Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Nirukta
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Mṛgendraṭīkā
Narmamālā
Parāśarasmṛtiṭīkā
Rājanighaṇṭu
Skandapurāṇa
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Gokarṇapurāṇasāraḥ
Kaṭhāraṇyaka
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 2, 1, 7, 8.0 śrotreṇa sṛṣṭā diśaś ca candramāś ca digbhyo hainam āyantī3ṃ digbhyo viśṛṇoti candramā asmai pūrvapakṣāparapakṣān vicinoti puṇyāya karmaṇa evam ete śrotraṃ pitaraṃ paricaranti diśaś ca candramāś ca //
AĀ, 5, 1, 1, 15.1 atra tiṣṭhann ādityam upatiṣṭhate paryāvṛtte pradakṣiṇam āvṛttyaitaiś caivāsvāhākārair ehy evā3 idaṃ madhū3 idaṃ madhu imaṃ tīvrasutaṃ pibā3 idaṃ madhū3 idaṃ madhv iti ca //
AĀ, 5, 1, 1, 16.2 imaṃ dhiṣṇyam udakumbhaṃ ca triḥ pradakṣiṇaṃ parivrajātha dakṣiṇaiḥ pāṇibhir dakṣiṇān ūrūn āghnānā ehy evā3 idaṃ madhū3 idaṃ madhv iti vadatyaḥ //
AĀ, 5, 2, 2, 8.0 tvām iddhi havāmahe tvaṃ hy ehi cerava iti bṛhataḥ stotriyānurūpau pragāthau //
Aitareyabrāhmaṇa
AB, 1, 2, 4.0 ūtayaḥ khalu vai tā nāma yābhir devā yajamānasya havam āyanti ye vai panthāno yāḥ srutayas tā vā ūtayas ta u evaitat svargayāṇā yajamānasya bhavanti //
AB, 1, 7, 8.0 yad agniṃ yajati tasmād dakṣiṇato 'gra oṣadhayaḥ pacyamānā āyanty āgneyyo hy oṣadhayaḥ //
AB, 1, 13, 24.0 avīrahā pra carā soma duryān iti gṛhā vai duryā bibhyati vai somād rājña āyato yajamānasya gṛhāḥ sa yad etām anvāha śāntyaivainaṃ tacchamayati so 'sya śānto na prajāṃ na paśūn hinasti //
AB, 1, 15, 5.0 sarvāṇi vāva chandāṃsi ca pṛṣṭhāni ca somaṃ rājānaṃ krītam anv āyanti yāvantaḥ khalu vai rājānam anuyanti tebhyaḥ sarvebhya ātithyaṃ kriyate //
AB, 2, 6, 8.0 paśur vai nīyamānaḥ sa mṛtyum prāpaśyat sa devān nānvakāmayataituṃ taṃ devā abruvann ehi svargaṃ vai tvā lokaṃ gamayiṣyāma iti sa tathety abravīt tasya vai me yuṣmākam ekaḥ purastād aitv iti tatheti tasyāgniḥ purastād ait so 'gnim anuprācyavata //
AB, 2, 6, 8.0 paśur vai nīyamānaḥ sa mṛtyum prāpaśyat sa devān nānvakāmayataituṃ taṃ devā abruvann ehi svargaṃ vai tvā lokaṃ gamayiṣyāma iti sa tathety abravīt tasya vai me yuṣmākam ekaḥ purastād aitv iti tatheti tasyāgniḥ purastād ait so 'gnim anuprācyavata //
AB, 2, 20, 4.0 pratiyad āpo adṛśram āyatīr iti pratidṛśyamānāsu //
AB, 2, 20, 15.0 pratyuttheyā vā āpaḥ prati vai śreyāṃsam āyantam uttiṣṭhanti tasmāt pratyuttheyāḥ //
AB, 2, 31, 2.0 devā vai yaṃ yam eva vajram asurebhya udayacchaṃs taṃ tam eṣām asurāḥ pratyabudhyanta tato vai devā etaṃ tūṣṇīṃśaṃsaṃ vajram apaśyaṃs tam ebhya udayacchaṃs tam eṣām asurā na pratyabudhyanta tam ebhyaḥ prāharaṃs tenainān apratibuddhenāghnaṃs tato vai devā abhavan parāsurāḥ //
AB, 2, 36, 3.0 te vai prātar ājyair evājayanta āyan yad ājyair evājayanta āyaṃs tad ājyānām ājyatvam //
AB, 2, 36, 3.0 te vai prātar ājyair evājayanta āyan yad ājyair evājayanta āyaṃs tad ājyānām ājyatvam //
AB, 2, 36, 4.0 tāsāṃ vai hotrāṇām āyatīnām ājayantīnām achāvākīyāhīyata tasyām indrāgnī adhyāstām indrāgnī vai devānām ojiṣṭhau baliṣṭhau sahiṣṭhau sattamau pārayiṣṇutamau tasmād aindrāgnam achāvākaḥ prātaḥsavane śaṃsatīndrāgnī hi tasyām adhyāstām //
AB, 3, 18, 14.0 sā vā eṣā tṛtīyasavanabhājanā satī madhyaṃdine śasyate tasmāddhedaṃ bharatānām paśavaḥ sāyaṃgoṣṭhāḥ santo madhyaṃdine saṃgavinīm āyanti so jagatī jāgatā hi paśava ātmā yajamānasya madhyaṃdinas tad yajamāne paśūn dadhāti //
AB, 3, 21, 2.0 sa mahān bhūtvā devatā abravīd uddhāram ma uddharateti yathāpy etarhīcchati yo vai bhavati yaḥ śreṣṭhatām aśnute sa mahān bhavati taṃ devā abruvan svayam eva brūṣva yat te bhaviṣyatīti sa etam māhendraṃ graham abrūta mādhyaṃdinaṃ savanānāṃ niṣkevalyam ukthānāṃ triṣṭubhaṃ chandasām pṛṣṭhaṃ sāmnāṃ tam asmā uddhāram udaharan //
AB, 3, 28, 1.0 te vā ime itare chandasī gāyatrīm abhyavadetāṃ vittaṃ nāv akṣarāṇy anuparyāgur iti nety abravīd gāyatrī yathāvittam eva na iti te deveṣu praśnam aitāṃ te devā abruvan yathāvittam eva va iti tasmāddhāpy etarhi vittyāṃ vyāhur yathāvittam eva na iti tato vā aṣṭākṣarā gāyatry abhavat tryakṣarā triṣṭub ekākṣarā jagatī //
AB, 3, 28, 2.0 sāṣṭākṣarā gāyatrī prātaḥsavanam udayacchan nāśaknot triṣṭup tryakṣarā mādhyaṃdinaṃ savanam udyantuṃ tāṃ gāyatry abravīd āyāny api me 'trāstv iti sā tathety abravīt triṣṭup tāṃ vai maitair aṣṭābhir akṣarair upasaṃdhehīti tatheti tām upasamadadhād etad vai tad gāyatryai madhyaṃdine yan marutvatīyasyottare pratipado yaś cānucaraḥ saikādaśākṣarā bhūtvā mādhyaṃdinaṃ savanam udayacchat //
AB, 3, 28, 3.0 nāśaknoj jagaty ekākṣarā tṛtīyasavanam udyantuṃ tāṃ gāyatry abravīd āyāny api me 'trāstv iti sā tathety abravīj jagatī tāṃ vai maitair ekādaśabhir akṣarair upasaṃdhehīti tatheti tām upasamadadhād etad vai tad gāyatryai tṛtīyasavane yad vaiśvadevasyottare pratipado yaś cānucaraḥ sā dvādaśākṣarā bhūtvā tṛtīyasavanam udayacchat //
AB, 3, 39, 1.0 devā vā asurair yuddham upaprāyan vijayāya tān agnir nānvakāmayataituṃ taṃ devā abruvann api tvam ehy asmākaṃ vai tvameko 'sīti sa nāstuto 'nveṣyāmīty abravīt stuta nu meti taṃ te samutkramyopanivṛtyāstuvaṃs tān stuto 'nuprait //
AB, 3, 49, 2.0 ehy ū ṣu bravāṇi te 'gna itthetarā gira iti //
AB, 4, 20, 29.0 urvī na pṛthvī bahule gabhīre mā vām etau mā paretau riṣāmetīme evaitad anumantrayata ā ca parā ca meṣyan //
AB, 4, 27, 5.0 imau vai lokau sahāstāṃ tau vyaitāṃ nāvarṣan na samatapat te pañcajanā na samajānata tau devāḥ samanayaṃs tau saṃyantāv etaṃ devavivāhaṃ vyavahetāṃ rathaṃtareṇaiveyam amūṃ jinvati bṛhatāsāv imām //
AB, 4, 31, 11.0 tvām iddhi havāmahe tvaṃ hy ehi cerava iti bṛhatpṛṣṭham bhavati bārhate 'hani dvitīye 'hani dvitīyasyāhno rūpam //
AB, 5, 14, 2.0 nābhānediṣṭhaṃ vai mānavam brahmacaryaṃ vasantam bhrātaro nirabhajan so 'bravīd etya kim mahyam abhāktety etam eva niṣṭhāvam avavaditāram ity abruvaṃs tasmāddhāpyetarhi pitaram putrā niṣṭhāvo 'vavaditety evācakṣate //
AB, 5, 14, 3.0 sa pitaram etyābravīt tvāṃ ha vāva mahyam tatābhākṣur iti tam pitābravīn mā putraka tad ādṛthā aṅgiraso vā ime svargāya lokāya satram āsate te ṣaṣṭhaṃ ṣaṣṭham evāhar āgatya muhyanti tān ete sūkte ṣaṣṭhe 'hani śaṃsaya teṣāṃ yat sahasraṃ satrapariveṣaṇaṃ tat te svar yanto dāsyantīti tatheti //
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama vā idam mama vai vāstuham iti so 'bravīn mahyaṃ vā idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama vā idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
AB, 5, 16, 20.0 tvām iddhi havāmahe tvaṃ hy ehi cerava iti bṛhatpṛṣṭham bhavati saptame 'hani //
AB, 5, 20, 20.0 tvām iddhi havāmahe tvaṃ hy ehi cerava iti bṛhatpṛṣṭham bhavati navame 'hani //
AB, 6, 11, 10.0 arvāṅ ehi somakāmaṃ tvāhur iti potā yajati //
AB, 6, 11, 11.0 tavāyaṃ somastvam ehy arvāṅ iti neṣṭā yajati //
AB, 6, 33, 3.0 tasyābhyagnir aitaśāyana etyākāle 'bhihāya mukham apyagṛhṇād adṛpan naḥ piteti //
AB, 6, 34, 2.0 ādityāś ca ha vā aṅgirasaś ca svarge loke 'spardhanta vayam pūrva eṣyāmo vayam iti te hāṅgirasaḥ pūrve śvaḥsutyāṃ svargasya lokasya dadṛśus te 'gnim prajighyur aṅgirasāṃ vā eko 'gniḥ parehy ādityebhyaḥ śvaḥsutyāṃ svargasya lokasya prabrūhīti te hādityā agnim eva dṛṣṭvā sadyaḥsutyāṃ svargasya lokasya dadṛśus tān etyābravīc chvaḥsutyāṃ vaḥ svargasya lokasya prabrūma iti te hocur atha vayaṃ tubhyaṃ sadyaḥsutyāṃ svargasya lokasya prabrūmas tvayaiva vayaṃ hotrā svargaṃ lokam eṣyāma iti sa tathety uktvā pratyuktaḥ punar ājagāma //
AB, 7, 15, 1.0 atha haikṣvākaṃ varuṇo jagrāha tasya hodaraṃ jajñe tad u ha rohitaḥ śuśrāva so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca nānā śrāntāya śrīr astīti rohita śuśruma pāpo nṛṣadvaro jana indra iccarataḥ sakhā caraiveti //
AB, 7, 15, 2.0 caraiveti vai mā brāhmaṇo 'vocad iti ha dvitīyaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca puṣpiṇyau carato jaṅghe bhūṣṇur ātmā phalagrahiḥ śere 'sya sarve pāpmānaḥ śrameṇa prapathe hatāś caraiveti //
AB, 7, 15, 3.0 caraiveti vai mā brāhmaṇo 'vocad iti ha tṛtīyaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca āste bhaga āsīnasyordhvas tiṣṭhati tiṣṭhataḥ śete nipadyamānasya carāti carato bhagaś caraiveti //
AB, 7, 15, 4.0 caraiveti vai mā brāhmaṇo 'vocad iti ha caturthaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca kaliḥ śayāno bhavati saṃjihānas tu dvāparaḥ uttiṣṭhaṃs tretā bhavati kṛtaṃ sampadyate caraṃś caraiveti //
AB, 7, 15, 5.0 caraiveti vai mā brāhmaṇo 'vocad iti ha pañcamaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca caran vai madhu vindati caran svādum udumbaram sūryasya paśya śremāṇaṃ yo na tandrayate caraṃś caraiveti //
AB, 7, 15, 7.0 tasya ha trayaḥ putrā āsuḥ śunaḥpucchaḥ śunaḥśepaḥ śunolāṅgūla iti taṃ hovāca ṛṣe 'haṃ te śataṃ dadāmy aham eṣām ekenātmānaṃ niṣkrīṇā iti sa jyeṣṭham putraṃ nigṛhṇāna uvāca na nv imam iti no evemam iti kaniṣṭham mātā tau ha madhyame saṃpādayāṃcakratuḥ śunaḥśepe tasya ha śataṃ dattvā sa tam ādāya so 'raṇyād grāmam eyāya //
