruṃ tena triṣaṃyuktena yajate varca eva taddevā upāyaṃs tatho evaiṣa etad varca evopaiti //
ŚBM, 5, 2, 5, 9.2 so 'gnīṣomīyam ekādaśakapālam puroḍāśaṃ nirvapaty aindrāsaumyaṃ caruṃ saumyaṃ caruṃ tena triṣaṃyuktena yajate varca eva taddevā upāyaṃs tatho evaiṣa etad varca evopaiti //
ŚBM, 5, 2, 5, 12.2 carurbhavati yadevāsmā agnirdātā varco dadāti tasminnevaitad antataḥ pratitiṣṭhati yadvai varcasvī karma cikīrṣati śaknoti vai tat kartuṃ tad varca evaitad upaiti varcasvī sūyā iti no hy avarcaso vyāptyā canārtho 'sti tasya babhrur gaur dakṣiṇā sa hi saumyo yad babhruḥ //
ŚBM, 5, 3, 3, 9.2 vāruṇaṃ yavamayaṃ caruṃ nirvapati tadenaṃ varuṇa eva dharmapatir dharmasya patiṃ karoti paramatā vai sā yo dharmasya patir asad yo hi paramatāṃ gacchati taṃ hi dharma upayanti tasmādvaruṇāya dharmapataye //
ŚBM, 6, 2, 2, 39.2 naitena paśuneṣṭvopari śayīta na māṃsamaśnīyānna mithunam upeyāt pūrvadīkṣā vā eṣa paśur anavakᄆptaṃ vai tadyaddīkṣita upari śayīta yan māṃsam aśnīyād yan mithunam upeyāditi net tvevaiṣā dīkṣā neva hi mekhalāsti na kṛṣṇājinam iṣṭakāṃ vā etāṃ kurute tasmād u kāmam evopari śayītaitad u sarvam annaṃ yadate paśavas tad asyātrāptam ārabdhaṃ bhavati tadyāni kāni cāmadhuno 'śanāni teṣām asya sarveṣāṃ kāmāśanaṃ yadi labheta mithunaṃ tu nopeyāt purā maitrāvaruṇyai payasyāyai tasyopari bandhuḥ //
ŚBM, 6, 2, 2, 39.2 naitena paśuneṣṭvopari śayīta na māṃsamaśnīyānna mithunam upeyāt pūrvadīkṣā vā eṣa paśur anavakᄆptaṃ vai tadyaddīkṣita upari śayīta yan māṃsam aśnīyād yan mithunam upeyāditi net tvevaiṣā dīkṣā neva hi mekhalāsti na kṛṣṇājinam iṣṭakāṃ vā etāṃ kurute tasmād u kāmam evopari śayītaitad u sarvam annaṃ yadate paśavas tad asyātrāptam ārabdhaṃ bhavati tadyāni kāni cāmadhuno 'śanāni teṣām asya sarveṣāṃ kāmāśanaṃ yadi labheta mithunaṃ tu nopeyāt purā maitrāvaruṇyai payasyāyai tasyopari bandhuḥ //
ŚBM, 6, 2, 2, 39.2 naitena paśuneṣṭvopari śayīta na māṃsamaśnīyānna mithunam upeyāt pūrvadīkṣā vā eṣa paśur anavakᄆptaṃ vai tadyaddīkṣita upari śayīta yan māṃsam aśnīyād yan mithunam upeyāditi net tvevaiṣā dīkṣā neva hi mekhalāsti na kṛṣṇājinam iṣṭakāṃ vā etāṃ kurute tasmād u kāmam evopari śayītaitad u sarvam annaṃ yadate paśavas tad asyātrāptam ārabdhaṃ bhavati tadyāni kāni cāmadhuno 'śanāni teṣām asya sarveṣāṃ kāmāśanaṃ yadi labheta mithunaṃ tu nopeyāt purā maitrāvaruṇyai payasyāyai tasyopari bandhuḥ //
ŚBM, 6, 2, 3, 2.2 upāhamāyānīti keneti paśubhiriti tatheti paśviṣṭakayā ha taduvācaiṣā vāva paśviṣṭakā yad dūrveṣṭakā tasmāt prathamāyai svayamātṛṇṇāyā anantarhitā dūrveṣṭakopadhīyate tasmād asyā anantarhitā oṣadhayo 'nantarhitāḥ paśavo 'nantarhito 'gnir anantarhito hyeṣa etayopait //
ŚBM, 6, 2, 3, 4.2 upāhamāyānīti keneti digbhiriti tatheti diśyābhirha taduvāca tasmāddvitīyāyai svayamātṛṇṇāyā anantarhitā diśyā upadhīyante tasmād antarikṣād anantarhitā diśo 'nantarhito vāyur anantarhito hyeṣa etābhir upait //
ŚBM, 6, 2, 3, 6.2 upāhamāyānīti keneti lokampṛṇayeti tathety eṣa vāva lokampṛṇātmanā haiva taduvāca tasmāttṛtīyā svayamātṛṇṇānantarhitā lokampṛṇāyā upadhīyate tasmād asāvādityo 'nantarhito divo 'nantarhito hyeṣa etayopait //
ŚBM, 6, 2, 3, 8.2 upa vayamāyāmeti keneti yadeṣu lokeṣūpeti tatheti tadyadūrdhvam pṛthivyā arvācīnam antarikṣāt tena devā upāyaṃs tad eṣā dvitīyā citir atha yad ūrdhvam antarikṣād arvācīnaṃ divastenarṣaya upāyaṃs tadeṣā caturthī citiḥ //
ŚBM, 6, 2, 3, 8.2 upa vayamāyāmeti keneti yadeṣu lokeṣūpeti tatheti tadyadūrdhvam pṛthivyā arvācīnam antarikṣāt tena devā upāyaṃs tad eṣā dvitīyā citir atha yad ūrdhvam antarikṣād arvācīnaṃ divastenarṣaya upāyaṃs tadeṣā caturthī citiḥ //
ŚBM, 10, 1, 2, 2.2 tasmād etāni sarvāṇi sahopeyād agnim mahāvratam mahad uktham /
ŚBM, 10, 1, 2, 3.5 tasmād etāni sarvāṇi sahopeyāt /
ŚBM, 10, 1, 2, 4.4 tasmād etāni sarvāṇi sahopeyāt /
ŚBM, 10, 1, 2, 5.4 tasmād etāni sarvāṇi sahopeyāt /
ŚBM, 10, 6, 1, 3.6 upetā stheti //
ŚBM, 13, 5, 3, 6.0 atha hovāca yājñavalkyaḥ sakṛdeva prājāpatyābhiḥ pracareyuḥ sakṛd devadevatyābhis tad evainān yathādevatam prīṇātyañjasā yajñasya saṃsthāmupaiti na hvalatīti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 11, 6.0 ahorātraṃ brahmacaryam upetyācāryo 'māṃsāśī brahmacārī //
ŚāṅkhGS, 3, 11, 11.0 sarvāṅgair upeto yūthe varcasvitamaḥ syāt //
ŚāṅkhGS, 4, 8, 1.0 nyāyopetebhyaś ca vartayet //
ŚāṅkhGS, 6, 1, 2.0 ahorātraṃ brahmacaryam upetyācāryo 'māṃsāśī //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 18, 31.0 te 'mṛtatvam āpnuvanti ya etad ahar upayanti ya etad ahar upayanti //
ŚāṅkhĀ, 2, 18, 31.0 te 'mṛtatvam āpnuvanti ya etad ahar upayanti ya etad ahar upayanti //
ŚāṅkhĀ, 3, 1, 9.0 sa hi samitpāṇiś citraṃ gāṅgyāyaniṃ praticakrama upāyānīti //
ŚāṅkhĀ, 3, 4, 12.0 tasya priyā jñātayaḥ sukṛtam upayanti apriyā duṣkṛtam //
ŚāṅkhĀ, 6, 19, 6.0 tata u ha bālākiḥ samitpāṇiḥ praticakrama upāyānīti //
ŚāṅkhĀ, 12, 6, 1.2 na hastinaṃ kruddham upaiti bhītim irāmaṇiṃ bailvaṃ yo bibharti //
Ṛgveda
ṚV, 2, 2, 11.2 yam agne yajñam upayanti vājino nitye toke dīdivāṃsaṃ sve dame //
ṚV, 2, 33, 12.1 kumāraś cit pitaraṃ vandamānam prati nānāma rudropayantam /
ṚV, 10, 14, 10.2 athā pitṝn suvidatrāṁ upehi yamena ye sadhamādam madanti //
ṚV, 10, 39, 8.1 yuvaṃ viprasya jaraṇām upeyuṣaḥ punaḥ kaler akṛṇutaṃ yuvad vayaḥ /
ṚV, 10, 102, 5.1 ny akrandayann upayanta enam amehayan vṛṣabham madhya ājeḥ /
Ṛgvedakhilāni
ṚVKh, 2, 6, 7.1 upaitu māṃ devasakhaḥ kīrtiś ca maṇinā saha /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 1, 25.3 tam indra upetyovāceha no bhavānt spaśaś caratv iti /
Arthaśāstra
ArthaŚ, 1, 16, 2.1 amātyasampadopeto nisṛṣṭārthaḥ //
ArthaŚ, 1, 16, 26.1 upalabdhasyopajāpam upeyāt //
ArthaŚ, 1, 21, 19.1 anyanaupratibaddhāṃ vātavegavaśāṃ ca nopeyāt //
ArthaŚ, 2, 3, 3.1 janapadamadhye samudayasthānaṃ sthānīyaṃ niveśayet vāstukapraśaste deśe nadīsaṅgame hradasyāviśoṣasyāṅke sarasastaṭākasya vā vṛttaṃ dīrghaṃ caturaśraṃ vā vāstuvaśena vā pradakṣiṇodakaṃ paṇyapuṭabhedanam aṃsapathavāripathābhyām upetam //
ArthaŚ, 2, 4, 30.1 anekamukhyaṃ hi parasparabhayāt paropajāpaṃ nopaiti //
ArthaŚ, 2, 9, 1.1 amātyasampadopetāḥ sarvādhyakṣāḥ śaktitaḥ karmasu niyojyāḥ //
ArthaŚ, 2, 10, 3.1 tasmād amātyasampadopetaḥ sarvasamayavid āśugranthaścārvakṣaro lekhanavācanasamartho lekhakaḥ syāt //
ArthaŚ, 14, 3, 51.1 upaimi śaraṇaṃ cāgniṃ daivatāni diśo daśa /
Avadānaśataka
AvŚat, 15, 5.11 tato rājñā tathāgatasyārthe vihāraḥ kāritaḥ aviddhaprākāratoraṇo gavākṣaniryūhajālārdhacandravedikāpratimaṇḍita āstaraṇopeto jalādhārasampūrṇas tarugaṇaparivṛto nānāpuṣpaphalopetaḥ /
AvŚat, 15, 5.11 tato rājñā tathāgatasyārthe vihāraḥ kāritaḥ aviddhaprākāratoraṇo gavākṣaniryūhajālārdhacandravedikāpratimaṇḍita āstaraṇopeto jalādhārasampūrṇas tarugaṇaparivṛto nānāpuṣpaphalopetaḥ /
Aṣṭasāhasrikā
ASāh, 1, 14.6 sa hi caraṃścarāmīti nopaiti na carāmīti nopaiti carāmi ca na carāmi ceti nopaiti naiva carāmi na na carāmīti nopaiti cariṣyāmīti nopaiti na cariṣyāmīti nopaiti cariṣyāmi ca na cariṣyāmi ceti nopaiti naiva cariṣyāmi na cariṣyāmīti nopaiti /
ASāh, 1, 14.6 sa hi caraṃścarāmīti nopaiti na carāmīti nopaiti carāmi ca na carāmi ceti nopaiti naiva carāmi na na carāmīti nopaiti cariṣyāmīti nopaiti na cariṣyāmīti nopaiti cariṣyāmi ca na cariṣyāmi ceti nopaiti naiva cariṣyāmi na cariṣyāmīti nopaiti /
ASāh, 1, 14.6 sa hi caraṃścarāmīti nopaiti na carāmīti nopaiti carāmi ca na carāmi ceti nopaiti naiva carāmi na na carāmīti nopaiti cariṣyāmīti nopaiti na cariṣyāmīti nopaiti cariṣyāmi ca na cariṣyāmi ceti nopaiti naiva cariṣyāmi na cariṣyāmīti nopaiti /
ASāh, 1, 14.6 sa hi caraṃścarāmīti nopaiti na carāmīti nopaiti carāmi ca na carāmi ceti nopaiti naiva carāmi na na carāmīti nopaiti cariṣyāmīti nopaiti na cariṣyāmīti nopaiti cariṣyāmi ca na cariṣyāmi ceti nopaiti naiva cariṣyāmi na cariṣyāmīti nopaiti /
ASāh, 1, 14.6 sa hi caraṃścarāmīti nopaiti na carāmīti nopaiti carāmi ca na carāmi ceti nopaiti naiva carāmi na na carāmīti nopaiti cariṣyāmīti nopaiti na cariṣyāmīti nopaiti cariṣyāmi ca na cariṣyāmi ceti nopaiti naiva cariṣyāmi na cariṣyāmīti nopaiti /
ASāh, 1, 14.6 sa hi caraṃścarāmīti nopaiti na carāmīti nopaiti carāmi ca na carāmi ceti nopaiti naiva carāmi na na carāmīti nopaiti cariṣyāmīti nopaiti na cariṣyāmīti nopaiti cariṣyāmi ca na cariṣyāmi ceti nopaiti naiva cariṣyāmi na cariṣyāmīti nopaiti /
ASāh, 1, 14.6 sa hi caraṃścarāmīti nopaiti na carāmīti nopaiti carāmi ca na carāmi ceti nopaiti naiva carāmi na na carāmīti nopaiti cariṣyāmīti nopaiti na cariṣyāmīti nopaiti cariṣyāmi ca na cariṣyāmi ceti nopaiti naiva cariṣyāmi na cariṣyāmīti nopaiti /
ASāh, 1, 14.6 sa hi caraṃścarāmīti nopaiti na carāmīti nopaiti carāmi ca na carāmi ceti nopaiti naiva carāmi na na carāmīti nopaiti cariṣyāmīti nopaiti na cariṣyāmīti nopaiti cariṣyāmi ca na cariṣyāmi ceti nopaiti naiva cariṣyāmi na cariṣyāmīti nopaiti /
ASāh, 1, 14.7 tatkasya hetor nopaiti sarvadharmā hyanupagatā anupāttāḥ /
ASāh, 1, 33.6 api nu khalu punarbhagavan pūrvāntato bodhisattvo nopaiti aparāntato bodhisattvo nopaiti madhyato bodhisattvo nopaiti /
ASāh, 1, 33.6 api nu khalu punarbhagavan pūrvāntato bodhisattvo nopaiti aparāntato bodhisattvo nopaiti madhyato bodhisattvo nopaiti /
ASāh, 1, 33.6 api nu khalu punarbhagavan pūrvāntato bodhisattvo nopaiti aparāntato bodhisattvo nopaiti madhyato bodhisattvo nopaiti /
ASāh, 1, 33.7 tatkasya hetornopaiti rūpāparyantatayā hi bodhisattvāparyantatā veditavyā evaṃ vedanāsaṃjñāsaṃskārāḥ /
ASāh, 1, 33.9 rūpaṃ bodhisattva iti nopaiti /
ASāh, 1, 33.12 vijñānaṃ bodhisattva iti nopaiti idam api na vidyate nopalabhyate /
ASāh, 1, 33.28 tatkasya hetoḥ yasmin hi samaye bhagavan bodhisattvo mahāsattvaḥ imān dharmān prajñāpāramitāyāṃ vyupaparīkṣate tasmin samaye na rūpamupaiti na rūpamupagacchati na rūpasyotpādaṃ samanupaśyati na rūpasya nirodhaṃ samanupaśyati /
ASāh, 1, 33.30 na vijñānamupaiti na vijñānamupagacchati na vijñānasyotpādaṃ samanupaśyati na vijñānasya nirodhaṃ samanupaśyati /
ASāh, 1, 33.41 evaṃ bhagavan prajñāpāramitāyāṃ sarvākāraṃ sarvadharmān vyupaparīkṣamāṇaḥ tasmin samaye na rūpamupaiti na rūpamupagacchati na rūpasyotpādaṃ samanupaśyati na rūpasya nirodhaṃ samanupaśyati /
ASāh, 1, 33.43 na vijñānamupaiti na vijñānamupagacchati na vijñānasyotpādaṃ samanupaśyati na vijñānasya nirodhaṃ samanupaśyati /
ASāh, 3, 14.12 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet asya kauśika puṇyābhisaṃskārasya asau pūrvakastathāgatadhātugarbhaḥ saptaratnamayaḥ stūpasaṃskārajapuṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīmapi śatasahasratamīmapi koṭītamīmapi koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīm api kalāṃ nopaiti /
ASāh, 3, 14.12 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet asya kauśika puṇyābhisaṃskārasya asau pūrvakastathāgatadhātugarbhaḥ saptaratnamayaḥ stūpasaṃskārajapuṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīmapi śatasahasratamīmapi koṭītamīmapi koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīm api kalāṃ nopaiti /
ASāh, 6, 13.3 asya subhūte puṇyaskandhasya dharmadhātupariṇāmajasya asau pūrvaka upalambhasaṃjñināṃ bodhisattvānāṃ dānamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 13.3 asya subhūte puṇyaskandhasya dharmadhātupariṇāmajasya asau pūrvaka upalambhasaṃjñināṃ bodhisattvānāṃ dānamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 15.6 asyānumodanāpariṇāmanāsahagatasya puṇyakriyāvastunaḥ so 'pi paurvaka aupalambhikānāṃ bodhisattvānāṃ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 15.6 asyānumodanāpariṇāmanāsahagatasya puṇyakriyāvastunaḥ so 'pi paurvaka aupalambhikānāṃ bodhisattvānāṃ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 16.8 asya subhūte kuśalamūlapariṇāmasya teṣāṃ paurvakāṇāṃ bodhisattvānām upalambhasaṃjñinām upalambhadṛṣṭikāṇāṃ taddānamayaṃ puṇyakriyāvastu śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate //
ASāh, 6, 16.8 asya subhūte kuśalamūlapariṇāmasya teṣāṃ paurvakāṇāṃ bodhisattvānām upalambhasaṃjñinām upalambhadṛṣṭikāṇāṃ taddānamayaṃ puṇyakriyāvastu śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate //
ASāh, 6, 17.13 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvaka aupalambhikānāṃ bodhisattvānāṃ śīlamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 17.13 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvaka aupalambhikānāṃ bodhisattvānāṃ śīlamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 17.21 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ kṣāntisahagataḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 17.21 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ kṣāntisahagataḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 17.29 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvaka aupalambhikānāṃ bodhisattvānāṃ vīryamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 17.29 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvaka aupalambhikānāṃ bodhisattvānāṃ vīryamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 17.37 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvaka aupalambhikānāṃ bodhisattvānāṃ caturdhyānamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
ASāh, 6, 17.37 asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvaka aupalambhikānāṃ bodhisattvānāṃ caturdhyānamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate /
Buddhacarita
BCar, 1, 46.1 tasmātpramāṇaṃ na vayo na vaṃśaḥ kaścitkvacicchraiṣṭhyamupaiti loke /
BCar, 1, 53.1 dhanyo 'smyanugrāhyamidaṃ kulaṃ me yanmāṃ didṛkṣurbhagavānupetaḥ /
BCar, 1, 57.1 prayojanaṃ yattu mamopayāne tanme śṛṇu prītimupehi ca tvam /
BCar, 1, 58.1 śrutvā vacastacca manaśca yuktvā jñātvā nimittaiśca tato 'smyupetaḥ /
BCar, 1, 64.2 labdhaḥ kathaṃcitsalilāñjalirme na khalvimaṃ pātumupaiti kālaḥ //
BCar, 3, 24.2 tyaktvā śriyaṃ dharmamupaiṣyatīti tasmin hi tā gauravameva cakruḥ //
BCar, 3, 31.2 krameṇa bhūtvā ca yuvā vapuṣmān krameṇa tenaiva jarāmupetaḥ //
BCar, 3, 36.2 na caiva saṃvegamupaiti lokaḥ pratyakṣato 'pīdṛśamīkṣamāṇaḥ //
BCar, 3, 44.2 evaṃ hi rogaiḥ paripīḍyamāno rujāturo harṣamupaiti lokaḥ //
BCar, 3, 46.1 idaṃ ca rogavyasanaṃ prajānāṃ paśyaṃśca viśrambhamupaiti lokaḥ /
BCar, 5, 8.2 abhitaścalacāruparṇavatyā vijane mūlamupeyivān sa jambvāḥ //
BCar, 5, 59.1 aparāstvavaśā hriyā viyuktā dhṛtimatyo 'pi vapurguṇairupetāḥ /
BCar, 7, 18.2 duḥkhena mārgeṇa sukhaṃ hyupaiti sukhaṃ hi dharmasya vadanti mūlam //
BCar, 8, 62.2 vanāni patnīsahitānupeyuṣastathā hi dharmaṃ madṛte cikīrṣati //
BCar, 9, 2.1 tamāśramaṃ jātapariśramau tāvupetya kāle sadṛśānuyātrau /
BCar, 9, 2.2 rājarddhimutsṛjya vinītaceṣṭāvupeyaturbhārgavadhiṣṇyameva //
BCar, 9, 5.2 ihābhyupetaḥ kila tasya hetorāvāmupetau bhagavānavaitu //
BCar, 11, 16.1 balermahendraṃ nahuṣaṃ mahendrādindraṃ punarye nahuṣādupeyuḥ /
BCar, 11, 21.1 jñeyā vipatkāmini kāmasaṃpatsiddheṣu kāmeṣu madaṃ hyupaiti /
BCar, 11, 46.2 athāpi viśrambhamupaiti neha kiṃ nāma saukhyaṃ cakitasya rājñaḥ //
BCar, 13, 69.1 tanmā kṛthāḥ śokamupehi śāntiṃ mā bhūnmahimnā tava māra mānaḥ /
Carakasaṃhitā
Ca, Sū., 7, 49.2 dhātavaścābhivardhante jarā māndyamupaiti ca //
Ca, Sū., 16, 12.1 cikitsāprābhṛtaṃ tasmādupeyāccharaṇaṃ naraḥ /
Ca, Sū., 28, 47.1 teṣāṃ caiva praśamanaṃ koṣṭhācchākhā upetya ca /
Ca, Nid., 6, 8.1 kṣayaḥ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo 'timātraṃ śokacintāparigatahṛdayo bhavati īrṣyotkaṇṭhābhayakrodhādibhirvā samāviśyate kṛśo vā san rūkṣānnapānasevī bhavati durbalaprakṛtiranāhāro 'lpāhāro vā bhavati tadā tasya hṛdayasthāyī rasaḥ kṣayamupaiti sa tasyopakṣayācchoṣaṃ prāpnoti apratīkārāccānubadhyate yakṣmaṇā yathopadekṣyamāṇarūpeṇa yadā vā puruṣo 'tiharṣādatiprasaktabhāvaḥ strīṣvatiprasaṅgamārabhate tasyātimātraprasaṅgādretaḥ kṣayameti /
Ca, Vim., 3, 38.1 tamuvāca bhagavānātreyaḥ śrūyatāmagniveśa yathā yānasamāyukto'kṣaḥ prakṛtyaivākṣaguṇairupetaḥ sa ca sarvaguṇopapanno vāhyamāno yathākālaṃ svapramāṇakṣayād evāvasānaṃ gacchet tathāyuḥ śarīropagataṃ balavatprakṛtyā yathāvadupacaryamāṇaṃ svapramāṇakṣayād evāvasānaṃ gacchati sa mṛtyuḥ kāle /
Ca, Vim., 7, 25.1 athāhareti brūyāt śāradān navāṃstilān saṃpadupetān tānāhṛtya suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāye sukhoṣṇe prakṣipya nirvāpayed ā doṣagamanāt gatadoṣānabhisamīkṣya supralūnān praluñcya punareva suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāyeṇa triḥsaptakṛtvaḥ suparibhāvitān bhāvayitvā ātape śoṣayitvā ulūkhale saṃkṣudya dṛṣadi punaḥ ślakṣṇapiṣṭān kārayitvā droṇyām abhyavadhāya viḍaṅgakaṣāyeṇa muhurmuhuravasiñcan pāṇimardameva mardayet tasmiṃstu khalu prapīḍyamāne yattailamudiyāttat pāṇibhyāṃ paryādāya śucau dṛḍhe kalaśe nyasyānuguptaṃ nidhāpayet //
