Occurrences

Aitareya-Āraṇyaka
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Jaiminigṛhyasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Vaikhānasaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇusmṛti
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Āryāsaptaśatī
Abhinavacintāmaṇi
Haribhaktivilāsa
Haṃsadūta
Kokilasaṃdeśa
Parāśaradharmasaṃhitā

Aitareya-Āraṇyaka
AĀ, 5, 1, 4, 3.0 chandāṃsy anukramya sthānānām anuparikramaṇam audumbaryārdrayā śākhayā sapalāśayā mūladeśena vāṇaṃ trir ūrdhvam ullikhati prāṇāya tvāpānāya tvā vyānāya tvollikhāmīti //
AĀ, 5, 1, 4, 3.0 chandāṃsy anukramya sthānānām anuparikramaṇam audumbaryārdrayā śākhayā sapalāśayā mūladeśena vāṇaṃ trir ūrdhvam ullikhati prāṇāya tvāpānāya tvā vyānāya tvollikhāmīti //
AĀ, 5, 1, 4, 4.0 anyebhyo 'pi kāmebhyaḥ punar api na tūllikhāmīti brūyāt //
AĀ, 5, 3, 3, 8.0 nāvaṣṭabdho na pratistabdho nātivīto nāṅkaṃ kṛtvordhvajñur anapaśrito 'dhīyīta na māṃsaṃ bhuktvā na lohitaṃ dṛṣṭvā na gatāsuṃ nāvratyam ākramya nāktvā nābhyajya nonmardanaṃ kārayitvā na nāpitena kārayitvā na snātvā na varṇakenānulipya na srajam apinahya na striyam upagamya nollikhya nāvilikhya //
Baudhāyanadharmasūtra
BaudhDhS, 3, 9, 4.1 grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya gomayena gocarmamātraṃ caturaśraṃ sthaṇḍilam upalipya prokṣya lakṣaṇam ullikhya adbhir abhyukṣya agnim upasamādhāya saṃparistīryaitābhyo devatābhyo juhuyāt /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 1.1 atha śucau same deśe agnyāyatanadeśaṃ śakalena triḥ prācīnam ullikhet trir udīcīnam //
BaudhGS, 3, 6, 1.0 atha yady agāre sthūṇā virohet kapoto vāgāramadhye 'dhipatet vāyaso vā gṛhaṃ praviśet gaur vā gāṃ dhayet gaur ātmānaṃ pratidhayet anaḍvān vā divam ullikhet anagnau vā dhūmo jāyeta anagnau vā dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta niryāsaṃ vopajāyeta chatrākaṃ vopajāyeta maṇḍūko vābbhriṇe vāśayet śvānaprasūto vā sarpo vā gṛhapatiṃ jāyāṃ vopatapadvindetānyeṣu adbhutotpāteṣu //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 2, 11.0 prakṣālya srucaṃ yathetaṃ pratyāvrajya prācīnāvītī bhūtvāpa upaspṛśya dakṣiṇāgneḥ sthaṇḍilaṃ samūhyādbhiḥ samprokṣya sphyena sakṛd ullikhyolmukam upanidhāya darbhān upastīryāpa upaninīyāmīṣāṃ drapsānāṃ nipṛṇuyād avamebhyaḥ pitṛbhyaḥ svadhā sahabhakṣebhya iti prathamam //
DrāhŚS, 11, 1, 9.0 prāṇāya tvetyūrdhvamullikhedapānāya tvetyavāñcam //
DrāhŚS, 11, 1, 10.0 vyānāya tveti triḥ saṃlikhyodañcaṃ vāṇaṃ prohed brāhmaṇam uktvā imam ullikhann āsveti //
