Occurrences

Maitrāyaṇīsaṃhitā

Maitrāyaṇīsaṃhitā
MS, 1, 2, 3, 8.9 śivā naḥ punar āyantu vācaḥ /
MS, 1, 2, 4, 1.25 svasti somasakhā punar ehi /
MS, 1, 2, 6, 1.5 mitro nā ehi /
MS, 1, 4, 10, 16.0 aulūkhalābhyāṃ vai dṛṣadā haviṣkṛd ehi iti devā yajñād rakṣāṃsy apāghnata //
MS, 1, 4, 10, 17.0 yad aulūkhalā udvādayanti dṛṣadau samāghnanti haviṣkṛd ehi ity āha rakṣasām apahatyai //
MS, 1, 5, 3, 1.2 namo bharanta emasi //
MS, 1, 5, 14, 22.2 ity āhavanīyaṃ punar etyopatiṣṭhate //
MS, 1, 5, 14, 25.2 iti gārhapatyaṃ punar etyopatiṣṭhate //
MS, 1, 5, 14, 27.2 iti dakṣiṇāgniṃ punar etyopatiṣṭhate //
MS, 1, 6, 12, 68.0 taṃ purastād āyantaṃ pratikṣāya pratyaṅ niradravat //
MS, 1, 9, 8, 5.0 te devā abruvann etemaṃ yajñaṃ tira upary asurebhyas taṃsyāmahā iti //
MS, 1, 10, 13, 46.0 anapekṣamāṇā āyanti varuṇasyānanvavāyāya //
MS, 1, 10, 14, 3.0 sa vṛtram etya vṛtraṃ dṛṣṭvoruskambhagṛhīto 'nabhidhṛṣṇuvann atiṣṭhat //
MS, 1, 10, 19, 18.0 yat paṅktyā punar āyanti sahaiva yajñenāyanti //
MS, 1, 10, 19, 18.0 yat paṅktyā punar āyanti sahaiva yajñenāyanti //
MS, 1, 10, 19, 19.0 manasvatībhir āyanti //
MS, 1, 10, 20, 57.0 anapekṣamāṇā āyanti rudrasyānanvavāyāya //
MS, 1, 10, 20, 63.0 ādityaṃ ghṛte caruṃ nirvapet punar etya gṛheṣu //
MS, 2, 1, 3, 26.0 agnaye pavamānāyāṣṭākapālaṃ nirvaped dadhikrāvṇā ekādaśakapālam agnaye vaiśvānarāya dvādaśakapālaṃ punar etya gṛheṣu //
MS, 2, 3, 2, 46.0 yadi kāmayeta tājag eyuḥ //
MS, 2, 3, 2, 50.0 kṛcchrād eyur iti mṛnmayena juhuyāt //
MS, 2, 4, 3, 23.0 viṣṇā ehīdam āhariṣyāvo yenāyam idam iti //
MS, 2, 4, 7, 5.1 āyan naraḥ sudānavo dadāśuṣe divaḥ kośam acucyavuḥ /
MS, 2, 6, 1, 8.0 punar etyānumatyā aṣṭākapālena pracaranti //
MS, 2, 7, 2, 4.1 pratūrvann ehy avakrāmann aśastīḥ /
MS, 2, 7, 2, 4.2 rudrasya gāṇapatyān mayobhūr ehi //
MS, 2, 7, 5, 1.1 oṣadhayaḥ pratigṛbhṇītāgnim etaṃ śivam āyantam abhy atra yuṣmān /
MS, 2, 7, 12, 8.2 girā ca śruṣṭiḥ sabharā asan no nedīyā it sṛṇyaḥ pakvam āyat //
MS, 2, 11, 1, 14.0 sadṛkṣāsaḥ pratisadṛkṣāsā etana //
MS, 2, 13, 7, 1.4 abodhy agniḥ samidhā janānāṃ prati dhenum ivāyatīm uṣāsam /
MS, 2, 13, 7, 10.7 so agnir yo vasur gṛṇe saṃ yam āyanti dhenavaḥ /