AB, 7, 15, 8.0 sa pitaram etyovāca tata hantāham anenātmānaṃ niṣkrīṇā iti sa varuṇaṃ rājānam upasasārānena tvā yajā iti tatheti bhūyān vai brāhmaṇaḥ kṣatriyād iti varuṇa uvāca tasmā etaṃ rājasūyaṃ yajñakratum provāca tam etam abhiṣecanīye puruṣam paśum ālebhe //
AB, 7, 16, 2.0 tasmā upākṛtāya niyuktāyāprītāyā paryagnikṛtāya viśasitāraṃ na vividuḥ sa hovācājīgartaḥ sauyavasir mahyam aparaṃ śataṃ dattāham enaṃ viśasiṣyāmīti tasmā aparaṃ śataṃ daduḥ so 'siṃ niḥśyāna eyāya //
AB, 7, 17, 3.0 sa hovācājīgartaḥ sauyavasis tvaṃ vehi vihvayāvahā iti sa hovācājīgartaḥ sauyavasir āṅgiraso janmanāsy ājīgartiḥ śrutaḥ kaviḥ ṛṣe paitāmahāt tantor māpagāḥ punar ehi mām iti sa hovāca śunaḥśepo 'darśus tvā śāsahastaṃ na yac chūdreṣv alapsata gavāṃ trīṇi śatāni tvam avṛṇīthā mad aṅgira iti //
AB, 8, 7, 9.0 īśvaro ha sarvam āyur aitoḥ sarvam āpnod vijayenety u ha smāhoddālaka āruṇir yam etābhir vyāhṛtibhir abhiṣiñcantīti tam etenaivābhiṣiñced devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnes tejasā sūryasya varcasendrasyendriyeṇābhiṣiñcāmi balāya śriyai yaśase 'nnādyāya bhūr bhuvaḥ svar iti //
AB, 8, 10, 9.0 etya gṛhān paścād gṛhyasyāgner upaviṣṭāyānvārabdhāya ṛtvig antataḥ kaṃsena caturgṛhītas tisra ājyāhutīr aindrīḥ prapadaṃ juhoty anārtyā ariṣṭyā ajyānyā abhayāya //
AB, 8, 23, 8.0 etaṃ ha vā aindram mahābhiṣekam bṛhaduktha ṛṣir durmukhāya pāñcālāya provāca tasmād u durmukhaḥ pāñcālo rājā san vidyayā samantaṃ sarvataḥ pṛthivīṃ jayan parīyāya //
Atharvaprāyaścittāni
AVPr, 1, 4, 5.0 punar maitv indriyam iti ca //
AVPr, 4, 1, 37.0 prāk prayājebhyo 'ṅgāraṃ barhiṣy adhiṣkanden namas te astv āyate namo astu parāyate namo yatra niṣīdasi ity abhimantryāhaṃ yajñaṃ dadhe nirṛter upasthāt taṃ deveṣu paridadāmi vidvān suprajās tvaṃ śataṃ hi māmadanta iha no devā mahi śarma yacchatety ādāya sahasraśṛṅgaḥ ity anuprahṛtya //
AVPr, 6, 5, 3.0 sarvatra śīrṇe bhinne naṣṭe 'nyaṃ kṛtvā punar maitv indriyam ity ādadīta //
AVPr, 6, 9, 21.0 sarvatra chedanabhedanāvadāraṇadahaneṣūkhāsu somakalaśamahāvīrayajñabhāṇḍeṣu sarvatra śīrṇe bhinne naṣṭe 'nyaṃ kṛtvā punar maitv indriyam ity ādadīta //
Atharvaveda (Paippalāda)
AVP, 1, 30, 4.2 yad amīṣām ado manas tad aitūpa mām iha //
AVP, 1, 31, 3.2 yataḥ kuṣṭha prajāyase tata ehy ariṣṭatātaye //
AVP, 1, 50, 1.1 yad eyatha pareyatha yat te tan mana īyate /
AVP, 1, 53, 4.1 upā vartadhvam upa na eta sarve ayaṃ cettādhipatir vo astu /
AVP, 1, 60, 4.2 māṃ caiva paśyann āyaty amuṃ ca divi sūryam //
AVP, 1, 71, 2.1 bṛhaspate puraetā viśām ihy agniḥ paścād abhi nudāty āyatīḥ /
AVP, 1, 72, 2.2 avyā vṛka iva saṃrabhya jigīvān astam āyasi //
AVP, 1, 73, 1.2 yatrayatra vibhṛto jātavedās tatastato juṣamāṇo na ehi //
AVP, 1, 73, 2.2 agne sarvās tanvaḥ saṃ rabhasva tābhir na ehi draviṇodā ajasraḥ //
AVP, 1, 81, 2.2 imaṃ yajñaṃ saha patnībhir etya yāvanto devās tati mādayantām //
AVP, 1, 87, 3.2 haniṣyāmi vāṃ nir ataḥ paretaṃ stāyad eyathuḥ prati vām abhutsi //
AVP, 1, 87, 4.1 yeneyathus tena pathā paretaṃ stāyad eyathuḥ prati vām abhutsi /
AVP, 1, 97, 1.2 pākā gṛṇīmas tava vīryāya śataṃ himān adhipatir na ehi //
AVP, 1, 100, 1.1 ud ehi devi kanya ācitā vasunā saha /
AVP, 1, 110, 3.2 yaśasā gāvo gopatim upa tiṣṭhanty āyatīr yaśo gṛhītvā pṛthivīm anu saṃ carema //
AVP, 4, 4, 4.2 bravītu sarvo yātumān ayam asmīty etya //
AVP, 4, 16, 3.1 ghuṇān hantv āyatī ghuṇān hantu parāyatī /
AVP, 5, 6, 2.2 adhāyatpatraḥ sūrya ud eti bṛhatīr anu //
AVP, 5, 19, 5.2 anyo anyasmai valgu vadanta eta samagrā stha sadhrīcīnāḥ //
AVP, 5, 30, 5.2 yatheha sphātir āyati kṛtasya kāryasya ca //
AVP, 10, 6, 12.1 ud ehi deva sūrya saha saubhāgyena /
AVP, 12, 2, 6.2 yathā no nāntam āyasi yathā no nābhiśocayāḥ //
Atharvaveda (Śaunaka)
AVŚ, 1, 1, 2.1 punar ehi vācaspate devena manasā saha /
AVŚ, 1, 7, 4.2 bravītu sarvo yātumān ayam asmīty etya //
AVŚ, 2, 13, 4.1 ehy aśmānam ā tiṣṭhāśmā bhavatu te tanūḥ /
AVŚ, 3, 2, 6.1 asau yā senā marutaḥ pareṣām asmān aity abhy ojasā spardhamānā /
AVŚ, 3, 4, 5.2 tad ayaṃ rājā varuṇas tathāha sa tvāyam ahvat sa upedam ehi //
AVŚ, 3, 8, 6.1 ahaṃ gṛbhṇāmi manasā manāṃsi mama cittam anu cittebhir eta /
AVŚ, 3, 8, 6.2 mama vaśeṣu hṛdayāni vaḥ kṛṇomi mama yātam anuvartmāna eta //
AVŚ, 3, 10, 2.1 yāṃ devāḥ pratinandanti rātrim dhenum upāyatīm /
AVŚ, 3, 12, 8.1 pūrṇaṃ nāri pra bhara kumbham etaṃ ghṛtasya dhārām amṛtena saṃbhṛtām /
AVŚ, 3, 13, 7.2 ihettham eta śakvarīr yatredaṃ veśayāmi vaḥ //
AVŚ, 3, 14, 4.1 ihaiva gāva etaneho śakeva puṣyata /
AVŚ, 3, 15, 1.1 indram ahaṃ vaṇijaṃ codayāmi sa na aitu puraetā no astu /
AVŚ, 3, 30, 5.2 anyo anyasmai valgu vadanta eta sadhrīcīnān vaḥ saṃmanasas kṛṇomi //
AVŚ, 4, 3, 5.1 yo adya stena āyati sa sampiṣṭo apāyati /
AVŚ, 4, 3, 6.2 nimruk te godhā bhavatu nīcāyacchaśayur mṛgaḥ //
AVŚ, 4, 9, 1.1 ehi jīvaṃ trāyamāṇaṃ parvatasyāsy akṣyam /
AVŚ, 4, 15, 6.2 tvayā sṛṣṭaṃ bahulam aitu varṣam āśāraiṣī kṛśagur etv astam //
AVŚ, 4, 32, 5.2 taṃ tvā manyo akratur jihīḍāhaṃ svā tanūr baladāvā na ehi //
AVŚ, 4, 32, 6.1 ayaṃ te asmy upa na ehy arvāṅ pratīcīnaḥ sahure viśvadāvan /
AVŚ, 4, 38, 3.3 sā naḥ payasvaty aitu mā no jaiṣur idaṃ dhanam //
AVŚ, 4, 38, 5.3 sa na aitu homam imaṃ juṣāṇo 'ntarikṣeṇa saha vājinīvān //
AVŚ, 4, 38, 6.2 ime te stokā bahulā ehy arvāṅ iyaṃ te karkīha te mano 'stu //
AVŚ, 5, 5, 5.2 bhadrān nyagrodhāt parṇāt sā na ehy arundhati //
AVŚ, 5, 5, 9.2 sarā patatriṇī bhūtvā sā na ehy arundhati //
AVŚ, 5, 8, 3.2 mā tasyāgnir havyaṃ vākṣīddhavaṃ devā asya mopa gur mamaiva havam etana //
AVŚ, 5, 22, 11.2 mā smāto'rvāṅ aiḥ punas tat tvā takmann upa bruve //
AVŚ, 5, 30, 7.1 anuhūtaḥ punar ehi vidvān udayanaṃ pathaḥ /
AVŚ, 5, 30, 13.1 aitu prāṇa aitu mana aitu cakṣur atho balam /
AVŚ, 5, 30, 13.1 aitu prāṇa aitu mana aitu cakṣur atho balam /
AVŚ, 5, 30, 13.1 aitu prāṇa aitu mana aitu cakṣur atho balam /
AVŚ, 6, 29, 2.1 yau te dūtau nirṛta idam eto 'prahitau prahitau vā gṛhaṃ naḥ /
AVŚ, 6, 38, 1.2 indraṃ yā devī subhagā jajāna sā na aitu varcasā saṃvidānā //
AVŚ, 6, 38, 2.2 indraṃ yā devī subhagā jajāna sā na aitu varcasā saṃvidānā //
AVŚ, 6, 38, 3.2 indram yā devī subhagā jajāna sā na aitu varcasā saṃvidānā //
AVŚ, 6, 38, 4.2 indram yā devī subhagā jajāna sā na aitu varcasā saṃvidānā //
AVŚ, 6, 53, 2.1 punaḥ prāṇaḥ punar ātmā na aitu punaś cakṣuḥ punar asur na aitu /
AVŚ, 6, 53, 2.1 punaḥ prāṇaḥ punar ātmā na aitu punaś cakṣuḥ punar asur na aitu /
AVŚ, 6, 60, 2.2 aṅgo nv aryamann asyā anyāḥ samanam āyati //
AVŚ, 6, 66, 1.1 nirhastaḥ śatrur abhidāsann astu ye senābhir yudham āyanty asmān /
AVŚ, 6, 75, 2.2 yato na punar āyati śaśvatībhyaḥ samābhyaḥ //
AVŚ, 6, 75, 3.2 etu tisro 'ti rocanā yato na punar āyati /
AVŚ, 6, 82, 1.1 āgachata āgatasya nāma gṛhṇāmy āyataḥ /
AVŚ, 6, 94, 2.2 mama vaśeṣu hṛdayāni vaḥ kṛṇomi mama yātam anuvartmāna eta //
AVŚ, 6, 103, 3.1 amī ye yudham āyanti ketūn kṛtvānīkaśaḥ /
AVŚ, 6, 109, 2.1 pippalyaḥ sam avadantāyatīr jananād adhi /
AVŚ, 6, 118, 2.2 ṛṇān no narṇamertsamāno yamasya loke adhirajjur āyat //
AVŚ, 6, 131, 3.2 tatas tvaṃ punar āyasi putrāṇāṃ no asaḥ pitā //
AVŚ, 7, 13, 2.1 yāvanto mā sapatnānām āyantaṃ pratipaśyatha /
AVŚ, 7, 38, 1.2 parāyato nivartanam āyataḥ pratinandanam //
AVŚ, 7, 60, 1.2 gṛhān aimi sumanā vandamāno ramadhvam mā bibhīta mat //
AVŚ, 7, 60, 2.2 pūrṇā vāmena tiṣṭhantas te no jānantv āyataḥ //
AVŚ, 7, 60, 3.2 gṛhān upa hvayāmahe te no jānantv āyataḥ //
AVŚ, 7, 60, 7.2 aiṣyāmi bhadreṇā saha bhūyāṃso bhavatā mayā //
AVŚ, 7, 67, 1.1 punar maitv indriyaṃ punar ātmā draviṇaṃ brāhmaṇaṃ ca /
AVŚ, 7, 75, 2.2 upa mā devīr devebhir eta /
AVŚ, 7, 81, 2.2 bhāgaṃ devebhyo vi dadhāsy āyan pra candramas tirase dīrgham āyuḥ //
AVŚ, 8, 1, 8.2 ā roha tamaso jyotir ehy ā te hastau rabhāmahe //
AVŚ, 8, 1, 9.2 arvāṅ ehi mā vi dīdhyo mātra tiṣṭhaḥ parāṅmanāḥ //
AVŚ, 8, 3, 14.2 vācāstenaṃ śarava ṛcchantu marman viśvasyaitu prasitiṃ yātudhānaḥ //
AVŚ, 8, 10, 11.1 ūrja ehi svadha ehi sūnṛta ehīrāvaty ehīti //
AVŚ, 8, 10, 11.1 ūrja ehi svadha ehi sūnṛta ehīrāvaty ehīti //
AVŚ, 8, 10, 11.1 ūrja ehi svadha ehi sūnṛta ehīrāvaty ehīti //
AVŚ, 8, 10, 11.1 ūrja ehi svadha ehi sūnṛta ehīrāvaty ehīti //
AVŚ, 8, 10, 22.1 sodakrāmat sāsurān āgacchat tām asurā upāhvayanta māya ehīti /
AVŚ, 8, 10, 23.1 sodakrāmat sā pitṝn āgacchat tāṃ pitara upāhvayanta svadha ehīti /
AVŚ, 8, 10, 24.1 sodakrāmat sā manuṣyān āgacchat tāṃ manuṣyā upāhvayanterāvaty ehīti /
AVŚ, 8, 10, 25.1 sodakrāmat sā saptaṛṣīn āgacchat tāṃ saptaṛṣaya upāhvayanta brahmaṇvaty ehīti /
AVŚ, 8, 10, 26.1 sodakrāmat sā devān āgacchat tāṃ devā upāhvayantorja ehīti /
AVŚ, 8, 10, 27.1 sodakrāmat sā gandharvāpsarasa āgacchat tāṃ gandharvāpsarasa upāhvayanta puṇyagandha ehīti /
AVŚ, 8, 10, 28.1 sodakrāmat setarajanān āgacchat tām itarajanā upāhvayanta tirodha ehīti /
AVŚ, 8, 10, 29.1 sodakrāmat sā sarpān āgacchat tāṃ sarpā upāhvayanta viṣavaty ehīti /