Gobhilagṛhyasūtra
GobhGS, 1, 1, 9.0 anuguptā apo 'pāhṛtya prāgudakpravaṇaṃ deśaṃ samaṃ vā parisamuhyopalipya madhyataḥ prācīṃ lekhām ullikhyodīcīṃ ca saṃhatāṃ paścān madhye prācīs tisra ullikhyābhyukṣet //
GobhGS, 1, 1, 9.0 anuguptā apo 'pāhṛtya prāgudakpravaṇaṃ deśaṃ samaṃ vā parisamuhyopalipya madhyataḥ prācīṃ lekhām ullikhyodīcīṃ ca saṃhatāṃ paścān madhye prācīs tisra ullikhyābhyukṣet //
GobhGS, 4, 3, 2.0 savyena pāṇinā darbhapiñjūlīṃ gṛhītvā dakṣiṇāgrāṃ lekhāṃ ullikhed apahatā asurā iti //
Jaiminigṛhyasūtra
JaimGS, 1, 1, 2.0 prācīṃ rekhām ullikhyodīcīṃ ca saṃhitāṃ paścāt tisro madhye prācyaḥ //
JaimGS, 2, 2, 1.0 śeṣam anujñāpya pratyetya prāgdakṣiṇāyataṃ caturaśraṃ gomayenopalipyāpahatā asurā rakṣāṃsi piśācāḥ pitṛṣada iti madhye rekhāṃ kāṣṭhenollikhya ye rūpāni pratimuñcamānā asurāḥ santaḥ svadhayā caranti parāpuro nipuro ye bharantyagniṣṭāṃllokāt praṇunottv asmād ityulmukaṃ dakṣiṇato nidadhāti //
JaimGS, 2, 7, 2.1 atha yady agāre sthūṇā virohet kapoto vāgāraṃ gacched gaur vā gāṃ dhayed anaḍvān vā divam ullikhed anagnau vā dhūmo jāyetānagnau vā dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta maṇḍūko vāmbhṛṇe vāśyecchvāno vā gṛhe paryaṭeyur ity etān anyāṃśca yata indra bhayāmahe /
JaimGS, 2, 8, 5.0 prāṅ vodaṅ vā grāmān niṣkramya śucau deśa udakānte vā gomayena gocarmamātraṃ sthaṇḍilam upalipya prokṣya lakṣaṇam ullikhyādbhir abhyukṣyāgnim upasamādhāyāghārāv ājyabhāgau hutvājyāhutīr juhoty agnaye somāya rudrāyendrāya brahmaṇe prajāpataye bṛhaspataye viśvebhyo devebhyo ṛṣibhya ṛgbhyo yajurbhyaḥ sāmabhyaḥ śraddhāyai prajñāyai medhāyai sāvitryai sadasaspataye 'numataye ca //
JaimGS, 2, 9, 2.9 gomayena gocarmamātraṃ sthaṇḍilam upalipya prokṣya lakṣaṇam ullikhyādbhir abhyukṣyāgnim upasamādhāyāghārāv ājyabhāgau hutvā grahān āvāhayanty ādityaṃ madhye lohitaṃ pūrvadakṣiṇataḥ somam /
Khādiragṛhyasūtra
KhādGS, 1, 2, 2.0 dakṣiṇataḥ prācīṃ lekhāmullikhya //
Kātyāyanaśrautasūtra
KātyŚS, 6, 4, 14.0 sādayitvā srucau cātvālam uttareṇa śāmitrāyollikhati //
Kāṭhakasaṃhitā
KS, 19, 10, 38.0 drvannas sarpirāsutir iti kṛmukam ullikhitaṃ ghṛtenāktvāvadadhāti //
Pañcaviṃśabrāhmaṇa
PB, 5, 6, 14.0 tam ullikhet prāṇāya tvāpānāya tvā vyānāya tveti prāṇāpānavyānān eva tad āptvāvarundhate //
Pāraskaragṛhyasūtra
PārGS, 1, 1, 2.0 parisamuhyopalipyollikhyoddhṛtyābhyukṣyāgnim upasamādhāya dakṣiṇato brahmāsanamāstīrya praṇīya paristīryārthavad āsādya pavitre kṛtvā prokṣaṇīḥ saṃskṛtyārthavat prokṣya nirupyājyam adhiśritya paryagnikuryāt //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 4, 9.0 āpo ripraṃ nirvahatety uttarato dakṣiṇato vā sphyenaikasphyām ullikhyāpo ripraṃ nirvahatety uttaravedyāṃ prokṣaṇīśeṣaṃ ninayet //