Ca, Vim., 8, 43.1 atha saṃśayaḥ saṃśayo nāma sandehalakṣaṇānusaṃdigdheṣvartheṣvaniścayaḥ yathā dṛṣṭā hyāyuṣmallakṣaṇairupetāścānupetāśca tathā sakriyāścākriyāśca puruṣāḥ śīghrabhaṅgāścirajīvinaśca etadubhayadṛṣṭatvāt saṃśayaḥ kimasti khalvakālamṛtyuruta nāstīti //
Ca, Vim., 8, 87.8 yattu dravyabhūtaṃ tadvamanādiṣu yogamupaiti /
Ca, Vim., 8, 111.1 tatra sarvaiḥ sārairupetāḥ puruṣā bhavantyatibalāḥ paramasukhayuktāḥ kleśasahāḥ sarvārambheṣvātmani jātapratyayāḥ kalyāṇābhiniveśinaḥ sthirasamāhitaśarīrāḥ susamāhitagatayaḥ sānunādasnigdhagambhīramahāsvarāḥ sukhaiśvaryavittopabhogasaṃmānabhājo mandajaraso mandavikārāḥ prāyastulyaguṇavistīrṇāpatyāś cirajīvinaśca //
Ca, Śār., 1, 50.2 bhagnānāṃ na punarbhāvaḥ kṛtaṃ nānyamupaiti ca //
Ca, Śār., 2, 3.2 kiṃ syāccatuṣpātprabhavaṃ ca ṣaḍbhyo yat strīṣu garbhatvamupaiti puṃsaḥ //
Ca, Śār., 2, 13.1 śukrādhikaṃ dvaidhamupaiti bījaṃ yasyāḥ sutau sā sahitau prasūte /
Ca, Śār., 2, 16.1 karmātmakatvād viṣamāṃśabhedāc chukrāsṛjor vṛddhimupaiti kukṣau /
Ca, Śār., 2, 28.2 dehāt kathaṃ dehamupaiti cānyam ātmā sadā kairanubadhyate ca //
Ca, Śār., 2, 31.1 bhūtaiścaturbhiḥ sahitaḥ susūkṣmair manojavo dehamupaiti dehāt /
Ca, Śār., 3, 3.1 puruṣasyānupahataretasaḥ striyāś cāpraduṣṭayoniśoṇitagarbhāśayāyā yadā bhavati saṃsargaḥ ṛtukāle yadā cānayostathāyukte saṃsarge śukraśoṇitasaṃsargamantargarbhāśayagataṃ jīvo 'vakrāmati sattvasaṃprayogāttadā garbho 'bhinirvartate sa sātmyarasopayogādarogo 'bhivardhate samyagupacāraiścopacaryamāṇaḥ tataḥ prāptakālaḥ sarvendriyopapannaḥ paripūrṇaśarīro balavarṇasattvasaṃhananasaṃpadupetaḥ sukhena jāyate samudayādeṣāṃ bhāvānāṃ mātṛjaścāyaṃ garbhaḥ pitṛjaścātmajaśca sātmyajaśca rasajaśca asti ca khalu sattvamaupapādukamiti hovāca bhagavānātreyaḥ //
Ca, Śār., 4, 37.3 aiśvaryavantamādeyavākyaṃ yajvānaṃ śūramojasvinaṃ tejasopetamakliṣṭakarmāṇaṃ dīrghadarśinaṃ dharmārthakāmābhiratamaindraṃ vidyāt /
Ca, Śār., 5, 18.1 yayā nopaityahaṅkāraṃ nopāste kāraṇaṃ yayā /
Ca, Śār., 8, 19.2 karmaṇāṃ hi deśakālasaṃpadupetānāṃ niyatam iṣṭaphalatvaṃ tathetareṣām itaratvam /
Ca, Śār., 8, 19.4 goṣṭhe jātasya nyagrodhasya prāguttarābhyāṃ śākhābhyāṃ śuṅge anupahate ādāya dvābhyāṃ dhānyamāṣābhyāṃ saṃpadupetābhyāṃ gaurasarṣapābhyāṃ vā saha dadhni prakṣipya puṣyeṇa pibet tathaivāparāñ jīvakarṣabhakāpāmārgasahacarakalkāṃśca yugapadekaikaśo yatheṣṭaṃ vāpyupasaṃskṛtya payasā kuḍyakīṭakaṃ matsyakaṃ vodakāñjalau prakṣipya puṣyeṇa pibet tathā kanakamayān rājatān āyasāṃśca puruṣakān agnivarṇān aṇuprabhāṇān dadhni payasyudakāñjalau vā prakṣipya pibed anavaśeṣataḥ puṣyeṇa puṣyeṇaiva ca śālipiṣṭasya pacyamānasyoṣmāṇam upāghrāya tasyaiva ca piṣṭasyodakasaṃsṛṣṭasya rasaṃ dehalyām upanidhāya dakṣiṇe nāsāpuṭe svayamāsiñcet picunā /
Ca, Śār., 8, 32.8 yadidaṃ karma prathamaṃ māsaṃ samupādāyopadiṣṭam ā navamānmāsāttena garbhiṇyā garbhasamaye garbhadhāriṇīkukṣikaṭīpārśvapṛṣṭhaṃ mṛdūbhavati vātaścānulomaḥ sampadyate mūtrapurīṣe ca prakṛtibhūte sukhena mārgamanupadyete carmanakhāni ca mārdavamupayānti balavarṇau copacīyete putraṃ ceṣṭaṃ saṃpadupetaṃ sukhinaṃ sukhenaiṣā kāle prajāyata iti //
Ca, Śār., 8, 33.0 prāk caivāsyā navamānmāsāt sūtikāgāraṃ kārayedapahṛtāsthiśarkarākapāle deśe praśastarūparasagandhāyāṃ bhūmau prāgdvāram udagdvāraṃ vā bailvānāṃ kāṣṭhānāṃ taindukaiṅgudakānāṃ bhāllātakānāṃ vāraṇānāṃ khādirāṇāṃ vā yāni cānyānyapi brāhmaṇāḥ śaṃseyur atharvavedavidasteṣāṃ vasanālepanācchādanāpidhānasaṃpadupetaṃ vāstuvidyāhṛdayayogāgnisalilodūkhalavarcaḥsthānasnānabhūmimahānasam ṛtusukhaṃ ca //
Ca, Śār., 8, 52.2 atha brūyāt dhātrīmānaya samānavarṇāṃ yauvanasthāṃ nibhṛtāmanāturām avyaṅgām avyasanām avirūpām ajugupsitāṃ deśajātīyām akṣudrām akṣudrakarmiṇīṃ kule jātāṃ vatsalāmarogāṃ jīvadvatsāṃ puṃvatsāṃ dogdhrīm apramattām anuccāraśāyinīm anantyāvasāyinīṃ kuśalopacārāṃ śucim aśucidveṣiṇīṃ stanastanyasaṃpadupetāmiti //
Ca, Indr., 8, 25.1 nopaiti kaṇṭhamāhāro jihvā kaṇṭhamupaiti ca /
Ca, Indr., 8, 25.1 nopaiti kaṇṭhamāhāro jihvā kaṇṭhamupaiti ca /
Ca, Cik., 1, 20.2 iṣṭopakaraṇopetāṃ sajjavaidyauṣadhadvijām //
Ca, Cik., 1, 21.2 muhūrtakaraṇopete praśaste kṛtavāpanaḥ //
Ca, Cik., 1, 56.1 medhāsmṛtibalopetāś cirarātraṃ tapodhanāḥ /
Ca, Cik., 2, 3.3 sarve śarīradoṣā bhavanti grāmyāhārād amlatvalavaṇakaṭukakṣāraśukraśākamāṃsatilapalalapiṣṭānnabhojināṃ virūḍhanavaśūkaśamīdhānyaviruddhāsātmyarūkṣakṣārābhiṣyandibhojināṃ klinnagurupūtiparyuṣitabhojināṃ viṣamādhyaśanaprāyāṇāṃ divāsvapnastrīmadyanityānāṃ viṣamātimātravyāyāmasaṃkṣobhitaśarīrāṇāṃ bhayakrodhaśokalobhamohāyāsabahulānām atonimittaṃ hi śithilībhavanti māṃsāni vimucyante saṃdhayaḥ vidahyate raktaṃ viṣyandate cānalpaṃ medaḥ na saṃdhīyate 'sthiṣu majjā śukraṃ na pravartate kṣayamupaityojaḥ sa evaṃbhūte glāyati sīdati nidrātandrālasyasamanvito nirutsāhaḥ śvasiti asamarthaśceṣṭānāṃ śārīramānasīnāṃ naṣṭasmṛtibuddhicchāyo rogāṇām adhiṣṭhānabhūto na sarvamāyuravāpnoti /
Ca, Cik., 5, 7.2 sparśopalabhyaḥ paripiṇḍitatvādgulmo yathādoṣamupaiti nāma //
Ca, Cik., 1, 4, 44.2 vītavarṇasvaropetaḥ kṛtastābhyāṃ punaryuvā //
Ca, Cik., 2, 2, 26.2 varṇasvarabalopetaḥ pumāṃstena vṛṣāyate //
Lalitavistara
LalVis, 3, 31.4 sarvaśākyaviṣaye caikarājā pūjito mānitaḥ śreṣṭhigṛhapatyamātyapāriṣadyānāṃ prāsādiko darśanīyo nātivṛddho nātitaruṇo 'bhirūpaḥ sarvaguṇopetaḥ śilpajñaḥ kālajña ātmajño dharmajñastattvajño lokajño lakṣaṇajño dharmarājo dharmeṇānuśāstā avaropitakuśalamūlānāṃ ca sattvānāṃ kapilavastumahānilayaḥ /
LalVis, 3, 37.1 sarve mahānagna balairupetā vistīrṇahastī navaratnavanti /
LalVis, 4, 26.2 punarapi viśuddhacittā upetha varadharmaśravaṇāya //
LalVis, 5, 3.16 ito vai bhāvī dvātriṃśallakṣaṇopetaḥ //
LalVis, 11, 9.2 brahme yā ca sahāpatau nivasate kṛṣṇe ca yā ca śriyā sā śrī prāpya imaṃ hi śākyatanayaṃ nopaiti kāṃcitkalām //
LalVis, 12, 97.1 sarveṣu te namiṣu sarvamupaiti saumyāḥ sarveṣu tirthamiva sarvagopajīvyāḥ /
Mahābhārata
MBh, 1, 3, 85.1 atha kasyacit kālasya vedaṃ brāhmaṇaṃ janamejayaḥ pauṣyaśca kṣatriyāvupetyopādhyāyaṃ varayāṃcakratuḥ //
MBh, 1, 3, 106.1 tam upetyāpaśyad uttaṅka āsīnam /
MBh, 1, 3, 106.2 sa tam upetyāśīrbhir abhinandyovāca /
MBh, 1, 3, 112.5 pativratātvād eṣā nāśucer darśanam upaitīti //
MBh, 1, 9, 12.3 dharmarājam upetyedaṃ vacanaṃ pratyabhāṣatām //
MBh, 1, 11, 17.2 tapovīryabalopetād vedavedāṅgapāragāt /
MBh, 1, 16, 21.2 nyapatan patagopetāḥ parvatāgrān mahādrumāḥ //
MBh, 1, 20, 4.3 mahāsattvabalopetaḥ sarvā vidyotayan diśaḥ /
MBh, 1, 20, 14.2 mahābalaṃ garuḍam upetya khecaraṃ parāvaraṃ varadam ajayyavikramam /
MBh, 1, 20, 14.10 sa mā krudhaḥ kuru jagato dayāṃ parāṃ tvam īśvaraḥ praśamam upaihi pāhi naḥ /
MBh, 1, 23, 8.5 putraṃ sarvaguṇopetaṃ mahāvīryabalācalam //
MBh, 1, 26, 6.2 tejovīryabalopetaṃ manomārutaraṃhasam //
MBh, 1, 37, 8.1 sa ca maunavratopeto naiva taṃ pratyabhāṣata /
MBh, 1, 39, 5.2 āśīviṣaviṣopetaḥ prajajvāla samantataḥ //
MBh, 1, 40, 8.2 suvarṇavarmāṇam upetya kāśipaṃ vapuṣṭamārthaṃ varayāṃpracakramuḥ //
MBh, 1, 41, 15.3 śocasyupetya kāruṇyācchṛṇu ye vai vayaṃ dvija //
MBh, 1, 43, 24.3 nāvamānāt kṛtavatī divaso 'stam upeyivān //
MBh, 1, 46, 22.1 tasmin pratigate vipre chadmanopetya takṣakaḥ /
MBh, 1, 55, 24.1 tasmājjanapadopetaṃ suvibhaktamahāpatham /
MBh, 1, 57, 48.2 jagrāha tarasopetya sādrikā matsyarūpiṇī //
MBh, 1, 58, 21.1 karmāṇi ca naravyāghra dharmopetāni mānavāḥ /
MBh, 1, 58, 39.2 vandyamānaṃ mudopetair vavande cainam etya sā //
MBh, 1, 64, 13.2 parikrāman vane vṛkṣān upaitīva riraṃsayā //
MBh, 1, 68, 13.21 udyānāmravaṇopetāṃ mahatīṃ sālamekhalām /
MBh, 1, 69, 44.3 tataścirāya rājyaṃ tat kṛtvā rājanyupeyuṣi /
MBh, 1, 69, 44.7 kṛtvā dānāni duḥṣantaḥ svargalokam upeyivān /
MBh, 1, 70, 19.1 sanatkumārastaṃ rājan brahmalokād upetya ha /
MBh, 1, 70, 46.3 kālena mahatā paścāt kāladharmam upeyivān /
MBh, 1, 72, 4.2 vratasthe niyamopete yathā vartāmyahaṃ tvayi //
MBh, 1, 78, 33.2 nopaiti sa ca dharmeṣu bhrūṇahetyucyate budhaiḥ /
MBh, 1, 80, 18.9 śreyān putraguṇopetaḥ sa putro netaro vṛthā /
MBh, 1, 81, 3.4 sādhubhiḥ saṃgatiṃ labdhvā punaḥ svargam upeyivān /
MBh, 1, 86, 4.2 tādṛṅ muniḥ siddhim upaiti mukhyāṃ vasann araṇye niyatāhāraceṣṭaḥ //
MBh, 1, 92, 24.5 amātyasaṃpadopetaḥ kṣatradharmaviśeṣavit /
MBh, 1, 95, 4.2 sa rājā śaṃtanur dhīmān kāladharmam upeyivān //
MBh, 1, 96, 54.2 raktatuṅganakhopete pīnaśroṇipayodhare //
MBh, 1, 97, 13.3 rājyārthe nābhiṣicyeyaṃ nopeyāṃ jātu maithunam /
MBh, 1, 99, 8.1 sa tāryamāṇo yamunāṃ mām upetyābravīt tadā /
MBh, 1, 99, 39.2 na hi mām avratopetā upeyāt kācid aṅganā /
MBh, 1, 99, 39.2 na hi mām avratopetā upeyāt kācid aṅganā /
MBh, 1, 101, 1.2 kiṃ kṛtaṃ karma dharmeṇa yena śāpam upeyivān /
MBh, 1, 105, 1.2 rūpasattvaguṇopetā dharmārāmā mahāvratā /
MBh, 1, 110, 21.2 upaiti vṛttiṃ kāmātmā sa śunāṃ vartate pathi //
MBh, 1, 113, 12.8 tasya patnī damopetā mama mātā viśeṣataḥ /
MBh, 1, 113, 35.2 akāmo vā sakāmo vā sa te vaśam upaiṣyati /
MBh, 1, 115, 18.1 rūpasattvaguṇopetāvetāvanyāñ janān ati /
MBh, 1, 115, 28.7 pāṇḍuḥ śāpabhayād bhītaḥ śataśṛṅgam upeyivān /
MBh, 1, 119, 30.1 pramāṇakoṭyām uddeśaṃ sthalaṃ kiṃcid upetya ca /
MBh, 1, 122, 31.13 viśuddham icchan gāṅgeya dharmopetaṃ pratigraham /
MBh, 1, 123, 5.2 upetya cainam utthāya pariṣvajyedam abravīt //
MBh, 1, 123, 72.1 taṃ ca dṛṣṭvā kriyopetaṃ droṇo 'manyata pāṇḍavam /
MBh, 1, 124, 10.3 rājñaḥ sarvāyudhopetaṃ strīṇāṃ caiva nararṣabha /
MBh, 1, 124, 11.2 vipulān ucchrayopetāñ śibikāśca mahādhanāḥ //
MBh, 1, 143, 20.10 uttamastrīguṇopetā bhajethā varavarṇini /
MBh, 1, 157, 10.2 patiṃ sarvaguṇopetam icchāmīti punaḥ punaḥ //
MBh, 1, 168, 12.2 śīlarūpaguṇopetām ikṣvākukulavṛddhaye //
MBh, 1, 176, 17.1 prākāraparikhopeto dvāratoraṇamaṇḍitaḥ /
MBh, 1, 181, 22.1 yuddhaṃ tūpeyatustatra rājañ śalyavṛkodarau /
MBh, 1, 186, 15.2 samarcayāmāsur upetya hṛṣṭāḥ kuntīsutān pārthivaputrapautrān //
MBh, 1, 189, 35.2 divyaṃ cakṣuḥ paśya kuntīsutāṃstvaṃ puṇyair divyaiḥ pūrvadehair upetān //
MBh, 1, 189, 43.2 patiṃ sarvaguṇopetam icchāmīti punaḥ punaḥ //
MBh, 1, 189, 45.2 ekaṃ patiṃ guṇopetaṃ tvatto 'rhāmīti vai tadā /
MBh, 1, 190, 5.3 adya pauṣyaṃ yogam upaiti candramāḥ pāṇiṃ kṛṣṇāyāstvaṃ gṛhāṇādya pūrvam /
MBh, 1, 191, 16.1 rūpayauvanadākṣiṇyair upetāśca svalaṃkṛtāḥ /
MBh, 1, 198, 11.3 pāṇḍavā vinayopetā natvāliṅgya viśāṃ pate /
MBh, 1, 198, 18.2 samāśleṣam upetya tvāṃ kuśalaṃ paripṛcchati //
MBh, 1, 199, 32.1 vividhair atinirviddhaiḥ śastropetaiḥ susaṃvṛtaiḥ /
MBh, 1, 199, 35.2 purīṃ sarvaguṇopetāṃ nirmitāṃ viśvakarmaṇā /
MBh, 1, 199, 43.1 nityapuṣpaphalopetair nānādvijagaṇāyutam /
MBh, 1, 200, 9.19 ślakṣṇayā śikhayopetaḥ sampannaḥ paramatviṣā /
MBh, 1, 201, 28.2 mahārhābharaṇopetau virajo'mbaradhāriṇau //
MBh, 1, 211, 25.4 ityevaṃ manujaiḥ sārdham uktvā prītim upeyivān //
MBh, 1, 212, 1.23 vṛṣṇayo vinayopetāḥ parivāryopatasthire /
MBh, 1, 212, 1.62 dhṛtimān vinayopetaḥ satyavāg vijitendriyaḥ /
MBh, 1, 212, 1.94 tasya sarvaguṇopetāṃ vāsudevasahodarām /
MBh, 1, 212, 1.223 babhūva paramopetastriviṣṭapa ivāmaraiḥ /
MBh, 1, 212, 1.388 prababhau parayopetaḥ kailāsa iva gaṅgayā /
MBh, 1, 213, 12.47 dūrād upavanopetāṃ dāśārhapratimāṃ purīm /
MBh, 1, 213, 41.2 caturyujām upetānāṃ sūtaiḥ kuśalasaṃmataiḥ /
MBh, 1, 213, 48.2 hastyārohair upetānāṃ sahasraṃ sāhasapriyaḥ /
MBh, 1, 213, 68.1 sarvasaṃhananopetaṃ sarvalakṣaṇalakṣitam /
MBh, 1, 214, 17.14 veṇuśālmalimālyāṅgair upetaṃ vetrasaṃvṛtam /
MBh, 1, 216, 8.2 upetaṃ rājatair aśvair gāndharvair hemamālibhiḥ /
MBh, 2, 2, 4.2 tām upetya hṛṣīkeśaḥ prītyā bāṣpasamanvitaḥ //
MBh, 2, 2, 10.4 upetya sa yaduśreṣṭho bāhyakakṣāṃ vinirgataḥ //
MBh, 2, 5, 88.2 guṇavanti guṇopetāstavādhyakṣaṃ sadakṣiṇam //
MBh, 2, 6, 12.2 divyāṃ divyair abhiprāyair upetāṃ viśvarūpiṇīm /
MBh, 2, 14, 16.2 taṃ durbalataro rājā kathaṃ pārtha upaiṣyati /
MBh, 2, 16, 6.1 vyūḍhānīkair anubalair nopeyād balavattaram /
MBh, 2, 19, 22.2 sphītāṃ sarvaguṇopetāṃ sarvakāmasamṛddhinīm //
MBh, 2, 22, 31.2 bhīmārjunabalopete dharmasya paripālanam //
MBh, 3, 2, 26.2 snehāt tu sajjate jantur duḥkhayogam upaiti ca //
MBh, 3, 5, 16.3 hitaṃ teṣām ahitaṃ māmakānām etat sarvaṃ mama nopaiti cetaḥ //
MBh, 3, 10, 12.1 ekas tatra balopeto dhuram udvahate 'dhikām /
MBh, 3, 16, 17.2 prakṛtyā cāyudhopetaṃ viśeṣeṇa tadānagha //
MBh, 3, 17, 2.2 caturaṅgabalopetā śālvarājābhipālitā //
MBh, 3, 20, 10.1 te hastalāghavopetaṃ vijñāya nṛpa dārukim /
MBh, 3, 24, 5.1 tataḥ kuruśreṣṭham upetya paurāḥ pradakṣiṇaṃ cakrur adīnasattvāḥ /
MBh, 3, 25, 17.2 tapātyaye puṣpadharair upetaṃ mahāvanaṃ rāṣṭrapatir dadarśa //
MBh, 3, 25, 20.1 manoramāṃ bhogavatīm upetya dhṛtātmanāṃ cīrajaṭādharāṇām /
MBh, 3, 25, 24.1 sa puṇyaśīlaḥ pitṛvan mahātmā tapasvibhir dharmaparair upetya /
MBh, 3, 26, 1.2 tat kānanaṃ prāpya narendraputrāḥ sukhocitā vāsam upetya kṛcchram /
MBh, 3, 35, 21.2 rājyaṃ ca putrāśca yaśo dhanaṃ ca sarvaṃ na satyasya kalām upaiti //
MBh, 3, 37, 10.2 pūrṇakośā balopetāḥ prayatiṣyanti rakṣaṇe //
MBh, 3, 39, 13.1 nānāpuṣpaphalopetaṃ nānāpakṣiniṣevitam /
MBh, 3, 39, 19.1 manoharavanopetās tasminn atiratho 'rjunaḥ /
MBh, 3, 55, 8.1 kaś ca sarvaguṇopetaṃ nāśrayeta nalaṃ nṛpam /
MBh, 3, 59, 4.2 kṣutpipāsāpariśrāntau sabhāṃ kāṃcid upeyatuḥ //
MBh, 3, 59, 9.2 vane ca taṃ paridhvaṃsaṃ prekṣya cintām upeyivān //
MBh, 3, 62, 3.2 bahumūlaphalopetaṃ nānāpakṣigaṇair vṛtam //
MBh, 3, 75, 23.2 damayantyā sahopetaṃ kālyaṃ draṣṭā sukhoṣitam //
MBh, 3, 87, 2.1 priyaṅgvāmravanopetā vānīravanamālinī /
MBh, 3, 95, 17.2 tathāvidhe tvaṃ śayane mām upaitum ihārhasi //
MBh, 3, 95, 22.3 na cānyathāham icchāmi tvām upaituṃ kathaṃcana //
MBh, 3, 104, 6.3 rūpasattvabalopetaḥ sa cāputraḥ pratāpavān //
MBh, 3, 111, 2.2 nānāgulmalatopetaiḥ svādukāmaphalapradaiḥ //
MBh, 3, 111, 20.1 so 'paśyad āsīnam upetya putraṃ dhyāyantam ekaṃ viparītacittam /
MBh, 3, 114, 6.1 samena devayānena pathā svargam upeyuṣaḥ /
MBh, 3, 135, 25.2 upetya balabhid devo vārayāmāsa vai punaḥ //
MBh, 3, 135, 42.2 sa labdhakāmaḥ pitaram upetyātha tato 'bravīt //
MBh, 3, 138, 11.2 anāgāḥ sarvabhūteṣu karkaśatvam upeyivān //
MBh, 3, 145, 16.2 upetaṃ pādapair divyaiḥ sadāpuṣpaphalopagaiḥ //
MBh, 3, 145, 18.1 pattraiḥ snigdhair aviralair upetāṃ mṛdubhiḥ śubhām /
MBh, 3, 145, 22.1 tām upetya mahātmānaḥ saha tair brāhmaṇarṣabhaiḥ /
MBh, 3, 145, 30.2 brahmabhūtair mahābhāgair upetaṃ brahmavādibhiḥ //
MBh, 3, 145, 38.2 tām upetya mahātmānas te 'vasan brāhmaṇaiḥ saha //
MBh, 3, 155, 33.1 puṇyaṃ padmasaropetaṃ sapalvalamahāvanam /
MBh, 3, 155, 36.1 upetam anyaiś ca tadā mṛgair mṛduninādibhiḥ /
MBh, 3, 155, 66.2 rājahaṃsair upetāni sārasābhirutāni ca //
MBh, 3, 155, 88.2 upetaṃ paśya kaunteya śailarājam ariṃdama //
MBh, 3, 155, 90.1 upetam atha mālyaiś ca phalavadbhiś ca pādapaiḥ /
MBh, 3, 161, 3.1 taṃ pādapaiḥ puṣpadharair upetaṃ nagottamaṃ prāpya mahārathānām /
MBh, 3, 165, 12.2 hayair upetaṃ prādān me rathaṃ divyaṃ mahāprabham //
MBh, 3, 170, 3.1 gopurāṭṭālakopetaṃ caturdvāraṃ durāsadam /
MBh, 3, 170, 3.3 drumaiḥ puṣpaphalopetair divyaratnamayair vṛtam //
MBh, 3, 170, 4.1 tathā patatribhir divyair upetaṃ sumanoharaiḥ /
MBh, 3, 174, 1.2 nagottamaṃ prasravaṇair upetaṃ diśāṃ gajaiḥ kiṃnarapakṣibhiś ca /
MBh, 3, 175, 8.2 upetān bahulacchāyair manonayananandanaiḥ //
MBh, 3, 186, 1.3 papraccha vinayopeto dharmarājo yudhiṣṭhiraḥ //
MBh, 3, 188, 79.1 aparvaṇi mahārāja sūryaṃ rāhur upaiṣyati /
MBh, 3, 190, 33.1 upetya cainam uvāca /
MBh, 3, 207, 18.2 upetya devāḥ papracchuḥ kāraṇaṃ tatra bhārata //
MBh, 3, 222, 10.2 tathā hyupetā buddhyā tvaṃ kṛṣṇasya mahiṣī priyā //
MBh, 3, 225, 8.2 vācaṃ kathaṃcit sthiratām upetya tat sarvam ātmaprabhavaṃ vicintya //
MBh, 3, 225, 31.2 abodhayat karṇam upetya sarvaṃ sa cāpyahṛṣṭo 'bhavad alpacetāḥ //
MBh, 3, 248, 17.2 upetya papraccha tadā kroṣṭā vyāghravadhūm iva //
MBh, 3, 252, 19.2 amarṣajaṃ krodhaviṣaṃ vamantau dṛṣṭvā ciraṃ tāpam upaiṣyase 'dhama //
MBh, 3, 253, 7.1 teṣāṃ tu gomāyur analpaghoṣo nivartatāṃ vāmam upetya pārśvam /
MBh, 3, 253, 8.1 yathā vadatyeṣa vihīnayoniḥ śālāvṛko vāmam upetya pārśvam /
MBh, 3, 261, 15.1 adya puṣyo niśi brahman puṇyaṃ yogam upaiṣyati /
MBh, 3, 264, 59.2 na śakto vivaśāṃ nārīm upaitum ajitendriyaḥ //
MBh, 3, 282, 19.2 sarvair guṇair upetas te yathā putro janapriyaḥ /
MBh, 3, 284, 18.2 āyuṣaḥ prakṣayaṃ gatvā mṛtyor vaśam upeṣyasi //
MBh, 3, 296, 43.1 upetaṃ nalinījālaiḥ sindhuvāraiś ca vetasaiḥ /
MBh, 4, 5, 5.3 vṛkṣāṃścopavanopetān grāmāṇāṃ nagarasya ca //
MBh, 4, 38, 52.2 ete citrāḥ kriyopetāḥ sahadevasya dhīmataḥ //
MBh, 5, 1, 7.2 rarāja sā rājavatī samṛddhā grahair iva dyaur vimalair upetā //
MBh, 5, 15, 4.1 ṛṣiyānena divyena mām upaihi jagatpate /
MBh, 5, 15, 21.1 abrahmaṇyo balopeto matto varamadena ca /