AVŚ, 9, 1, 2.2 yata aiti madhukaśā rarāṇā tat prāṇas tad amṛtaṃ niviṣṭam //
AVŚ, 9, 4, 7.2 indrasya rūpam ṛṣabho vasānaḥ so asmān devāḥ śiva aitu dattaḥ //
AVŚ, 10, 1, 24.1 yady eyatha dvipadī catuṣpadī kṛtyākṛtā saṃbhṛtā viśvarūpā /
AVŚ, 10, 1, 28.1 etaddhi śṛṇu me vaco 'thehi yata eyatha /
AVŚ, 10, 4, 6.1 paidva prehi prathamo 'nu tvā vayam emasi /
AVŚ, 10, 4, 6.2 ahīn vy asyatāt patho yena smā vayam emasi //
AVŚ, 10, 4, 22.2 kāndāviṣaṃ kanaknakaṃ niraitv aitu te viṣam //
AVŚ, 10, 6, 5.2 sa naḥ piteva putrebhyaḥ śreyaḥ śreyaś cikitsatu bhūyo bhūyaḥ śvaḥ śvo devebhyo maṇir etya //
AVŚ, 11, 1, 13.1 parehi nāri punar ehi kṣipram apāṃ tvā goṣṭho adhy arukṣad bharāya /
AVŚ, 11, 1, 18.2 apaḥ pra viśata prati gṛhṇātu vaś carur imaṃ paktvā sukṛtām eta lokam //
AVŚ, 11, 2, 15.1 namas te astv āyate namo astu parāyate /
AVŚ, 11, 4, 7.1 namas te astv āyate namo astu parāyate /
AVŚ, 11, 6, 18.1 eta devā dakṣiṇataḥ paścāt prāñca udeta /
AVŚ, 12, 2, 1.1 naḍam āroha na te atra loka idaṃ sīsaṃ bhāgadheyaṃ ta ehi /
AVŚ, 12, 2, 30.1 mṛtyoḥ padaṃ yopayanta eta drāghīya āyuḥ prataraṃ dadhānāḥ /
AVŚ, 12, 3, 20.2 aṃśūn gṛbhītvānvārabhethām āpyāyantāṃ punar āyantu śūrpam //
AVŚ, 12, 3, 26.1 āyanti divaḥ pṛthivīṃ sacante bhūmyāḥ sacante adhy antarikṣam /
AVŚ, 12, 3, 49.2 dhenur anaḍvān vayo vaya āyad eva pauruṣeyam apa mṛtyuṃ nudantu //
AVŚ, 12, 3, 55.2 etaṃ paridadmas taṃ no gopāyatāsmākam aitoḥ /
AVŚ, 12, 3, 56.2 etaṃ paridadmas taṃ no gopāyatāsmākam aitoḥ /
AVŚ, 12, 3, 57.2 etaṃ paridadmas taṃ no gopāyatāsmākam aitoḥ /
AVŚ, 12, 3, 58.2 etaṃ paridadmas taṃ no gopāyatāsmākam aitoḥ /
AVŚ, 12, 3, 59.2 etaṃ paridadmas taṃ no gopāyatāsmākam aitoḥ /
AVŚ, 12, 3, 60.2 etaṃ paridadmas taṃ no gopāyatāsmākam aitoḥ /
AVŚ, 12, 4, 11.1 ya enāṃ vanim āyanti teṣāṃ devakṛtā vaśā /
AVŚ, 13, 1, 20.2 sarvā arātīr avakrāmann ehīdaṃ rāṣṭram akaraḥ sūnṛtāvat //
AVŚ, 13, 2, 25.2 sa yonim aiti sa u jāyate punaḥ sa devānām adhipatir babhūva //
AVŚ, 13, 2, 46.1 abodhy agniḥ samidhā janānāṃ prati dhenum ivāyatīm uṣasam /
AVŚ, 13, 4, 54.0 bhavadvasur idadvasuḥ saṃyadvasur āyadvasur iti tvopāsmahe vayam //
AVŚ, 14, 1, 24.2 bhāgaṃ devebhyo vidadhāsy āyan pra candramas tirase dīrgham āyuḥ //
AVŚ, 18, 2, 21.1 hvayāmi te manasā mana ihemān gṛhāṁ upa jujuṣāṇa ehi /
AVŚ, 18, 2, 60.2 samāgṛbhāya vasu bhūri puṣṭam arvāṅ tvam ehy upa jīvalokam //
AVŚ, 18, 3, 2.1 ud īrṣva nāry abhi jīvalokaṃ gatāsum etam upa śeṣa ehi /
AVŚ, 18, 3, 58.2 hitvāvadyaṃ punar astam ehi saṃ gacchatāṃ tanvā suvarcāḥ //
AVŚ, 18, 3, 62.1 vivasvān no amṛtatve dadhātu paraitu mṛtyur amṛtaṃ na aitu /
AVŚ, 18, 4, 49.2 asmād etam aghnyau tad vaśīyo dātuḥ pitṛṣv ihabhojanau mama //
AVŚ, 18, 4, 57.2 tebhyo ghṛtasya kulyaitu madhudhārā vyundatī //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 20.1 agnir aitu prathamo devatānāṃ so 'syai prajāṃ muñcatu mṛtyupāśāt /
BaudhGS, 1, 7, 42.1 athaināṃ pariṣvajaty amūham asmi sā tvaṃ dyaur ahaṃ pṛthivī tvaṃ reto 'haṃ retobhṛt tvaṃ mano 'hamasmi vāk tvaṃ sāmāhamasmi ṛktvaṃ tāvehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai rāyaspoṣāya suprajāstvāya suvīryāya iti //
BaudhGS, 2, 6, 13.5 dhātar āyantu sarvataḥ svāhā iti //
BaudhGS, 2, 11, 44.1 suvarṇahiraṇyaprāṇivastralohabhūmibhāṇḍair gavāśvājāvikahastidāsapuruṣavrīhiyavamāṣatiladaṇḍopānacchatrakamaṇḍaluyānāsanaśayanopadhānaiḥ sarvopakaraṇair yathopapādaṃ sampūjyākṣayyaṃ vācayitvopasaṃgṛhya svadhāṃ vācayitvotthāpya prasādya saṃsādya pradakṣiṇīkṛtya śeṣam anujñāpyaitenaiva yathetam etyānnaśeṣān nivedayate /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 25.0 aiti urv antarikṣam anvihi iti //
BaudhŚS, 1, 2, 26.0 etyottareṇa gārhapatyam anadhaḥ sādayati devaṃgamam asi iti //
BaudhŚS, 1, 3, 10.1 atha gā āyatīḥ pratīkṣata etā ācaranti madhumad duhānāḥ prajāvatīr yaśaso viśvarūpāḥ /
BaudhŚS, 1, 5, 23.0 aiti urv antarikṣam anvihīti //
BaudhŚS, 1, 5, 24.0 etyottareṇa gārhapatyam upasādayati adityās tvopasthe sādayāmīti //
BaudhŚS, 1, 6, 12.0 atha haviṣkṛtam āhvayati haviṣkṛd ehi haviṣkṛd ehīti triḥ //
BaudhŚS, 1, 6, 12.0 atha haviṣkṛtam āhvayati haviṣkṛd ehi haviṣkṛd ehīti triḥ //
BaudhŚS, 1, 11, 22.0 atha karaṇaṃ japatīmāṃ narāḥ kṛṇuta vedim etya vasumatīṃ rudravatīm ādityavatīm divo nābhā pṛthivyā yathāyaṃ yajamāno na riṣyed iti //
BaudhŚS, 1, 15, 11.0 athādatte dakṣiṇena juhūm juhv ehi agnis tvā hvayati devayajyāyā iti //
BaudhŚS, 1, 15, 12.0 savyenopabhṛtam upabhṛd ehi devas tvā savitā hvayati devayajyāyā iti //
BaudhŚS, 1, 17, 24.0 athodaṅṅ atyākramya juhvām apa ānīya saṃkṣālanam antaḥparidhi ninayati vaiśvānare havir idaṃ juhomi sāhasram utsaṃ śatadhāram etaṃ sa naḥ pitaraṃ pitāmahaṃ prapitāmaham suvarge loke gacchatu pinvamānaṃ svadhā nama iti //
BaudhŚS, 1, 20, 26.0 athaitenaiva yathetam etya vede yajamānaṃ vācayati vedo 'si vittir asīty āntād anuvākasya hotre vedaṃ pradāya patnīṃ viṣyatīmaṃ viṣyāmi varuṇasya pāśam yam abadhnīta savitā suketaḥ dhātuś ca yonau sukṛtasya loke syonaṃ me saha patyā karomīti //
BaudhŚS, 1, 21, 4.0 atha prāṅ etya dhruvām āpyāyayaty āpyāyatāṃ dhruvā ghṛtena yajñaṃ yajñaṃ prati devayadbhyaḥ sūryāyā ūdho 'dityā upasthe urudhārā pṛthivī yajñe asmin iti //
BaudhŚS, 2, 1, 3.0 prāktūlān darbhān saṃstīrya teṣu prāṅmukho yajamāna upaviśya japati yāḥ purastāt prasravanty upariṣṭāt sarvataś ca yāḥ ābhī raśmipavitrābhiḥ śraddhāṃ yajñam ārabhe devā gātuvido gātuṃ yajñāya vindata manasaspatinā devena vātād yajñaḥ prayujyatām iti śraddha ehi satyena tvāhvayāmīti //
BaudhŚS, 4, 1, 7.0 āhaihi yajamāneti pūrvayā dvāropaniṣkramya tāṃ diśaṃ yanti yatrāsya yūpa spaṣṭo bhavati yatra vā vetsyan manyate //
BaudhŚS, 4, 2, 8.0 etat samādāyāha ehi yajamāna iti //
BaudhŚS, 4, 2, 37.0 athāgnīdhram āha agnīd ehīmaṃ yūpāvaṭaṃ khana uparasaṃmitaṃ prāk purīṣam udvapatāt caturaṅgulenoparam atikhanatāt iti //
BaudhŚS, 4, 4, 20.0 etat samādāyāha ehi yajamāna iti //
BaudhŚS, 4, 6, 37.1 tad etaṃ paśuṃ pratīcīnaśirasam udīcīnapādaṃ nighnanti akṛṇvantaṃ māyuṃ saṃjñapayata ity uktvaitenaiva yathetam etya pṛṣadājyāvakāśa āsate iha prajā viśvarūpā ramantām asmin yajñe viśvavido ghṛtācīḥ /
BaudhŚS, 4, 7, 3.0 aiti urv antarikṣam anvihīti //
BaudhŚS, 4, 7, 4.0 etyāhavanīyasyāntam eṣv aṅgāreṣu vapāyai pratitapyamānāyai barhiṣo 'gram upāsyati vāyo vīhi stokānām iti //
BaudhŚS, 4, 7, 20.1 hvayanti patnīṃ hvayanti hotāraṃ hvayanti brahmāṇaṃ hvayanti pratiprasthātāraṃ hvayanti praśāstāraṃ hvayanty āgnīdhram ehi yajamāna itīdam āpaḥ pravahata avadyaṃ ca malaṃ ca yat /
BaudhŚS, 4, 8, 33.0 viyūḥ kṛtvā harata ity uktvaitenaiva yathetam etya catasṛṣūpastṛṇīte juhūpabhṛtor iḍādhāne yasmiṃś ca vasāhomaṃ grahīṣyan bhavati //
BaudhŚS, 4, 10, 23.0 atha prāṅ etya dhruvām āpyāyya trīṇi samiṣṭayajūṃṣi juhoti yajña yajñaṃ gaccha yajñapatiṃ gaccha svāṃ yoniṃ gaccha svāheti //
BaudhŚS, 4, 10, 28.0 etat samādāyāhaihi yajamāneti //
BaudhŚS, 4, 11, 3.0 athāpratīkṣam āyanti varuṇasyāntarhityai //
BaudhŚS, 4, 11, 5.0 etyāhavanīye 'bhyādadhāti samid asi tejo 'si tejo mayi dhehīti //
BaudhŚS, 16, 9, 12.0 samutkramya cātvāladeśe japanti vāg aitu vāg upaitu vāṅ mopaitu vāc yad akarma yan nākarma yad atyagāma yan nātyagāma yad atyarīricāma yan nātyarīricāma prajāpatau prajāpatiṃ tat pitaram apyetv iti //
BaudhŚS, 18, 8, 2.0 etenopakᄆptena rohiṇīm āyatīm uparamati //
BaudhŚS, 18, 16, 3.0 etenopakᄆptena citrām āyatīm uparamati //
Bhāradvājagṛhyasūtra
BhārGS, 1, 14, 1.1 agnir aitu prathamo devatānāṃ so'syai prajāṃ muñcatu mṛtyupāśāt /
BhārGS, 1, 20, 1.0 athaināṃ tūṣṇīṃ hiṃkṛtya vāgyata upetyāmūham asmi sā tvaṃ dyaur ahaṃ pṛthivī tvaṃ sāmāham ṛk tvaṃ tāvehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai rāyaspoṣāya suprajāstvāya suvīryāyeti //
BhārGS, 1, 27, 1.2 gṛhā mā bibhīta mā vepiḍhvam ūrjaṃ bibhrata emasi /
BhārGS, 1, 27, 1.10 ūrjaṃ bibhrata emasy ūrjā vaḥ saṃsṛjāmi ramadhvaṃ mā bibhītaneti //
BhārGS, 2, 2, 4.6 yāṃ devāḥ pratinandanti rātriṃ dhenumivāyatīm /
BhārGS, 2, 10, 4.0 apratīkṣam etyāthānvāsāribhyo juhoty anvāsāriṇa upaspṛśatānvāsāribhyaḥ svāheti dve palāśe //
BhārGS, 2, 13, 5.5 ity apratīkṣam etya //
BhārGS, 2, 28, 9.3 yato na punar āyasi śāśvatībhyaḥ samābhya iti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 9, 11.1 atha pitṝn utthāpayaty uttiṣṭhata pitaraḥ preta śūrā yamasya panthām anuvetā purāṇam /
BhārŚS, 1, 10, 1.3 prādāḥ pitṛbhyaḥ svadhayā te akṣan prajānann agne punar apyehi devān iti //
BhārŚS, 1, 12, 3.1 atha gā āyatīḥ pratīkṣate /
BhārŚS, 1, 21, 6.2 haviṣkṛd ehīti brāhmaṇasyādraveti rājanyasyāgahīti vaiśyasya //
BhārŚS, 7, 23, 4.0 samidhaḥ kṛtvāpratīkṣam āyanti //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 4, 4.2 ehy āssva /
BĀU, 4, 3, 11.3 śukram ādāya punar aiti sthānaṃ hiraṇmayaḥ puruṣa ekahaṃsaḥ //
BĀU, 4, 3, 37.1 tad yathā rājānam āyantam ugrāḥ pratyenasaḥ sūtagrāmaṇyo 'nnaiḥ pānair avasathaiḥ pratikalpante 'yam āyāty ayam āgacchatīti /
