Occurrences

Aitareya-Āraṇyaka
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Āpastambaśrautasūtra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 1, 4, 1.0 niṣṭhite preṅkhe hotā vāṇam audumbaraṃ śatatantum ubhābhyāṃ parigṛhyottarata upohate yathā vīṇām //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 18.1 purastād vainaṃ pratyañcam upohate rāṣṭrabhṛd asyācāryāsandī mā tvad yoṣam iti //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 36, 39.0 etasyaiva sato 'bhito navarātraṃ pṛṣṭhyau ṣaḍahāv upohati //
Bhāradvājaśrautasūtra
BhārŚS, 1, 22, 1.1 uttarataḥ śūrpam upohati vaiṇavam aiṣīkaṃ nalamayaṃ vā varṣavṛddham asīti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 1, 18.0 aṣṭhīvatoravakā upoheran //
Pañcaviṃśabrāhmaṇa
PB, 11, 10, 16.0 plavau vā etāv upohante svargasya lokasya samaṣṭyai //
Taittirīyabrāhmaṇa
TB, 2, 3, 6, 1.6 tāḥ kusindham upauhan /
TB, 2, 3, 6, 2.3 ta upauhaṃś catvāry aṅgāni /
TB, 2, 3, 6, 2.9 ta upauhaṃllomacchavīṃ māṃsam asthi majjānam /
TB, 2, 3, 6, 3.5 ta upauhaṃstanāv āṇḍau śiśnam avāñcaṃ prāṇam /
TB, 2, 3, 6, 4.1 tā upauhant sapta śīrṣaṇyān prāṇān /
TB, 2, 3, 6, 4.7 tat sarvam ātmānam aparivargam upauhat /
Āpastambaśrautasūtra
ĀpŚS, 20, 2, 5.1 pātryāṃ rājataṃ rukmaṃ nidhāya tasmin brahmaudanam uddhṛtya prabhūtena sarpiṣopasicya sauvarṇaṃ rukmam upariṣṭāt kṛtvā karṣann anucchindaṃś caturbhya ārṣeyebhyo mahartvigbhya upohati //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 14, 36.3 ayaṃ vai tvām ajanayad ayaṃ tvad adhijāyatām asau svāhety upohanty agnibhiḥ //