MBh, 5, 22, 2.2 teṣāṃ śāntir vidyate 'smāsu śīghraṃ mithyopetānām upakāriṇāṃ satām //
MBh, 5, 27, 11.1 nyāyopetaṃ brāhmaṇebhyo yadannaṃ śraddhāpūtaṃ gandharasopapannam /
MBh, 5, 32, 18.2 dharmārthayor grathitayor bibharti nānyatra diṣṭasya vaśād upaiti //
MBh, 5, 34, 6.1 mithyopetāni karmāṇi sidhyeyur yāni bhārata /
MBh, 5, 35, 66.1 sarvair guṇair upetāśca pāṇḍavā bharatarṣabha /
MBh, 5, 36, 67.2 duḥkhopetā rogiṇo nityam eva na budhyante dhanabhogānna saukhyam //
MBh, 5, 37, 13.2 nānarthakṛt tyaktakaliḥ kṛtajñaḥ satyo mṛduḥ svargam upaiti vidvān //
MBh, 5, 42, 8.1 tatastaṃ devā anu viplavante ato mṛtyur maraṇākhyām upaiti /
MBh, 5, 47, 8.2 mā tat kārṣīḥ pāṇḍavārthāya hetor upaihi yuddhaṃ yadi manyase tvam //
MBh, 5, 47, 15.1 mahāsiṃho gāva iva praviśya gadāpāṇir dhārtarāṣṭrān upetya /
MBh, 5, 47, 44.2 yathāvidhaṃ yogam āhuḥ praśastaṃ sarvair guṇaiḥ sātyakistair upetaḥ //
MBh, 5, 51, 19.2 teṣāṃ samantācca tathā raṇāgre kṣayaḥ kilāyaṃ bharatān upaiti //
MBh, 5, 57, 27.2 gadayā bhīmasenena hatāḥ śamam upaiṣyatha //
MBh, 5, 80, 35.1 padmākṣī puṇḍarīkākṣam upetya gajagāminī /
MBh, 5, 81, 65.1 tam abravījjāmadagnya upetya madhusūdanam /
MBh, 5, 88, 21.1 rājā sarvaguṇopetastrailokyasyāpi yo bhavet /
MBh, 5, 102, 1.3 śuciḥ śīlaguṇopetastejasvī vīryavān balī //
MBh, 5, 104, 21.2 dakṣiṇābhir upetaṃ hi karma sidhyati mānavam //
MBh, 5, 113, 19.1 kośadhānyabalopetaṃ priyapauraṃ dvijapriyam /
MBh, 5, 120, 2.2 divyagandhaguṇopeto na pṛthvīm aspṛśat padā //
MBh, 5, 120, 18.2 rājadharmaguṇopetāḥ sarvadharmaguṇānvitāḥ /
MBh, 5, 133, 5.1 sa samīkṣyakramopeto mukhyaḥ kālo 'yam āgataḥ /
MBh, 5, 134, 20.1 arciṣmantaṃ balopetaṃ mahābhāgaṃ mahāratham /
MBh, 5, 141, 10.1 somasya lakṣma vyāvṛttaṃ rāhur arkam upeṣyati /
MBh, 5, 141, 43.3 tathā hi me vacaḥ karṇa nopaiti hṛdayaṃ tava //
MBh, 5, 151, 20.2 so 'yam asmān upaityeva paro 'narthaḥ prayatnataḥ //
MBh, 5, 176, 36.1 saubharājam upetyāham abruvaṃ durvacaṃ vacaḥ /
MBh, 5, 192, 15.1 daivaṃ hi mānuṣopetaṃ bhṛśaṃ sidhyati pārthiva /
MBh, 6, 6, 14.1 vṛkṣaiḥ puṣpaphalopetaiḥ sampannadhanadhānyavān /
MBh, 6, 8, 7.2 tulyarūpaguṇopetāḥ sameṣu viṣameṣu ca //
MBh, 6, 8, 9.2 tulyarūpaguṇopetaṃ samaveṣaṃ tathaiva ca /
MBh, 6, 14, 2.1 dhyāyate dhṛtarāṣṭrāya sahasopetya duḥkhitaḥ /
MBh, 6, 15, 41.1 sarvāstravinayopetaṃ dāntaṃ śāntaṃ manasvinam /
MBh, 6, BhaGī 6, 27.2 upaiti śāntarajasaṃ brahmabhūtamakalmaṣam //
MBh, 6, BhaGī 6, 37.2 ayatiḥ śraddhayopeto yogāccalitamānasaḥ /
MBh, 6, BhaGī 8, 10.2 bhruvormadhye prāṇamāveśya samyaksa taṃ paraṃ puruṣamupaiti divyam //
MBh, 6, BhaGī 8, 15.1 māmupetya punarjanma duḥkhālayamaśāśvatam /
MBh, 6, BhaGī 8, 16.2 māmupetya tu kaunteya punarjanma na vidyate //
MBh, 6, BhaGī 8, 28.2 atyeti tatsarvamidaṃ viditvā yogī paraṃ sthānamupaiti cādyam //
MBh, 6, BhaGī 9, 28.2 saṃnyāsayogayuktātmā vimukto māmupaiṣyasi //
MBh, 6, BhaGī 12, 2.3 śraddhayā parayopetāste me yuktatamā matāḥ //
MBh, 6, 46, 44.2 babhūva paramopetaḥ svayaṃbhūr iva bhānunā //
MBh, 6, 55, 125.1 upetakūlāṃ dadṛśuḥ samantāt krūrāṃ mahāvaitaraṇīprakāśām /
MBh, 6, 56, 11.2 tathā tathoddeśam upetya tasthuḥ pāñcālamukhyaiḥ saha cedimukhyāḥ //
MBh, 6, 56, 23.1 tato rathānīkamukhād upetya sarvāstravit kāñcanacitravarmā /
MBh, 6, 57, 29.1 bāṇavegam atītasya rathābhyāśam upeyuṣaḥ /
MBh, 6, 60, 52.2 tejovīryabalopetā mahābalaparākramāḥ //
MBh, 6, 61, 16.1 na te yuddhānnivartante dharmopetā mahābalāḥ /
MBh, 6, 61, 42.2 viśveśvaro vāsudevo 'si tasmād yogātmānaṃ daivataṃ tvām upaimi //
MBh, 6, 61, 46.1 sarvaguhyaguṇopeta viśvamūrte nirāmaya /
MBh, 6, 72, 2.2 prahvam avyasanopetaṃ purastād dṛṣṭavikramam //
MBh, 6, 73, 39.1 bhrātṝn athopetya tavāpi putras tasmin vimarde mahati pravṛtte /
MBh, 6, 73, 43.3 parītakālān iva naṣṭasaṃjñān mohopetāṃstava putrānniśamya //
MBh, 6, 101, 9.2 śikṣitair yuddhakuśalair upetānāṃ narottamaiḥ //
MBh, 6, 116, 15.1 athopetya mahābāhur abhivādya pitāmaham /
MBh, 7, 1, 38.1 pāṇḍavair vā hate bhīṣme tvayi svargam upeyuṣi /
MBh, 7, 8, 2.2 pramatto vābhavad droṇastato mṛtyum upeyivān //
MBh, 7, 12, 17.2 śanair upeyur anyonyaṃ yotsyamānāni saṃyuge //
MBh, 7, 13, 13.2 rathanāgahradopetāṃ nānābharaṇanīrajām //
MBh, 7, 23, 10.2 sarvāstrapāragaṃ droṇaṃ kathaṃ mṛtyur upeyivān //
MBh, 7, 28, 28.2 upeto vaiṣṇavāstreṇa tanme tvaṃ dātum arhasi //
MBh, 7, 44, 17.1 śūraiḥ śikṣābalopetaistaruṇair atyamarṣaṇaiḥ /
MBh, 7, 48, 41.2 kuśeśayāpīḍanibhe divākare vilambamāne 'stam upetya parvatam //
MBh, 7, 48, 42.2 divaṃ ca bhūmiṃ ca samānayann iva priyāṃ tanuṃ bhānur upaiti pāvakam //
MBh, 7, 57, 24.2 sadāpuṣpaphalair vṛkṣair upetāṃ sphaṭikopalām //
MBh, 7, 77, 8.1 aiśvaryamadasaṃmūḍho naiṣa duḥkham upeyivān /
MBh, 7, 116, 12.1 tarann iva jale śrānto yathā sthalam upeyivān /
MBh, 7, 122, 84.1 hemakakṣyādhvajopetaṃ kᄆptayantrapatākinam /
MBh, 7, 129, 4.2 dhūmaketur iva kruddhaḥ kathaṃ mṛtyum upeyivān //
MBh, 7, 150, 12.1 sarvāyudhavaropetam āsthito dhvajamālinam /
MBh, 7, 150, 85.2 bhīmavīryabalopetāt kruddhād vaivasvatād iva //
MBh, 7, 154, 13.2 vaikartanaṃ karṇam upetya cāpi vivyādha vajrapratimaiḥ pṛṣatkaiḥ //
MBh, 7, 162, 19.3 kulasattvabalopetā vājino vāraṇopamāḥ //
MBh, 7, 164, 72.1 bhīmasenastu savrīḍam upetya droṇam āhave /
MBh, 8, 15, 43.1 samāptavidyaṃ tu guroḥ sutaṃ nṛpaḥ samāptakarmāṇam upetya te sutaḥ /
MBh, 8, 40, 76.1 manyuvīryabalopetaṃ balāt paryavaropitam /
MBh, 8, 46, 45.2 sa durmatiḥ kaccid upetya saṃkhye tvayā hataḥ sūtaputro 'tyamarṣī //
MBh, 8, 48, 2.2 vayaṃ tadā prāptakālāni sarve vṛttāny upaiṣyāma tadaiva pārtha //
MBh, 9, 7, 3.2 hayān āstaraṇopetāṃścakrur anye sahasraśaḥ //
MBh, 9, 34, 28.1 nityapramuditopetaḥ svādubhakṣaḥ śubhānvitaḥ /
MBh, 9, 34, 28.3 nānādrumalatopeto nānāratnavibhūṣitaḥ //
MBh, 9, 38, 27.2 puṇyāṃ tīrthaśatopetāṃ viprasaṃghair niṣevitām //
MBh, 9, 44, 50.2 divyapraharaṇopetān nānāveṣavibhūṣitān //
MBh, 9, 46, 29.2 nānartukavanopetaṃ sadāpuṣpaphalaṃ śubham //
MBh, 9, 50, 41.1 atha kaścid ṛṣisteṣāṃ sārasvatam upeyivān /
MBh, 9, 53, 2.1 madhūkāmravanopetaṃ plakṣanyagrodhasaṃkulam /
MBh, 10, 1, 22.1 upetya tu tadā rājannyagrodhaṃ te mahārathāḥ /
MBh, 10, 12, 21.2 jagrāhopetya sahasā cakraṃ savyena pāṇinā /
MBh, 10, 13, 1.3 sarvāyudhavaropetam āruroha mahāratham /
MBh, 10, 16, 21.2 draupadīm abhyadhāvanta prāyopetāṃ manasvinīm //
MBh, 10, 16, 24.1 tām upetya nirānandāṃ duḥkhaśokasamanvitām /
MBh, 11, 4, 8.3 badhyamānaśca tair bhūyo naiva tṛptim upaiti saḥ //
MBh, 11, 16, 3.2 divyajñānabalopetā vividhaṃ paryadevayat //
MBh, 11, 25, 9.2 svāstīrṇaśayanopetā māgadhyaḥ śerate bhuvi //
MBh, 12, 1, 22.2 putraṃ sarvaguṇopetam avakīrṇaṃ jale purā //
MBh, 12, 8, 35.2 upetya tasyāvabhṛthaṃ pūtāḥ sarve bhavanti te //
MBh, 12, 18, 37.2 ānṛśaṃsyaguṇopetaiḥ kāmakrodhavivarjitāḥ //
MBh, 12, 24, 3.2 nityapuṣpaphalair vṛkṣair upetau bāhudām anu //
MBh, 12, 26, 8.1 kālena śīghrāḥ pravivānti vātāḥ kālena vṛṣṭir jaladān upaiti /
MBh, 12, 26, 12.1 nākālato bhānur upaiti yogaṃ nākālato 'staṃ girim abhyupaiti /
MBh, 12, 28, 35.2 trāyante mṛtyunopetaṃ jarayā vāpi mānavam //
MBh, 12, 29, 62.2 trilokapathagā gaṅgā duhitṛtvam upeyuṣī //
MBh, 12, 31, 45.2 kālena mahatā rājan kāladharmam upeyivān //
MBh, 12, 42, 2.2 sarvakāmaguṇopetam annaṃ gāśca dhanāni ca /
MBh, 12, 55, 11.2 lajjayā parayopeto dharmātmā sa yudhiṣṭhiraḥ /
MBh, 12, 56, 60.2 nṛpatau mārdavopete harṣule ca yudhiṣṭhira //
MBh, 12, 57, 30.1 prājño nyāyaguṇopetaḥ pararandhreṣu tatparaḥ /
MBh, 12, 58, 28.2 upaiti savitāpyastaṃ rasam āpīya pārthivam //
MBh, 12, 60, 49.2 dvijātiḥ śraddhayopetaḥ sa yaṣṭuṃ puruṣo 'rhati //
MBh, 12, 68, 60.2 mahadbhir iṣṭvā kratubhir mahāyaśās triviṣṭape sthānam upaiti satkṛtam //
MBh, 12, 71, 2.3 yān guṇāṃstu guṇopetaḥ kurvan guṇam avāpnuyāt //
MBh, 12, 78, 25.2 śuśrūṣayā cāpi gurūn upaimi na me bhayaṃ vidyate rākṣasebhyaḥ //
MBh, 12, 80, 9.2 mithyopetasya yajñasya kimu śraddhā kariṣyati //
MBh, 12, 81, 21.1 rūpavarṇasvaropetastitikṣur anasūyakaḥ /
MBh, 12, 84, 51.1 dharmārthakāmajñam upetya pṛcched yukto guruṃ brāhmaṇam uttamārtham /
MBh, 12, 153, 10.2 sthāne sthānaṃ kṣaye kṣaiṇyam upaiti vividhāṃ gatim //
MBh, 12, 156, 25.1 upaiti satyād dānaṃ hi tathā yajñāḥ sadakṣiṇāḥ /
MBh, 12, 158, 8.1 dharmaśīlaṃ guṇopetaṃ pāpa ityavagacchati /
MBh, 12, 161, 36.2 ramasva yoṣābhir upetya kāmaṃ kāmo hi rājaṃstarasābhipātī //
MBh, 12, 161, 39.1 prājñaḥ suhṛccandanasāralipto vicitramālyābharaṇair upetaḥ /
MBh, 12, 162, 19.1 rūpavanto guṇopetāstathālubdhā jitaśramāḥ /
MBh, 12, 162, 25.2 kṣāntāḥ śīlaguṇopetāḥ saṃdheyāḥ puruṣottamāḥ //
MBh, 12, 164, 2.3 atithistvaṃ guṇopetaḥ svāgataṃ te dvijarṣabha //
MBh, 12, 185, 10.2 śayyāyānāsanopetāḥ prāsādabhavanāśrayāḥ /
MBh, 12, 186, 28.2 rāhur yathā candram upaiti cāpi tathābudhaṃ pāpam upaiti karma //
MBh, 12, 186, 28.2 rāhur yathā candram upaiti cāpi tathābudhaṃ pāpam upaiti karma //
MBh, 12, 194, 21.1 matsyo yathā srota ivābhipātī tathā kṛtaṃ pūrvam upaiti karma /
MBh, 12, 195, 16.1 na cakṣuṣā paśyati rūpam ātmano na cāpi saṃsparśam upaiti kiṃcit /
MBh, 12, 195, 17.1 yathā pradīpe jvalato 'nalasya saṃtāpajaṃ rūpam upaiti kiṃcit /
MBh, 12, 198, 2.1 yadā karmaguṇopetā buddhir manasi vartate /
MBh, 12, 198, 8.2 vyavasāyaguṇopetā tadā sampadyate manaḥ //
MBh, 12, 198, 9.1 guṇavadbhir guṇopetaṃ yadā dhyānaguṇaṃ manaḥ /
MBh, 12, 199, 26.1 buddhiprahīṇo manasāsamṛddhas tathā nirāśīr guṇatām upaiti /
MBh, 12, 211, 17.2 upetya śatam ācāryān mohayāmāsa hetubhiḥ //
MBh, 12, 214, 1.2 dvijātayo vratopetā yad idaṃ bhuñjate haviḥ /
MBh, 12, 214, 2.2 avedoktavratopetā bhuñjānāḥ kāryakāriṇaḥ /
MBh, 12, 220, 57.2 sarve saṃhananopetāḥ sarve parighabāhavaḥ //
MBh, 12, 223, 1.3 guṇaiḥ sarvair upetaśca ko nvasti bhuvi mānavaḥ //
MBh, 12, 234, 20.1 śucir dakṣo guṇopeto brūyād iṣur ivātvaraḥ /
MBh, 12, 237, 34.1 tejomayo nityatanuḥ purāṇo lokān anantān abhayān upaiti /
MBh, 12, 242, 8.1 yathā puṣpaphalopeto bahuśākho mahādrumaḥ /
MBh, 12, 243, 9.2 sa kāmakānto na tu kāmakāmaḥ sa vai lokāt svargam upaiti dehī //
MBh, 12, 243, 14.1 ṣaḍbhiḥ sattvaguṇopetaiḥ prājñair adhikamantribhiḥ /
MBh, 12, 250, 34.2 evaṃ dharmastvām upaiṣyatyameyo na cādharmaṃ lapsyase tulyavṛttiḥ //
MBh, 12, 258, 34.1 pāṇibandhaṃ svayaṃ kṛtvā sahadharmam upetya ca /
MBh, 12, 271, 27.1 śrutiśāstragrahopetaḥ ṣoḍaśartvikkratuśca saḥ /
MBh, 12, 271, 34.2 gatvā tu yoniprabhavāni daitya sahasraśaḥ siddhim upaiti jīvaḥ //
MBh, 12, 271, 39.2 sa lohitaṃ varṇam upaiti nīlo manuṣyaloke parivartate ca //
MBh, 12, 271, 40.2 tataḥ sa hāridram upaiti varṇaṃ saṃhāravikṣepaśate vyatīte //
MBh, 12, 271, 43.1 sa devaloke viharatyabhīkṣṇaṃ tataścyuto mānuṣatām upaiti /
MBh, 12, 271, 48.2 tasmād upāvṛtya manuṣyaloke tato mahānmānuṣatām upaiti //
MBh, 12, 271, 55.2 tato 'vyayaṃ sthānam upaiti brahma duṣprāpam abhyeti sa śāśvataṃ vai /
MBh, 12, 274, 11.2 sarvartukusumopetāḥ puṣpavanto mahādrumāḥ //
MBh, 12, 285, 38.1 praśritā vinayopetā damanityāḥ susaṃśitāḥ /
MBh, 12, 292, 30.2 kriyākriyāpathopetastathā tad iti manyate //
MBh, 12, 306, 46.1 vidyopetaṃ dhanaṃ kṛtvā karmaṇā nityakarmaṇi /
MBh, 12, 307, 2.2 rasāyanaprayogair vā kair nopaiti jarāntakau //
MBh, 12, 308, 72.2 na striyaṃ strīguṇopetāṃ hanyur hyete mṛṣāgatāḥ //
MBh, 12, 308, 87.1 upetārtham abhinnārthaṃ nāpavṛttaṃ na cādhikam /
MBh, 12, 308, 95.1 tad arthavad idaṃ vākyam upetaṃ vākyasaṃpadā /
MBh, 12, 322, 10.1 vajrāsthikāyāḥ samamānonmānā divyānvayarūpāḥ śubhasāropetāḥ /
MBh, 12, 328, 48.1 sa śāpād ṛṣimukhyasya dīrghaṃ tama upeyivān /
MBh, 12, 331, 31.2 ṛṣī śamadamopetau kṛtvā pūrvāhṇikaṃ vidhim //
MBh, 12, 331, 37.1 yair lakṣaṇair upetaḥ sa harir avyaktarūpadhṛk /
MBh, 12, 331, 37.2 tair lakṣaṇair upetau hi vyaktarūpadharau yuvām //
MBh, 12, 334, 1.3 atyantabhaktimān deve ekāntitvam upeyivān //
MBh, 12, 335, 88.2 guṇaiśca saṃyogam upaiti śīghraṃ kālo yathartāv ṛtusamprayuktaḥ //
MBh, 13, 10, 19.1 saṃkalpaniyamopetaḥ phalāhāro jitendriyaḥ /
MBh, 13, 11, 17.2 kāle ca puṣpair balayaḥ kriyante tasmin gṛhe nityam upaimi vāsam //
MBh, 13, 14, 13.2 putrārthinī mām upetya vākyam āha yudhiṣṭhira //
MBh, 13, 19, 5.1 nānākarmaphalopetā nānākarmanivāsinaḥ /
MBh, 13, 23, 41.1 niśamya ca guṇopetaṃ brāhmaṇaṃ sādhusaṃmatam /
MBh, 13, 56, 14.1 tṛtīye puruṣe tubhyaṃ brāhmaṇatvam upaiṣyati /
MBh, 13, 57, 28.2 taistair guṇaiḥ kāmadughāsya bhūtvā naraṃ pradātāram upaiti sā gauḥ //
MBh, 13, 57, 39.1 bījair aśūnyaṃ śayanair upetaṃ dadyād gṛhaṃ yaḥ puruṣo dvijāya /
MBh, 13, 63, 31.2 sarvabhakṣaphalopetaḥ sa vai pretya sukhī bhavet //
MBh, 13, 70, 50.1 gām apyekāṃ kapilāṃ sampradāya nyāyopetāṃ kalmaṣād vipramucyet /
MBh, 13, 76, 31.1 lokajyeṣṭhā lokavṛttipravṛttā rudropetāḥ somaviṣyandabhūtāḥ /
MBh, 13, 77, 13.1 yuvānam indriyopetaṃ śatena saha yūthapam /
MBh, 13, 79, 9.2 pānīyadātā ca yamasya loke na yātanāṃ kāṃcid upaiti tatra //
MBh, 13, 85, 30.1 tato 'bruvan devagaṇāḥ pitāmaham upetya vai /
MBh, 13, 86, 23.2 chāgam agnir guṇopetam ilā puṣpaphalaṃ bahu //
MBh, 13, 90, 3.2 upetya tasmād devebhyaḥ sarvebhyo dāpayennaraḥ //
MBh, 13, 90, 39.1 saṃbhojanī nāma piśācadakṣiṇā sā naiva devānna pitṝn upaiti /
MBh, 13, 90, 40.1 yathāgnau śānte ghṛtam ājuhoti tannaiva devānna pitṝn upaiti /
MBh, 13, 93, 1.2 dvijātayo vratopetā haviste yadi bhuñjate /
MBh, 13, 99, 2.3 upetā sarvabījaiśca śreṣṭhā bhūmir ihocyate //
MBh, 13, 101, 4.1 kulaśīlaguṇopetaḥ svādhyāye ca paraṃ gataḥ /
MBh, 13, 102, 11.2 parihīnakriyaścāpi durbalatvam upeyivān //
MBh, 13, 110, 67.1 divyaṃ divyaguṇopetaṃ vimānam adhirohati /
MBh, 13, 118, 27.1 sakṛjjātiguṇopetaḥ saṃgatyā gṛham āgataḥ /
MBh, 13, 119, 5.1 vāgbuddhipāṇipādaiścāpyupetasya vipaścitaḥ /
MBh, 13, 132, 38.1 nyāyopetā guṇopetā devadvijaparāḥ sadā /
MBh, 13, 134, 2.1 dakṣe śamadamopete nirmame dharmacāriṇi /
MBh, 13, 134, 7.3 tvayā hyukto viśeṣeṇa pramāṇatvam upaiṣyati //
MBh, 13, 142, 12.1 upetya śakaṭair yānti na sevanti rajasvalām /
MBh, 14, 18, 8.2 upaiti tadvajjānīhi garbhe jīvapraveśanam //
MBh, 14, 22, 28.2 prāṇakṣaye śāntim upaiti nityaṃ dārukṣaye 'gnir jvalito yathaiva //
MBh, 14, 28, 1.3 na cāpi śabdān vividhāñ śṛṇomi na cāpi saṃkalpam upaimi kiṃcit //
MBh, 14, 35, 18.2 papracchur vinayopetā niḥśreyasam idaṃ param //
MBh, 14, 35, 31.2 nopaiti yāvad adhyātmaṃ tāvad etānna paśyati /
MBh, 14, 78, 10.1 tataḥ sā cārusarvāṅgī tam upetyoragātmajā /
MBh, 14, 80, 22.2 upaspṛśyābhavat tūṣṇīṃ prāyopeto mahāmatiḥ //
MBh, 14, 86, 21.2 upetāḥ puruṣavyāghra vyādideśa sa dharmarāṭ //
MBh, 14, 93, 53.3 yā tvaṃ dharmavratopetā guruvṛttim avekṣase //
MBh, 15, 19, 1.3 dhṛtarāṣṭram upetyedaṃ vākyam āha mahārthavat //
MBh, 15, 22, 7.1 so 'bravīnmātaraṃ kuntīm upetya bharatarṣabha /
MBh, 15, 25, 4.1 sāyāhne sa mahīpālastato gaṅgām upetya ha /
MBh, 15, 30, 9.2 sajjayantrāyudhopetaiḥ prayayau mārutātmajaḥ //
MBh, 15, 40, 18.1 divyajñānabalopetā gāndhārī ca yaśasvinī /
MBh, 16, 5, 19.1 sa saṃniruddhendriyavāṅmanāstu śiśye mahāyogam upetya kṛṣṇaḥ /
MBh, 16, 7, 17.2 prākārāṭṭālakopetāṃ samudraḥ plāvayiṣyati //
MBh, 17, 1, 28.1 yogayuktā mahātmānastyāgadharmam upeyuṣaḥ /
MBh, 18, 3, 12.3 pūrvaṃ narakabhāgyastu paścāt svargam upaiti saḥ //
Manusmṛti
ManuS, 3, 40.1 rūpasattvaguṇopetā dhanavanto yaśasvinaḥ /
ManuS, 6, 22.2 sthānāsanābhyāṃ viharet savaneṣūpayann apaḥ //
ManuS, 7, 215.1 upetāram upeyaṃ ca sarvopāyāṃś ca kṛtsnaśaḥ /
ManuS, 9, 4.1 kāle 'dātā pitā vācyo vācyaś cānupayan patiḥ /
ManuS, 11, 173.2 jñātitvenānupeyās tāḥ patati hy upayann adhaḥ //
Rāmāyaṇa
Rām, Bā, 1, 16.1 sa ca sarvaguṇopetaḥ kausalyānandavardhanaḥ /
Rām, Bā, 5, 10.2 sarvayantrāyudhavatīm upetāṃ sarvaśilpibhiḥ //
Rām, Bā, 5, 12.2 udyānāmravaṇopetāṃ mahatīṃ sālamekhalām //
Rām, Bā, 7, 15.2 upapanno guṇopetair anvaśāsad vasuṃdharām //
Rām, Bā, 12, 32.2 sarvakāmair upahṛtair upetaṃ vai samantataḥ //
Rām, Bā, 41, 9.2 vyādhinā naraśārdūla kāladharmam upeyivān //
Rām, Bā, 48, 5.2 pitṛdevān upetyāhuḥ saha sarvair marudgaṇaiḥ //
Rām, Bā, 57, 2.2 taṃ kathaṃ samatikramya śākhāntaram upeyivān //
Rām, Ay, 12, 24.2 dadarśa paurān vividhān mahādhanān upasthitān dvāram upetya viṣṭhitān //
Rām, Ay, 14, 8.2 upetaṃ sītayā bhūyaś citrayā śaśinaṃ yathā //
Rām, Ay, 18, 7.1 tad idaṃ vacanaṃ rājñaḥ punar bālyam upeyuṣaḥ /
Rām, Ay, 48, 31.1 tasya prayāge rāmasya taṃ maharṣim upeyuṣaḥ /
Rām, Ay, 48, 34.2 madhumūlaphalopetaṃ citrakūṭaṃ vrajeti ha //
Rām, Ay, 49, 15.2 samaṃ nadīvapram upetya saṃmataṃ nivāsam ājagmur adīnadarśanāḥ //
Rām, Ay, 58, 41.2 bhavantāv api ca kṣipraṃ mama mūlam upaiṣyataḥ //
Rām, Ay, 74, 5.2 karaṇair vividhopetaiḥ purastāt sampratasthire //
Rām, Ay, 87, 16.1 syandanāṃs turagopetān sūtamukhyair adhiṣṭhitān /
Rām, Ay, 88, 10.1 puṣpavadbhiḥ phalopetaiś chāyāvadbhir manoramaiḥ /