BĀU, 4, 4, 6.4 tasmāllokāt punar aity asmai lokāya karmaṇe /
BĀU, 5, 14, 4.5 tasmād yad idānīṃ dvau vivadamānāveyātam aham adarśam aham aśrauṣam iti /
BĀU, 6, 2, 15.8 tān vaidyutān puruṣo mānasa etya brahmalokān gamayati /
BĀU, 6, 3, 6.19 yathetam etya jaghanenāgnim āsīno vaṃśaṃ japati //
BĀU, 6, 4, 5.3 punar mām aitu indriyaṃ punas tejaḥ punar bhagaḥ /
BĀU, 6, 4, 20.6 tāv ehi saṃrabhāvahai saha reto dadhāvahai /
Chāndogyopaniṣad
ChU, 1, 10, 7.3 tān khāditvāmuṃ yajñaṃ vitatam eyāya //
ChU, 4, 4, 3.1 sa ha hāridrumataṃ gautamam etyovāca /
ChU, 5, 1, 7.1 te ha prāṇāḥ prajāpatiṃ pitaram etyocuḥ bhagavan ko naḥ śreṣṭha iti /
ChU, 5, 3, 1.1 śvetaketur hāruṇeyaḥ pañcālānāṃ samitim eyāya /
ChU, 5, 3, 4.3 sa hāyastaḥ pitur ardham eyāya /
ChU, 5, 3, 6.1 sa ha gautamo rājño 'rdham eyāya /
ChU, 5, 14, 1.5 tasmāt tvāṃ pṛthag balaya āyanti pṛthag rathaśreṇayo 'nuyanti //
ChU, 6, 1, 2.1 sa ha dvādaśavarṣa upetya caturviṃśativarṣaḥ sarvān vedān adhītya mahāmanā anūcānamānī stabdha eyāya /
ChU, 8, 6, 6.3 tayordhvam āyann amṛtatvam eti viṣvaṅṅ anyā utkramaṇe bhavanty utkramaṇe bhavanti //
ChU, 8, 9, 2.1 sa samitpāṇiḥ punar eyāya /
ChU, 8, 10, 3.1 sa samitpāṇiḥ punar eyāya /
ChU, 8, 11, 2.1 sa samitpāṇiḥ punar eyāya /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 3, 1.2 upa śivena manasā gṛhānaimi mānuṣān /
DrāhŚS, 7, 3, 1.4 sumanāḥ sumedhā gṛhānaimi manasā daivena /
DrāhŚS, 7, 4, 1.0 teṣāṃ cedenāṃstrayāṇāṃ kiṃcid eyād gṛhapatāvupahavam iccheran //
DrāhŚS, 9, 2, 3.0 vācayitvā yajamānaṃ gonāmabhir anumantrayeta havye kāmye candre jyota iḍe rante juṣṭe sūnari mayi vo rāyaḥ śrayantāmiḍa ehyadita ehi juṣṭe juṣṭiṃ te gameyamupahūtā upahavaṃ vo 'śīyeti //
DrāhŚS, 9, 2, 3.0 vācayitvā yajamānaṃ gonāmabhir anumantrayeta havye kāmye candre jyota iḍe rante juṣṭe sūnari mayi vo rāyaḥ śrayantāmiḍa ehyadita ehi juṣṭe juṣṭiṃ te gameyamupahūtā upahavaṃ vo 'śīyeti //
Gautamadharmasūtra
GautDhS, 3, 1, 7.1 punaḥstomeneṣṭvā punaḥ savanam āyantīti vijñāyate //
Gobhilagṛhyasūtra
GobhGS, 3, 3, 34.0 cityayūpopasparśanakarṇakrośākṣivepaneṣu sūryābhyuditaḥ sūryābhinimlupta indriyaiś ca pāpasparśaiḥ punar mām aitv indriyam ity etābhyām ājyāhutī juhuyāt //
GobhGS, 4, 3, 4.0 atha pitṝn āvāhayaty eta pitaraḥ somyāsa iti //
Gopathabrāhmaṇa
GB, 1, 2, 11, 3.0 voce chandas tan na vindāmo yenottaram emahīti //
GB, 1, 2, 11, 5.0 voce chandas tan na vindāmo yenottaram emahīti //
GB, 1, 2, 18, 6.0 tam ṛgveda etyovācāham aśvaṃ śameyam iti //
GB, 1, 2, 18, 10.0 taṃ yajurveda etyovācāham aśvaṃ śameyam iti //
GB, 1, 2, 18, 14.0 taṃ sāmaveda etyovācāham aśvaṃ śameyam iti //
GB, 2, 1, 21, 4.0 tāḥ prajāḥ prajāpatiṃ pitaram etyopāvadann upa taṃ yajñakratuṃ jānīhi yeneṣṭvā varuṇam aprīṇāt //
GB, 2, 2, 16, 9.0 yajñam evāparājitya punas tanvānā āyanti //
GB, 2, 2, 21, 6.0 arvāṅ ehi somakāmaṃ tvāhur iti potā //
GB, 2, 2, 21, 7.0 tavāyaṃ somas tvam ehy arvāṅ iti neṣṭā //
GB, 2, 4, 15, 3.0 ehy ū ṣu bravāṇi ta āgnir agāmi bhārata iti maitrāvaruṇasya stotriyānurūpau //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 17, 4.1 punarmāmaitvindriyaṃ punarāyuḥ punarbhagaḥ /
HirGS, 1, 17, 4.2 punarbrāhmaṇamaitu mā punardraviṇamaitu mā /
HirGS, 1, 17, 4.2 punarbrāhmaṇamaitu mā punardraviṇamaitu mā /
HirGS, 1, 18, 2.3 iti gā āyatīḥ pratīkṣate //
HirGS, 1, 19, 7.2 agnir aitu prathamo devatānāṃ so 'syai prajāṃ muñcatu mṛtyupāśāt /
HirGS, 1, 20, 2.10 amūham asmi sā tvaṃ dyaur ahaṃ pṛthivī tvaṃ sāmāham ṛk tvaṃ tāv ehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai rāyaspoṣāya suprajāstvāya suvīryāya /
HirGS, 1, 29, 1.1 gṛhā mā bibhīta mā vepiḍhvam ūrjaṃ bibhrata emasi /
HirGS, 2, 4, 16.1 pravāsādetyāgataṃ vā putramabhimṛśati /
HirGS, 2, 17, 2.4 yāṃ janāḥ pratinandanti rātriṃ dhenumivāyatīṃ saṃvatsarasya yā patnī sā no astu sumaṅgalī svāhā /
Jaiminigṛhyasūtra
JaimGS, 1, 8, 8.0 evam eva pravāsād etya putrāṇāṃ mūrdhānam upajighrati //
JaimGS, 1, 20, 5.1 pāṇigrahaṇe 'gnim āhriyamāṇam anumantrayate 'gnir aitu prathamo devatānāṃ so 'syai prajāṃ muñcatu mṛtyupāśāt /
JaimGS, 1, 21, 6.8 amo 'ham asmi sā tvaṃ sāmāham asmy ṛk tvaṃ mano 'ham asmi vāk tvaṃ dyaur ahaṃ pṛthivī tvaṃ tāvehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai mām anuvratā bhava sahaśayyā mayā bhavāsāviti //
JaimGS, 1, 21, 7.0 athāsyā nāma gṛhītvāgniṃ parikrameyātām īrtvam asyūrk te mātā nāma sā mām ehi saha prajayā saha rāyaspoṣeṇeti //
JaimGS, 2, 3, 4.0 hutvopatiṣṭhata ehi bhagaihi bhagaihi bhageti //
JaimGS, 2, 3, 4.0 hutvopatiṣṭhata ehi bhagaihi bhagaihi bhageti //
JaimGS, 2, 3, 4.0 hutvopatiṣṭhata ehi bhagaihi bhagaihi bhageti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 54, 6.3 ehi saṃbhavāvahā iti //
JUB, 2, 8, 6.1 te hocur asurā eta taṃ vedāma yo no 'yam ittham adhatteti /
JUB, 2, 8, 6.3 tam etyāpaśyan //
JUB, 3, 14, 5.1 taṃ hāha yas tvam asi so 'ham asmi yo 'ham asmi sa tvam asy ehīti //
JUB, 3, 33, 8.1 sa yo haivaṃ vidvān prāṇena prāṇyāpānenāpānya manasaitā ubhayīr devatā ātmany etya mukha ādhatte tasya sarvam āptam bhavati sarvaṃ jitam /
JUB, 4, 15, 2.0 sa vā ehīti hovāca tasmai vai te 'haṃ tad vakṣyāmi yad vidvāṃsaḥ svargasya lokasya dvāram anuprajñāyānārtāḥ svasti saṃvatsarasyodṛcaṃ gatvā svargaṃ lokam eṣyatheti //
Jaiminīyabrāhmaṇa
JB, 1, 3, 9.0 etemaṃ yajñaṃ saṃbharāmeti //
JB, 1, 12, 3.0 te 'bruvann etemaṃ jigīṣāmeti //
JB, 1, 18, 11.2 yo 'ham asmi sa tvam asy ehīti //
JB, 1, 22, 2.0 te hocur janako vā ayaṃ vaideho 'gnihotre 'nuśiṣṭaḥ sa no 'tivadann iva manyata eta tam agnihotre kathāṃ vādayiṣyāma iti //
JB, 1, 64, 2.0 sa yadi parastād anyo 'bhidahann eyāt sa vidyāt parastān mā śukram āgāt prajātir me bhūyasy abhūcchreyān bhaviṣyāmīti //
JB, 1, 64, 10.0 yadi tv ayam ito 'bhidahann eyād agnaye saṃvargāyeṣṭiṃ nirvapet //
JB, 1, 75, 2.0 tam u hāsitamṛgā iti kaśyapānāṃ putrā ūcuḥ ko nu no 'yaṃ nṛśaṃsako 'nta udgāyaty eta imam anuvyāhariṣyāma iti //
JB, 1, 118, 4.0 toṣayati dviṣato bhrātṛvyān vaśam asya svā āyanti ya evaṃ veda //
JB, 1, 138, 5.0 te vijigyānāḥ punar āyanta ekaṃ bhūtam abhyavāyan //
JB, 1, 142, 7.0 te vijigyānāḥ punar āyanta ekaṃ bhūtam abhyavāyan //
JB, 1, 151, 7.0 tau ha punar āyantau paryetyovāca yaṃ vai kumāram avocatam arvīṣa upavapety ayaṃ vai so 'rvīṣa upoptaḥ śeta iti //
JB, 1, 154, 23.0 tān kalayo gandharvā etyābruvann anu na eṣu lokeṣv ābhajateti //
JB, 1, 156, 3.0 tān vijitya yathālokam āsīnān indra etyābravīt trīṇi chandāṃsi trayaḥ prāṇāpānavyānās traya ime lokās trir deveṣv ity āhur eta imāni trīṇi savanāni karavāmeti //
JB, 1, 162, 5.0 sa ha punar etyovācaikaṃ tava śepo 'ṅge 'ṅge mama muṣkā na vai tat sampadyata iti vai mām iyam āheti //
JB, 1, 163, 3.0 sa vā ehīti hovāca //
JB, 1, 164, 1.0 purojitī vo andhasa ehy ā sūtāya mādayitnavā ehy ā āpa śvānaṃ śnāthiṣṭānā //
JB, 1, 164, 1.0 purojitī vo andhasa ehy ā sūtāya mādayitnavā ehy ā āpa śvānaṃ śnāthiṣṭānā //
JB, 1, 164, 2.0 tam ai ho vā ehy ā ity eva marutaḥ svarge loka upāhvayanta //
JB, 1, 170, 1.0 eta asya haro 'perayāmeti //
JB, 1, 184, 17.0 taṃ pratikhyāyāyantam ṛkṣo 'nyo bhūtvā markaṭo 'nyo vanam avāskandatām //
JB, 1, 189, 2.0 ehīḍaṃ bhavaty apravarhāya //
JB, 1, 244, 7.0 tad etad āyad eva prātassavanaṃ bṛhatīm abhisaṃpadyate //
JB, 1, 244, 8.0 yasmād āyad eva prātassavanaṃ bṛhatīm abhisaṃpadyate tasmād brāhmaṇo jāyamāna eva lokī jāyate //
JB, 1, 275, 3.0 yathāyantam āmīved yathā yad yācet tad dadyāt tādṛk tat //
JB, 1, 275, 4.0 atha ya etair asaṃsiddhair aśaknuvann anupahanyamāna udgāyed yathāyantaṃ pratimīved yathā yad yācet tan na dadyāt tādṛg u tat //
JB, 1, 275, 7.0 yo vā atihāryām asaṃvīto 'tigāhate mṛdā vai sa lipyate nāyati vai //
JB, 1, 275, 8.0 atha yaḥ saṃvīto 'tigāhate na mṛdā lipyate na nāyati //
JB, 1, 329, 8.0 tad yatra bṛhadrathantare ājim aitāṃ tad bṛhad udajayat //
JB, 1, 337, 16.0 aiho vā ehi yā ity evaite gāyanti //
JB, 1, 338, 13.0 ehīdaṃ saṃprabravāvahā iti //
JB, 1, 338, 15.0 taṃ hainaṃ śyāvāśvenaivaiho vā ehy ā ity udāhvayan //
JB, 1, 338, 17.0 sa yad ai ho vā ehy ā iti gāyati svenaivainat tat pāpmanābhyārohayata iti //
JB, 1, 344, 22.0 yathā ha vā idaṃ senayoḥ saṃtiṣṭhamānayor anu yodhā bhūyāṃsa āyanti tādṛk tat //
JB, 2, 1, 10.0 sā tṛtīyam ahaḥ prāpya vairūpā bhavati yad idaṃ tiryag vāca ehi prehy āharopāharāśaya pāyayeti //
JB, 2, 249, 5.0 sa etyābravīd upa māsmin sahasre hvayethām iti //
JB, 3, 123, 4.0 tau hainām etyocatuḥ kumāri sthaviro vā ayam asarvo nālaṃ patitvanāyāvayor jāyaidhīti //
JB, 3, 124, 9.0 tau haināṃ śvobhūta etyaitad evocatuḥ //
JB, 3, 203, 2.0 te hocur eta kiṃcid eva yakṣaṃ paśyāmeti //
JB, 3, 203, 4.0 eta taṃ paśyāmeti //
JB, 3, 203, 7.0 te hocur etendram eva stavāma sa vāvāsyeśe //
Kauśikasūtra
KauśS, 1, 9, 3.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇāḥ śaṃtatīyaṃ ca yadyantarikṣe punar maitv indriyam śivā naḥ śaṃ no vāto vātu agniṃ brūmo vanaspatīn iti //
KauśS, 2, 2, 5.0 ājyaśeṣe pipīlikodvāpān opya grāmam etya sarvahutān //