Āpastambaśrautasūtra
ĀpŚS, 16, 9, 6.1 drvannaḥ sarpirāsutir iti tasyāṃ krumukam ullikhitaṃ ghṛtenāktvāvadadhāti muñjāṃś ca //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 3, 1.1 atha khalu yatra kva ca hoṣyantsyād iṣumātrāvaraṃ sarvataḥ sthaṇḍilam upalipyollikhya ṣaṭ lekhā udagāyatāṃ paścātprāgāyate nānāntayostisro madhye tadabhyukṣyāgniṃ pratiṣṭhāpyānvādhāya parisamuhya paristīrya purastāddakṣiṇataḥ paścād uttarata ityudaksaṃsthaṃ tūṣṇīṃ paryukṣaṇam //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 1, 2.1 athollikhati /
ŚBM, 2, 1, 1, 2.4 tasmād vā ullikhati //
ŚBM, 3, 2, 1, 30.1 athollikhati /
Arthaśāstra
ArthaŚ, 2, 14, 47.1 yad ghanānāṃ tīkṣṇenollikhanti tad ullekhanam //
ArthaŚ, 4, 9, 17.1 lekhakaśced uktaṃ na likhati anuktaṃ likhati duruktam upalikhati sūktam ullikhati arthotpattiṃ vā vikalpayati iti pūrvam asmai sāhasadaṇḍaṃ kuryād yathāparādhaṃ vā //
Buddhacarita
BCar, 7, 17.2 mīnaiḥ samaṃ kecid apo vigāhya vasanti kūrmollikhitaiḥ śarīraiḥ //
Carakasaṃhitā
Ca, Sū., 13, 73.2 śītodakaṃ punaḥ pītvā bhuktvā rūkṣānnamullikhet //
Ca, Nid., 5, 6.1 tatredaṃ sarvakuṣṭhanidānaṃ samāsenopadekṣyāmaḥ śītoṣṇavyatyāsam anānupūrvyopasevamānasya tathā saṃtarpaṇāpatarpaṇābhyavahāryavyatyāsaṃ madhuphāṇitamatsyalakucamūlakakākamācīḥ satatamatimātramajīrṇe ca samaśnataḥ cilicimaṃ ca payasā hāyanakayavakacīnakoddālakakoradūṣaprāyāṇi cānnāni kṣīradadhitakrakolakulatthamāṣātasīkusumbhasnehavanti etairevātimātraṃ suhitasya ca vyavāyavyāyāmasaṃtāpānatyupasevamānasya bhayaśramasaṃtāpopahatasya ca sahasā śītodakamavatarataḥ vidagdhaṃ cāhārajātam anullikhya vidāhīnyabhyavaharataḥ chardiṃ ca pratighnataḥ snehāṃścāticarataḥ trayo doṣāḥ yugapat prakopamāpadyante tvagādayaścatvāraḥ śaithilyamāpadyante teṣu śithileṣu doṣāḥ prakupitāḥ sthānamadhigamya saṃtiṣṭhamānāstāneva tvagādīn dūṣayantaḥ kuṣṭhānyabhinirvartayanti //
Ca, Cik., 3, 301.1 upayujyānnapānaṃ vā prabhūtaṃ punarullikhet /
Ca, Cik., 5, 29.2 hṛllāsaṃ gauravaṃ tandrāṃ janayedullikhettu tam //
Mahābhārata
MBh, 3, 61, 50.1 kham ullikhadbhir etair hi tvayā śṛṅgaśatair nṛpaḥ /
MBh, 6, 55, 60.2 govṛṣāviva nardantau viṣāṇollikhitāṅkitau //
MBh, 6, 102, 49.2 govṛṣāviva saṃrabdhau viṣāṇollikhitāṅkitau //
Rāmāyaṇa
Rām, Ki, 11, 27.2 viṣāṇenollikhan darpāt taddvāraṃ dvirado yathā //
Rām, Su, 7, 13.1 merumandarasaṃkāśair ullikhadbhir ivāmbaram /