Rām, Ār, 14, 17.2 puṣpagulmalatopetais tais tais tarubhir āvṛtāḥ //
Rām, Ār, 17, 25.2 upetya taṃ bhrātaram ugratejasaṃ papāta bhūmau gaganād yathāśaniḥ //
Rām, Ār, 47, 10.2 vasanābharaṇopetāṃ maithilīṃ rāvaṇo 'bravīt //
Rām, Ār, 52, 28.1 tataḥ priyaṃ vākyam upetya rākṣasā mahārtham aṣṭāv abhivādya rāvaṇam /
Rām, Ār, 71, 19.2 puṣpitāmravaṇopetāṃ barhiṇodghuṣṭanāditām //
Rām, Ki, 11, 13.1 guhāprasravaṇopeto bahukandaranirjharaḥ /
Rām, Ki, 29, 18.2 na cāgnicūḍāṃ jvalitām upetya na dahyate vīravarārha kaścit //
Rām, Ki, 32, 20.2 mahārhāstaraṇopetais tatra tatropaśobhitam //
Rām, Ki, 32, 25.2 mahārhāstaraṇopete dadarśādityasaṃnibham //
Rām, Ki, 40, 23.2 tam upaiti sahasrākṣaḥ sadā parvasu parvasu //
Rām, Ki, 59, 13.1 upetya cāśramaṃ puṇyaṃ vṛkṣamūlam upāśritaḥ /
Rām, Su, 3, 10.2 cārusaṃjavanopetaiḥ kham ivotpatitaiḥ śubhaiḥ //
Rām, Su, 3, 18.1 tāṃ ratnavasanopetāṃ koṣṭhāgārāvataṃsakām /
Rām, Su, 7, 23.2 parārdhyāstaraṇopetāṃ rakṣo'dhipaniṣevitām //
Rām, Su, 9, 10.1 sarvakāmair upetāṃ ca pānabhūmiṃ mahātmanaḥ /
Rām, Su, 10, 8.2 dhruvaṃ prāyam upeṣyanti kālasya vyativartane //
Rām, Su, 13, 2.2 divyagandharasopetāṃ sarvataḥ samalaṃkṛtām //
Rām, Su, 13, 4.2 bahvāsanakuthopetāṃ bahubhūmigṛhāyutām //
Rām, Su, 21, 12.2 sarvāsāṃ ca mahābhāgāṃ tvām upaiṣyati rāvaṇaḥ //
Rām, Su, 21, 13.2 antaḥpuraṃ samutsṛjya tvām upaiṣyati rāvaṇaḥ //
Rām, Su, 22, 2.2 mahārhaśayanopete na vāsam anumanyase //
Rām, Su, 49, 36.1 sa sauṣṭhavopetam adīnavādinaḥ kaper niśamyāpratimo 'priyaṃ vacaḥ /
Rām, Su, 54, 12.1 bahuprasravaṇopetaṃ śilāsaṃcayasaṃkaṭam /
Rām, Su, 56, 88.2 sugrīvasahitau vīrāvupeyātāṃ tathā kuru //
Rām, Su, 59, 16.2 gāyantam anyaḥ prahasann upaiti hasantam anyaḥ prahasann upaiti //
Rām, Su, 59, 16.2 gāyantam anyaḥ prahasann upaiti hasantam anyaḥ prahasann upaiti //
Rām, Su, 59, 17.1 rudantam anyaḥ prarudann upaiti nudantam anyaḥ praṇudann upaiti /
Rām, Su, 59, 17.1 rudantam anyaḥ prarudann upaiti nudantam anyaḥ praṇudann upaiti /
Rām, Yu, 2, 19.2 sahāsmābhir ihopetaḥ sūkṣmabuddhir vicāraya //
Rām, Yu, 3, 15.2 yantrair upetā bahubhir mahadbhir dṛḍhasaṃdhibhiḥ //
Rām, Yu, 11, 5.1 eṣa sarvāyudhopetaścaturbhiḥ saha rākṣasaiḥ /
Rām, Yu, 15, 32.2 upetya rāmaṃ sahitā maharṣibhiḥ samabhyaṣiñcan suśubhair jalaiḥ pṛthak //
Rām, Yu, 24, 9.2 dhanvī saṃhananopeto dharmātmā bhuvi viśrutaḥ //
Rām, Yu, 55, 48.2 utpāṭya laṅkāmalayāt sa śṛṅgaṃ jaghāna sugrīvam upetya tena //
Rām, Yu, 59, 43.2 upetya rāmaṃ sadhanuḥkalāpī sagarvitaṃ vākyam idaṃ babhāṣe //
Rām, Yu, 61, 51.1 nānāprasravaṇopetaṃ bahukaṃdaranirjharam /
Rām, Yu, 65, 13.2 sarve nānāyudhopetā balavantaḥ samāhitāḥ //
Rām, Yu, 69, 4.2 śūrair abhijanopetair ayuktaṃ hi nivartitum //
Rām, Yu, 76, 34.2 priyahitam upapādayanmahaujāḥ samaram upetya vibhīṣaṇo 'vatasthe //
Rām, Yu, 102, 13.2 mahārhābharaṇopetāṃ mahārhāmbaradhāriṇīm //
Rām, Yu, 109, 26.2 mahārhāstaraṇopetair upapannaṃ mahādhanaiḥ //
Rām, Yu, 110, 2.2 abravīt tvarayopetaḥ kiṃ karomīti rāghavam //
Rām, Yu, 116, 15.2 mahārhavasanopetas tasthau tatra śriyā jvalan //
Rām, Yu, 116, 79.1 sarvātmanā paryanunīyamāno yadā na saumitrir upaiti yogam /
Rām, Utt, 5, 10.1 satyārjavadamopetaistapobhir bhuvi duṣkaraiḥ /
Rām, Utt, 9, 5.1 tvaṃ hi sarvaguṇopetā śrīḥ sapadmeva putrike /
Rām, Utt, 20, 3.2 prīto 'smyabhijanopeta vikramair ūrjitaistava //
Rām, Utt, 23, 24.1 te tu vīryaguṇopetā balaiḥ parivṛtāḥ svakaiḥ /
Rām, Utt, 25, 48.2 dadarśa rākṣasaśreṣṭhaṃ yathānyāyam upetya saḥ //
Rām, Utt, 31, 14.1 sahasraśikharopetaṃ siṃhādhyuṣitakandaram /
Rām, Utt, 33, 18.2 ahiṃsakaṃ sakhyam upetya sāgnikaṃ praṇamya sa brahmasutaṃ gṛhaṃ yayau //
Rām, Utt, 35, 1.2 prāñjalir vinayopeta idam āha vaco 'rthavat //
Rām, Utt, 41, 9.2 śādvalaiḥ paramopetāḥ puṣpitadrumasaṃyutāḥ //
Rām, Utt, 41, 11.1 bahvāsanagṛhopetāṃ latāgṛhasamāvṛtām /
Rām, Utt, 95, 16.2 saṃsmṛtya kālavākyāni tato duḥkham upeyivān //
Saundarānanda
SaundĀ, 4, 6.2 atītya martyān anupetya devān sṛṣṭāvabhūtāmiva bhūtadhātrā //
SaundĀ, 5, 29.2 śokena conmādamupeyivāṃso rājarṣayo 'nye 'pyavaśā viceluḥ //
SaundĀ, 9, 41.1 yathānapekṣyāgryam apīpsitaṃ sukhaṃ prabādhate duḥkhamupetamaṇvapi /
SaundĀ, 11, 57.2 sunetraḥ punarāvṛtto garbhavāsamupeyivān //
SaundĀ, 14, 49.2 alpena yatnena tathā vivikteṣv aghaṭṭitaṃ śāntimupaiti cetaḥ //
SaundĀ, 16, 44.2 samyak ca nirvedamupaiti paśyan nandīkṣayācca kṣayameti rāgaḥ //
SaundĀ, 16, 60.2 rāgātmako hyevamupaiti śarma kaphātmako rūkṣamivopayujya //
SaundĀ, 16, 63.2 tābhyāṃ hi saṃmohamupaiti bhūyo vāyvātmako rūkṣamivopanīya //
SaundĀ, 18, 32.1 diṣṭyāsi śāntiṃ paramāmupeto nistīrṇakāntāra ivāptasāraḥ /
SaundĀ, 18, 37.1 duḥkhapratīkāranimittamārtaḥ kṛṣyādibhiḥ khedamupaiti lokaḥ /
Saṅghabhedavastu
SBhedaV, 1, 22.1 bhavati gautamā sa samayo yad ayaṃ lokaḥ saṃvartate saṃvartamāne loke yadbhūyasā sattvā ābhāsvare devanikāye upapadyante te tatra bhavanti rūpiṇo manomayāḥ avikalā ahīnendriyāḥ sarvāṅgapratyaṅgopetāḥ śubhā varṇasthāyinaḥ svayamprabhā vihāyasaṃgamāḥ prītibhakṣāḥ prītyāhārāḥ dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhanti /
SBhedaV, 1, 26.1 te iha bhavanti rūpiṇo manomayā avikalā ahīnendriyāḥ sarvāṅgapratyaṅgopetāḥ śubhā varṇasthāyinaḥ svayamprabhā vihāyasaṃgamāḥ prītibhakṣāḥ prītyāhārā dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhanti //
SBhedaV, 1, 94.1 atha te sattvāḥ saṃgamya samāgamya śocanti kāmyanti paridevante vayaṃ sma bhavantaḥ pūrvaṃ rūpiṇo bhavāmo manomayā avikalā ahīnendriyāḥ sarvāṅgapratyaṅgopetāḥ śubhā varṇasthāyinaḥ svayaṃprabhā vihāyasaṅgamāḥ prītibhakṣāḥ prītyāhārāḥ dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhāmaḥ //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
Abhidharmakośa
AbhidhKo, 2, 19.2 ājñāsyāmīndriyopetas trayodaśabhir anvitaḥ //
Agnipurāṇa
AgniPur, 248, 27.1 samā sthairyaguṇopetā pūrvadaṇḍamiva sthitā /
Amaruśataka
AmaruŚ, 1, 16.1 dṛṣṭvaikāsanasaṃsthite priyatame paścād upetyādarād ekasyā nayane pidhāya vihitakrīḍānubandhacchalaḥ /
AmaruŚ, 1, 60.2 ubhayametad upaitvathavā kṣayaṃ priyajanena na yatra samāgamaḥ //
AmaruŚ, 1, 98.2 aṅgaṃ śoṣamupaiti pādapatitaḥ preyāṃstathopekṣitaḥ sakhyaḥ kaṃ guṇam ākalayya dayite mānaṃ vayaṃ kāritāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 118.1 sārair upetaḥ sarvaiḥ syāt paraṃ gauravasaṃyutaḥ /
AHS, Cikitsitasthāna, 1, 72.1 rūkṣāṃs tiktarasopetān hṛdyān rucikarān paṭūn /
AHS, Cikitsitasthāna, 6, 23.2 chardiprasaṅgena hi mātariśvā dhātukṣayāt kopam upaityavaśyam /
AHS, Cikitsitasthāna, 8, 43.1 srotaḥsu takraśuddheṣu raso dhātūn upaiti yaḥ /
AHS, Cikitsitasthāna, 8, 147.1 śītībhūtaṃ kṣaudraviṃśatyupetam ārdradrākṣābījapūrārdrakaiśca /
AHS, Cikitsitasthāna, 14, 20.1 trikaṭutripaṭūpetair dādhikaṃ tad vyapohati /
AHS, Cikitsitasthāna, 20, 5.2 pālāśaṃ vā kṣāraṃ yathābalaṃ phāṇitopetam //
AHS, Kalpasiddhisthāna, 2, 24.2 kṣaudradrākṣārasopetaṃ varṣākāle virecanam //
AHS, Utt., 1, 10.1 lihyān madhughṛtopetā hemadhātrīrajo 'thavā /
AHS, Utt., 9, 33.1 kṣīrakṣaudraghṛtopetaṃ dagdhaṃ vā lohajaṃ rajaḥ /
AHS, Utt., 11, 22.2 kuraṇṭamukulopetair muñced evāhni saptame //
AHS, Utt., 17, 5.1 sā lasīkā spṛśed yad yat tat tat pākam upaiti ca /
AHS, Utt., 25, 28.1 śatadhautaghṛtopetair muhuranyair aśoṣibhiḥ /
AHS, Utt., 27, 39.1 padmakādigaṇopetaistilapiṣṭaṃ tataśca tat /
AHS, Utt., 39, 23.2 medhāsmṛtibalopetā babhūvur amitāyuṣaḥ //
AHS, Utt., 39, 78.2 smṛtimatibalamedhāsattvasārair upetaḥ kanakanicayagauraḥ so 'śnute dīrgham āyuḥ //
AHS, Utt., 39, 107.1 asanakhadirayūṣair bhāvitāṃ somarājīṃ madhughṛtaśikhipathyālohacūrṇair upetām /
AHS, Utt., 39, 109.1 ye somarājyā vituṣīkṛtāyāś cūrṇair upetāt payasaḥ sujātāt /
Bodhicaryāvatāra
BoCA, 2, 8.2 parigrahaṃ me kurutāgrasattvāḥ yuṣmāsu dāsatvamupaimi bhaktyā //
BoCA, 6, 125.1 ārādhanāyādya tathāgatānāṃ sarvātmanā dāsyamupaimi loke /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 279.2 vimānam ambaropetaṃ mandārakusumārcitam //
BKŚS, 17, 128.2 aho sāhasam ity uktvā tūṣṇīṃbhāvam upeyivān //
BKŚS, 25, 66.2 aduṣṭaṃ grahaṇopāyam aham etaṃ prayuktavān //
Daśakumāracarita
DKCar, 1, 1, 54.1 nirjane vane kiṃnimittaṃ rudyate tvayā iti pṛṣṭā sā karasaroruhairaśru pramṛjya sagadgadaṃ māmavocan mune lāvaṇyajitapuṣpasāyake mithilānāyake kīrtivyāptasudharmaṇi nijasuhṛdo magadharājasya sīmantinīsīmantamahotsavāya putradārasamanvite puṣpapuramupetya kaṃcana kālam adhivasati samārādhitagirīśo mālavādhīśo magadharājaṃ yoddhumabhyagāt //
DKCar, 1, 2, 8.1 tataḥ pretapurīmupetya tatra dehadhāribhiḥ puruṣaiḥ pariveṣṭitaṃ sabhāmadhye ratnakhacitasiṃhāsanāsīnaṃ śamanaṃ vilokya tasmai daṇḍapraṇāmamakaravam /
DKCar, 1, 2, 14.1 lokaikavīreṇa kumāreṇa rakṣyamāṇaḥ saṃtuṣṭāntaraṅgo mātaṅgo 'pi bilaṃ śaśiśekharakathitābhijñānaparijñātaṃ niḥśaṅkaṃ praviśya gṛhītatāmraśāsano rasātalaṃ pathā tenaivopetya tatra kasyacitpattanasya nikaṭe kelīkānanakāsārasya vitatasārasasya samīpe nānāvidheneśaśāsanavidhānopapāditena haviṣā homaṃ viracya pratyūhaparihāriṇi savismayaṃ vilokayati rājavāhane samidhājyasamujjvalite jvalane puṇyagehaṃ dehaṃ mantrapūrvakam āhutīkṛtya taḍitsamānakāntiṃ divyāṃ tanumalabhata //
DKCar, 1, 3, 9.1 paredyurmattakālena preṣitāḥ kecana puruṣā mānapālam upetya mantrin madīyarājamandire suraṅgayā bahudhanamapahṛtya coravīrā bhavadīyaṃ kaṭakaṃ prāviśan tānarpaya /
DKCar, 1, 3, 9.6 ahamapi sabahumānaṃ mantridattāni bahulaturaṅgamopetaṃ caturasārathiṃ rathaṃ dṛḍhataraṃ kavacaṃ madanurūpaṃ cāpaṃ ca vividhabāṇapūrṇaṃ tūṇīradvayaṃ raṇasamucitānyāyudhāni gṛhītvā yuddhasaṃnaddho madīyabalaviśvāsena ripūddharaṇodyuktaṃ mantriṇamanvagām /
DKCar, 1, 3, 10.1 tato 'tirayaturaṅgamaṃ madrathaṃ tannikaṭaṃ nītvā śīghralaṅghanopetatadīyaratho 'hamarāteḥ śiraḥkartanamakārṣam /
DKCar, 1, 4, 3.2 vāṇijyarūpeṇa kālayavanadvīpamupetya kāmapi vaṇikkanyakāṃ pariṇīya tayā saha pratyāgacchannambudhau tīrasyānatidūra eva pravahaṇasya bhagnatayā sarveṣu nimagneṣu kathaṃ kathamapi daivānukūlyena tīrabhūmimabhigamya nijāṅganāviyogaduḥkhārṇave plavamānaḥ kasyāpi siddhatāpasasyādeśādareṇa ṣoḍaśa hāyanāni kathaṃcinnītvā duḥkhasya pāram anavekṣamāṇaḥ giripatanamakārṣam iti //
DKCar, 1, 4, 7.1 sā sagadgadamavādīt putra kālayavanadvīpe kālaguptanāmno vaṇijaḥ kasyacideṣā sutā suvṛttā nāma ratnodbhavena nijakāntenāgacchantī jaladhau magne pravahaṇe nijadhātryā mayā saha phalakamekamavalambya daivayogena kūlam upetāsannaprasavasamayā kasyāṃcid aṭavyām ātmajam asūta /
DKCar, 1, 4, 9.3 tato devasyānveṣaṇaparāyaṇo 'hamakhilakāryanimittaṃ vittaṃ niścitya bhavadanugrahāllabdhasya sādhakasya sāhāyyakaraṇadakṣaṃ śiṣyagaṇaṃ niṣpādya vindhyavanamadhye purātanapattanasthānānyupetya vividhasūcakānāṃ mahīruhāṇāmadhonikṣiptān vasupūrṇān kalaśān siddhāñjanena jñātvā rakṣiṣu paritaḥ sthiteṣu khananasādhanairutpāṭya dīnārānasaṃkhyān rāśīkṛtya tatkālāgatamanatidūre niveśitaṃ vaṇikkaṭakaṃ kaṃcid abhyetya tatra balino balīvardān goṇīśca krītvānyadravyamiṣeṇa vasu tadgoṇīsaṃcitaṃ tairuhyamānaṃ śanaiḥ kaṭakamanayam //
DKCar, 1, 4, 13.2 anyadā bandhupālaḥ śakunairbhavadgatiṃ prekṣiṣyamāṇaḥ puropāntavihāravanaṃ mayā sahopetya kasmiṃścinmahīruhe śakuntavacanāni śṛṇvannatiṣṭhat //
DKCar, 1, 4, 15.1 tasyāḥ sasaṃbhramapremalajjākautukamanoramaṃ līlāvilokanasukhamanubhavan sudatyā vadanāravinde viṣaṇṇabhāvaṃ madanakadanakhedānubhūtaṃ tannimittaṃ jñāsyaṃllīlayā tadupakaṇṭhamupetyāvocam sumukhi tava mukhāravindasya dainyakāraṇaṃ kathayeti //
DKCar, 1, 4, 20.5 ahamapi bandhupālamupetya śakunajñāttasmāt triṃśaddivasānantarameva bhavatsaṅgaḥ sambhaviṣyati ityaśṛṇavam /
DKCar, 1, 4, 24.3 niyuddharabhasavikalālaṅkāraṃ pūrvavanmelayitvā bhayakampitāṃ natāṅgīmupalālayanmandirāṅgaṇamupetaḥ sādhvasakampita ivoccairakūjamaham hā bālacandrikādhiṣṭhitena ghorākāreṇa yakṣeṇa dāruvarmā nihanyate /
DKCar, 1, 5, 24.1 atha rājavāhano vidyeśvarasya kriyāpāṭavena phalitamiva manorathaṃ manyamānaḥ puṣpodbhavena saha svamandiramupetya sādaraṃ bālacandrikāmukhena nijavallabhāyai mahīsurakriyamāṇaṃ saṃgamopāyaṃ vedayitvā kautukākṛṣṭahṛdayaḥ kathamimāṃ kṣapāṃ kṣapayāmi ityatiṣṭhat /
DKCar, 1, 5, 24.2 paredyuḥ prabhāte vidyeśvaro rasabhāvarītigaticaturastādṛśena mahatā nijaparijanena saha rājabhavanadvārāntikamupetya dauvārikaniveditanijavṛttāntaḥ sahasopagamya sapraṇāmam aindrajālikaḥ samāgataḥ iti dvāḥsthair vijñāpitena taddarśanakutūhalāviṣṭena samutsukāvarodhasahitena mālavendreṇa samāhūyamāno vidyeśvaraḥ kakṣāntaraṃ praviśya savinayam āśiṣaṃ dattvā tadanujñātaḥ parijanatāḍyamāneṣu vādyeṣu nadatsu gāyakīṣu madanakalakokilāmañjuladhvaniṣu samadhikarāgarañjitasāmājikamanovṛttiṣu picchikābhramaṇeṣu saparivāraṃ parivṛttaṃ bhrāmayanmukulitanayanaḥ kṣaṇamatiṣṭhat /
DKCar, 1, 5, 25.2 tataḥ kalyāṇaparamparāvāptaye bhavadātmajākārāyāstaruṇyā nikhilalakṣaṇopetasya rājanandanasya vivāhaḥ kāryaḥ iti /
DKCar, 1, 5, 25.8 tato 'vantisundarī priyasahacarīvaraparivārā vallabhopetā sundaraṃ mandiraṃ yayau /
DKCar, 1, 5, 25.9 evaṃ daivamānuṣabalena manorathasāphalyamupeto rājavāhanaḥ sarasamadhuraceṣṭābhiḥ śanaiḥśanairhariṇalocanāyā lajjāmapanayan suratarāgamupanayan raho viśrambhamupajanayan saṃlāpe tadanulāpapīyūṣapānalolaścitracitraṃ cittahāriṇaṃ caturdaśabhuvanavṛttāntaṃ śrāvayāmāsa //
DKCar, 2, 3, 118.1 sā ca subhrūḥ suṣīmakāmā śanairupetya tatra mām adṛṣṭvā balavad avyathiṣṭa //
DKCar, 2, 4, 15.0 atha mayopetya sarabhasamākruṣṭo ruṣṭaśca yantā hanta mṛto 'si kuñjarāpasada iti niśitena vāraṇena vāraṇaṃ muhurmuhurabhighnanniryāṇabhāge kathamapi madabhimukhamakarot //
DKCar, 2, 5, 8.1 bhagnavṛntacyutarasabinduśabalitaṃ pākapāṇḍu cūtaphalamivodbhinnasvedarekhaṃ gaṇḍasthalamālakṣyate abhinavayauvanavidāhanirbharoṣmaṇi kucataṭe vaivarṇyamupaiti varṇakam //
DKCar, 2, 5, 25.1 piturvo dharmapālasūnoḥ sumantrānujasya kāmapālasya pādamūlānniṣkāraṇakopakaluṣitāśayā proṣyānuśayavidhurā svapne kenāpi rakṣorūpeṇopetya śaptāsmi caṇḍikāyāṃ tvayi varṣamātraṃ vasāmi pravāsaduḥkhāya iti bruvataivāham āviṣṭā prābudhye //
DKCar, 2, 5, 53.1 so 'pi viṭaḥ svavāṭakukkuṭavijayahṛṣṭaḥ mayi vayoviruddhaṃ sakhyamupetya tadahareva svagṛhe snānabhojanādi kārayitvottaredyuḥ śrāvastīṃ prati yāntaṃ māmanugamya smartavyo 'smi satyarthe iti mitravadvisṛjya pratyayāsīt //
DKCar, 2, 5, 110.1 sa idamākarṇya vaivarṇyākrāntavaktraḥ paramupeto vailakṣyamārapsyate 'nunetum anityatādisaṃkīrtanenātrabhavantaṃ mantribhiḥ saha //
DKCar, 2, 8, 144.0 sarvasāmantebhyaścāśmakendraḥ prāgupetyāsya priyataro 'bhūt //
Divyāvadāna
Divyāv, 2, 657.0 upāsikāṃ ca māṃ dhāraya adyāgreṇa yāvajjīvaṃ prāṇopetāṃ śaraṇaṃ gatāmabhiprasannām //
Divyāv, 4, 78.0 upāsakaṃ ca māṃ dhāraya adyāgreṇa yāvajjīvaṃ prāṇopetaṃ śaraṇaṃ gatamabhiprasannam //
Divyāv, 5, 3.1 suvarṇavarṇo nayanābhirāmaḥ prītyākaraḥ sarvaguṇairupetaḥ /
Divyāv, 6, 27.0 upāsakaṃ ca māṃ dhāraya adyāgreṇa yāvajjīvaṃ prāṇopetaṃ śaraṇaṃ gatam //
Divyāv, 6, 38.0 dṛṣṭvā saṃlakṣayati yadi bhagavantaṃ gautamamupetyābhivādayiṣyāmi karmaparihāṇirme bhaviṣyatīti //
Divyāv, 6, 39.0 atha nopetyābhivādayiṣyāmi puṇyaparihāṇirbhaviṣyati //
Divyāv, 8, 322.0 dākṣyadākṣiṇyacāturyamādhuryopetamupasthānakarmaṇi satputra iva pitaraṃ bhaktyā gauraveṇa śuśrūṣate //
Divyāv, 8, 389.0 sa cintāparaṃ sārthavāhaṃ viditvā lokahitārthamabhyudyataṃ mahāyānasamprasthitaṃ prasannacittaṃ copetyāśvāsayati na khalu mahāsārthavāhena viṣādaḥ karaṇīya iti //
Divyāv, 8, 393.0 tasyāṃ guhāyāṃ prabhāsvarā nāmauṣadhī pañcaguṇopetā //
Divyāv, 8, 412.0 tataścatasraḥ kinnarakanyā nirgamiṣyanti abhirūpā darśanīyāḥ prāsādikāścāturyamādhuryasampannāḥ sarvāṅgapratyaṅgopetāḥ paramarūpābhijātāḥ sarvālaṃkāravibhūṣitā hasitaramitaparicāritanṛttagītavāditrakalāsvabhijñāḥ //
Divyāv, 8, 432.0 tataḥ supriyeṇa mahāsārthavāhena trikoṭite dvāre catasraḥ kinnarakanyā nirgatā abhirūpā darśanīyāḥ prāsādikāścāturyamādhuryasampannāḥ sarvāṅgapratyaṅgopetāḥ paramarūpābhijātā hasitaramitaparicāritanṛttagītavāditrakalāsvabhijñāḥ //
Divyāv, 9, 58.0 varṣabalāhakānāṃ devaputrāṇāmājñā dattā aṣṭāṅgopetasya pānīyasyāpūryateti //
Divyāv, 9, 60.0 tato vātabalāhakair devaputrairviṣadūṣitāni pānīyāni śoṣitāni varṣabalāhakaistānyeva kūpodapānavāpīsarastaḍāgānyaṣṭāṅgopetasya pānīyasya pūritāni //
Divyāv, 13, 10.1 dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā //
Divyāv, 17, 418.1 nārīgaṇavirājitam apsaraḥsahasrasaṃghaniṣevitaṃ tūryanādābhināditam upetamannapānam //
Harivaṃśa
HV, 8, 32.2 ślāghyāṃ yogabalopetāṃ yogam āsthāya gopate //
HV, 13, 21.2 mahāyogabalopetā mahādevam upasthitā //
HV, 16, 36.2 dṛṣṭvāyāntaṃ śriyopetaṃ bhaveyam aham īdṛśaḥ //
HV, 18, 5.2 sattvaśīlaguṇopetāṃ yogadharmaratāṃ sadā //
HV, 26, 27.2 sarvasattvaguṇopetaḥ sātvatāṃ kīrtivardhanaḥ //
HV, 27, 6.2 putraḥ sarvaguṇopeto mama syād iti niścitaḥ //
Harṣacarita