KauśS, 3, 3, 3.0 ehi pūrṇaka ity uttaram //
KauśS, 3, 4, 8.0 ā gāvo iti gā āyatīḥ pratyuttiṣṭhati //
KauśS, 5, 2, 1.0 jarāyuja iti durdinam āyan pratyuttiṣṭhati //
KauśS, 5, 6, 8.0 āyātaḥ samidha ādāyorjaṃ bibhrad ity asaṃkalpayann etya sakṛd ādadhāti //
KauśS, 5, 6, 14.0 astamite samitpāṇir etya tṛtīyavarjaṃ samidha ādadhāti //
KauśS, 5, 9, 17.0 ka idaṃ kasmā adāt kāmas tad agre yad annaṃ punar maitv indriyam iti pratigṛhṇāti //
KauśS, 5, 10, 55.1 yo abhy u babhruṇāyasi svapantam atsi puruṣaṃ śayānam agatsvalam /
KauśS, 6, 2, 2.0 grāmam etyāvapati //
KauśS, 6, 2, 7.0 bṛhann eṣām ity āyantaṃ śapyamānam anvāha //
KauśS, 7, 5, 2.0 punaḥ prāṇaḥ punar maitv indriyam iti trir nimṛjya //
KauśS, 7, 5, 8.0 ehy aśmānam ātiṣṭheti dakṣiṇena pādenāśmamaṇḍalam āsthāpya pradakṣiṇam agnim anupariṇīya //
KauśS, 7, 7, 17.2 evā mā brahmacāriṇo dhātar āyantu sarvadā /
KauśS, 7, 8, 8.0 sarvatra śīrṇe bhinne naṣṭe 'nyaṃ kṛtvā punar maitv indriyam ity ādadhīta //
KauśS, 7, 9, 8.1 ehi jīvam ity āñjanamaṇiṃ badhnāti //
KauśS, 8, 1, 26.0 emā agur ity āyatīm anumantrayate //
KauśS, 8, 7, 2.0 bṛhatā mano dyauś ca me punar maitv indriyam iti pratimantrayate //
KauśS, 9, 6, 19.3 sa naḥ pito madhumāṁ āviveśa śivas tokāya tanvo na ehīti //
KauśS, 14, 1, 25.2 tvām agne bhṛgavo nayantām aṅgirasaḥ sadanaṃ śreya ehi /
Kauṣītakibrāhmaṇa
KauṣB, 4, 4, 2.0 dākṣāyaṇayajñenaiṣyan phālgunyāṃ paurṇamāsyāṃ prayuṅkte //
KauṣB, 5, 3, 4.0 tāḥ prajāḥ prajāpatiṃ pitaram etyopādhāvan //
KauṣB, 9, 3, 14.0 yame iva yatamāne yadā etam ity abhirūpayā havirdhāne anustauti //
KauṣB, 12, 2, 4.0 prati yad āpo 'dṛśram āyatīr iti pratikhyātāsu //
Kauṣītakyupaniṣad
KU, 1, 1.11 ehyubhau gamiṣyāva iti /
KU, 1, 1.15 ehi vyeva tvā jñapayiṣyāmīti //
Kaṭhopaniṣad
KaṭhUp, 1, 17.1 triṇāciketas tribhir etya sandhiṃ trikarmakṛt tarati janmamṛtyū /
KaṭhUp, 2, 2.1 śreyaś ca preyaś ca manuṣyam etas tau samparītya vivinakti dhīraḥ /
KaṭhUp, 6, 16.2 tayordhvam āyann amṛtatvam eti viṣvaṅṅ anyā utkramaṇe bhavati //
Khādiragṛhyasūtra
KhādGS, 4, 1, 17.0 pañcamyādityam upasthāya gṛhāneyāt //
Kātyāyanaśrautasūtra
KātyŚS, 5, 5, 30.0 tūṣṇīm etyābhyavetya majjayaty avabhṛtheti //
KātyŚS, 5, 5, 35.0 yathetam etyāhavanīye samidādhānaṃ devānāṃ samid asīti //
KātyŚS, 5, 10, 23.0 anapekṣam etyopaspṛśanty apaḥ //
KātyŚS, 6, 5, 20.0 etyāhavanīyam āvṛtyāsate //
KātyŚS, 10, 4, 1.0 ehi yajamānety āha //
KātyŚS, 15, 1, 11.0 anapekṣam etyānumatasya saṃvapanādi karoti //
KātyŚS, 15, 2, 8.0 abadhiṣma rakṣa ity āyanty anapekṣam //
KātyŚS, 20, 1, 12.0 patnyaś cāyanty alaṃkṛtā niṣkiṇyo mahiṣī vāvātā parivṛktā pālāgalī sānucaryaḥ śatena śatena //
Kāṭhakagṛhyasūtra
KāṭhGS, 12, 1.5 yat tvemahi prati tan no juṣasva śaṃ no bhava dvipade śaṃ catuṣpade /
KāṭhGS, 25, 27.2 sā tvam asy amo 'ham amo 'ham asmi sā tvaṃ tā ehi vivahāvahai puṃse putrāya kartave rāyaspoṣāya suprajāstvāya suvīryāyeti //
KāṭhGS, 25, 28.2 ehy aśmānam ātiṣṭhāśmeva tvaṃ sthiro bhava /
KāṭhGS, 28, 4.1 rohiṇyā mūlena vā yad vā puṇyoktam apareṇāgnim ānaḍuhe rohite carmaṇy upaviśyāpi vā darbheṣv eva jayaprabhṛtibhir hutvāgnir aitu prathama iti ca /
KāṭhGS, 28, 4.2 agnir aitu prathamo devatānāṃ so 'syāḥ prajāṃ nayatu sarvam āyuḥ /
KāṭhGS, 40, 9.2 āyam agāt savitā kṣureṇoṣṇena vāya udakena ehi /
KāṭhGS, 45, 8.1 apāsmad etv iti catasṛbhir upasthāya śaṃ no devīr ity upaspṛśya pratīpam āyantaḥ padāni lobhayante naḍair vetasaśākhayā vā mṛtyoḥ padaṃ lobhayanta iti /
KāṭhGS, 63, 4.0 eta pitara āgacchata pitara ā me yantv antardadhe parvatair iti japitvā //
Kāṭhakasaṃhitā
KS, 7, 8, 14.0 doṣāvastar dhiyā vayaṃ namo bharanta emasīti //
KS, 8, 7, 36.0 tasmād āmantraṇaṃ nāhuta eyāt //
KS, 8, 10, 18.0 sa punar aimīti //
KS, 11, 1, 70.0 etayā yajeta bubhūṣan //
KS, 11, 10, 20.0 asā ehy asā ehīti //
KS, 11, 10, 20.0 asā ehy asā ehīti //
KS, 12, 2, 29.0 etayā yajeta sajātakāmaḥ //
KS, 12, 2, 57.0 kṣipraṃ mā sajātā eyuḥ //
KS, 12, 2, 61.0 ciraṃ mā sajātā eyuḥ //
KS, 13, 5, 68.0 athetaraṃ punar etyaindraṃ samasthāpayat //
KS, 13, 5, 74.0 athetaraṃ punar etyaindraṃ saṃsthāpayet //
KS, 19, 2, 20.0 pratūrvann ehy avakrāmann aśastīr iti //
KS, 19, 2, 26.0 rudrasya gāṇapatye mayobhūr ehīti //
KS, 19, 5, 51.0 oṣadhayaḥ pratigṛhṇītāgnim etaṃ śivam āyantam abhy atra yuṣmān ity oṣadhayo vā etasya bhāgadheyam //
KS, 19, 12, 55.0 sa bodhi sūrir maghaveti tasmāt paśavaḥ prertvānaś caritvā punar etya yathālokaṃ niṣīdanti //
KS, 21, 3, 33.0 āyantamāyantam ṛtuṃ pratitiṣṭhati ya evaṃ vidvān etā upadhatte //
KS, 21, 3, 33.0 āyantamāyantam ṛtuṃ pratitiṣṭhati ya evaṃ vidvān etā upadhatte //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 3, 8.9 śivā naḥ punar āyantu vācaḥ /
MS, 1, 2, 4, 1.25 svasti somasakhā punar ehi /
MS, 1, 2, 6, 1.5 mitro nā ehi /
MS, 1, 4, 10, 16.0 aulūkhalābhyāṃ vai dṛṣadā haviṣkṛd ehi iti devā yajñād rakṣāṃsy apāghnata //
MS, 1, 4, 10, 17.0 yad aulūkhalā udvādayanti dṛṣadau samāghnanti haviṣkṛd ehi ity āha rakṣasām apahatyai //
MS, 1, 5, 3, 1.2 namo bharanta emasi //
MS, 1, 5, 14, 22.2 ity āhavanīyaṃ punar etyopatiṣṭhate //
MS, 1, 5, 14, 25.2 iti gārhapatyaṃ punar etyopatiṣṭhate //
MS, 1, 5, 14, 27.2 iti dakṣiṇāgniṃ punar etyopatiṣṭhate //
MS, 1, 6, 12, 68.0 taṃ purastād āyantaṃ pratikṣāya pratyaṅ niradravat //
MS, 1, 9, 8, 5.0 te devā abruvann etemaṃ yajñaṃ tira upary asurebhyas taṃsyāmahā iti //
MS, 1, 10, 13, 46.0 anapekṣamāṇā āyanti varuṇasyānanvavāyāya //
MS, 1, 10, 14, 3.0 sa vṛtram etya vṛtraṃ dṛṣṭvoruskambhagṛhīto 'nabhidhṛṣṇuvann atiṣṭhat //
MS, 1, 10, 19, 18.0 yat paṅktyā punar āyanti sahaiva yajñenāyanti //
MS, 1, 10, 19, 18.0 yat paṅktyā punar āyanti sahaiva yajñenāyanti //
MS, 1, 10, 19, 19.0 manasvatībhir āyanti //
MS, 1, 10, 20, 57.0 anapekṣamāṇā āyanti rudrasyānanvavāyāya //
MS, 1, 10, 20, 63.0 ādityaṃ ghṛte caruṃ nirvapet punar etya gṛheṣu //
MS, 2, 1, 3, 26.0 agnaye pavamānāyāṣṭākapālaṃ nirvaped dadhikrāvṇā ekādaśakapālam agnaye vaiśvānarāya dvādaśakapālaṃ punar etya gṛheṣu //
MS, 2, 3, 2, 46.0 yadi kāmayeta tājag eyuḥ //
MS, 2, 3, 2, 50.0 kṛcchrād eyur iti mṛnmayena juhuyāt //
MS, 2, 4, 3, 23.0 viṣṇā ehīdam āhariṣyāvo yenāyam idam iti //
MS, 2, 4, 7, 5.1 āyan naraḥ sudānavo dadāśuṣe divaḥ kośam acucyavuḥ /
MS, 2, 6, 1, 8.0 punar etyānumatyā aṣṭākapālena pracaranti //
MS, 2, 7, 2, 4.1 pratūrvann ehy avakrāmann aśastīḥ /
MS, 2, 7, 2, 4.2 rudrasya gāṇapatyān mayobhūr ehi //
MS, 2, 7, 5, 1.1 oṣadhayaḥ pratigṛbhṇītāgnim etaṃ śivam āyantam abhy atra yuṣmān /
MS, 2, 7, 12, 8.2 girā ca śruṣṭiḥ sabharā asan no nedīyā it sṛṇyaḥ pakvam āyat //
MS, 2, 11, 1, 14.0 sadṛkṣāsaḥ pratisadṛkṣāsā etana //
MS, 2, 13, 7, 1.4 abodhy agniḥ samidhā janānāṃ prati dhenum ivāyatīm uṣāsam /
MS, 2, 13, 7, 10.7 so agnir yo vasur gṛṇe saṃ yam āyanti dhenavaḥ /
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 6.1 ehy ehīti tam āhutayaḥ suvarcasaḥ sūryasya raśmibhir yajamānaṃ vahanti /
MuṇḍU, 1, 2, 6.1 ehy ehīti tam āhutayaḥ suvarcasaḥ sūryasya raśmibhir yajamānaṃ vahanti /
Mānavagṛhyasūtra
MānGS, 1, 3, 1.2 punar mām aitvindriyaṃ punarāyuḥ punarbhagaḥ /
MānGS, 1, 3, 1.3 punar draviṇam aitu māṃ punar brāhmaṇam aitu mām /
MānGS, 1, 3, 1.3 punar draviṇam aitu māṃ punar brāhmaṇam aitu mām /
MānGS, 1, 3, 2.1 punar mātmā punar āyur aitu punaḥ prāṇaḥ punar ākūtir aitu /
MānGS, 1, 3, 2.1 punar mātmā punar āyur aitu punaḥ prāṇaḥ punar ākūtir aitu /
MānGS, 1, 13, 7.2 anu kṣatraṃ tu yad balam anu mām aitu yad yaśaḥ /
MānGS, 1, 13, 8.2 prati kṣatraṃ tu yad balaṃ prati mām aitu yad yaśaḥ /
MānGS, 1, 18, 6.3 iti pravāsād etya putrasya mūrdhani japet //
MānGS, 1, 22, 12.2 ehy aśmānam ātiṣṭhāśmeva tvaṃ sthiro bhava /
MānGS, 2, 8, 4.6 yāṃ janāḥ pratinandanti rātrīṃ dhenumivāyatīm /
Nirukta
N, 1, 5, 24.0 sa indra etya paridevayāṃcakre //
Pañcaviṃśabrāhmaṇa
PB, 4, 3, 4.0 sāmneto yanty ṛcā punar āyanti //
PB, 4, 3, 5.0 sāma vai asau loka ṛg ayaṃ yad itaḥ sāmnā yanti svargaṃ lokam ārabhya yanti yad ṛcā punar āyantyasmin loke pratitiṣṭhanti //
PB, 4, 6, 17.0 yat tv ity āhuḥ ṣaḍbhir ito māsair adhvānaṃ yanti ṣaḍbhiḥ punar āyanti kva tarhi svargo loko yasya kāmāya sattram āsata iti //
PB, 5, 6, 7.0 havirdhāne śirasā stutvā saṃrabdhāḥ pratyañca eyus te dakṣiṇena dhiṣṇyān parītya paścān maitrāvaruṇasya dhiṣṇyasyopaviśya rathantareṇa pañcadaśena stuvīraṃs ta udañcaḥ saṃsarpeyur jaghanena hotur dhiṣṇyaṃ paścād brāhmaṇācchaṃsino dhiṣṇyasyopaviśya bṛhatā saptadaśena stuvīraṃs te yenaiva prasarpeyus tena punar niḥsṛpyottareṇāgnīdhraṃ parītya paścād gārhapatyasyopaviśya pucchenaikaviṃśena stuvīraṃs te yenaiva niḥsarpeyus tena punaḥ prasṛpya yathāyatanam upaviśyāsandīm āruhyodgātātmanodgāyati //
PB, 6, 8, 13.0 punarabhyāvartaṃ stuvanti tasmāt pretvaryaḥ pretya punar āyanti //
PB, 7, 2, 6.0 grāmyebhyo vā etat paśubhyaḥ stuvanti yad ājyaiḥ punarabhyāvartaṃ stuvanti tasmāt parāñcaḥ prājyante pratyañcaḥ prajāyante tasmād u pretya punar āyanti //