Rām, Su, 8, 14.2 vajrollikhitapīnāṃsau viṣṇucakraparikṣitau //
Rām, Su, 13, 17.2 vimalaṃ prāṃśubhāvatvād ullikhantam ivāmbaram //
Rām, Yu, 30, 23.2 kailāsaśikharākāro dṛśyate kham ivollikhan //
Rām, Yu, 46, 38.1 ullikhantau sutīkṣṇābhir daṃṣṭrābhir itaretaram /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 15.1 athāmam alasībhūtaṃ sādhyaṃ tvaritam ullikhet /
AHS, Cikitsitasthāna, 1, 159.1 sevitvā tadahaḥ svapyād athavā punarullikhet /
AHS, Cikitsitasthāna, 6, 80.2 gurvādyannena tṛṣitaḥ pītvoṣṇāmbu tad ullikhet //
AHS, Cikitsitasthāna, 7, 22.2 kaphapittaṃ samutkliṣṭam ullikhet tṛḍvidāhavān //
AHS, Cikitsitasthāna, 14, 28.1 hṛllāsaṃ gauravaṃ tandrāṃ janayed ullikhet tu tam /
AHS, Kalpasiddhisthāna, 3, 24.2 tatrātiyoge madhuraiḥ śeṣam auṣadham ullikhet //
Daśakumāracarita
DKCar, 2, 6, 273.1 arthalobhāttu nigṛhya sādhvasaṃ sā gṛhītā śastrikayorumūle yadṛcchayā kiṃcid ullikhitam //
Kirātārjunīya
Kir, 17, 48.2 śastrābhighātais tam ajasram īśas tvaṣṭā vivasvantam ivollilekha //
Kumārasaṃbhava
KumSaṃ, 5, 58.2 iti svahastollikhitaś ca mugdhayā rahasy upālabhyata candraśekharaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 312.2 tad anyat kārayel lekhyaṃ svedenollikhitaṃ tathā //
Kūrmapurāṇa
KūPur, 2, 22, 50.2 trirullikhet tasya madhyaṃ darbheṇaikena caiva hi //
Matsyapurāṇa
MPur, 117, 2.1 khamullikhadbhirbahubhirvṛtaṃ śṛṅgaistu pāṇḍuraiḥ /
MPur, 121, 21.1 śatasaṅkhyais tāpanīyaiḥ śṛṅgairdivamivollikhan /
Suśrutasaṃhitā
Su, Sū., 2, 4.1 upanayanīyaṃ tu brāhmaṇaṃ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu praśastāyāṃ diśi śucau same deśe caturhastaṃ caturasraṃ sthaṇḍilam upalipya gomayena darbhaiḥ saṃstīrya puṣpair lājabhaktai ratnaiś ca devatāḥ pūjayitvā viprān bhiṣajaś ca tatrollikhyābhyukṣya ca dakṣiṇato brahmāṇaṃ sthāpayitvāgnim upasamādhāya khadirapalāśadevadārubilvānāṃ samidbhiś caturṇāṃ vā kṣīravṛkṣāṇāṃ dadhimadhughṛtāktābhir dārvīhaumikena vidhinā sruveṇājyāhutīr juhuyāt sapraṇavābhir mahāvyāhṛtibhiḥ tataḥ pratidaivatam ṛṣīṃś ca svāhākāraṃ kuryāt śiṣyam api kārayet //
Su, Utt., 15, 7.2 ullikhanmaṇḍalāgreṇa tīkṣṇena pariśodhayet //
Su, Utt., 15, 20.2 ullikhenmaṇḍalāgreṇa baḍiśenāvalambitāḥ //
Su, Utt., 47, 27.1 pītvā ca madyam api cekṣurasapragāḍhaṃ niḥśeṣataḥ kṣaṇamavasthitamullikhecca /
Su, Utt., 47, 28.1 pānātyaye kaphakṛte kaphamullikhecca madyena bimbividulodakasaṃyutena /
Vaikhānasadharmasūtra