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Kirātārjunīya
Kir, 1, 14.1 vidhāya rakṣān paritaḥ paretarān aśaṅkitākāram upaiti śaṅkitaḥ /
Kir, 1, 15.2 phalanty upāyāḥ paribṛṃhitāyatīr upetya saṃgharṣam ivārthasampadaḥ //
Kir, 2, 14.1 vipado 'bhibhavanty avikramaṃ rahayaty āpadupetam āyatiḥ /
Kir, 2, 38.1 samavṛttir upaiti mārdavaṃ samaye yaś ca tanoti tigmatām /
Kir, 3, 40.2 nirutsukānām abhiyogabhājāṃ samutsukevāṅkam upaiti siddhiḥ //
Kir, 4, 22.1 upaiti sasyaṃ pariṇāmaramyatā nadīr anauddhatyam apaṅkatā mahīm /
Kir, 4, 32.1 jagatprasūtir jagadekapāvanī vrajopakaṇṭhaṃ tanayair upeyuṣī /
Kir, 4, 32.2 dyutiṃ samagrāṃ samitir gavām asāv upaiti mantrair iva saṃhitāhutiḥ //
Kir, 4, 34.2 upaiti śuṣyan kalamaḥ sahāmbhasā manobhuvā tapta ivābhipāṇḍutām //
Kir, 5, 22.1 vītajanmajarasaṃ paraṃ śuci brahmaṇaḥ padam upaitum icchatām /
Kir, 5, 43.1 samprati labdhajanma śanakaiḥ kathamapi laghuni kṣīṇapayasyupeyuṣi bhidāṃ jaladharapaṭale /
Kir, 6, 16.2 lalitāḥ sakhīr iva bṛhajjaghanāḥ suranimnagām upayatīḥ saritaḥ //
Kir, 6, 26.2 stṛṇatā tṛṇaiḥ pratiniśaṃ mṛdubhiḥ śayanīyatām upayatīṃ vasudhām //
Kir, 6, 43.1 tad upetya vighnayata tasya tapaḥ kṛtibhiḥ kalāsu sahitāḥ sacivaiḥ /
Kir, 7, 9.1 atyarthaṃ durupasadād upetya dūraṃ paryantād ahimamayūkhamaṇḍalasya /
Kir, 8, 7.2 upeyuṣī kalpalatābhiśaṅkayā kathaṃ nv itas trasyati ṣaṭpadāvaliḥ //
Kir, 8, 8.2 iti priyaṃ kāṃcid upaitum icchatīṃ puro 'nuninye nipuṇaḥ sakhījanaḥ //
Kir, 8, 10.1 vidūrapātena bhidām upeyuṣaś cyutāḥ pravāhād abhitaḥ prasāriṇaḥ /
Kir, 8, 12.1 upeyuṣīṇāṃ bṛhatīr adhityakā manāṃsi jahruḥ surarājayoṣitām /
Kir, 9, 2.1 madhyamopalanibhe lasadaṃśāv ekataś cyutim upeyuṣi bhānau /
Kir, 9, 40.1 kiṃ gatena na hi yuktam upaituṃ kaḥ priye subhagamānini mānaḥ /
Kir, 10, 49.2 bhṛśam aratim avāpya tatra cāsyās tava sukhaśītam upaitum aṅkam icchā //
Kir, 11, 41.1 idam īdṛgguṇopetaṃ labdhāvasarasādhanam /
Kir, 13, 39.1 tāpaso 'pi vibhutām upeyivān āspadaṃ tvam asi sarvasampadām /
Kir, 13, 53.2 bhūdharasthiram upeyam āgataṃ māvamaṃsta suhṛdaṃ mahīpatim //
Kir, 14, 26.2 yayau samīpaṃ dhvajinīm upeyuṣaḥ prasannarūpasya virūpacakṣuṣaḥ //
Kir, 14, 38.1 upeyuṣīṃ bibhratam antakadyutiṃ vadhād adūre patitasya daṃṣṭriṇaḥ /
Kir, 14, 46.2 dhanurninādena javād upeyuṣā vibhidyamānā iva dadhvanur diśaḥ //
Kir, 15, 10.1 vane 'vane vanasadāṃ mārgaṃ mārgam upeyuṣām /
Kir, 16, 61.1 upaity anantadyutir apy asaṃśayaṃ vibhinnamūlo 'nudayāya saṃkṣayam /
Kir, 18, 1.1 tata udagra iva dvirade munau raṇam upeyuṣi bhīmabhujāyudhe /
Kir, 18, 29.2 samucchinatsi tvam acintyadhāmā karmāṇy upetasya duruttarāṇi //
Kir, 18, 34.1 ātmalābhapariṇāmanirodhair bhūtasaṃgha iva na tvam upetaḥ /
Kumārasaṃbhava
KumSaṃ, 2, 4.2 guṇatrayavibhāgāya paścād bhedam upeyuṣe //
KumSaṃ, 2, 61.1 tasyātmā śitikaṇṭhasya saināpatyam upetya vaḥ /
KumSaṃ, 3, 60.1 tasmai śaśaṃsa praṇipatya nandī śuśrūṣayā śailasutām upetām /
KumSaṃ, 6, 10.1 prāktanānāṃ viśuddhānāṃ paripākam upeyuṣām /
KumSaṃ, 6, 75.1 aṇimādiguṇopetam aspṛṣṭapuruṣāntaram /
KumSaṃ, 7, 8.1 babhau ca saṃparkam upetya bālā navena dīkṣāvidhisāyakena /
KumSaṃ, 7, 55.1 sa prītiyogād vikasanmukhaśrīr jāmātur agresaratām upetya /
KumSaṃ, 7, 68.1 anena saṃbandham upetya diṣṭyā manorathaprārthitam īśvareṇa /
Kāmasūtra
KāSū, 3, 1, 2.1 tasmāt kanyām abhijanopetāṃ mātāpitṛmatīṃ trivarṣāt prabhṛti nyūnavayasaṃ ślāghyācāre dhanavati pakṣavati kule saṃbandhipriye saṃbandhibhir ākule prasūtāṃ prabhūtamātṛpitṛpakṣāṃ rūpaśīlalakṣaṇasampannām anyūnādhikāvinaṣṭadantanakhakarṇakeśākṣistanīm arogiprakṛtiśarīrāṃ tathāvidha eva śrutavāñ śīlayet //
Kātyāyanasmṛti
KātySmṛ, 1, 628.2 anyeṣāṃ lagnakopetaṃ lekhyasākṣiyutaṃ tathā //
Kāvyādarśa
KāvĀ, 1, 19.1 sarvatra bhinnavṛttāntair upetaṃ lokarañjanam /
Kāvyālaṃkāra
KāvyAl, 1, 6.1 upeyuṣāmapi divaṃ saṃnibandhavidhāyinām /
KāvyAl, 6, 42.2 upeyuṣāmapi divaṃ yathā na vyeti cārutā //
KāvyAl, 6, 62.2 śabdārṇavasya yadi kaścidupaiti pāraṃ bhīmāmbhasaśca jaladheriti vismayo'sau //
Kūrmapurāṇa
KūPur, 1, 8, 8.1 yogaiśvaryabalopetā jñānavijñānasaṃyutā /
KūPur, 1, 9, 86.2 tvām anāśritya viśvātman na yogī māmupaiṣyati /
KūPur, 1, 11, 151.2 sarvapraharaṇopetā kāmyā kāmeśvareśvarī //
KūPur, 1, 13, 26.2 padmotpalavanopetā siddhāśramavibhūṣitā //
KūPur, 1, 22, 7.1 tataḥ kāmāhatamanāstatsamīpamupetya vai /
KūPur, 1, 23, 36.2 putraḥ sarvaguṇopeto mama bhūyāditi prabhuḥ //
KūPur, 1, 24, 9.1 upetaṃ sarvataḥ puṇyaṃ jñānibhistattvadarśibhiḥ /
KūPur, 1, 24, 62.2 prāṇastvaṃ hutavahavāsavādibhedas tvāmekaṃ śaraṇamupaimi devamīśam //
KūPur, 1, 24, 63.2 vedāstvāmabhidadhatīha rudramagniṃ tvāmekaṃ śaraṇamupaimi devamīśam //
KūPur, 1, 24, 65.2 sthānaṃ prāhuranādimadhyanidhanaṃ yasmādidaṃ jāyate nityaṃ tvāmahamupaimi satyavibhavaṃ viśveśvaraṃ taṃ śivam //
KūPur, 1, 25, 79.2 prahvāñjalipuṭopetau śaṃbhuṃ tuṣṭuvatuḥ param //
KūPur, 1, 45, 14.2 divyasiṃhāsanopetaṃ sarvaśobhāsamanvitam //
KūPur, 1, 46, 29.2 prākāragopuropetaṃ maṇitoraṇamaṇḍitam //
KūPur, 1, 47, 57.2 aśeṣavibhavopetairbhūṣitaistanumadhyamaiḥ //
KūPur, 2, 11, 70.2 tasmād ātmaguṇopeto madvrataṃ voḍhumarhati //
KūPur, 2, 11, 79.2 aniketaḥ sthiramatirmadbhakto māmupaiṣyati //
KūPur, 2, 11, 85.2 māmupaiṣyati yogīśaṃ jñātvā māṃ parameśvaram //
KūPur, 2, 12, 46.2 jñānakarmaguṇopetā yadyapyete bahuśrutāḥ //
KūPur, 2, 13, 12.2 nāvīkṣitābhiḥ phenādyairupetābhirathāpi vā //
KūPur, 2, 15, 16.1 sakhyaṃ samādhaikaiḥ kuryādupeyādīśvaraṃ sadā /
KūPur, 2, 18, 55.1 upeyādīśvaraṃ cātha yogakṣemaprasiddhaye /
KūPur, 2, 28, 21.2 ātmajñānaguṇopeto yatirmokṣamavāpnuyāt //
KūPur, 2, 29, 26.1 upetya ca striyaṃ kāmāt prāyaścittaṃ samāhitaḥ /
KūPur, 2, 32, 14.2 śākhāṃ vā kaṇṭakopetāṃ pariṣvajyātha vatsaram /
KūPur, 2, 33, 137.1 bhartuḥ śuśrūṣaṇopetā suśīleyaṃ pativratā /
KūPur, 2, 34, 12.1 yadi syāt pātakopetaḥ svadharmarativarjitaḥ /
KūPur, 2, 39, 72.3 ekaviṃśatkulopeto na cyavedaiśvarāt padāt //
Laṅkāvatārasūtra
LAS, 1, 1.9 upetya vimānādavatīrya saparivāro bhagavantaṃ triṣkṛtvaḥ pradakṣiṇīkṛtya tūryatālāvacaraiḥ pravādyadbhir indranīlamayena daṇḍena vaiḍūryamusārapratyuptāṃ vīṇāṃ priyaṅgupāṇḍunā anarghyeṇa vastreṇa pārśvāvalambitāṃ kṛtvā ṣaḍjarṣabhagāndhāradhaivataniṣādamadhyamakaiśikagītasvaragrāmamūrchanādiyuktenānusārya salīlaṃ vīṇāmanupraviśya gāthābhigītairanugāyati sma /
LAS, 2, 141.15 evaṃ hi mahāmate tathāgatagarbhopadeśamātmavādābhiniviṣṭānāṃ tīrthakarāṇāmākarṣaṇārthaṃ tathāgatagarbhopadeśena nirdiśanti kathaṃ bata abhūtātmavikalpadṛṣṭipatitāśayā vimokṣatrayagocarapatitāśayopetāḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeranniti /
Liṅgapurāṇa
LiPur, 1, 13, 18.2 dharmayogabalopetā munīnāṃ dīrghasattriṇām //
LiPur, 1, 23, 48.1 matsamīpamupeṣyanti punarāvṛttidurlabham /
LiPur, 1, 24, 31.1 matsamīpamupeṣyanti punarāvṛttidurlabham /
LiPur, 1, 24, 62.1 mahāyogabalopetā vimalā ūrdhvaretasaḥ /
LiPur, 1, 43, 34.1 padmotpalavanopetā prāvartata mahānadī /
LiPur, 1, 51, 23.2 nīlavaiḍūryapatraiś ca gandhopetairmahotpalaiḥ //
LiPur, 1, 57, 24.2 dadṛśe ca yathākālaṃ śīghramastamupaiti ca //
LiPur, 1, 65, 41.1 ete hyaṅgirasaḥ pakṣe kṣatropetā dvijātayaḥ /
LiPur, 1, 65, 43.1 ete hyaṅgirasaḥ pakṣe kṣatropetāḥ samāśritāḥ /
LiPur, 1, 68, 49.2 sattvāt sarvaguṇopetaḥ sātvataḥ kulavardhanaḥ //
LiPur, 1, 69, 4.2 putraḥ sarvaguṇopeto mama bhūyāditi smaran //
LiPur, 1, 70, 72.2 tamaḥsattvarajopetau samatvena vyavasthitau //
LiPur, 1, 71, 58.2 nānāpraharaṇopetān nānāveṣadharāṃstadā //
LiPur, 1, 82, 106.1 lakṣmīḥ sarvaguṇopetā sarvalakṣaṇasaṃyutā /
LiPur, 1, 85, 86.2 jñāninaṃ sadguṇopetaṃ dhyānayogaparāyaṇam //
LiPur, 1, 88, 1.3 aṇimādiguṇopetā bhavantyeveha yoginaḥ /
LiPur, 1, 90, 7.2 upetya tu striyaṃ kāmātprāyaścittaṃ vinirdiśet //
LiPur, 1, 92, 22.2 mārgāntarākalitapuṣpavicitrapaṅktisambaddhagulmaviṭapair vividhairupetam //
LiPur, 1, 92, 26.2 ā mūlāt phalanicitaiḥ kvacidviśālairuttuṅgaiḥ panasamahīruhairupetam //
LiPur, 2, 3, 2.1 tuṃbarośca samānatvaṃ kasminkāla upeyivān /
LiPur, 2, 3, 36.2 tataḥ kālena mahatā kāladharmamupeyivān //
LiPur, 2, 5, 81.2 divyagandharasopetāṃ dhūpitāṃ divyadhūpakaiḥ //
LiPur, 2, 5, 83.2 parārdhyāstaraṇopetair divyair bhadrāsanair vṛtām //
LiPur, 2, 17, 4.1 sa sarvakāraṇopeta ṛṣir viśvādhikaḥ prabhuḥ /
LiPur, 2, 20, 31.1 śaucācāraguṇopetā dambhamātsaryavarjitāḥ /
LiPur, 2, 22, 43.2 karṇikākesaropetaṃ dīptādyaiḥ śaktibhirvṛtam //
LiPur, 2, 47, 16.1 vajrādikāyudhopetaiḥ savastraiḥ sapidhānakaiḥ /
LiPur, 2, 47, 20.2 kiṅkiṇīravakopetaṃ tālavīṇāravairapi //
LiPur, 2, 47, 23.2 pūrvoktalakṣaṇopetaiḥ kuṇḍaiḥ prāgāditaḥ kramāt //
LiPur, 2, 47, 26.1 kalpayetkāñcanopetāṃ sitavastrāvaguṇṭhitām /
LiPur, 2, 47, 32.1 sūtre tattvatrayopete praṇavena pravinyaset /
Matsyapurāṇa
MPur, 4, 21.1 evaṃ śāpaprasādābhyāmupetaḥ kusumāyudhaḥ /
MPur, 7, 12.2 tāmrapātraṃ guḍopetaṃ tasyopari niveśayet //
MPur, 7, 13.2 kuryāccharkarayopetāṃ ratiṃ tasya ca vāmataḥ //
MPur, 9, 22.1 dharmavīryabalopetā daśaite raivatātmajāḥ /
MPur, 11, 51.2 kārmukabhrūyugopetā tanutāmranakhāṅkurā //
MPur, 26, 4.2 vratasthe niyamopete yathā vartāmyahaṃ tvayi //
MPur, 32, 33.2 nopaiti yo hi dharmeṇa brahmahetyucyate budhaiḥ //
MPur, 40, 4.2 tādṛṅmuniḥ siddhimupaiti mukhyāṃ vasann araṇye niyatāhāraceṣṭaḥ //
MPur, 49, 38.1 smṛtāḥ śaibyāstato gargāḥ kṣatropetā dvijātayaḥ /
MPur, 49, 41.1 gargāḥ saṃkṛtayaḥ kāvyāḥ kṣatropetā dvijātayaḥ /
MPur, 50, 5.1 mudgalasyāpi maudgalyāḥ kṣatropetā dvijātayaḥ /
MPur, 50, 14.1 ete vaṃśyā yateḥ pakṣāḥ kṣatropetāstu bhārgavāḥ /
MPur, 53, 20.2 vṛtrāsuravadhopetaṃ tadbhāgavatamucyate //
MPur, 58, 45.1 mahānadījalopetāṃ dadhyakṣatasamanvitām /
MPur, 65, 3.1 sā tathā kṛttikopetā viśeṣeṇa supūjitā /
MPur, 69, 64.2 tithimiha sakalārthabhāṅnarendras tava caturānana sāmyatāmupaiti //
MPur, 70, 51.1 sakāṃsyabhājanopetamikṣudaṇḍasamanvitam /
MPur, 70, 63.2 sā pūjitā devagaṇair aśeṣair ānandakṛtsthānam upaiti viṣṇoḥ //
MPur, 82, 9.1 vidrumabhrūyugopetau navanītastanāvubhau /
MPur, 92, 35.1 duḥsvapnaṃ praśamamupaiti paṭhyamānaiḥ śailendrairbhavabhayabhedanairmanuṣyaiḥ /
MPur, 93, 121.2 yonivaktradvayopetaṃ tadapyāhus trimekhalam //
MPur, 96, 13.1 bhakṣyapātratrayopetaṃ yamarudravṛṣānvitam /
MPur, 96, 25.2 pāpairviyuktavapuratra puraṃ murārerānandakṛtpadamupaiti munīndra so'pi //
MPur, 103, 23.2 papraccha vinayopetaḥ sarvapātakanāśanam //
MPur, 114, 74.2 nityapuṣpaphalopetaḥ siddhacāraṇasevitaḥ //
MPur, 116, 3.1 tapasviśaraṇopetāṃ mahābrāhmaṇasevitām /
MPur, 122, 47.1 vṛkṣaiḥ puṣpaphalopetaiḥ sarvato dhanadhānyavān /
MPur, 122, 47.2 nityaṃ puṣpaphalopetaḥ sarvaratnasamāvṛtaḥ //
MPur, 122, 58.2 divyapuṣpaphalopeto divyavirutsamanvitaḥ //
MPur, 126, 24.1 brahmopetaśca vai rakṣo yajñopetastathaiva ca /
MPur, 135, 14.2 kṛtasiṃharavopetair udgacchadbhirivāmbudaiḥ //
MPur, 139, 42.2 sucāruveśābharaṇair upetas tārāgaṇair jyotirivāsa candraḥ //
MPur, 148, 10.1 nānāprasravaṇopetaṃ nānāvidhajalāśayam /
MPur, 154, 43.1 tantrītrayalayopetaṃ siddhagandharvakiṃnaraiḥ /
MPur, 154, 302.2 divyaprasravaṇopetaṃ dīrghikābhiralaṃkṛtam //
MPur, 154, 305.2 sarvartukusumopetaṃ manorathaśatojjvalam //
MPur, 154, 477.1 eṣa sa padmabhavo'yamupetya prāṃśujaṭāmṛgacarmanigūḍhaḥ /
MPur, 161, 67.1 nānāpuṣpaphalopetā vyarājanta samantataḥ /
MPur, 167, 27.2 puṇyatīrthajalopetāṃ vividhānyāśramāṇi ca //
MPur, 172, 14.1 caṇḍā vidyudgaṇopetā ghoranirhrādakāriṇaḥ /
MPur, 173, 6.2 sapatākadhvajopetaṃ sādityam iva mandaram //
Nāradasmṛti
NāSmṛ, 2, 1, 19.1 adhanasya hy aputrasya mṛtasyopaiti yaḥ striyam /
NāSmṛ, 2, 1, 147.1 na pareṇa samuddiṣṭam upeyāt sākṣiṇaṃ rahaḥ /
NāSmṛ, 2, 12, 61.2 svecchayopeyuṣo dārān na doṣaḥ sāhaso bhavet //
NāSmṛ, 2, 12, 78.2 gamyā api hi nopeyās tāś ced anyaparigrahāḥ //
NāSmṛ, 2, 13, 41.2 pṛthakkarmaguṇopetā na te kṛtyeṣu saṃmatāḥ //
Nāṭyaśāstra
NāṭŚ, 1, 119.2 so 'ṅgādyabhinayopeto nāṭyamityabhidhīyate //
NāṭŚ, 2, 43.1 gandhapuṣpaphalopetā diśo daśa samāśritaḥ /
NāṭŚ, 2, 80.1 nānāsaṃjavanopetaṃ bahuvyālopaśobhitam /
NāṭŚ, 2, 81.1 nirvyūhakuharopetaṃ nānāgrathitavedikam /
NāṭŚ, 2, 85.1 mandavātāyanopeto nirvāto dhīraśabdavān /
NāṭŚ, 3, 87.2 yadvo janma guṇopetaṃ tadvo bhavatu nityaśaḥ //
NāṭŚ, 4, 59.1 uraḥpṛṣṭhodaropetaṃ vakṣyamāṇaṃ nibodhata /
NāṭŚ, 6, 32.13 yathā hi nānāvyañjanasaṃskṛtamannaṃ bhuñjānā rasānāsvādayanti sumanasaḥ puruṣā harṣādīṃścādhigacchanti tathā nānābhāvābhinayavyañjitān vāgaṅgasattopetān sthāyibhāvānāsvādayanti sumanasaḥ prekṣakāḥ harṣādīṃścādhigacchanti /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 29.1 kaivalyagatānām api duḥkhitvadarśanāt kāryakāraṇapratyakṣadarśī vipratvād upāyopeyapratyakṣadarśitvāc ca praśnaprativaktā aiśvaryāvasthaś caiva muktatvān mano'manaḥsaṃsthaś ca kāmitvād ataḥ sarvācāryaviśiṣṭo 'yam ācārya iti //
PABh zu PāśupSūtra, 1, 1, 43.28 upāyopeyabhāvāc ca /
Saṃvitsiddhi
SaṃSi, 1, 135.2 asatīveti tadvyaktir vidyāphalam upeyate //
Suśrutasaṃhitā
Su, Sū., 1, 21.3 śalyāṅgamaṅgair aparair upetaṃ prāpto 'smi gāṃ bhūya ihopadeṣṭum //
Su, Sū., 5, 42.2 ghṛtena sā śāntim upaiti siktā koṣṇena yaṣṭīmadhukānvitena //
Su, Sū., 14, 4.1 sa khalvāpyo raso yakṛtplīhānau prāpya rāgam upaiti //
Su, Sū., 16, 17.2 sa hi vātaduṣṭe rakte rūḍho 'pi paripuṭanavān pittaduṣṭe dāhapākarāgavedanāvān śleṣmaduṣṭe stabdhaḥ kaṇḍūmān atipravṛttarakte śyāvaśophavān kṣīṇo 'lpamāṃso na vṛddhim upaiti //
Su, Sū., 17, 5.3 tatra mandoṣmatā tvaksavarṇatā śītaśophatā sthairyaṃ mandavedanatālpaśophatā cāmalakṣaṇamuddiṣṭaṃ sūcibhir iva nistudyate daśyata iva pipīlikābhistābhiś ca saṃsarpyata iva chidyata iva śastreṇa bhidyata iva śaktibhistāḍyata iva daṇḍena pīḍyata iva pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyām oṣacoṣaparīdāhāś ca bhavanti vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca pacyamānaliṅgaṃ vedanopaśāntiḥ pāṇḍutālpaśophatā valīprādurbhāvastvakparipuṭanaṃ nimnadarśanamaṅgulyāvapīḍite pratyunnamanaṃ bastāvivodakasaṃcaraṇaṃ pūyasya prapīḍayatyekamantamante vāvapīḍite muhurmuhustodaḥ kaṇḍūr unnatatā vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam /
Su, Sū., 17, 5.4 kaphajeṣu tu rogeṣu gambhīragatitvādabhighātajeṣu vā keṣucidasamastaṃ pakvalakṣaṇaṃ dṛṣṭvā pakvamapakvamiti manyamāno bhiṣaṅmoham upaiti /
Su, Sū., 17, 5.5 tatra hi tvaksavarṇatā śītaśophatā sthaulyam alparujatāśmavacca ghanatā na tatra mohamupeyād iti //
Su, Sū., 18, 29.1 abadhyamāno daṃśamaśakatṛṇakāṣṭhopalapāṃśuśītavātātapaprabhṛtibhir viśeṣair abhihanyate vraṇo vividhavedanopadrutaś ca duṣṭatām upaityālepanādīni cāsya viśoṣam upayānti //
Su, Sū., 29, 32.1 patrapuṣpaphalopetān sakṣīrān nīrujo drumān /
Su, Sū., 35, 16.1 atha sārān vakṣyāmaḥ smṛtibhaktiprajñāśauryaśaucopetaṃ kalyāṇābhiniveśaṃ sattvasāraṃ vidyāt snigdhasaṃhataśvetāsthidantanakhaṃ bahulakāmaprajaṃ śukreṇa akṛśamuttamabalaṃ snigdhagambhīrasvaraṃ saubhāgyopapannaṃ mahānetraṃ ca majjñā mahāśiraḥskandhaṃ dṛḍhadantahanvasthinakhamasthibhiḥ snigdhamūtrasvedasvaraṃ bṛhaccharīram āyāsāsahiṣṇuṃ medasā acchidragātraṃ gūḍhāsthisandhiṃ māṃsopacitaṃ ca māṃsena snigdhatāmranakhanayanatālujihvauṣṭhapāṇipādatalaṃ raktena suprasannamṛdutvagromāṇaṃ tvaksāraṃ vidyād iti /
Su, Sū., 36, 12.1 gandhavarṇarasopetā ṣaḍvidhā bhūmiriṣyate /
Su, Sū., 40, 10.5 tattu na samyak bhūtaguṇādāmāccānyo 'mlo vipāko nāsti pittaṃ hi vidagdham amlatām upaityagner mandatvāt yadyevaṃ lavaṇo 'pyanyaḥ pāko bhaviṣyati śleṣmā hi vidagdho lavaṇatām upaitīti /
Su, Sū., 40, 10.5 tattu na samyak bhūtaguṇādāmāccānyo 'mlo vipāko nāsti pittaṃ hi vidagdham amlatām upaityagner mandatvāt yadyevaṃ lavaṇo 'pyanyaḥ pāko bhaviṣyati śleṣmā hi vidagdho lavaṇatām upaitīti /
Su, Sū., 45, 89.1 vāte 'mlaṃ saindhavopetaṃ svādu pitte saśarkaram /
Su, Sū., 45, 203.1 sarvadoṣair upetaṃ tu sarvadoṣaprakopaṇam /
Su, Nid., 1, 14.2 udāno nāma yastūrdhvam upaiti pavanottamaḥ //
Su, Nid., 1, 45.1 sparśodvignau todabhedapraśoṣasvāpopetau vātaraktena pādau /
Su, Nid., 4, 5.1 tatrāpathyasevināṃ vāyuḥ prakupitaḥ saṃnivṛttaḥ sthirībhūto gudamabhito 'ṅgule dvyaṅgule vā māṃsaśoṇite pradūṣyāruṇavarṇāṃ piḍakāṃ janayati sāsya todādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti mūtrāśayābhyāsagatatvāc ca vraṇaḥ praklinnaḥ śataponakavadaṇumukhaiśchidrair āpūryate tāni ca chidrāṇyajasramacchaṃ phenānuviddhamadhikamāsrāvaṃ sravanti vraṇaśca tāḍyate bhidyate chidyate sūcībhir iva nistudyate gudaṃ cāvadīryate upekṣite ca vātamūtrapurīṣaretasāmapyāgamaśca tair eva chidrair bhavati taṃ bhagandaraṃ śataponakamityācakṣate //
Su, Nid., 4, 6.1 pittaṃ tu prakupitamanilenādhaḥ preritaṃ pūrvavadavasthitaṃ raktāṃ tanvīmucchritāmuṣṭragrīvākārāṃ piḍakāṃ janayati sāsya coṣādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti vraṇaścāgnikṣārābhyām iva dahyate durgandhamuṣṇamāsrāvaṃ sravati upekṣitaśca vātamūtrapurīṣaretāṃsi visṛjati taṃ bhagandaramuṣṭragrīvamityācakṣate //