PB, 7, 6, 11.0 tayoḥ samānaṃ nidhanam āsīt tasmin nātiṣṭhetāṃ ta ājim aitāṃ tayor has iti bṛhat prāṇam udajayad as iti rathantaram apānam abhisamaveṣṭata //
PB, 7, 10, 5.0 ito vā ime lokā ūrdhvāḥ kalpamānā yanty amuto 'rvāñcaḥ kalpamānā āyanti //
PB, 10, 3, 13.0 dvātriṃśadakṣarā vā eṣānuṣṭub vāg anuṣṭup catuṣpādaḥ paśavo vācā paśūn dādhāra tasmād vācā siddhā vācāhūtā āyanti tasmād u nāma jānate //
PB, 11, 11, 1.0 ehy ū ṣu bravāṇi ta ity ehivatyo bhavanti tṛtīyasyāhna upahavāya santatyai //
PB, 12, 9, 4.0 ati hy āyañchakunā iva paptimety ati hy apatat //
PB, 12, 11, 11.0 sa ait kalyāṇaḥ so 'bravīd āpto vai naḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīma idaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣyāma iti kas te 'vocad ity aham evādarśam iti tena stutvā svargaṃ lokam āyann ahīyata kalyāṇo 'nṛtaṃ hi so 'vadat sa eṣaḥ śvitraḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 4, 15.2 yad aiṣi manasā dūraṃ diśo 'nu pavamāno vā /
PārGS, 1, 5, 11.1 agnir aitu prathamo devatānāṃ so 'syai prajāṃ muñcatu mṛtyupāśāt /
PārGS, 1, 5, 11.6 sugaṃ nu panthāṃ pradiśan na ehi jyotiṣmad dhehy ajaraṃ na āyuḥ /
PārGS, 1, 6, 3.4 sāmāham asmi ṛk tvaṃ dyaur ahaṃ pṛthivī tvaṃ tāv ehi vivahāvahai saha reto dadhāvahai prajāṃ prajanayāvahai putrān vindāvahai bahūn te santu jaradaṣṭayaḥ saṃpriyau rociṣṇū sumanasyamānau paśyema śaradaḥ śataṃ jīvema śaradaḥ śataṃ śṛṇuyāma śaradaḥ śatam iti //
PārGS, 3, 1, 3.2 sugaṃ nu panthāṃ pradiśanna ehi jyotiṣmad dhehyajaraṃ na āyuḥ svāheti //
PārGS, 3, 2, 2.2 yāṃ janāḥ pratinandanti rātrīṃ dhenumivāyatīm /
PārGS, 3, 13, 4.1 parṣadametya japed abhibhūr aham āgamavirāḍaprativāśyāḥ /
PārGS, 3, 14, 2.0 yuṅkteti rathaṃ saṃpreṣya yukta iti prokte sā virāḍ ity etya cakre abhimṛśati //
PārGS, 3, 15, 2.0 etya hastinam abhimṛśati hastiyaśasam asi hastivarcasam asīti //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 4, 6.2 svastyardhacaritaḥ punar aiti nādhvani ca pramīyate //
SVidhB, 2, 4, 7.5 svastyardhacaritaḥ punar aiti /
SVidhB, 2, 6, 14.1 kanyāpravahaṇa ekarātropoṣito 'māvāsyāyāṃ niśi catuṣpatha ehy ū ṣu bravāṇi ta ity etenābhiṣiñcet trir abhiṣiktā pradīyate //
SVidhB, 3, 7, 9.3 vyayakṛtāś ca punar āyanti /
SVidhB, 3, 8, 3.0 sā hainam uvācāsmint saṃvatsare mariṣyasy asminn ayane 'sminn ṛtāv asmin māse 'sminn arddhamāse 'smin dvādaśarātre 'smin ṣaḍrātre 'smiṃs trirātre 'smin dvirātre 'sminn ahorātre 'sminn ahany asyāṃ rātrāv asyāṃ velāyām asmin muhūrte mariṣyasy ehi svargaṃ lokaṃ gaccha devalokaṃ vā brahmalokaṃ vā kṣatralokaṃ vā virocamānas tiṣṭha virocamānām ehi yoniṃ praviśa //
SVidhB, 3, 8, 3.0 sā hainam uvācāsmint saṃvatsare mariṣyasy asminn ayane 'sminn ṛtāv asmin māse 'sminn arddhamāse 'smin dvādaśarātre 'smin ṣaḍrātre 'smiṃs trirātre 'smin dvirātre 'sminn ahorātre 'sminn ahany asyāṃ rātrāv asyāṃ velāyām asmin muhūrte mariṣyasy ehi svargaṃ lokaṃ gaccha devalokaṃ vā brahmalokaṃ vā kṣatralokaṃ vā virocamānas tiṣṭha virocamānām ehi yoniṃ praviśa //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 22.3 tayā no agne juṣamāṇa ehi /
TB, 1, 2, 1, 22.7 tato no agne juṣamāṇa ehi /
TB, 2, 3, 1, 3.10 tasmācchreṣṭham āyantaṃ prathamenaivānubudhyante /
TB, 2, 3, 1, 3.13 kīrtir asya pūrvāgacchati janatām āyataḥ /
TB, 2, 3, 2, 3.1 kᄆptā asmā ṛtava āyanti /
TB, 2, 3, 9, 7.6 te ya enaṃ purastād āyantam upavadanti /
TB, 2, 3, 9, 7.10 atha ya enaṃ dakṣiṇata āyantam upavadanti //
TB, 2, 3, 9, 8.4 atha ya enaṃ paścād āyantam upavadanti /
TB, 2, 3, 9, 8.8 atha ya enam uttarata āyantam upavadanti /
Taittirīyasaṃhitā
TS, 1, 1, 12, 1.3 juhv ehy agnis tvā hvayati devayajyāyai /
TS, 1, 1, 12, 1.4 upabhṛd ehi devas tvā savitā hvayati devayajyāyai /
TS, 1, 3, 13, 1.3 soma rājann ehy avaroha /
TS, 1, 3, 14, 4.5 punas te prāṇa āyati parā yakṣmaṃ suvāmi te /
TS, 1, 5, 6, 17.2 namo bharanta emasi //
TS, 1, 7, 1, 3.2 tām āhriyamāṇām abhimantrayeta surūpavarṣavarṇa ehīti //
TS, 2, 5, 2, 3.6 abhi saṃdaṣṭau vai svo na śaknuva aitum iti /
TS, 5, 1, 2, 32.1 pratūrvann ehy avakrāmann aśastīr iti āha //
TS, 5, 2, 2, 60.1 tasmād yathāsthānam paśavaḥ punar etyopatiṣṭhante //
TS, 5, 2, 4, 33.1 apratīkṣam āyanti //
TS, 5, 3, 11, 28.0 tāv ehi //
TS, 6, 1, 7, 71.0 svasti somasakhā punar ehi saha rayyety āha //
TS, 6, 1, 11, 2.0 mitro na ehi sumitradhā ity āha śāntyai //
TS, 6, 1, 11, 38.0 usrāv etaṃ dhūrṣāhāv ity āha //
TS, 6, 6, 1, 20.0 etat te agne rādha aiti somacyutam ity āha //
TS, 6, 6, 1, 21.0 somacyutaṃ hy asya rādha aiti //
TS, 6, 6, 3, 54.0 apratīkṣam āyanti //
Taittirīyopaniṣad
TU, 1, 4, 3.8 dhātarāyantu sarvataḥ svāhā /
Taittirīyāraṇyaka
TĀ, 5, 2, 12.5 parigṛhyāyanti /
TĀ, 5, 7, 1.6 iḍa ehy adita ehi sarasvaty ehīty āha /
TĀ, 5, 7, 1.6 iḍa ehy adita ehi sarasvaty ehīty āha /
TĀ, 5, 7, 1.6 iḍa ehy adita ehi sarasvaty ehīty āha /
TĀ, 5, 7, 1.8 asāv ehy asāv ehy asāv ehīty āha /
TĀ, 5, 7, 1.8 asāv ehy asāv ehy asāv ehīty āha /
TĀ, 5, 7, 1.8 asāv ehy asāv ehy asāv ehīty āha /
TĀ, 5, 9, 11.13 ud u tyaṃ citram iti saurībhyām ṛgbhyāṃ punar etya gārhapatye juhoti /
TĀ, 5, 11, 3.2 kīrtir asya pūrvā gacchati janatām āyataḥ /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 3, 2.0 tataḥ paristīryāgniraitvimāmagnistrāyatāṃ mā te gṛhe dyaus te pṛṣṭham aprajastāṃ devakṛtamiti pañcavāruṇāntaṃ pradhānāñjuhuyāt //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 4, 2.0 yatra barhir dāsyan bhavati tām diśam etya viṣṇoḥ sūpo 'sīty ekaṃ stambam utsṛjya devānāṃ pariṣūtam asīty anyaṃ pariṣauti //
VaikhŚS, 3, 6, 6.0 surakṣite pavitre nidhāyaitā ācarantīti gā āyatīḥ pratīkṣya niṣṭaptam iti sāṃnāyyapātrāṇi pratitapya dhṛṣṭir asīty upaveṣam ādāya bhūtakṛtaḥ stheti gārhapatyād udīco 'ṅgārān vyasya mātariśvana iti teṣu kumbhīm adhiśritya bhṛgūṇām aṅgirasām iti pradakṣiṇam aṅgāraiḥ paryūhati //
Vaitānasūtra
VaitS, 3, 8, 4.3 uttarayoḥ savanayoḥ punar maitv indriyam iti /
VaitS, 3, 11, 24.1 hiraṇyahasto yajamāno bahirvedi dakṣiṇā āyatīr ā gāva iti pratyuttiṣṭhati //
VaitS, 5, 1, 28.1 anapekṣamāṇā etya niveśanaḥ saṃgamana ity aindryā gārhapatyam upatiṣṭhante //
VaitS, 6, 4, 3.1 tiṣṭhanto vācam āhvayante vāg aitu vāg upaitu vāg upa maitu vāg iti //
VaitS, 8, 1, 7.1 vrātyastomeṣu ā tv etā ni ṣīdatādhā hīndra girvaṇa iti //
VaitS, 8, 4, 4.1 navama eto nv indraṃ stavāmeti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 15.4 haviṣkṛd ehi haviṣkṛd ehi haviṣkṛd ehi //
VSM, 1, 15.4 haviṣkṛd ehi haviṣkṛd ehi haviṣkṛd ehi //
VSM, 1, 15.4 haviṣkṛd ehi haviṣkṛd ehi haviṣkṛd ehi //
VSM, 3, 22.3 namo bharanta emasi //
VSM, 3, 27.1 iḍa ehy adita ehi /
VSM, 3, 27.1 iḍa ehy adita ehi /
VSM, 3, 27.2 kāmyā eta /
VSM, 3, 41.1 gṛhā mā bibhīta mā vepadhvam ūrjaṃ bibhrata emasi /
VSM, 3, 41.2 ūrjaṃ bibhrad vaḥ sumanāḥ sumedhā gṛhān aimi manasā modamānaḥ //
VSM, 4, 20.2 sā devi devam acchehīndrāya somaṃ rudras tvā vartayatu svasti somasakhā punar ehi //
VSM, 4, 27.1 mitro na ehi sumitradhaḥ /
VSM, 4, 33.1 usrāv etaṃ dhūrṣāhau yujyethām anaśrū avīrahaṇau brahmacodanau /
VSM, 8, 37.1 indraś ca samrāḍ varuṇaś ca rājā tau te bhakṣaṃ cakratur agra etam /
VSM, 11, 15.1 pratūrvann ehy avakrāmann aśastī rudrasya gāṇapatyaṃ mayobhūr ehi /
VSM, 11, 15.1 pratūrvann ehy avakrāmann aśastī rudrasya gāṇapatyaṃ mayobhūr ehi /
VSM, 11, 47.3 oṣadhayaḥ pratimodadhvam agnim etaṃ śivam āyantam abhy atra yuṣmāḥ /
VSM, 12, 68.2 girā ca śruṣṭiḥ sabharā asan no nedīya it sṛṇyaḥ pakvam eyāt //
Vārāhagṛhyasūtra
VārGS, 5, 17.0 ehi brahmopehi brahma brahma tvā sa brahma santam upanayāmy aham asāv iti //
VārGS, 14, 3.3 ehi śivā paśubhyaḥ sumanāḥ suvarcāḥ /
VārGS, 14, 3.4 dīrghāyupatnī prajayā svarvid indrapraṇayīr upa no vastum ehi /
VārGS, 15, 3.1 upa māyantu devatā upa brahma suvīryam /
VārGS, 15, 3.2 upa kṣatraṃ ca yad balam upa māmaitu yadbalam /
VārGS, 15, 4.1 anu māyantu devatā anu brahma suvīryam /
VārGS, 15, 4.2 anu kṣatraṃ ca yad yaśam anu māmaitu yadyaśam /
Vārāhaśrautasūtra
VārŚS, 1, 1, 3, 10.1 upahave vasīyasyehīti /
VārŚS, 1, 2, 1, 9.1 pūṣā vaḥ paraspā aditiḥ prertvarīpā indro vo 'dhyakṣo 'naṣṭāḥ punar eteti ca //
VārŚS, 1, 2, 3, 11.1 kaśipuṃ sopadhānaṃ paścād agner āstīrya pitṝn āvāhayati eta pitara iti //
VārŚS, 1, 2, 4, 47.1 apahataṃ rakṣo haviṣkṛd ehīty avahanti /
VārŚS, 1, 2, 4, 47.2 apahato 'ghaśaṃso haviṣkṛd ehīti dvitīyam /
VārŚS, 1, 2, 4, 47.3 apahatā yātudhānā haviṣkṛd ehīti tṛtīyam //
VārŚS, 1, 3, 2, 1.1 imāṃ naraḥ kṛṇuta vedim etya devebhyo juṣṭām adityā upasthe /
VārŚS, 1, 3, 4, 7.2 upabhṛd ehi devas tvā savitā hvayati devān yakṣyāvo devayajyayā ity upabhṛtam //
VārŚS, 1, 4, 1, 20.1 mahī viśpatnī sadanī ṛtasyārvācī etaṃ dharuṇe rayīṇām /
VārŚS, 2, 1, 2, 22.1 āyann agnau samidha ādadhāti drvanna iti krumukaṃ ghṛtāktam //
VārŚS, 3, 1, 2, 7.2 pradakṣiṇaṃ kāṣṭhāṃ kṛtvāyanti //
VārŚS, 3, 1, 2, 15.0 svo rohāveti yajamānaḥ patnīm āmantrayata ehīti patnī tair etena dharmeṇa //
VārŚS, 3, 2, 2, 35.1 vāg aitu vāg upaitu vāk sametūpa maitu vāk /