VaikhDhS, 2, 3.2 yena devā iti kamaṇḍalumṛdgrahiṇyau pūrvavad upānaṭchatre ca gṛhṇāty agnīn gārhapatyādīn copajvālyāgnihotraṃ hutvāhavanīye prājāpatyaṃ viṣṇusūktaṃ ca sarvatrāgnaye svāhā somāya viṣṇave svāheti hutvāgnīn araṇyām āropayati vane 'drau vivikte nadītīre vanāśramaṃ prakᄆpya yathoktam agnikuṇḍāni kuryāt patnyā sahāgnīn ādāya pātrādisambhārayukto vanāśramaṃ samāśrayaty agnyāyatane prokṣya khanitvā lekhāḥ ṣaḍ ullikhya suvarṇaśakalaṃ vrīhīṃś ca nidhāya śrāmaṇakāgniṃ nidadhyāt //
Viṣṇusmṛti
ViSmṛ, 86, 20.1 śṛṅgeṇollikhate bhūmiṃ yatra kvacana darpitaḥ /
Garuḍapurāṇa
GarPur, 1, 12, 7.2 pūrvamullikhya cābhyukṣya praṇavena tu mantravit //
Hitopadeśa
Hitop, 3, 148.10 viṣāṇollikhitaskandhaṃ kācid eva gavāṃ patim //
Kathāsaritsāgara
KSS, 3, 3, 121.1 tadetatsiddhaye mantraṃ dvārollekhyaṃ dadāmi te /
Narmamālā
KṣNarm, 1, 24.2 tasminkāle maṣīliptakalamena khamullikhan //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 13.2, 12.0 ityālokamālāyām uktaṃ tat tu satyaṃ tvādṛśām avijñeyā avijñeyatvād vaktum aśakyety ucyatāṃ śūnyateti tu kutaḥ śūnyatāpi ca yāvad bhāvyate tāvad vikalpollikhitatvād asau vivejñaiya //
Tantrasāra
TantraS, 8, 8.0 pāramārthike hi bhittisthānīye sthite rūpe sarvam idam ullikhyamānaṃ ghaṭate na anyathā ata eva sāmagryā eva kāraṇatvaṃ yuktam //
TantraS, Viṃśam āhnikam, 53.1 tatra nimnāsanasthitebhyaḥ tatparebhyo niyamitavāṅmanaḥkāyebhyo vyākhyā kriyamāṇā phalavatī bhavati prathamaṃ gandhādiliptāyāṃ bhuvi ullikhya saṃkalpya vā padmādhāraṃ caturaśraṃ padmatrayaṃ padmamadhye vāgīśīṃ vāmadakṣiṇayoḥ gaṇapatigurū ca pūjayet ādhārapadme vyākhyeyakalpadevatām //
Tantrāloka
TĀ, 1, 201.3 antarullikhitacitrasaṃvido no bhaveyuranubhūtayaḥ sphuṭāḥ //
Āryāsaptaśatī
Āsapt, 2, 165.2 ravir iva yantrollikhitaḥ kṛśo 'pi lokasya harasi dṛśam //
Āsapt, 2, 546.1 śliṣyann iva cumbann iva paśyann iva collikhann ivātṛptaḥ /
Āsapt, 2, 664.2 locanabāṇamucāntarbhrūdhanuṣā kiṇa ivollikhitaḥ //
Abhinavacintāmaṇi
ACint, 1, 25.2 droṇoralvaṇavyarmaṇaṃ ca kalaśo droṇadvayaṃ syāt punaḥ sūrpaḥ kumbham ihollikhanti ca catuḥṣaṣṭiḥ śarābā śubhāḥ //
Haribhaktivilāsa
HBhVil, 2, 89.2 ullikhya cāsmin yonyādisahitaṃ maṇḍalaṃ likhet //
HBhVil, 5, 223.1 svasya vāmāgrato bhūmāv ullikhya tryasramaṇḍalam /
Haṃsadūta
Haṃsadūta, 1, 46.2 bhavān draṣṭā hemollikhitadaśamaskandhacaritair lasadbhittiprāntaṃ muravijayinaḥ kelinilayam //
Kokilasaṃdeśa
KokSam, 1, 64.1 kuryāt prītiṃ tava nayanayoḥ kukkuṭakroḍanāma prāsādāgrollikhitagaganaṃ pattanaṃ tat pratītam /
Parāśaradharmasaṃhitā
ParDhSmṛti, 10, 36.2 ullikhya tad gṛhaṃ paścāt pañcagavyena secayet //