Su, Nid., 4, 7.1 śleṣmā tu prakupitaḥ samīraṇenādhaḥ preritaḥ pūrvavadavasthitaḥ śuklāvabhāsāṃ sthirāṃ kaṇḍūmatīṃ piḍakāṃ janayati sāsya kaṇḍvādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti vraṇaśca kaṭhinaḥ saṃrambhī kaṇḍūprāyaḥ picchilamajasramāsrāvaṃ sravati upekṣitaś ca vātamūtrapurīṣaretāṃsi visṛjati taṃ bhagandaraṃ parisrāviṇamityācakṣate //
Su, Nid., 4, 8.1 vāyuḥ prakupitaḥ prakupitau pittaśleṣmāṇau parigṛhyādho gatvā pūrvavadavasthitaḥ pādāṅguṣṭhāgrapramāṇāṃ sarvaliṅgāṃ piḍakāṃ janayati sāsya todadāhakaṇḍvādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākamupaiti vraṇaś ca nānāvidhavarṇamāsrāvaṃ sravati pūrṇanadīśambūkāvartavaccātra samuttiṣṭhanti vedanāviśeṣāḥ taṃ bhagandaraṃ śambūkāvartamityācakṣate //
Su, Nid., 6, 4.1 tasya caivaṃpravṛttasyāparipakvā eva vātapittaśleṣmāṇo yadā medasā sahaikatvamupetya mūtravāhisrotāṃsyanusṛtyādho gatvā bastermukhamāśritya nirbhidyante tadā pramehāñjanayanti //
Su, Nid., 10, 7.1 sadyaḥkṣatavraṇam upetya narasya pittaṃ raktaṃ ca doṣabahulasya karoti śopham /
Su, Nid., 12, 6.1 tatrānilaparipūrṇāṃ bastimivātatāṃ paruṣām animittānilarujāṃ vātavṛddhimācakṣate pakvodumbarasaṃkāśāṃ jvaradāhoṣmavatīṃ cāśusamutthānapākāṃ pittavṛddhiṃ kaṭhinām alpavedanāṃ śītāṃ kaṇḍūmatīṃ śleṣmavṛddhiṃ kṛṣṇasphoṭāvṛtāṃ pittavṛddhiliṅgāṃ raktavṛddhiṃ mṛdusnigdhāṃ kaṇḍūmatīmalpavedanāṃ tālaphalaprakāśāṃ medovṛddhiṃ mūtrasaṃdhāraṇaśīlasya mūtravṛddhirbhavati sā gacchato 'mbupūrṇā dṛtiriva kṣubhyati mūtrakṛcchravedanāṃ vṛṣaṇayoḥ śvayathuṃ kośayoścāpādayati tāṃ mūtravṛddhiṃ vidyāt bhāraharaṇabalavadvigrahavṛkṣaprapatanādibhir āyāsaviśeṣair vāyurabhipravṛddhaḥ prakupitaś ca sthūlāntrasyetarasya caikadeśaṃ viguṇamādāyādho gatvā vaṅkṣaṇasandhimupetya granthirūpeṇa sthitvāpratikriyamāṇe ca kālāntareṇa phalakośaṃ praviśya muṣkaśophamāpādayati ādhmāto bastirivātataḥ pradīrghaḥ sa śopho bhavati saśabdam avapīḍitaścordhvam upaiti vimuktaśca punarādhmāyate tāmantravṛddhimasādhyāmityācakṣate //
Su, Nid., 12, 6.1 tatrānilaparipūrṇāṃ bastimivātatāṃ paruṣām animittānilarujāṃ vātavṛddhimācakṣate pakvodumbarasaṃkāśāṃ jvaradāhoṣmavatīṃ cāśusamutthānapākāṃ pittavṛddhiṃ kaṭhinām alpavedanāṃ śītāṃ kaṇḍūmatīṃ śleṣmavṛddhiṃ kṛṣṇasphoṭāvṛtāṃ pittavṛddhiliṅgāṃ raktavṛddhiṃ mṛdusnigdhāṃ kaṇḍūmatīmalpavedanāṃ tālaphalaprakāśāṃ medovṛddhiṃ mūtrasaṃdhāraṇaśīlasya mūtravṛddhirbhavati sā gacchato 'mbupūrṇā dṛtiriva kṣubhyati mūtrakṛcchravedanāṃ vṛṣaṇayoḥ śvayathuṃ kośayoścāpādayati tāṃ mūtravṛddhiṃ vidyāt bhāraharaṇabalavadvigrahavṛkṣaprapatanādibhir āyāsaviśeṣair vāyurabhipravṛddhaḥ prakupitaś ca sthūlāntrasyetarasya caikadeśaṃ viguṇamādāyādho gatvā vaṅkṣaṇasandhimupetya granthirūpeṇa sthitvāpratikriyamāṇe ca kālāntareṇa phalakośaṃ praviśya muṣkaśophamāpādayati ādhmāto bastirivātataḥ pradīrghaḥ sa śopho bhavati saśabdam avapīḍitaścordhvam upaiti vimuktaśca punarādhmāyate tāmantravṛddhimasādhyāmityācakṣate //
Su, Śār., 2, 28.1 tato 'parāhṇe pumān māsaṃ brahmacārī sarpiḥsnigdhaḥ sarpiḥkṣīrābhyāṃ śālyodanaṃ bhuktvā māsaṃ brahmacāriṇīṃ tailasnigdhāṃ tailamāṣottarāhārāṃ nārīmupeyādrātrau sāmādibhir abhiviśvāsya vikalpyaivaṃ caturthyāṃ ṣaṣṭhyām aṣṭamyāṃ daśamyāṃ dvādaśyāṃ copeyāditi putrakāmaḥ //
Su, Śār., 2, 28.1 tato 'parāhṇe pumān māsaṃ brahmacārī sarpiḥsnigdhaḥ sarpiḥkṣīrābhyāṃ śālyodanaṃ bhuktvā māsaṃ brahmacāriṇīṃ tailasnigdhāṃ tailamāṣottarāhārāṃ nārīmupeyādrātrau sāmādibhir abhiviśvāsya vikalpyaivaṃ caturthyāṃ ṣaṣṭhyām aṣṭamyāṃ daśamyāṃ dvādaśyāṃ copeyāditi putrakāmaḥ //
Su, Śār., 2, 31.4 ataḥ paraṃ māsādupeyāt //
Su, Śār., 2, 47.1 yadā nāryāvupeyātāṃ vṛṣasyantyau kathaṃcana /
Su, Śār., 5, 3.2 taṃ cetanāvasthitaṃ vāyurvibhajati teja enaṃ pacati āpaḥ kledayanti pṛthivī saṃhanti ākāśaṃ vivardhayati evaṃ vivardhitaḥ sa yadā hastapādajihvāghrāṇakarṇanitambādibhir aṅgair upetas tadā śarīram iti saṃjñāṃ labhate /
Su, Śār., 10, 3.1 garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt //
Su, Śār., 10, 25.1 tato yathāvarṇaṃ dhātrīmupeyānmadhyamapramāṇāṃ madhyamavayaskāmarogāṃ śīlavatīm acapalām alolupām akṛśām asthūlāṃ prasannakṣīrām alambauṣṭhīm alambordhvastanīm avyaṅgām avyasaninīṃ jīvadvatsāṃ dogdhrīṃ vatsalāmakṣudrakarmiṇīṃ kule jātāmato bhūyiṣṭhaiśca guṇairanvitāṃ śyāmāmārogyabalavṛddhaye bālasya /
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 1, 61.1 mātuluṅgarasopetāṃ sakṣaudrām atimarditām /
Su, Cik., 9, 22.1 etadyadā cikkaṇatām upaiti tadā samastaṃ guṭikā vidadhyāt /
Su, Cik., 13, 12.2 vapurvarṇabalopeto madhumehavivarjitaḥ //
Su, Cik., 24, 116.2 sandhyāparvasvagamyāṃ ca nopeyāt pramadāṃ naraḥ //
Su, Cik., 24, 130.2 vayorūpaguṇopetāṃ tulyaśīlāṃ kulānvitām //
Su, Cik., 26, 20.1 pippalīlavaṇopete bastāṇḍe kṣīrasarpiṣi /
Su, Cik., 26, 25.2 pippalīlavaṇopete bastāṇḍe ghṛtasādhite //
Su, Cik., 28, 3.1 medhāyuṣkāmaḥ śvetāvalgujaphalāny ātapapariśuṣkāṇy ādāya sūkṣmacūrṇāni kṛtvā guḍena sahāloḍya snehakumbhe saptarātraṃ dhānyarāśau nidadhyāt saptarātrāduddhṛtya hṛtadoṣasya yathābalaṃ piṇḍaṃ prayacchedanudite sūrye uṣṇodakaṃ cānupibet bhallātakavidhānavaccāgārapraveśo jīrṇauṣadhaś cāparāhṇe himābhir adbhiḥ pariṣiktagātraḥ śālīnāṃ ṣaṣṭikānāṃ ca payasā śarkarāmadhureṇaudanamaśnīyāt evaṃ ṣaṇmāsān upayujya vigatapāpmā balavarṇopetaḥ śrutanigādī smṛtimānarogo varṣaśatāyurbhavati /
Su, Cik., 29, 10.1 ato 'nyatamaṃ somam upayuyukṣuḥ sarvopakaraṇaparicārakopetaḥ praśaste deśe trivṛtamāgāraṃ kārayitvā hṛtadoṣaḥ pratisaṃsṛṣṭabhaktaḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu aṃśumantam ādāyādhvarakalpenāhṛtam abhiṣutam abhihutaṃ cāntarāgāre kṛtamaṅgalasvastivācanaḥ somakandaṃ suvarṇasūcyā vidārya payo gṛhṇīyāt sauvarṇe pātre 'ñjalimātraṃ tataḥ sakṛdevopayuñjīta nāsvādayan tata upaspṛśya śeṣamapsvavasādya yamaniyamābhyāmātmānaṃ saṃyojya vāgyato 'bhyantarataḥ suhṛdbhir upāsyamāno viharet //
Su, Cik., 29, 12.11 tato daśame 'hanyetadeva vitaret tato 'sya tvak sthiratām upaiti /
Su, Cik., 34, 7.1 krūrakoṣṭhasyātitīkṣṇāgneralpamauṣadhamalpaguṇaṃ vā bhaktavat pākam upaiti tatra samudīrṇā doṣā yathākālam anirhrīyamāṇā vyādhivibhramaṃ balavibhraṃśaṃ cāpādayanti tam analpam amandam auṣadhaṃ ca pāyayet //
Su, Cik., 38, 83.2 sarpirmāṃsarasopetā bastayo bṛṃhaṇāḥ smṛtāḥ //
Su, Ka., 2, 26.1 svabhāvato vā guṇaviprahīnaṃ viṣaṃ hi dūṣīviṣatām upaiti /
Su, Ka., 4, 39.2 tatra darvīkarāṇāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ kṛṣṇatām upaiti tena kārṣṇyaṃ pipīlikāparisarpaṇam iva cāṅge bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ kṛṣṇatā śopho granthayaścāṅge bhavanti tṛtīye medo dūṣayati tena daṃśakledaḥ śirogauravaṃ svedaścakṣurgrahaṇaṃ ca caturthe koṣṭham anupraviśya kaphapradhānān doṣān dūṣayati tena tandrāprasekasandhiviśleṣā bhavanti pañcame 'sthīnyanupraviśati prāṇamagniṃ ca dūṣayati tena parvabhedo hikkā dāhaśca bhavati ṣaṣṭhe majjānamanupraviśati grahaṇīṃ cātyarthaṃ dūṣayati tena gātrāṇāṃ gauravamatīsāro hṛtpīḍā mūrcchā ca bhavati saptame śukramanupraviśati vyānaṃ cātyarthaṃ kopayati kaphaṃ ca sūkṣmasrotobhyaḥ pracyāvayati tena śleṣmavartiprādurbhāvaḥ kaṭīpṛṣṭhabhaṅgaḥ sarvaceṣṭāvighāto lālāsvedayoratipravṛttirucchvāsanirodhaśca bhavati /
Su, Ka., 4, 39.3 maṇḍalināṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ pītatām upaiti tatra paridāhaḥ pītāvabhāsatā cāṅgānāṃ bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ pītatā paridāho daṃśe śvayathuśca bhavati tṛtīye medo dūṣayati tena pūrvavaccakṣurgrahaṇaṃ tṛṣṇā daṃśakledaḥ svedaśca caturthe koṣṭhamanupraviśya jvaramāpādayati pañcame paridāhaṃ sarvagātreṣu karoti ṣaṣṭhasaptamayoḥ pūrvavat /
Su, Ka., 4, 39.4 rājimatāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ pāṇḍutām upaiti tena romaharṣaḥ śuklāvabhāsaśca puruṣo bhavati dvitīye māṃsaṃ dūṣayati tena pāṇḍutātyarthaṃ jāḍyaṃ śiraḥśophaśca bhavati tṛtīye medo dūṣayati tena cakṣurgrahaṇaṃ daṃśakledaḥ svedo ghrāṇākṣisrāvaśca bhavati caturthe koṣṭhamanupraviśya manyāstambhaṃ śirogauravaṃ cāpādayati pañcame vāksaṅgaṃ śītajvaraṃ ca karoti ṣaṣṭhasaptamayoḥ pūrvavaditi //
Su, Ka., 7, 20.1 kṣaudropetāḥ śirīṣasya lihyāt sāraphalatvacaḥ /
Su, Utt., 3, 26.2 dāhakaṇḍūrujopetāste 'rśaḥ śoṇitasaṃbhavāḥ //
Su, Utt., 4, 5.2 yanmāṃsaṃ pracayam upaiti śuklabhāge padmābhaṃ tadupadiśanti lohitārma //
Su, Utt., 4, 6.2 śukle yat piśitam upaiti vṛddhimetat snāyvarmetyabhipaṭhitaṃ kharaṃ prapāṇḍu //
Su, Utt., 10, 9.1 cūrṇaṃ kuryādañjanārthe raso vā stanyopeto dhātakīsyandanābhyām /
Su, Utt., 10, 9.2 yoṣitstanyaṃ śātakumbhaṃ vighṛṣṭaṃ kṣaudropetaṃ kaiṃśukaṃ cāpi puṣpam //
Su, Utt., 12, 41.1 ghṛtaṃ kāṃsyamalopetaṃ stanyaṃ vāpi sasaindhavam /
Su, Utt., 12, 44.2 etat piṣṭaṃ netrapāke 'ñjanārthaṃ kṣaudropetaṃ nirviśaṅkaṃ prayojyam //
Su, Utt., 12, 51.1 pratyañjanaṃ tanmaricairupetaṃ cūrṇena tāmrasya sahopayojyam /
Su, Utt., 17, 89.1 mātuluṅgarasopetaiḥ sukhālepas tadarthakṛt /
Su, Utt., 18, 79.1 snehavarṇabalopetaṃ prasannaṃ doṣavarjitam /
Su, Utt., 39, 42.1 nidropetamabhinyāsaṃ kṣīṇamenaṃ hataujasam /
Su, Utt., 42, 24.2 śarkarāsaindhavopetaṃ taddhitaṃ vātagulmine //
Su, Utt., 42, 30.1 bījapūrarasopetaṃ sarpirdadhicaturguṇam /
Su, Utt., 42, 119.1 nānnaṃ vāñchati no nidrām upaityartinipīḍitaḥ /
Su, Utt., 43, 20.2 dadhnā ca palalopetaṃ tryahaṃ paścādvirecayet //
Su, Utt., 44, 37.1 snigdhān rasānāmalakairupetān kolānvitān vāpi hi jāṅgalānām /
Su, Utt., 47, 32.2 tvakpatracocamaricailabhujaṅgapuṣpaśleṣmātakaprasavavalkaguḍair upetam //
Su, Utt., 47, 38.1 tvakpippalībhujagapuṣpaviḍairupetaṃ seveta hiṅgumaricailayutaṃ phalāmlam /
Su, Utt., 47, 77.1 tamiṣṭaviṣayopetaṃ suhṛdbhirabhisaṃvṛtam /
Su, Utt., 49, 32.2 sarpiḥ kṣaudrasitopetāṃ māgadhīṃ vā lihettathā //
Su, Utt., 50, 19.2 kṣaudropetaṃ gairikaṃ kāñcanāhvaṃ lihyādbhasma grāmyasattvāsthijaṃ vā //
Su, Utt., 50, 21.1 svarjikṣāraṃ bījapūrādrasena kṣaudropetaṃ hanti līḍhvāśu hikkām /
Su, Utt., 55, 30.2 udgāraje kramopetaṃ snaihikaṃ dhūmamācaret //
Su, Utt., 55, 32.1 sakṣāralavaṇopetamabhyaṅgaṃ cātra dāpayet /
Su, Utt., 56, 13.1 viśuddhadehasya hi sadya eva mūrcchātisārādirupaiti śāntim /
Su, Utt., 56, 16.1 kaṭutrikaṃ vā lavaṇairupetaṃ pibet snuhīkṣīravimiśritaṃ tu /
Su, Utt., 58, 37.2 ambhasālavaṇopetaṃ pibenmūtrarujāpaham //
Su, Utt., 64, 17.2 nopeyāttīkṣṇamamloṣṇaṃ kṣāraṃ svapnaṃ divātapam //
Sāṃkhyakārikā
SāṃKār, 1, 61.2 yā dṛṣṭāsmīti punar na darśanam upaiti puruṣasya //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 24.2, 1.2 tathā tanmātro gaṇaḥ pañcakaḥ pañcalakṣaṇopetaḥ /
SKBh zu SāṃKār, 24.2, 1.3 śabdatanmātrasparśatanmātrarūpatanmātrarasatanmātragandhatanmātralakṣaṇopetaḥ /
SKBh zu SāṃKār, 40.2, 1.15 pralayakāle mahadādisūkṣmaparyantaṃ karaṇopetaṃ pradhāne līyate /
SKBh zu SāṃKār, 42.2, 1.12 liṅgaṃ sūkṣmaiḥ paramāṇubhistanmātrairupacitaṃ śarīraṃ trayodaśavidhakaraṇopetaṃ mānuṣadevatiryagyoniṣu vyavatiṣṭhate /
SKBh zu SāṃKār, 61.2, 1.4 aham anena puruṣeṇa dṛṣṭāsmītyasya puṃsaḥ punardarśanaṃ nopaiti puruṣasyādarśanam upayātītyarthaḥ /
SKBh zu SāṃKār, 62.2, 1.9 prakṛtir evātmānaṃ badhnāti mocayati ca yanna sūkṣmaśarīraṃ tanmātrakaṃ trividhakaraṇopetaṃ tat trividhena bandhena badhyate /
Tantrākhyāyikā
TAkhy, 1, 212.1 asti kasyacid rājñaḥ sarvaguṇopetam ananyasadṛśaṃ śayanam //
TAkhy, 1, 568.1 aham upāyaṃ tadvadhāya kathayāmi //
TAkhy, 2, 270.2 pāṇipādair upetāś ca pareṣāṃ bhṛtyatāṃ gatāḥ //
Viṣṇupurāṇa
ViPur, 1, 6, 9.2 viśuddhācaraṇopetaiḥ sadbhiḥ sanmārgagāmibhiḥ //
ViPur, 1, 9, 94.1 rūpaudāryaguṇopetas tataś cāpsarasāṃ gaṇaḥ /
ViPur, 1, 15, 149.1 patantam uccād avanir yam upetya mahāmatim /
ViPur, 1, 17, 90.2 sarvatra daityāḥ samatām upeta samatvam ārādhanam acyutasya //
ViPur, 1, 19, 56.2 udvelo 'bhūt paraṃ kṣobham upetya ca samantataḥ //
ViPur, 2, 6, 9.2 prayāti narake yaśca taiḥ saṃsargamupaiti vai //
ViPur, 2, 13, 96.1 yattu kālāntareṇāpi nānyasaṃjñām upaiti vai /
ViPur, 3, 14, 15.1 māghāsite pañcadaśī kadācidupaiti yogaṃ yadi vāruṇena /
ViPur, 3, 14, 17.2 śrāddhaṃ parāṃ tṛptimupetya tena yugaṃ samagraṃ pitaraḥ svapanti //
ViPur, 3, 15, 36.1 mātāmahastṛptim upaitu tasya tathā pitā tasya pitā tathānyaḥ /
ViPur, 3, 16, 4.1 gayāmupetya yaḥ śrāddhaṃ karoti pṛthivīpate /
ViPur, 3, 16, 18.2 gayāmupetya ye piṇḍāndāsyantyasmākamādarāt //
ViPur, 3, 17, 28.1 aṣṭāviṃśadvadhopetaṃ yadrūpaṃ tāmasaṃ tava /
ViPur, 4, 1, 64.2 pākāya yo 'gnitvam upetya lokān bibharti pṛthvīvapur avyayātmā //
ViPur, 4, 1, 71.1 kuśasthalīṃ tāṃ ca purīm upetya dṛṣṭvānyarūpāṃ pradadau svakanyām /
ViPur, 4, 2, 7.3 rathītarāṇāṃ pravarāḥ kṣatropetā dvijātayaḥ //
ViPur, 4, 2, 65.1 ekadā tu duhitṛsnehākṛṣṭahṛdayaḥ sa mahīpatir atiduḥkhitāstāḥ sukhitā veti vicintya tasya maharṣer āśramam upetya sphuradaṃśumālāṃ sphaṭikamayīṃ prāsādātiramyopavanajalāśayāṃ dadarśa //
ViPur, 4, 2, 71.1 evaṃ ca mama sodaryo duḥkhitā ityevam atiduḥkhakāraṇam ityuktastayā dvitīyaṃ prāsādam upetya svatanayāṃ pariṣvajyopaviṣṭas tathaiva pṛṣṭavān //
ViPur, 4, 2, 73.1 sarvābhistābhir abhihitaḥ paritoṣavismayanirbharavivaśahṛdayo bhagavantaṃ saubharim ekāntāvasthitam upetya kṛtapūjo 'bravīt //
ViPur, 4, 9, 2.1 devāsurasaṃgrāmārambhe ca parasparavadhepsavo devāś cāsurāś ca brahmāṇam upetya papracchuḥ //
ViPur, 4, 9, 6.1 atha daityair upetya rajir ātmasāhāyyadānāyābhyarthitaḥ prāha //
ViPur, 4, 13, 80.1 kṛtodyamau ca tāvubhāvupalabhya śatadhanvā kṛtavarmāṇam upetya pārṣṇipūraṇakarmanimittam acodayat //
ViPur, 4, 19, 23.1 gargācchiniḥ tataś ca gārgyāḥ śainyāḥ kṣatropetā dvijātayo babhūvuḥ //
ViPur, 4, 19, 60.1 mudgalācca maudgalyāḥ kṣatropetā dvijātayo babhūvuḥ //
ViPur, 4, 24, 117.2 mahāyogabalopetau kalāpagrāmasaṃśrayau //
ViPur, 5, 1, 57.2 parāyaṇaṃ tvāṃ jagatām upaiti bhārāvatārārthamapārapāram //
ViPur, 5, 3, 25.1 kaṃsastūrṇam upetyaināṃ tato jagrāha bālikām /
ViPur, 5, 22, 3.1 upetya mathurāṃ so 'tha rurodha magadheśvaraḥ /
ViPur, 5, 25, 12.1 śarīriṇī tathopetya trāsavihvalalocanā /
ViPur, 5, 33, 40.1 sa upetyāha govindaṃ sāmapūrvamumāpatiḥ /
ViPur, 5, 38, 35.2 tamupetya mahābhāgaṃ vinayenābhyavādayat //
Viṣṇusmṛti
ViSmṛ, 1, 59.2 mahāyogabalopetaṃ pṛśnigarbhaṃ dhṛtārciṣam //
ViSmṛ, 3, 4.1 rājā ca jāṅgalaṃ paśavyaṃ sasyopetaṃ deśam āśrayet //
ViSmṛ, 3, 74.1 janmakarmavratopetāś ca rājñā sabhāsadaḥ kāryāḥ ripau mitre ca ye samāḥ kāmakrodhabhayalobhādibhiḥ kāryārthibhir anāhāryāḥ //
ViSmṛ, 8, 4.1 anirdiṣṭas tu sākṣitve yaś copetya brūyāt //
ViSmṛ, 20, 45.2 trāyante mṛtyunopetaṃ jarayā vāpi mānavam //
ViSmṛ, 27, 8.1 dhanopetaṃ vaiśyasya //
ViSmṛ, 28, 21.1 dūrasthasyāntikam upetya //
ViSmṛ, 69, 1.1 nāṣṭamīcaturdaśīpañcadaśīṣu striyam upeyāt //
ViSmṛ, 69, 17.2 nopeyād gurviṇīṃ nārīṃ dīrgham āyur jijīviṣuḥ //
ViSmṛ, 86, 5.1 sarvalakṣaṇopetam //
ViSmṛ, 90, 16.1 kārttikī kṛttikāyutā cet syāt tasyāṃ sitam ukṣāṇam anyavarṇaṃ vā śaśāṅkodaye sarvasasyaratnagandhopetaṃ dīpamadhye brāhmaṇāya dattvā kāntārabhayaṃ na paśyati //
Yājñavalkyasmṛti
YāSmṛ, 1, 100.1 upeyād īśvaraṃ caiva yogakṣemārthasiddhaye /
YāSmṛ, 1, 349.1 yadā sasyaguṇopetaṃ pararāṣṭraṃ tadā vrajet /
YāSmṛ, 3, 2.2 sa dagdhavya upetaś ced āhitāgnyāvṛtārthavat //
YāSmṛ, 3, 218.2 jāyante vidyayopetā dhanadhānyasamanvitāḥ //
Śatakatraya
ŚTr, 3, 66.2 svātmībhāvam upaihi saṃtyaja nijāṃ kallolalolaṃ gatiṃ mā bhūyo bhaja bhaṅgurāṃ bhavaratiṃ cetaḥ prasīdādhunā //
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 13.1 nṛtyaprayogarahitāñśikhino vihāya haṃsānupaiti madano madhurapragītān /
ṚtuS, Tṛtīyaḥ sargaḥ, 15.1 kahlārapadmakumudāni muhurvidhunvaṃstatsaṃgamādadhikaśītalatāmupetaḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 8.2 ratnāntare mauktikasaṅgaramyaḥ svedāgamo vistaratāmupaiti //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 26.2 tarur ghuṇair jagdha ivāttakāryo mahān api kṣipram upaiti bhaṅgāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 23.2 svāṃ kāṣṭhām adhunopete dharmaḥ kaṃ śaraṇaṃ gataḥ //
BhāgPur, 1, 3, 8.2 tṛtīyam ṛṣisargaṃ vai devarṣitvam upetya saḥ //
BhāgPur, 1, 3, 10.1 bhūtvātmopaśamopetam akarod duścaraṃ tapaḥ /
BhāgPur, 1, 7, 41.1 athopetya svaśibiraṃ govindapriyasārathiḥ /
BhāgPur, 1, 9, 8.2 śiṣyairupetā ājagmuḥ kaśyapāṅgirasādayaḥ //
BhāgPur, 1, 9, 32.3 svasukham upagate kvacidvihartuṃ prakṛtim upeyuṣi yadbhavapravāhaḥ //
BhāgPur, 1, 12, 17.1 daivenāpratighātena śukle saṃsthām upeyuṣi /
BhāgPur, 1, 15, 51.2 śṛṇotyalaṃ svastyayanaṃ pavitraṃ labdhvā harau bhaktim upaiti siddhim //
BhāgPur, 1, 18, 9.2 vāsudevakathopetam ākhyānaṃ yadapṛcchata //
BhāgPur, 1, 18, 44.1 tadadya naḥ pāpam upaityananvayaṃ yan naṣṭanāthasya vasorvilumpakāt /
BhāgPur, 2, 2, 25.2 namaskṛtaṃ brahmavidām upaiti kalpāyuṣo yadvibudhā ramante //
BhāgPur, 2, 2, 28.2 jyotirmayo vāyum upetya kāle vāyvātmanā khaṃ bṛhadātmaliṅgam //