VārŚS, 3, 2, 5, 49.1 madhye grīvāsu bhasado 'graṃ vā pratidiśam iṣūnastvāyanti //
Āpastambadharmasūtra
ĀpDhS, 2, 15, 9.0 tatpratyayam udakam utsicyāpratīkṣā grāmam etya yat striya āhus tat kurvanti //
Āpastambagṛhyasūtra
ĀpGS, 15, 12.0 pravāsādetya putrasyottarābhyāmabhimantraṇaṃ mūrdhanyavaghrāṇaṃ dakṣiṇe karṇa uttarānmantrān japet //
ĀpGS, 18, 12.1 uttarair upasthāyāpaḥ pariṣicyāpratīkṣas tūṣṇīm etyāpaśveta padety ābhyām udakumbhena triḥ pradakṣiṇam antarato 'gāraṃ niveśanaṃ vā pariṣicya brāhmaṇān bhojayet //
Āpastambaśrautasūtra
ĀpŚS, 6, 3, 8.1 dakṣiṇena vihāram agnihotrī tiṣṭhati tāṃ yajamāno 'bhimantrayata iḍāsi vratabhṛd ahaṃ nāv ubhayor vrataṃ cariṣyāmi surohiṇy ahaṃ nāv ubhayor vrataṃ cariṣyāmīḍa ehi mayi śrayasvera ehy adita ehi gaur ehi śraddha ehi satyena tvāhvayāmīti //
ĀpŚS, 6, 3, 8.1 dakṣiṇena vihāram agnihotrī tiṣṭhati tāṃ yajamāno 'bhimantrayata iḍāsi vratabhṛd ahaṃ nāv ubhayor vrataṃ cariṣyāmi surohiṇy ahaṃ nāv ubhayor vrataṃ cariṣyāmīḍa ehi mayi śrayasvera ehy adita ehi gaur ehi śraddha ehi satyena tvāhvayāmīti //
ĀpŚS, 6, 3, 8.1 dakṣiṇena vihāram agnihotrī tiṣṭhati tāṃ yajamāno 'bhimantrayata iḍāsi vratabhṛd ahaṃ nāv ubhayor vrataṃ cariṣyāmi surohiṇy ahaṃ nāv ubhayor vrataṃ cariṣyāmīḍa ehi mayi śrayasvera ehy adita ehi gaur ehi śraddha ehi satyena tvāhvayāmīti //
ĀpŚS, 6, 3, 8.1 dakṣiṇena vihāram agnihotrī tiṣṭhati tāṃ yajamāno 'bhimantrayata iḍāsi vratabhṛd ahaṃ nāv ubhayor vrataṃ cariṣyāmi surohiṇy ahaṃ nāv ubhayor vrataṃ cariṣyāmīḍa ehi mayi śrayasvera ehy adita ehi gaur ehi śraddha ehi satyena tvāhvayāmīti //
ĀpŚS, 6, 3, 8.1 dakṣiṇena vihāram agnihotrī tiṣṭhati tāṃ yajamāno 'bhimantrayata iḍāsi vratabhṛd ahaṃ nāv ubhayor vrataṃ cariṣyāmi surohiṇy ahaṃ nāv ubhayor vrataṃ cariṣyāmīḍa ehi mayi śrayasvera ehy adita ehi gaur ehi śraddha ehi satyena tvāhvayāmīti //
ĀpŚS, 6, 27, 3.1 gṛhā mā bibhīta mā vepiḍhvam ūrjaṃ bibhrata emasi /
ĀpŚS, 6, 27, 3.2 ūrjaṃ bibhrad vaḥ suvaniḥ sumedhā gṛhān aimi manasā modamānaḥ /
ĀpŚS, 6, 28, 6.1 navarātravastau vā punar etyaikām uṣitvā prayāsyañ juhuyāt //
ĀpŚS, 6, 28, 11.2 yajño bhūtvā yajñam āsīda svāṃ yoniṃ jātavedo bhuva ājāyamānaḥ sa kṣaya ehīti hastaṃ pratāpya mukhāyāharate //
ĀpŚS, 16, 12, 1.5 nūnaṃ janāḥ sūryeṇa prasūtā āyann arthāni kṛṇavann apāṃsīti //
ĀpŚS, 16, 16, 1.8 viśvasya yā jāyamānasya veda śiraḥ śiraḥ prati sūrī vicaṣṭa ity etābhiś catasṛbhir upahitā abhimantrya yad asya pāre rajasa iti vaiśvānaryā pariṣicya bhūtyai nama ity upasthāyāpratīkṣam āyanti //
ĀpŚS, 16, 16, 4.1 ūrjaṃ bibhrad vasumanāḥ sumedhā gṛhān aimi manasā modamānaḥ suvarcāḥ /
ĀpŚS, 18, 5, 9.1 jāya ehīti yajamānaḥ patnīm āmantrayate //
ĀpŚS, 18, 8, 20.1 apratīkṣam āyanti nirṛtyā antarhityā iti vijñāyate //
ĀpŚS, 18, 9, 1.1 svāhā namo ya idaṃ cakāreti punar etya gārhapatye hutvānumatena pracarati //
ĀpŚS, 18, 9, 20.1 apratīkṣam āyanti rakṣasām antarhityā iti vijñāyate //
ĀpŚS, 19, 14, 14.1 atha yadīcched bhūyiṣṭhaṃ me śraddadhīran bhūyiṣṭhā dakṣiṇā nayeyur iti dakṣiṇāsu nīyamānāsu prācy ehi prācy ehīti //
ĀpŚS, 19, 14, 14.1 atha yadīcched bhūyiṣṭhaṃ me śraddadhīran bhūyiṣṭhā dakṣiṇā nayeyur iti dakṣiṇāsu nīyamānāsu prācy ehi prācy ehīti //
ĀpŚS, 19, 25, 19.1 purovātam eva janayaty ehi vāteti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 7, 6.3 tāv ehi vivahāvahai prajāṃ prajanayāvahai /
ĀśvGS, 1, 15, 9.1 pravāsād etya putrasya śiraḥ parigṛhya japaty aṅgād aṅgāt sambhavasi hṛdayād adhi jāyase /
ĀśvGS, 2, 9, 5.1 athāsminn apa āsecayed aitu rājā varuṇo revatībhir asmint sthāne tiṣṭhatu modamānaḥ /
ĀśvGS, 2, 10, 6.1 āyatīr yāsām ūdhaś caturbilaṃ madhoḥ pūrṇaṃ ghṛtasya ca /
ĀśvGS, 3, 4, 5.0 pratipuruṣaṃ pitṝṃs tarpayitvā gṛhān etya yad dadāti sā dakṣiṇā //
ĀśvGS, 3, 6, 8.1 agamanīyāṃ gatvāyājyaṃ yājayitvābhojyaṃ bhuktvāpratigrāhyaṃ pratigṛhya caityaṃ yūpaṃ copahatya punar mām aitv indriyaṃ punar āyuḥ punar bhagaḥ /
ĀśvGS, 3, 6, 8.2 punar draviṇam aitu māṃ punar brāhmaṇam aitu māṃ svāhā /
ĀśvGS, 3, 6, 8.2 punar draviṇam aitu māṃ punar brāhmaṇam aitu māṃ svāhā /
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 8, 1.1 ehy ū ṣu bravāṇi ta āgnir agāmi bhārataḥ pra vo vājā abhidyavo abhi prayāṃsi vāhasā pra maṃhiṣṭhāya gāyata pra so agne tavotibhir agniṃ vo vṛdhantam agne yaṃ yajñam adhvaraṃ yajiṣṭhaṃ tvā vavṛmahe yaḥ samidhā ya āhutyā te agna idhīmahy ubhe suścandra sarpiṣa iti dve ekā cāgniṃ taṃ manye yo vasur ā te vatso mano yamad āgne sthūraṃ rayiṃ bhara preṣṭhaṃ vo atithiṃ śreṣṭhaṃ yaviṣṭha bhārata bhadro no agnir āhuto yadī ghṛtebhir āhuta ā ghā ye agnim indhata imā abhi pra ṇonuma iti //
ĀśvŚS, 9, 8, 13.0 indra somam etāyāmeti madhyaṃdinaḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 4, 11.2 haviṣkṛdehi haviṣkṛdehīti vāgvai haviṣkṛd vācam evaitadvisṛjate vāgu vai yajñas tad yajñamevaitat punarupahvayate //
ŚBM, 1, 1, 4, 11.2 haviṣkṛdehi haviṣkṛdehīti vāgvai haviṣkṛd vācam evaitadvisṛjate vāgu vai yajñas tad yajñamevaitat punarupahvayate //
ŚBM, 1, 1, 4, 12.2 catvāri vāca ehīti brāhmaṇasyāgahy ādraveti vaiśyasya ca rājanyabandhoścādhāveti śūdrasya sa yadeva brāhmaṇasya tadāhaitaddhi yajñiyatamam etad u ha vai vācaḥ śāntatamaṃ yadehīti tasmādehītyeva brūyāt //
ŚBM, 1, 1, 4, 12.2 catvāri vāca ehīti brāhmaṇasyāgahy ādraveti vaiśyasya ca rājanyabandhoścādhāveti śūdrasya sa yadeva brāhmaṇasya tadāhaitaddhi yajñiyatamam etad u ha vai vācaḥ śāntatamaṃ yadehīti tasmādehītyeva brūyāt //
ŚBM, 1, 1, 4, 12.2 catvāri vāca ehīti brāhmaṇasyāgahy ādraveti vaiśyasya ca rājanyabandhoścādhāveti śūdrasya sa yadeva brāhmaṇasya tadāhaitaddhi yajñiyatamam etad u ha vai vācaḥ śāntatamaṃ yadehīti tasmādehītyeva brūyāt //
ŚBM, 1, 2, 2, 2.2 athaika upasarjanībhiraiti tā ānayati tāḥ pavitrābhyām pratigṛhṇāti sam āpa oṣadhībhiriti saṃ hyetad āpa oṣadhībhiretābhiḥ piṣṭābhiḥ saṃgacchante samoṣadhayo raseneti saṃ hyetad oṣadhayo rasenaitāḥ piṣṭā adbhiḥ saṃgacchanta āpo hyetāsāṃ rasaḥ saṃ revatīrjagatībhiḥ pṛcyantām iti revatya āpo jagatya oṣadhayas tā u hyetad ubhayyaḥ saṃpṛcyante saṃ madhumatīr madhumatībhiḥ pṛcyantām iti saṃ rasavantyo rasavatībhiḥ pṛcyantām ityevaitad āha //
ŚBM, 1, 3, 1, 27.2 satyaṃ vai cakṣuḥ satyaṃ hi vai cakṣus tasmād yad idānīṃ dvau vivadamānāveyātām aham adarśam aham aśrauṣam iti ya eva brūyād aham adarśam iti tasmā eva śraddadhyāma tat satyenaivaitat samardhayati //
ŚBM, 1, 4, 5, 11.1 te prajāpatiṃ pratipraśnameyatuḥ /
ŚBM, 2, 2, 3, 3.3 punar ema iti devā ed agniṃ tirobhūtam /
ŚBM, 2, 2, 4, 12.1 te stutvā prāñca uccakramuḥ punar ema iti /
ŚBM, 2, 6, 2, 18.2 te pratīkṣam punarāyanti punaretyāpa upaspṛśanti rudriyeṇeva vā etad acāriṣuḥ śāntir āpas tad adbhiḥ śāntyā śamayante //
ŚBM, 2, 6, 2, 18.2 te pratīkṣam punarāyanti punaretyāpa upaspṛśanti rudriyeṇeva vā etad acāriṣuḥ śāntir āpas tad adbhiḥ śāntyā śamayante //
ŚBM, 3, 8, 1, 15.1 atha punar etyāhavanīyam abhyāvṛtyāsate /
ŚBM, 3, 8, 2, 18.2 tām paśuśrapaṇe pratapati tatho hāsyātrāpi śṛtā bhavati punarulmukamagnīdādatte te jaghanena cātvālaṃ yanti ta āyanty āgacchanty āhavanīyaṃ sa etattṛṇamadhvaryurāhavanīye prāsyati vāyo vai stokānāmiti stokānāṃ haiṣā samit //
ŚBM, 4, 1, 3, 4.2 kim me tataḥ syāditi prathamavaṣaṭkāra eva te somasya rājña iti tathetyeyāya vāyur eddhataṃ vṛtraṃ sa hovāca hato vṛtro yaddhate kuryāta tatkuruteti //
ŚBM, 4, 1, 3, 9.2 tasmādyadyapyāsakta iva manyetābhivātam parīyāc chrīrvai somaḥ pāpmā yakṣmaḥ sa yathā śreyasyāyati pāpīyānpratyavarohedevaṃ hāsmādyakṣmaḥ pratyavarohati //
ŚBM, 4, 1, 3, 14.1 tau prajāpatim pratipraśnameyatuḥ /
ŚBM, 4, 5, 2, 3.2 yathaiva tasyai caraṇaṃ vapayā caritvādhvaryuśca yajamānaśca punaretaḥ sa āhādhvaryur nirūhaitaṃ garbhamiti taṃ ha nodarato nirūhedārtāyā vai mṛtāyā udarato nirūhanti yadā vai garbhaḥ samṛddho bhavati prajananena vai sa tarhi pratyaṅṅaiti tamapi virujya śroṇī pratyañcaṃ nirūhitavai brūyāt //
ŚBM, 4, 5, 2, 3.2 yathaiva tasyai caraṇaṃ vapayā caritvādhvaryuśca yajamānaśca punaretaḥ sa āhādhvaryur nirūhaitaṃ garbhamiti taṃ ha nodarato nirūhedārtāyā vai mṛtāyā udarato nirūhanti yadā vai garbhaḥ samṛddho bhavati prajananena vai sa tarhi pratyaṅṅaiti tamapi virujya śroṇī pratyañcaṃ nirūhitavai brūyāt //
ŚBM, 4, 6, 4, 3.2 sa yathaiva tat prajāpatiḥ saṃvatsare 'nnādyam abhyudatiṣṭhad evam evaita etat saṃvatsare 'nnādyam abhyuttiṣṭhanti yeṣām evaṃ viduṣām etaṃ grahaṃ gṛhṇanti //
ŚBM, 4, 6, 8, 13.8 ta āyanti yatra prājāpatyena paśunā yakṣyamāṇā bhavanti /
ŚBM, 4, 6, 8, 15.8 ta āyanti yatra dīkṣiṣyamāṇā bhavanti /
ŚBM, 5, 2, 1, 10.2 jāya ehi svo rohāveti rohāvetyāha jāyā tad yaj jāyāmāmantrayate 'rdho ha vā eṣa ātmano yajjāyā tasmād yāvajjāyāṃ na vindate naiva tāvat prajāyate 'sarvo hi tāvad bhavaty atha yadaiva jāyāṃ vindate 'tha prajāyate tarhi hi sarvo bhavati sarva etāṃ gatiṃ gacchānīti tasmājjāyāmāmantrayate //
ŚBM, 5, 2, 3, 4.1 athāpratīkṣam punar āyanti /
ŚBM, 5, 2, 4, 20.1 athāpratīkṣam punar āyanti /