BhāgPur, 2, 2, 29.2 śrotreṇa copetya nabhoguṇatvaṃ prāṇena cākūtim upaiti yogī //
BhāgPur, 2, 2, 29.2 śrotreṇa copetya nabhoguṇatvaṃ prāṇena cākūtim upaiti yogī //
BhāgPur, 2, 2, 31.1 tenātmanātmānam upaiti śāntam ānandam ānandamayo 'vasāne /
BhāgPur, 2, 3, 19.2 na yatkarṇapathopeto jātu nāma gadāgrajaḥ //
BhāgPur, 3, 1, 24.2 kālena tāvad yamunām upetya tatroddhavaṃ bhāgavataṃ dadarśa //
BhāgPur, 3, 9, 33.2 svarūpeṇa mayopetaṃ paśyan svārājyam ṛcchati //
BhāgPur, 3, 15, 5.1 namo vijñānavīryāya māyayedam upeyuṣe /
BhāgPur, 3, 15, 21.2 saṃlakṣyate sphaṭikakuḍya upetahemni saṃmārjatīva yadanugrahaṇe 'nyayatnaḥ //
BhāgPur, 3, 15, 26.2 āpuḥ parāṃ mudam apūrvam upetya yogamāyābalena munayas tad atho vikuṇṭham //
BhāgPur, 3, 21, 15.2 upeyivān mūlam aśeṣamūlaṃ durāśayaḥ kāmadughāṅghripasya //
BhāgPur, 3, 23, 14.1 divyopakaraṇopetaṃ sarvakālasukhāvaham /
BhāgPur, 3, 23, 29.2 annaṃ sarvaguṇopetaṃ pānaṃ caivāmṛtāsavam //
BhāgPur, 3, 26, 50.2 kālakarmaguṇopeto jagadādir upāviśat //
BhāgPur, 3, 28, 37.2 daivād upetam atha daivavaśād apetaṃ vāso yathā parikṛtaṃ madirāmadāndhaḥ //
BhāgPur, 3, 33, 31.2 nāmnā siddhapadaṃ yatra sā saṃsiddhim upeyuṣī //
BhāgPur, 4, 7, 26.3 tiṣṭhaṃs tayaiva puruṣatvam upetya tasyām āste bhavān apariśuddha ivātmatantraḥ //
BhāgPur, 4, 8, 36.1 athāpi me 'vinītasya kṣāttraṃ ghoram upeyuṣaḥ /
BhāgPur, 4, 9, 29.3 naicchan muktipater muktiṃ tasmāt tāpam upeyivān //
BhāgPur, 4, 9, 30.3 māsair ahaṃ ṣaḍbhir amuṣya pādayoś chāyām upetyāpagataḥ pṛthaṅmatiḥ //
BhāgPur, 4, 18, 4.2 avaraḥ śraddhayopeta upeyānvindate 'ñjasā //
BhāgPur, 4, 18, 4.2 avaraḥ śraddhayopeta upeyānvindate 'ñjasā //
BhāgPur, 4, 19, 17.2 vīraḥ svapaśumādāya pituryajñamupeyivān //
BhāgPur, 4, 27, 7.2 śīlaudāryaguṇopetāḥ paurañjanyaḥ prajāpate //
BhāgPur, 8, 6, 27.2 bhavaśca jagmatuḥ svaṃ svaṃ dhāmopeyurbaliṃ surāḥ //
BhāgPur, 10, 3, 1.2 atha sarvaguṇopetaḥ kālaḥ paramaśobhanaḥ /
BhāgPur, 10, 3, 51.1 nandavrajaṃ śaurirupetya tatra tān gopānprasuptānupalabhya nidrayā /
BhāgPur, 11, 1, 4.2 antaḥ kaliṃ yadukulasya vidhāya veṇustambasya vahnim iva śāntim upaimi dhāma //
BhāgPur, 11, 2, 43.2 bhavanti vai bhāgavatasya rājaṃs tataḥ parāṃ śāntim upaiti sākṣāt //
BhāgPur, 11, 3, 45.2 vikarmaṇā hy adharmeṇa mṛtyor mṛtyum upaiti saḥ //
BhāgPur, 11, 6, 16.2 so 'yaṃ tayānugata ātmana āṇḍakośaṃ haimaṃ sasarja bahir āvaraṇair upetam //
BhāgPur, 11, 8, 25.2 apy anyo vittavān ko 'pi mām upaiṣyati bhūridaḥ //
BhāgPur, 11, 8, 33.2 kṣarannavadvāram agāram etad viṇmūtrapūrṇaṃ mad upaiti kānyā //
BhāgPur, 11, 9, 12.2 sattvena vṛddhena rajas tamaś ca vidhūya nirvāṇam upaity anindhanam //
BhāgPur, 11, 12, 17.3 manomayaṃ sūkṣmam upetya rūpaṃ mātrā svaro varṇa iti sthaviṣṭhaḥ //
BhāgPur, 11, 13, 36.2 daivād apetam atha daivavaśād upetaṃ vāso yathā parikṛtaṃ madirāmadāndhaḥ //
BhāgPur, 11, 14, 22.1 dharmaḥ satyadayopeto vidyā vā tapasānvitā /
BhāgPur, 11, 18, 9.2 māṃ tapomayam ārādhya ṛṣilokād upaiti mām //
Bhāratamañjarī
BhāMañj, 1, 478.2 bahuputraśca kiṃ tvāndhyaṃ mātṛdoṣādupaiṣyati //
BhāMañj, 1, 828.2 puruṣaṃ mahiṣopetamannānāṃ śakaṭaṃ tathā //
BhāMañj, 5, 186.1 janmanyudaste yadupaiti mṛtyuḥ pṛṣṭe ca śukroccaritaḥ prakāśe /
BhāMañj, 6, 95.1 ghrāṇāgradarśī śāntātmā māmupaiti samādhinā /
BhāMañj, 6, 144.2 madbhaktāḥ śraddhayopetāḥ sarvathā yogino 'dhikāḥ //
BhāMañj, 6, 182.2 yācñā kṛtāñjalirupaiti parānyadeṣa śūrāstadiṅgitajaḍāḥ pṛthagityavocan //
BhāMañj, 6, 183.1 so 'pyacchakīrtiratha bhīṣmamukhānupetya prahvaḥ śarīrapaṇasaṃśritadhārtarāṣṭrān /
BhāMañj, 13, 1074.1 tataḥ sukhoṣitā tatra bhuktottaram upetya sā /
BhāMañj, 14, 86.2 nānānidarśanopetaṃ kathitaṃ bhavaśāntaye //
Devīkālottarāgama
DevīĀgama, 1, 5.1 nirmamaḥ karuṇopetaḥ sarvabhūtābhayapradaḥ /
DevīĀgama, 1, 60.2 yo bhāvatastiṣṭhati niṣprakampaḥ sa brahmabhūto 'mṛtatāmupaiti //
Garuḍapurāṇa
GarPur, 1, 1, 16.1 tṛtīyamṛṣisargaṃ tu devarṣitvamupetya saḥ /
GarPur, 1, 19, 30.2 adbhirghṛṣṭaghṛtopetalepo 'yaṃ viṣamardanaḥ //
GarPur, 1, 47, 36.1 spardhāgavākṣakopeto nirgavākṣo 'thavā bhavet /
GarPur, 1, 65, 54.1 māṃsalaiśca dhanopetā āraktairadharairnṛpāḥ /
GarPur, 1, 68, 28.1 sphuṭitāgniviśīrṇaśṛṅgadeśaṃ malavarṇaiḥ pṛṣatairupetamadhyam /
GarPur, 1, 71, 6.1 tatraiva kiṃcit patatastu pittādupetya jagrāha tato garutmān /
GarPur, 1, 71, 18.1 śabalakaṭhoramalinaṃ rūkṣaṃ pāṣāṇakarkaropetam /
GarPur, 1, 71, 22.2 bhallātakasya svanāttu vaiṣamyamupaiti varṇasya //
GarPur, 1, 77, 3.1 śaṅkhābjabhṛṅgārkavicitrabhaṅgā sūtrairupetāḥ paramāḥ pavitrāḥ /
GarPur, 1, 77, 4.1 kākāśvarāsabhasṛgālavṛkograrūpairgṛdhraiḥ samāṃsarudhirārdramukhairupetāḥ /
GarPur, 1, 96, 10.2 yogakṣemādisiddhyartham upeyādīśvaraṃ gṛhī //
GarPur, 1, 104, 9.1 jāyante lakṣaṇopetā dhanadhānyasamanvitāḥ //
GarPur, 1, 106, 3.1 sa dagdhavya upetaś ced āhitāgnyāvṛtārthavat /
GarPur, 1, 112, 4.1 kulaśīlaguṇopetaḥ satyadharmaparāyaṇaḥ /
GarPur, 1, 112, 9.2 śauryavīryaguṇopeto dharmādhyakṣo vidhīyate //
GarPur, 1, 112, 11.2 āyuḥśīlaguṇopeto vaidya eva vidhīyate //
GarPur, 1, 132, 6.1 kalambikāmlikopetaṃ kāmyaṃ tasya phalaṃ bhavet /
GarPur, 1, 168, 27.1 saṃsṛṣṭalakṣaṇopeto deśaḥ sādhāraṇaḥ smṛtaḥ /
Gītagovinda
GītGov, 5, 32.2 kathamapi rahaḥ prāptām aṅgaiḥ anaṅgataraṃgibhiḥ sumukhi subhagaḥ paśyan saḥ tvām upaitu kṛtārthatām //
GītGov, 6, 10.1 tvaritam upaiti na katham abhisāram /
GītGov, 10, 1.1 atra antare masṛṇaroṣavaśām asīmaniḥśvāsaniḥsahamukhīm sumukhīm upetya /
GītGov, 11, 4.2 mukharitamaṇimañjīram upaihi vidhehi marālavikāram //
Hitopadeśa
Hitop, 0, 33.2 udyoginaṃ puruṣasiṃham upaiti lakṣmīr daivena deyam iti kāpuruṣā vadanti /
Hitop, 0, 46.2 āsvādyatoyāḥ pravahanti nadyaḥ samudram āsādya bhavanty upeyāḥ //
Hitop, 1, 40.4 tasmāc ca tena ca tathā ca tadā ca tac ca tāvac ca tatra ca vidhātṛvaśād upaiti //
Hitop, 1, 98.1 etair guṇair upeto bhavadanyo mayā kaḥ suhṛt prāptavyaḥ /
Hitop, 2, 111.28 tato 'rdharātre etasya nāpitasya vadhūr dūtī punas tāṃ gopīm upetyāvadattava virahānaladagdho 'sau smaraśarajarjarito mumūrṣur iva vartate /
Hitop, 2, 118.2 na tādṛśīṃ prītim upaiti nārī vicitraśayyāśayitāpi kāmam /
Hitop, 2, 158.2 ayaṃ tv apūrvapratimāviśeṣo yaḥ sevyamāno riputām upaiti //
Hitop, 3, 37.5 tapasvivyañjanopetaiḥ svacaraiḥ saha saṃvaset //
Hitop, 3, 102.38 lakṣmīr uvāca yadi tvam ātmanaḥ putraṃ śaktidharaṃ dvātriṃśallakṣaṇopetaṃ bhagavatyāḥ sarvamaṅgalāyā upahārīkaroṣi tadāhaṃ punar atra suciraṃ nivasāmi /
Hitop, 4, 36.1 tatra tāvad bahubhir guṇair upetaḥ saṃdheyo 'yaṃ rājā /
Hitop, 4, 38.2 durbhikṣavyasanopeto balavyasanasaṅkulaḥ //
Hitop, 4, 57.6 saṃtāpayed yena samaṃ sutaptastaptena sandhānam upaiti taptaḥ //
Hitop, 4, 88.1 yām eva rātriṃ prathamām upaiti garbhe nivāsaṃ naravīra lokaḥ /
Kathāsaritsāgara
KSS, 1, 2, 17.1 sa puṣpadantaḥ kiyatā kālenāsmānupaiṣyati /
KSS, 1, 2, 83.1 rājāpi taṃ giriśasūnuvaraprabhāvam ālokya tasya paritoṣamupetya nandaḥ /
KSS, 2, 2, 55.1 sa copetya praṇamyātha nītvaikānte ca satvaram /
KSS, 2, 3, 68.2 upetya prasabhaṃ daityaṃ raṇāyāhvayate sma tam //
KSS, 2, 4, 19.2 upetyopetya vicalandūramākṛṣṭavānnṛpam //
KSS, 2, 4, 19.2 upetyopetya vicalandūramākṛṣṭavānnṛpam //
KSS, 2, 4, 63.1 yathocitamupetyātha dadau vatseśvarāya saḥ /
KSS, 3, 2, 38.2 paramānnaṃ paceḥ śīghraṃ snātvā yāvadupaimyaham //
KSS, 3, 3, 129.2 kiṃ tayā māmupehi tvamahaṃ hi tava gehinī //
KSS, 3, 3, 154.2 upetya saṃnidhau devyāḥ sthiteṣvanyeṣvabhāṣata //
KSS, 3, 4, 200.2 sarvāṃś cakradharopetān pṛṣṭvā tanmūlakāraṇam //
KSS, 3, 4, 229.2 yukto divyena bhogena tvāmupaiṣyati cācirāt //
KSS, 3, 4, 232.1 upetya sā rahasyenāmidaṃ bhadrāmathābravīt /
KSS, 3, 5, 31.1 upetya ca dadau dvāri sa karṇaṃ sāpi tatkṣaṇam /
KSS, 3, 5, 58.2 saṃmānya cediviṣayaṃ sainyaiḥ samam upeyuṣe //
KSS, 3, 6, 93.2 upetya tanayaṃ śarvaḥ svayaṃ yuddhād avārayat //
KSS, 3, 6, 151.1 upetya ca jagādainaṃ punar eva smarāturā /
KSS, 3, 6, 160.1 tatra tasmin sthite prāgvat kālarātrir upetya sā /
KSS, 4, 1, 38.1 anyedyus taṃ sa vatseśam upetyāsthānavartinam /
KSS, 4, 1, 147.2 ko 'pyatha devyā vāsavadattāyāḥ phalam upetya dadau //
KSS, 4, 2, 7.2 upetya sevyamāneva samantād ratnarāśibhiḥ //
KSS, 4, 2, 110.1 pūjāvasāne copetya sa sakhā śabaro mama /
KSS, 4, 3, 7.1 śvaḥ kāpi nārī vijñaptihetor yuṣmān upaiṣyati /
KSS, 5, 1, 118.1 upetyāvasare dattvā prābhūtaṃ vijane ca tat /
KSS, 5, 2, 82.1 upetya jñāninaṃ taṃ ca natvā snehena putrayoḥ /
KSS, 5, 2, 113.2 tatropetya jano 'pyanyo yayau tatsamaduḥkhatām //
KSS, 5, 2, 115.1 samudradattanāmāsāvupetyāśvāsya taṃ dvijam /
KSS, 5, 2, 185.1 tacchrutvā sa tathaivaitām upetyānusaran striyam /
KSS, 5, 2, 187.1 striyā tayopanītaśca tām upetya tathāsthitām /
KSS, 5, 2, 215.2 sadā kṛṣṇacaturdaśyām iha rātrāvupaimyaham //
KSS, 5, 2, 259.1 sa tau dvāvapyupetyaiva bhrātarau gururabravīt /
KSS, 5, 2, 265.1 tatra copetya pitarau viprayogāgnitāpitau /
KSS, 5, 3, 2.1 sa ca prākpratipannaḥ sann upetyainam abhāṣata /
KSS, 5, 3, 188.1 aṣṭame garbhamāse ca tasyāḥ svairam upetya tam /
KSS, 6, 1, 103.1 evaṃ tayośca matpitror lokāntaram upeyuṣoḥ /
KSS, 6, 2, 60.1 upetāṃ tāṃ ca sahasā dṛṣṭvā rājā savismayaḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 160.1 dvādaśīṃ śravaṇopetāṃ yo nopoṣyāt sumandadhīḥ /
Mṛgendratantra
MṛgT, Vidyāpāda, 4, 11.2 svasādhyakārakopetān kāladhāmāvadhisthitān //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 13.2 samujjvalannyāyasahasrasādhito 'py upaiti siddhiṃ na vimūḍhacetasām //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 9.2, 4.0 bhuktvā bhogān suciram amarastrīnikāyair upetāḥ srastotkaṇṭhāḥ śivapadaparaiśvaryabhājo bhavantīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 15.2, 4.3 tasmācca tena ca tathā ca tadā ca tacca tāvacca tatra ca vidhātṛvaśādupaiti //
Narmamālā
KṣNarm, 2, 37.1 niyogigṛhabālānāmupādhyāyamupetya saḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 24.1, 2.0 prādhānyāttataḥ indriyārthavaiṣamyaṃ nocyante saumyājjātam ṛtukālajaṃ rāgamupaitītyanenaiva punaśca ityucyata indriyārthavaiṣamyaṃ rāgamupaitītyanenaiva ṛtukālajaṃ rāgamupaitītyanenaiva śeṣāviti //
NiSaṃ zu Su, Sū., 14, 12.2, 3.0 yaistāni svabhāvo viśālam na pṛthagiti ya sātiśayo'rthābhilāṣaḥ karma iti ativistīrṇasya tu iti upaiti śoṇitameva mṛtaśarīre na pañcadaśa saha avisrāvyāḥ raktādīnām //
NiSaṃ zu Su, Śār., 3, 32.2, 6.1 tathā sā coktaṃ nāḍī coktaṃ yadā garbhamāpnoti nāryāv tayā upeyātāṃ garbhasya vṛṣasyantyau vartanam /
NiSaṃ zu Su, Śār., 3, 4.1, 33.0 svarūpopetaḥ paramarṣibhirabhidhīyate tat kathaṃ kleśakāriṇi garbhāśaye tiṣṭhatītyāśaṅkyāha daivasaṃyogād iti daivasya prāktanajanmakarmaṇo dharmādharmābhidhānasya sambandhāt //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 4.2, 7.0 ṣaṇḍhatvavarjitaḥ puṃstvopetaḥ śaktaḥ iti yāvat //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 158.1 madhvājyakanakopetaṃ prāśayet pāyasaṃ tu tam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 618.0 tasmād bhaginyāptapadopetamanuvacanabalād aviśeṣe niṣedho viśeṣaviṣaya evopasaṃhriyate //
Rasahṛdayatantra
RHT, 1, 15.1 sthiradeho'bhyāsavaśātprāpya jñānaṃ guṇāṣṭakopetam /
RHT, 7, 5.1 ānīya kṣāravṛkṣān kusumaphalaśiphātvakpravālairupetān kṛtvātaḥ khaṇḍaśastān vipulataraśilāpiṣṭagātrātiśuṣkān /
RHT, 19, 35.1 ghanasatvakāntasūtaṃ mṛtahema śatāvarīrasopetam /
Rasaprakāśasudhākara
RPSudh, 1, 67.1 rājikā lavaṇopetā maricaṃ śigruṭaṃkaṇe /
RPSudh, 5, 110.1 amlaiśca guggulūpetaiḥ kṣārādyair bhāṇḍamadhyataḥ /
RPSudh, 5, 118.1 amlatoyena saṃsvinnaṃ śuṣkaṃ śuddhimupaiti ca /
RPSudh, 7, 40.0 ṣāḍguṇyasaṃsiddhim upaiti sarvadā sarvārthasaṃsiddhimupaiti sevite //
RPSudh, 7, 40.0 ṣāḍguṇyasaṃsiddhim upaiti sarvadā sarvārthasaṃsiddhimupaiti sevite //
RPSudh, 7, 55.1 kṣāreṇa sarveṇa hi vidrumaṃ ca godugdhatas tārkṣyamupaiti śuddhim /
RPSudh, 11, 121.1 ghṛtāktaṃ ṭaṃkaṇopetaṃ gālitaṃ mūṣikāmukhe /
Rasaratnasamuccaya
RRS, 1, 44.1 sthiradehe 'bhyāsavaśāt prāpya jñānaṃ guṇāṣṭakopetam /
RRS, 2, 26.1 pādāṃśaṭaṅkaṇopetaṃ musalīrasamarditam /
RRS, 2, 34.2 śodhanīyagaṇopetaṃ mūṣāmadhye nirudhya ca //
RRS, 2, 112.1 kṣārāmlaguggulopetaiḥ svedanīyantramadhyagaiḥ /
RRS, 2, 118.1 elātoyena saṃbhinnaṃ siddhaṃ śuddhimupaiti tat /
RRS, 2, 159.1 tatsattvaṃ tālakopetaṃ prakṣipya khalu kharpare /
RRS, 3, 163.1 luṅgāmbugandhakopeto rājāvarto vicūrṇitaḥ /
RRS, 5, 19.1 etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguṃjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucim /
RRS, 5, 104.1 sāmudralavaṇopetaṃ taptaṃ nirvāpitaṃ khalu /
RRS, 5, 106.1 yadvā phalatrayopetaṃ gomūtre kvathitaṃ kṣaṇam /
RRS, 5, 221.1 taddrāvaṇagaṇopetaṃ saṃmardya vaṭakīkṛtam /
RRS, 6, 11.2 umāmaheśvaropete samṛddhe nagare śubhe //
RRS, 6, 13.2 samyagvātāyanopetā divyacitrair vicitritā //
RRS, 7, 2.2 nānopakaraṇopetāṃ prākāreṇa suśobhitām //
RRS, 8, 41.1 tīkṣṇanīlāñjanopetaṃ dhmātaṃ hi bahuśo dṛḍham /
RRS, 8, 89.1 vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu /
RRS, 10, 10.1 dagdhāṅgāratuṣopetā mṛtsnā valmīkamṛttikā /
RRS, 11, 50.1 maricair bhūkhagayuktair lavaṇāsurīśigruṭaṅkaṇopetaiḥ /
RRS, 12, 79.1 dadhi vā sitayopetaṃ nārikelajalaṃ tathā /
RRS, 12, 97.2 rāgarudropamopetā prauḍhā mastakaśālinī //
RRS, 15, 63.1 aṣṭāṃśasasyakopetaṃ puṭedvāratrayaṃ tataḥ /
Rasaratnākara
RRĀ, R.kh., 1, 2.2 asādhyaṃ pratyayopetaṃ kathyate rasasādhanam //
RRĀ, R.kh., 4, 47.1 mādhuryagauravopetaḥ tejasā bhāskaropamaḥ /
RRĀ, V.kh., 1, 23.1 umāmaheśvaropete samṛddhe nagare śubhe /
RRĀ, V.kh., 1, 25.1 samyagvātāyanopetā divyacitrairvicitritā /
Rasendracintāmaṇi
RCint, 3, 222.2 sauvarcalasamopetaṃ rasājīrṇī pibed budhaḥ //
RCint, 6, 42.3 paṅkāyamānaṃ puṭayetsuyuktyā vāntyādikaṃ yāvadupaiti śāntim //
Rasendracūḍāmaṇi
RCūM, 3, 2.2 nānopakaraṇopetāṃ prākāreṇa suśobhitām //
RCūM, 4, 52.2 tīkṣṇaṃ nīlāñjanopetaṃ dhmātaṃ hi bahuśo dṛḍham //
RCūM, 4, 106.1 vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu /
RCūM, 5, 104.1 dagdhāṅgāratuṣopetā mṛtsnā valmīkasambhavā /
RCūM, 5, 117.1 dravībhāvamupeyuḥ syānmūṣāyā dhmānayogataḥ /
RCūM, 10, 21.2 pādāṃśaṭaṅkaṇopetaṃ matsyākṣīrasamarditam //
RCūM, 10, 45.1 śodhanīyagaṇopetaṃ mūṣāmadhye nirudhya ca /
RCūM, 10, 58.1 bhṛṅgāmbho gandhakopeto rājāvartto vicūrṇitaḥ /
RCūM, 10, 103.1 kṣārāmlairguggulūpetaiḥ svedanīyantramadhyagaiḥ /
RCūM, 10, 109.2 elātoyena saṃsvinnaṃ śuṣkaṃ śuddhimupaiti tat //
RCūM, 10, 124.2 tatsattvaṃ tālakopetaṃ nikṣipya khalu kharpare //
RCūM, 13, 15.2 mattadantibalopetaṃ vivāde vijayānvitam //
RCūM, 13, 16.1 līḍhaṃ madhvājyatailaiśca kaṇopetāśvagandhayā /
RCūM, 13, 33.2 citrakārdrakarasopetaṃ pītaṃ rājikayā mitam //
RCūM, 14, 19.2 svalpanīlāñjanopetaṃ dagdhaṃ svalpairvanotpalaiḥ //
RCūM, 14, 23.1 etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ sakāsārucim /
RCūM, 14, 50.1 dinaikaṃ lavaṇopetaṃ tintiḍīphalakardame /
RCūM, 14, 55.1 vilipya sāraghopetasitayā ca trivārakam /
RCūM, 14, 97.1 sāmudralavaṇopetaṃ taptaṃ nirvāpitaṃ khalu /
RCūM, 14, 98.2 yadvā phalatrayopetaṃ gomūtre kvathitaṃ kṣaṇam //
RCūM, 14, 187.1 tad drāvaṇagaṇopetaṃ saṃmardya vaṭakīkṛtam /
RCūM, 16, 10.1 tasmāllohāntaropetaṃ yuktaṃ ca dhātusattvakaiḥ /
RCūM, 16, 19.2 kṣārāmlalavaṇopetaṃ taptaṃ khalve dinatrayam //
RCūM, 16, 22.1 sarvāmlagojalopetakāñjikaiḥ svedayettryaham /
RCūM, 16, 47.2 vyoṣavellamadhūpetaḥ caturmāsaniṣevitaḥ //
Rasendrasārasaṃgraha
RSS, 1, 275.2 pakvāyamānaṃ puṭayetsuyuktvā vāntyādikaṃ yāvad upaiti śāntim //
Rasārṇava
RArṇ, 2, 41.1 prākāraparikhopete kapāṭārgalarakṣite /
RArṇ, 2, 42.2 divyauṣadhigaṇopete sajale śyāmaśādvale //
RArṇ, 4, 31.1 dagdhadhānyatuṣopetā mṛttikā koṣṭhikāvidhau /
RArṇ, 6, 71.1 sattvavanto balopetā lohe krāmaṇaśīlinaḥ /
RArṇ, 7, 9.2 saptasaptapuṭopetaṃ pañcadrāvakasaṃyutam /
RArṇ, 12, 162.3 sabījaṃ sūtakopetam andhamūṣāniveśitam /
RArṇ, 15, 199.1 pūrvavannigalopetaṃ khoṭaṃ kṛtvā tu vedhayet /
RArṇ, 18, 142.3 sauvarcalasamopetaṃ rasājīrṇe pibennaraḥ //
Ratnadīpikā
Ratnadīpikā, 1, 57.1 vajraṃ kākapadopetaṃ dhruvaṃ mṛtyuṃ vinirdiśet /
Rājanighaṇṭu
RājNigh, Mūl., 117.2 śvetā svalpaguṇopetā aparā ca rasāyanī //
RājNigh, Mūl., 216.1 bālye tiktā cirbhiṭā kiṃcid amlā gaulyopetā dīpanī sā ca pāke /
RājNigh, Kar., 22.2 sāmānyaguṇopetās teṣu guṇāḍhyas tu kṛṣṇakusumaḥ syāt //
RājNigh, 13, 12.2 snigdhaṃ ca gauravam upaiti ca yat tulāyāṃ jātyā tad eva kanakaṃ mṛdu raktapītam //
RājNigh, Pānīyādivarga, 62.1 taptaṃ divā jāḍyam upaiti naktaṃ naktaṃ ca taptaṃ tu divā guru syāt /
RājNigh, Kṣīrādivarga, 59.2 śarkarāmaricopetaṃ svādu pittodarī pibet //
RājNigh, Miśrakādivarga, 6.2 tribhāgakuṅkumopetaṃ taduktaṃ cādyapuṣpakam //
RājNigh, Miśrakādivarga, 50.0 syātpañcalavaṇaṃ tacca mṛtsnopetaṃ ṣaḍāhvayam //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 29, 3.0 matsyaḥ svādurasopeto guruguṇopetaśca na madhurarasopadiṣṭaḥ śītavīryaḥ kiṃ tarhi uṣṇavīryaḥ vicitrapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 6.0 śūkaro madhurarasayukto guruguṇopetaśca yathārasaṃ madhuravipāka eva samānapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 16, 1.4, 2.0 viparītam ato yallaghūṣṇasthirarūkṣatīkṣṇasthūlakaṭhinasāndraguṇopetaṃ tad virūkṣaṇam //
SarvSund zu AHS, Sū., 16, 19.1, 2.0 saṃjātabubhukṣeṇa tu pīto jāṭharānalasya dīptatvācchodhanakāryam akurvāṇas tadyogyatāṃ cānutpādayannāśveva jarāmupaiti //
Skandapurāṇa
SkPur, 3, 30.2 taṃ devaṃ pramathapatiṃ praṇamya bhaktyā nityaṃ vai śaraṇamupaimi sūkṣmasūkṣmam //
SkPur, 11, 32.2 mahāyogabalopetā mahādevamupasthitā //
SkPur, 13, 103.1 svacchāmbupūrṇāśca tathā nalinyaḥ padmotpalānāṃ mukulairupetāḥ /
SkPur, 22, 16.3 padmotpalavanopetā prāvartata mahānadī //
SkPur, 25, 21.2 upetaṃ bhavanairdivyaiḥ prayacchāmi janāvṛtam /
SkPur, 25, 38.2 kṣamāśaucadamopeto bhava naḥ priyakṛtsadā //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 13.2, 18.2 iti taduktayaiva nītyā abhūtabhāvanayaivotthāpitaṃ parameśvareṇaiva jñānagopanāyai mūḍhānām upeyatayā tathā bhāsitamityarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2, 2.0 iti nītyā ekasyāṃ kasyāṃcid ālambanaviśeṣanibhṛtavikārātmikāyāṃ cintāyāṃ prasaktasya ekāgrībhūtasya yogino yata iti tadekāgratāprakarṣollasatsaṃvitsphāratas tadālambananimīlanājjhaṭiti grastasamastacintāsaṃtater agnīṣomāvibhedātmanaḥ spandatattvādapara evodayaściccamatkārātmānya eva lokottara ullāsaḥ syāt sa taccamatkāronmeṣakatvād evonmeṣo vijñātavyo 'nveṣaṇīyaḥ ittham eva yoginā jñātuṃ śakyaḥ tataśca svayamiti idaṃtāviṣayatvābhāvād akṛtakaprayatnātmanāvadhānenāhaṃtayaivopetyātmani lakṣayet asādhāraṇena camatkārātmanā pratyabhijānīyāt //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 11.0 caturbhiścatuḥsaṃkhyopetaiḥ //
Tantrasāra
TantraS, 3, 1.0 yad etat prakāśarūpaṃ śivatattvam uktam tatra akhaṇḍamaṇḍale yadā praveṣṭuṃ na śaknoti tadā svātantryaśaktim eva adhikāṃ paśyan nirvikalpam eva bhairavasamāveśam anubhavati ayaṃ ca asya upadeśaḥ sarvam idaṃ bhāvajātaṃ bodhagagane pratibimbamātraṃ pratibimbalakṣaṇopetatvāt idaṃ hi pratibimbasya lakṣaṇaṃ yat bhedena bhāsitam aśaktam anyavyāmiśratvenaiva bhāti tat pratibimbam mukharūpam iva darpaṇe rasa iva dantodake gandha iva ghrāṇe mithunasparśa iva ānandendriye śūlakuntādisparśo vā antaḥsparśanendriye pratiśrutkeva vyomni //
Tantrāloka
TĀ, 1, 145.1 upāyopeyabhāvastu jñānasya sthaulyaviśramaḥ /
TĀ, 2, 17.1 upāyopeyabhāvaḥ syātprakāśaḥ kevalaṃ hi saḥ //
TĀ, 3, 272.2 yatra sūtraṇayāpīyam upāyopeyakalpanā //
Ānandakanda
ĀK, 1, 2, 13.2 viśālajaghanopetā rambhoruḥ subhagā priyā //
ĀK, 1, 2, 14.2 śoṇāmalanakhopetā rājahaṃsagatiḥ śubhā //
ĀK, 1, 2, 19.1 gandhakaṃ goghṛtopetaṃ niṣkaṃ triḥ saptavāsaram /
ĀK, 1, 2, 230.2 aṇimādiguṇopete nānāsiddhipradāyake //
ĀK, 1, 3, 3.2 pūrvoktalakṣaṇopetaḥ śiṣyo bhaktinataḥ śuciḥ //
ĀK, 1, 3, 9.2 candratārābalopetaviṣuvāyanasaṃkrame //
ĀK, 1, 3, 90.1 phalagandhottamopetairnaivedyaiḥ pūjayetkramāt /
ĀK, 1, 12, 116.1 tatra saptaphaṇopetastūgrabhītikaro mahān /
ĀK, 1, 15, 15.1 aṇimādiguṇopetaḥ sarvagaḥ sarvakālikaḥ /
ĀK, 1, 15, 81.1 tadraso gandhakopetaḥ sarvalohaṃ vilāpayet /
ĀK, 1, 15, 235.2 daśanāgabalopetaḥ samīrasadṛśo gatau //
ĀK, 1, 15, 246.2 mūlapuṣpaphalopetāṃ chāyāyāṃ śoṣayetpriye //
ĀK, 1, 15, 510.1 mahāgajabalopeto dviraṣṭavayasojjvalaḥ /
ĀK, 1, 15, 526.1 pūrṇamāsyāṃ pañcadaśachadopetā sadā bhavet /
ĀK, 1, 15, 526.2 nānāvidhadalopetāś chadapañcadaśātmikāḥ //
ĀK, 1, 16, 116.1 maunī gandhākṣatopeto rakṣābandhanasūtritām /
ĀK, 1, 19, 113.1 śarkarāmaricopetaṃ dadhi hastaviloḍitam /
ĀK, 1, 19, 121.1 mocacocadalopetameṣā sāmānyasaṃskṛtiḥ /
ĀK, 1, 20, 5.2 sarvadivyāyudhopeta varavyāghrājināṃbara //
ĀK, 1, 20, 56.2 vādisāntākṣaropetaṃ bālāruṇasamaprabham //
ĀK, 1, 20, 80.1 upaiti satprabodhaṃ ca devānāmapi durlabham /
ĀK, 1, 20, 96.1 yadi gacchettasya bījo hutāśanamupaiti hi /
ĀK, 1, 20, 191.1 sarvayajñaphalopetaḥ sa snātaḥ sarvatīrthake /
ĀK, 1, 21, 100.1 mattahastibalopeto gṛdhradṛṣṭiranāmayaḥ /
ĀK, 1, 21, 104.2 aṇimādiguṇopeto vajrakāyaśca khecaraḥ //
ĀK, 1, 22, 82.1 mahānāgabalopeto mahāgaṇaśca jāyate /
ĀK, 1, 23, 382.2 sabījaṃ sūtakopetamandhamūṣāniveśitam //
ĀK, 1, 23, 499.2 lihyānmadhusitopetaṃ trisaptāhādbṛhaspatiḥ //
ĀK, 1, 25, 50.2 tīkṣṇaṃ nīlāñjanopetaṃ dhmātaṃ hi bahuśo dṛḍham //
ĀK, 1, 25, 105.2 vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu //
ĀK, 1, 26, 157.1 dagdhāṅgāratuṣopetamṛtsnā valmīkasambhavā /
ĀK, 2, 1, 30.1 tadādāya ghṛtopetaṃ lohapātre kṣaṇaṃ pacet /
ĀK, 2, 8, 136.2 vajraṃ ca ṣaḍrasopetaṃ sarvarogāpahārakam //
ĀK, 2, 8, 200.2 luṅgāmbugandhakopeto rājāvarto vicūrṇitaḥ //
ĀK, 2, 9, 62.2 nimbūsamānaiśca phalairupetā sarvāmayaghnī rasabandhanī ca //
ĀK, 2, 9, 69.1 supuṣpā tilakopetā raktatyatriphalānvitā /
Āryāsaptaśatī
Āsapt, 2, 44.1 anupetya nīcabhāvaṃ bālaka parito gabhīramadhurasya /
Āsapt, 2, 176.1 ketakagarbhe gandhādareṇa dūrād amī drutam upetāḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 1.1 guṇatrayavibhedena mūrtitrayam upaiyuṣe /
ĀVDīp zu Ca, Sū., 26, 63.2, 15.0 yattu suśrute'mlapākanirāsārthaṃ dūṣaṇam ucyate pittaṃ hi vidagdham amlatām upaiti ityādinā tadanabhyupagamādeva nirastam //
ĀVDīp zu Ca, Śār., 1, 51.2, 7.0 kṛtaṃ karma yāgādi na phalarūpatayānyamupaiti evaṃ sati devadattakṛtena śubhakarmaṇā yajñadattādayo'pi sukhabhājaḥ syuḥ tasmāt kṣaṇabhaṅgiśarīrād atiriktaḥ karmakartā tatphalabhoktā cāstīti bhāvaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 4.1, 19.0 paramopeyaviśrāntisatattvaḥ parameṣṭhinā //
ŚSūtraV zu ŚSūtra, 2, 6.1, 4.0 upāyaḥ kathyate sākṣād upeyaṃ paramaṃ prati //
ŚSūtraV zu ŚSūtra, 3, 44.1, 13.0 śraddhayā parayopetās te me yuktatamā matāḥ //
Śukasaptati
Śusa, 4, 2.4 tatputrī rūpaudāryaguṇopetā viṣakanyeti vijñātābhūt /
Śusa, 4, 2.9 tena suhṛdāṃ nivārayatāmapi kṛtāvajñenoḍhā sarvarūpalāvaṇyaguṇopetā mohinī viṣakanyā /
Śusa, 23, 22.2 yācanaṃ vinayopetaṃ snehabhāvo nirīhatā //
Śyainikaśāstra
Śyainikaśāstra, 1, 30.2 taṃ dānabhogavidhaye sujano niyuṅkte samyak tayoḥ pariṇatiḥ suṣamānupaiti //
Śyainikaśāstra, 6, 16.1 upatyakāyāṃ mṛgayāṃ yadyupeyāstadābhitaḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 9.1 tatastu yatkṛṣṇam upaiti cordhvaṃ vilīyamānaṃ raviraśmitaptam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 8.0 sindhusauvarcalopetaṃ biḍaṃ sāmudrajaṃ gaḍam iti pañcalavaṇam //
Bhāvaprakāśa
BhPr, 7, 3, 142.1 tatastu yatkṛṣṇamupaiti cordhvaṃ saṃtānikāvad raviraśmitaptam /
Gheraṇḍasaṃhitā
GherS, 7, 2.2 dine dine yasya bhavet sa yogī suśobhanābhyāsam upaiti sadyaḥ //
Gorakṣaśataka
GorŚ, 1, 51.2 vāraṃ vāram apānam ūrdhvam anilaṃ proccārayet pūritaṃ muñcan prāṇam upaiti bodham atulaṃ śaktiprabodhān naraḥ //
Haribhaktivilāsa
HBhVil, 4, 37.1 prāṅgaṇaṃ varṇakopetaṃ svastikaiś ca samanvitam /
HBhVil, 4, 111.2 keyūravalayopetaṃ suvarṇamukuṭojjvalam /
HBhVil, 5, 81.2 kṛṣṇaḥ priyajanopetaś cintanīyo hi sarvataḥ //
HBhVil, 5, 456.2 sā cārcyā dvārakācakrāṅkitopetaiva sarvadā //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 52.1 vāraṃ vāram apānam ūrdhvam anilaṃ protsārayan pūritaṃ nyañcan prāṇam upaiti bodham atulaṃ śaktiprabhāvān naraḥ /
Janmamaraṇavicāra
JanMVic, 1, 50.0 tathā coktaṃ sauśrute iha khalu pāñcabhautikasya caturvidhasya āhārasya ṣaḍrasopetasya dvividharasavīryasya aṣṭavidharasavīryasya anekaprakāropabhuktasya pariṇatasya yas tejorūpaḥ sāraḥ sūkṣmaḥ sa rasa ity ucyate tasya hṛdayaṃ sthānaṃ sa ca hṛdayāt caturviṃśatidhamanīr anupraviśya ūrdhvagā daśa daśa ca adhogāminīḥ catasraḥ tiryaggāḥ sakalaṃ śarīram aharahas tarpayati jīvayati dhārayati vardhayati adṛṣṭanimittena karmaṇā sa khalu āpyo raso yakṛtplīhādiṃ prāpya rāgam upaiti bhavanti vā atra ślokāḥ //
JanMVic, 1, 50.0 tathā coktaṃ sauśrute iha khalu pāñcabhautikasya caturvidhasya āhārasya ṣaḍrasopetasya dvividharasavīryasya aṣṭavidharasavīryasya anekaprakāropabhuktasya pariṇatasya yas tejorūpaḥ sāraḥ sūkṣmaḥ sa rasa ity ucyate tasya hṛdayaṃ sthānaṃ sa ca hṛdayāt caturviṃśatidhamanīr anupraviśya ūrdhvagā daśa daśa ca adhogāminīḥ catasraḥ tiryaggāḥ sakalaṃ śarīram aharahas tarpayati jīvayati dhārayati vardhayati adṛṣṭanimittena karmaṇā sa khalu āpyo raso yakṛtplīhādiṃ prāpya rāgam upaiti bhavanti vā atra ślokāḥ //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 122.0 subhūtāya pinvasveti bhūtim evopaiti //
KaṭhĀ, 3, 1, 49.0 tebhya eva procyāvāntaradīkṣām upaiti //
KaṭhĀ, 3, 4, 16.0 vyadhve dvitīyam upayanty abhiprayānti //
KaṭhĀ, 3, 4, 20.0 upaprāpya tṛtīyam upayanty abhiprayānti //
KaṭhĀ, 3, 4, 208.0 na pūrvedyur abrahmacaryam upetya //
Kokilasaṃdeśa
KokSam, 1, 5.1 taṃ kūjantaṃ kalamadhurayā pañcamasvānabhaṅgyā kāntālāpasmaraṇavivaśaḥ kiṃcidārādupetya /
KokSam, 2, 47.1 amlānā te jayati kamanīyāṅgi maṅgalyabhūṣā patyuḥ pārśvāt suhṛdahamupeto 'smi sandeśahāraḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 15.2, 5.0 kīdṛśaṃ jñānaṃ guṇāṣṭakopetam aṇimādyaṣṭasiddhyupetam //
MuA zu RHT, 1, 15.2, 5.0 kīdṛśaṃ jñānaṃ guṇāṣṭakopetam aṇimādyaṣṭasiddhyupetam //
MuA zu RHT, 7, 7.2, 7.0 kiṃviśiṣṭān kusumaphalaśiphātvakpalāśairupetān kusumāni prasūnāni pratītāni śiphā mūlaṃ tvaktvacā pravālā nūtanapallavāḥ etaiḥ pañcāṅgāhvayair upetān saṃyutān //
MuA zu RHT, 7, 7.2, 7.0 kiṃviśiṣṭān kusumaphalaśiphātvakpalāśairupetān kusumāni prasūnāni pratītāni śiphā mūlaṃ tvaktvacā pravālā nūtanapallavāḥ etaiḥ pañcāṅgāhvayair upetān saṃyutān //
MuA zu RHT, 9, 1.2, 7.0 tadbījaṃ siddhaṃ sarvalakṣaṇopetaṃ rase pārade niyojyaṃ nāsiddhamiti //
MuA zu RHT, 13, 1.2, 1.2 vararavo'pi satāṃ ca samāgamaṃ śabalatā kimupaiti na cārutām //
MuA zu RHT, 18, 1.2, 1.1 vyavāyibheṣajopete dravye kṣipto rasaḥ khalu /
MuA zu RHT, 19, 35.2, 1.0 ghanasatvam abhrasāraḥ kāntaṃ cumbakotthaṃ sūto rasaḥ ekavadbhāvo dvandvasamāsāt tathā mṛtaṃ hema pañcatvamāptaṃ kanakaṃ ca etaccatuṣkaṃ śatāvarīrasopetaṃ śatamūlīdravabhāvitaṃ punarghṛtamadhulīḍhaṃ ghṛtamadhubhyāṃ līḍhaṃ āsvāditaṃ sat varṣādvarṣaparimāṇāt mṛtyuvyādhiṃ jarāṃ ca hanti nāśayatītyarthaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 38.2 śayānasya balopetā nāḍī sphuraṇamañcati //
Nāḍīparīkṣā, 1, 65.2 balāse sphuraṇopetā sūkṣmā drutagatirbhavet //
Nāḍīparīkṣā, 1, 93.2 prācuryaṃ bhajate rasāśrayavaśātkṣīṇā rasenojjhitā nītvā śvāsamupaiti śāntimacalaiḥ khair antakāle nṛṇām //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 6.2 nadīprasravaṇopetaṃ puṇyatīrthopaśobhitaṃ //
Rasakāmadhenu
RKDh, 1, 1, 200.1 dagdhadhānyatuṣopetā mṛttikā koṣṭhakāya vai /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 41.2, 2.0 atra viśeṣyapadollekhābhāve 'pi varanāga iti saṃjñābalādeva tīkṣṇanīlāñjanopetamityatra nāgamiti viśeṣyapadaṃ śeṣaḥ bodhyaḥ //
RRSBoṬ zu RRS, 10, 11.2, 3.0 mṛtsnā pāṇḍurasthūlādiguṇopetā śarkarāmṛttiketyarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 41.2, 10.0 nāgaṃ nīlāñjanopetamiti pāṭhastu prāmādika eva //
RRSṬīkā zu RRS, 8, 89.2, 4.0 vyavāyibheṣajopetaḥ //
RRSṬīkā zu RRS, 8, 89.2, 6.0 tādṛśabheṣajopeto yogavāhī pārado'pi sevitaścet sahasā sarvaṃ dehaṃ sāntaraṃ vyāpnoti na kevalaṃ koṣṭha eva sthitiṃ karoti //
Rasasaṃketakalikā
RSK, 4, 55.2 nimbukasya rasopetaṃ kuṅkumālepanaṃ hitam //
Rasataraṅgiṇī
RTar, 2, 47.1 jvalanasthitameveha śītalatvamupaiti yat /
RTar, 3, 15.1 sāpidhānā śikhopetā gostanākārasannibhā /
Rasārṇavakalpa
RAK, 1, 244.2 bhuñjīta ṣaṣṭikopetaṃ kṣīraṃ mudgarasaṃ tathā //
Saddharmapuṇḍarīkasūtra
SDhPS, 9, 36.1 tasya khalu punā rāhulabhadra bhagavataḥ saptaratnapadmavikrāntagāminastathāgatasyārhataḥ samyaksaṃbuddhasya evaṃrūpamevāyuṣpramāṇaṃ bhaviṣyaty evaṃrūpaiva sarvākāraguṇasaṃpad bhaviṣyati tadyathāpi nāma tasya bhagavataḥ sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasya sarvākāraguṇopetā buddhakṣetraguṇavyūhā bhaviṣyanti //
SDhPS, 11, 61.1 teṣāṃ ca ratnavṛkṣāṇāṃ pañcayojanaśatānyārohapariṇāho 'nupūrvaśākhāpatrapuṣpaphalopetaḥ //
SDhPS, 11, 154.1 so 'haṃ śrutvā tasyarṣervacanaṃ hṛṣṭastuṣṭa udagra āttamanāḥ prītisaumanasyajāto yena sa ṛṣistenopeyivān //
SDhPS, 11, 155.1 upetyāvocat /
SDhPS, 15, 85.1 yacca tad bhaiṣajyaṃ varṇagandharasopetaṃ tad varṇagandharasopetam eva saṃjānīyuḥ //
SDhPS, 15, 85.1 yacca tad bhaiṣajyaṃ varṇagandharasopetaṃ tad varṇagandharasopetam eva saṃjānīyuḥ //
SDhPS, 16, 80.1 imaṃ dharmaparyāyaṃ mama parinirvṛtasya dhārayitvā vācayitvā likhitvā prakāśayitvā vihārā api tena ajita kṛtā bhavanti vipulā vistīrṇāḥ pragṛhītāśca lohitacandanamayā dvātriṃśatprāsādā aṣṭatalā bhikṣusahasrāvāsā ārāmapuṣpopaśobhitāścaṃkramavanopetāḥ śayanāsanopastabdhāḥ khādyabhojyānnapānaglānapratyayabhaiṣajyapariṣkāraparipūrṇāḥ sarvasukhopadhānapratimaṇḍitāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 7.3 vicitracandrakopetaṃ nīlakaṃṭhaṃ sulocanam //
SkPur (Rkh), Revākhaṇḍa, 10, 58.1 ye narmadātīramupetya viprāḥ śaive vrate yatnam upaprapannāḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 67.1 bhramanti ye tīramupetya devyās trikāladevārcanasatyapūtāḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 70.2 sa narmadātīramupetya sarvaṃ sampūjayet sarvavimuktasaṃgaḥ //
SkPur (Rkh), Revākhaṇḍa, 19, 58.1 yathā purātīramupetya devyāḥ samāsthitaścāpyamarakaṇṭake tu /
SkPur (Rkh), Revākhaṇḍa, 20, 16.2 vicitraśikharopetaṃ dvāradeśamupāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 130.1 anyānpuṇyatamānvṛkṣānupetya svargamāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 32, 7.1 yasmāt tvaṃ svargasaṃstho 'pi martyadharmam upeyivān /
SkPur (Rkh), Revākhaṇḍa, 42, 54.1 tasya yogabalopeto mahādevasya pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 85, 33.1 ciñciṇīcampakopete hyagastitaruchādite /
SkPur (Rkh), Revākhaṇḍa, 90, 10.2 guṇatrayavibhāgāya paścād bhedam upeyuṣe //
SkPur (Rkh), Revākhaṇḍa, 103, 78.4 rūpavanto guṇopetānyajvinaśca bahuśrutān //
SkPur (Rkh), Revākhaṇḍa, 108, 4.2 karṇikākesaropetaṃ patraiśca samalaṃkṛtam //
SkPur (Rkh), Revākhaṇḍa, 135, 1.3 tīrthaṃ sarvaguṇopetaṃ sarvalokeṣu pūjitam //
SkPur (Rkh), Revākhaṇḍa, 136, 23.2 dhanadhānyacayopetaḥ putrapautrasamanvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 116.2 satkāryakāraṇopetāḥ susūkṣmāḥ sumahāphalāḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 21.1 ekaviṃśakulopeto yāvadābhūtasamplavam /
SkPur (Rkh), Revākhaṇḍa, 167, 2.3 vindhyaṃ sarvaguṇopetaṃ niyato niyatāśanaḥ //
SkPur (Rkh), Revākhaṇḍa, 168, 1.3 tīrthaṃ sarvaguṇopetaṃ triṣu lokeṣu viśrutam //
SkPur (Rkh), Revākhaṇḍa, 168, 42.2 tīrthaṃ sarvaguṇopetaṃ paramaṃ pāpanāśanam //
SkPur (Rkh), Revākhaṇḍa, 176, 1.3 tīrthaṃ sarvaguṇopetaṃ kāmikaṃ bhuvi durlabham //
SkPur (Rkh), Revākhaṇḍa, 180, 1.3 tīrthaṃ sarvaguṇopetaṃ mahāpātakanāśanam //
SkPur (Rkh), Revākhaṇḍa, 180, 50.3 tīrthaṃ sarvaguṇopetaṃ mahāpātakanāśanam //
SkPur (Rkh), Revākhaṇḍa, 192, 83.2 samudrādrivanopetā maddehāntaragocarāḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 34.2 māyābhiśaṅkipraṇatārtihantar mano hi no vihvalatāmupaiti //
SkPur (Rkh), Revākhaṇḍa, 194, 63.1 nārado 'pi mahādevamupetya ca satīpatim /
SkPur (Rkh), Revākhaṇḍa, 200, 27.1 dhanadhānyacayopetaḥ putrapautrasamanvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 40.1 atharcīkādaya upetya pitaro brāhmaṇarṣabham /
Sātvatatantra
SātT, 1, 20.2 vahnīndramitrakopetā ete karmāpanodakāḥ //
Uḍḍāmareśvaratantra
UḍḍT, 9, 51.3 padmapattrair ghṛtopetaiḥ kṛte home daśāṃśataḥ //
Yogaratnākara
YRā, Dh., 17.1 etad bhasma suvarṇajaṃ madhughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucī /
YRā, Dh., 222.1 mūrchāṃ gato yo harate ca rogānbaddho yadā khecaratāmupaiti /
YRā, Dh., 327.1 tatastu yatkṛṣṇamupaiti cordhvaṃ saṃtānikāvad raviraśmiyogāt /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 13, 2.0 bhūr bhuvaḥ svaḥ suprajāḥ prajābhir bhūyāsaṃ supoṣaḥ poṣaiḥ suvīro vīrair abhayaṃ te 'bhayaṃ no 'stu manasā tvopatiṣṭhe lokam upaimi svaś cety āhavanīyam //
ŚāṅkhŚS, 2, 13, 4.0 abhayaṃ te 'bhayaṃ no 'stu vācā tvopatiṣṭhe prajām upaimi paśūṃśceti gārhapatyam //
ŚāṅkhŚS, 2, 13, 5.0 abhayaṃ te 'bhayaṃ no 'stu prāṇena tvopatiṣṭhe vyānam upaimyāyuś cety anvāhāryapacanam //
ŚāṅkhŚS, 2, 13, 6.0 abhayaṃ vo 'bhayaṃ no 'stu kāmena va upatiṣṭhe vittim upaimi bhūtiṃ ceti sarvān //
ŚāṅkhŚS, 4, 8, 4.3 idam aham anṛtāt satyam upaimīty āhavanīye samidham ādhāya vācaṃ yacchati //
ŚāṅkhŚS, 5, 4, 4.0 mano dīkṣām upaimīty āhavanīyam //
ŚāṅkhŚS, 5, 4, 5.0 vācaṃ dīkṣām upaimīti gārhapatyam //
ŚāṅkhŚS, 5, 4, 6.0 prāṇaṃ dīkṣām upaimīti dakṣiṇāgnim //
ŚāṅkhŚS, 16, 28, 4.0 jyotir agniṣṭomo gaur ukthya āyur atirātras trir etam upayanti śalalīpiśaṅga ity ācakṣate //