ŚBM, 5, 3, 5, 4.2 pṛthī ha vai vainyo manuṣyāṇām prathamo 'bhiṣiṣice so 'kāmayata sarvamannādyamavarundhīyeti tasmā etānyajuhavuḥ sa idaṃ sarvamannādyam avarurudhe 'pi ha smāsmā āraṇyānpaśūn abhihvayantyasāvehi rājā tvā pakṣyata iti tathedaṃ sarvamannādyamavarurudhe sarvaṃ ha vā annādyamavarunddhe yasyaivaṃ viduṣa etāni hvayante //
ŚBM, 6, 2, 3, 8.2 upa vayamāyāmeti keneti yadeṣu lokeṣūpeti tatheti tadyadūrdhvam pṛthivyā arvācīnam antarikṣāt tena devā upāyaṃs tad eṣā dvitīyā citir atha yad ūrdhvam antarikṣād arvācīnaṃ divastenarṣaya upāyaṃs tadeṣā caturthī citiḥ //
ŚBM, 6, 3, 1, 5.2 etadvai devā abibhayuryadvai na iha rakṣāṃsi nāṣṭrā nānvaveyuriti ta etaṃ saṃtatahomam apaśyan rakṣasāṃ nāṣṭrāṇām ananvavāyanāya tasmātsaṃtatāṃ juhoti //
ŚBM, 6, 3, 2, 7.2 pratūrvannehyavakrāmannaśastīr iti pāpmā vā aśastis tvaramāṇa ehy avakrāman pāpmānamity etad rudrasya gāṇapatyam mayobhūrehīti raudrā vai paśavo yā te devatā tasyai gāṇapatyam mayobhūr ehīty etat tad enam aśvenānvicchati //
ŚBM, 6, 3, 2, 7.2 pratūrvannehyavakrāmannaśastīr iti pāpmā vā aśastis tvaramāṇa ehy avakrāman pāpmānamity etad rudrasya gāṇapatyam mayobhūrehīti raudrā vai paśavo yā te devatā tasyai gāṇapatyam mayobhūr ehīty etat tad enam aśvenānvicchati //
ŚBM, 6, 3, 2, 7.2 pratūrvannehyavakrāmannaśastīr iti pāpmā vā aśastis tvaramāṇa ehy avakrāman pāpmānamity etad rudrasya gāṇapatyam mayobhūrehīti raudrā vai paśavo yā te devatā tasyai gāṇapatyam mayobhūr ehīty etat tad enam aśvenānvicchati //
ŚBM, 6, 3, 2, 7.2 pratūrvannehyavakrāmannaśastīr iti pāpmā vā aśastis tvaramāṇa ehy avakrāman pāpmānamity etad rudrasya gāṇapatyam mayobhūrehīti raudrā vai paśavo yā te devatā tasyai gāṇapatyam mayobhūr ehīty etat tad enam aśvenānvicchati //
ŚBM, 6, 4, 4, 13.2 aśvaḥ prathama eti tasmāt kṣatriyam prathamaṃ yantamitare trayo varṇāḥ paścādanuyanty atha yadamuta āyatāmajaḥ prathama eti tasmādbrāhmaṇam prathamaṃ yantamitare trayo varṇāḥ paścādanuyantyatha yannaiveto yatāṃ nāmuto rāsabhaḥ prathama eti tasmānna kadācana brāhmaṇaśca kṣatriyaśca vaiśyaṃ ca śūdraṃ ca paścād anvitas tasmād evaṃ yantyapāpavasyasāyātho brahmaṇā caivaitat kṣatreṇa caitau varṇāvabhitaḥ parigṛhṇīte 'napakramiṇau kurute //
ŚBM, 6, 4, 4, 15.1 tamajasyopariṣṭātpragṛhṇannaiti /
ŚBM, 6, 4, 4, 16.2 oṣadhayaḥ pratimodadhvamagnimetaṃ śivamāyantamabhyatra yuṣmā ityetaddhaitasmādāyata oṣadhayo bibhyati yadvai no 'yaṃ na hiṃsyāditi tābhya evainametacchamayati pratyenam modadhvaṃ śivo vo 'bhyaiti na vo hiṃsiṣyatīti vyasyanviśvā anirā amīvā niṣīdanno apa durmatiṃ jahīti vyasyanviśvā anirāścāmīvāśca niṣīdanno 'pa sarvaṃ pāpmānaṃ jahītyetat //
ŚBM, 6, 4, 4, 16.2 oṣadhayaḥ pratimodadhvamagnimetaṃ śivamāyantamabhyatra yuṣmā ityetaddhaitasmādāyata oṣadhayo bibhyati yadvai no 'yaṃ na hiṃsyāditi tābhya evainametacchamayati pratyenam modadhvaṃ śivo vo 'bhyaiti na vo hiṃsiṣyatīti vyasyanviśvā anirā amīvā niṣīdanno apa durmatiṃ jahīti vyasyanviśvā anirāścāmīvāśca niṣīdanno 'pa sarvaṃ pāpmānaṃ jahītyetat //
ŚBM, 6, 5, 3, 7.2 ubhayam v etat prajāpatirniruktaś cāniruktaśca parimitaścāparimitaśca tadyā yajuṣkṛtāyai karoti yadevāsya niruktam parimitaṃ rūpaṃ tadasya tena saṃskarotyatha yā ayajuṣkṛtāyai yadevāsyāniruktam aparimitaṃ rūpaṃ tadasya tena saṃskaroti sa ha vā etaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti ya evaṃ vidvān etad evaṃ karotyathopaśayāyai piṇḍaṃ pariśinaṣṭi prāyaścittibhyaḥ //
ŚBM, 6, 7, 3, 9.5 atha yad enam iti pragṛhṇāti tasmād eṣa itītvātheti punar aiti //
ŚBM, 10, 2, 3, 18.2 sa ātmānaṃ vidadhāna ait /
ŚBM, 10, 6, 1, 2.5 te ha prātar asaṃvidānā eva samitpāṇayaḥ praticakramira upa tvāyāmeti //
ŚBM, 13, 5, 2, 16.0 etasyām uktāyām utthāya sadaso 'dhi prāñco yajamānam abhyāyanty agreṇa havirdhāne āsīnam etya yathāyatanam paryupaviśanti //
ŚBM, 13, 8, 1, 9.1 yasyaiva samasya sataḥ dakṣiṇataḥ purastād āpa etya saṃsthāyāpraghnatya etāṃ diśam abhiniṣpadyākṣayyā apo 'pipadyeran /
ŚBM, 13, 8, 3, 4.1 atha kaṃcid āha etām diśam anavānant sṛtvā kumbham prakṣīyānapekṣamāṇa ehīti /
ŚBM, 13, 8, 4, 6.3 snātvāhatāni vāsāṃsi paridhāyānaḍuhaḥ puccham anvārabhyāyanti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 13, 11.0 ehi sūnarīty utthāpya //
ŚāṅkhGS, 1, 13, 12.0 ehy aśmānam ātiṣṭhāśmeva tvaṃ sthirā bhavābhitiṣṭha pṛtanyataḥ sahasva pṛtanāyata iti dakṣiṇena prapadenāśmānam ākramayya //
ŚāṅkhGS, 3, 7, 1.0 atha proṣyāyan gṛhān samīkṣate //
ŚāṅkhGS, 3, 7, 2.1 gṛhā mā bibhīta mā vepadhvam ūrjaṃ bibhrata emasi /
ŚāṅkhGS, 3, 7, 2.2 ūrjaṃ bibhrad vaḥ sumanāḥ sumedhā gṛhān aimi manasā modamānaḥ /
ŚāṅkhGS, 5, 1, 2.0 ehi me prāṇān āroheti sakṛtsakṛn mantreṇa dvirdvis tūṣṇīm //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 4, 12.0 āpo vā annasyāyataḥ pūrvā āyanti //
ŚāṅkhĀ, 1, 4, 12.0 āpo vā annasyāyataḥ pūrvā āyanti //
ŚāṅkhĀ, 3, 1, 8.0 ehyubhau gamiṣyāva iti //
ŚāṅkhĀ, 3, 1, 11.0 ehi vyeva tvā jñapayiṣyāmīti //
ŚāṅkhĀ, 4, 11, 1.1 atha proṣyāyan putrasya mūrdhānam abhijighret /
ŚāṅkhĀ, 4, 15, 3.0 etya putra upariṣṭād abhinipadyata indriyair indriyāṇi saṃspṛśya //
ŚāṅkhĀ, 5, 3, 33.0 yatraitat puruṣa ārto mariṣyann ābalyam etya saṃmoham eti tam āhuḥ udakramīccittam //
ŚāṅkhĀ, 5, 8, 26.0 no eta nānā //
ŚāṅkhĀ, 6, 19, 8.0 ehi vyeva tvā jñapayiṣyāmīti //
ŚāṅkhĀ, 9, 2, 7.0 atha hemā devatāḥ prajāpatiṃ pitaram etyābruvan ko vai naḥ śreṣṭha iti //
Ṛgveda
ṚV, 1, 5, 1.1 ā tv etā ni ṣīdatendram abhi pra gāyata /
ṚV, 1, 10, 4.1 ehi stomāṁ abhi svarābhi gṛṇīhy ā ruva /
ṚV, 1, 33, 1.1 etāyāmopa gavyanta indram asmākaṃ su pramatiṃ vāvṛdhāti /
ṚV, 1, 33, 6.2 vṛṣāyudho na vadhrayo niraṣṭāḥ pravadbhir indrāc citayanta āyan //
ṚV, 1, 76, 2.1 ehy agna iha hotā ni ṣīdādabdhaḥ su puraetā bhavā naḥ /
ṚV, 1, 104, 9.1 arvāṅ ehi somakāmaṃ tvāhur ayaṃ sutas tasya pibā madāya /
ṚV, 1, 113, 8.1 parāyatīnām anv eti pātha āyatīnām prathamā śaśvatīnām /
ṚV, 1, 124, 2.2 īyuṣīṇām upamā śaśvatīnām āyatīnām prathamoṣā vy adyaut //
ṚV, 1, 161, 3.2 dhenuḥ kartvā yuvaśā kartvā dvā tāni bhrātar anu vaḥ kṛtvy emasi //
ṚV, 1, 165, 1.2 kayā matī kuta etāsa ete 'rcanti śuṣmaṃ vṛṣaṇo vasūyā //
ṚV, 1, 165, 5.2 mahobhir etāṁ upa yujmahe nv indra svadhām anu hi no babhūtha //
ṚV, 1, 169, 7.1 prati ghorāṇām etānām ayāsām marutāṃ śṛṇva āyatām upabdiḥ /
ṚV, 1, 191, 2.1 adṛṣṭān hanty āyaty atho hanti parāyatī /
ṚV, 2, 13, 4.1 prajābhyaḥ puṣṭiṃ vibhajanta āsate rayim iva pṛṣṭham prabhavantam āyate /
ṚV, 2, 18, 3.1 harī nu kaṃ ratha indrasya yojam āyai sūktena vacasā navena /
ṚV, 2, 30, 7.2 yo me pṛṇād yo dadad yo nibodhād yo mā sunvantam upa gobhir āyat //
ṚV, 3, 33, 7.2 vi vajreṇa pariṣado jaghānāyann āpo 'yanam icchamānāḥ //
ṚV, 3, 35, 6.1 tavāyaṃ somas tvam ehy arvāṅ chaśvattamaṃ sumanā asya pāhi /
ṚV, 3, 39, 3.2 vapūṃṣi jātā mithunā sacete tamohanā tapuṣo budhna etā //
ṚV, 3, 55, 8.1 śūrasyeva yudhyato antamasya pratīcīnaṃ dadṛśe viśvam āyat /
ṚV, 3, 61, 6.2 āyatīm agna uṣasaṃ vibhātīṃ vāmam eṣi draviṇam bhikṣamāṇaḥ //
ṚV, 4, 35, 3.2 athaita vājā amṛtasya panthāṃ gaṇaṃ devānām ṛbhavaḥ suhastāḥ //
ṚV, 5, 1, 1.1 abodhy agniḥ samidhā janānām prati dhenum ivāyatīm uṣāsam /
ṚV, 5, 6, 2.1 so agnir yo vasur gṛṇe saṃ yam āyanti dhenavaḥ /
ṚV, 5, 16, 5.1 nū na ehi vāryam agne gṛṇāna ā bhara /
ṚV, 5, 31, 12.1 āyaṁ janā abhicakṣe jagāmendraḥ sakhāyaṃ sutasomam icchan /
ṚV, 5, 45, 1.1 vidā divo viṣyann adrim ukthair āyatyā uṣaso arcino guḥ /
ṚV, 5, 52, 10.2 etebhir mahyaṃ nāmabhir yajñaṃ viṣṭāra ohate //
ṚV, 5, 61, 4.1 parā vīrāsa etana maryāso bhadrajānayaḥ /
ṚV, 5, 73, 4.2 nānā jātāv arepasā sam asme bandhum eyathuḥ //
ṚV, 5, 87, 8.1 adveṣo no maruto gātum etana śrotā havaṃ jaritur evayāmarut /
ṚV, 6, 16, 16.1 ehy ū ṣu bravāṇi te 'gna itthetarā giraḥ /
ṚV, 6, 55, 1.1 ehi vāṃ vimuco napād āghṛṇe saṃ sacāvahai /
ṚV, 7, 56, 12.2 ṛtena satyam ṛtasāpa āyañchucijanmānaḥ śucayaḥ pāvakāḥ //
ṚV, 7, 81, 1.1 praty u adarśy āyaty ucchantī duhitā divaḥ /
ṚV, 8, 4, 8.2 madhvā saṃpṛktāḥ sāragheṇa dhenavas tūyam ehi dravā piba //
ṚV, 8, 17, 11.2 ehīm asya dravā piba //
ṚV, 8, 20, 22.1 martaś cid vo nṛtavo rukmavakṣasa upa bhrātṛtvam āyati /
ṚV, 8, 24, 19.1 eto nv indraṃ stavāma sakhāya stomyaṃ naram /
ṚV, 8, 31, 11.1 aitu pūṣā rayir bhagaḥ svasti sarvadhātamaḥ /
ṚV, 8, 55, 1.1 bhūrīd indrasya vīryaṃ vy akhyam abhy āyati /
ṚV, 8, 61, 7.1 tvaṃ hy ehi cerave vidā bhagaṃ vasuttaye /
ṚV, 8, 64, 4.1 ehi prehi kṣayo divy āghoṣañcarṣaṇīnām /
ṚV, 8, 64, 12.2 ehīm indra dravā piba //
ṚV, 8, 65, 5.2 ehi naḥ sutam piba //
ṚV, 8, 81, 4.1 eto nv indraṃ stavāmeśānaṃ vasvaḥ svarājam /
ṚV, 8, 95, 7.1 eto nv indraṃ stavāma śuddhaṃ śuddhena sāmnā /
ṚV, 8, 101, 13.2 citreva praty adarśy āyaty antar daśasu bāhuṣu //
ṚV, 9, 69, 1.2 urudhāreva duhe agra āyaty asya vrateṣv api soma iṣyate //
ṚV, 9, 97, 5.1 indur devānām upa sakhyam āyan sahasradhāraḥ pavate madāya /
ṚV, 10, 14, 8.2 hitvāyāvadyam punar astam ehi saṃ gacchasva tanvā suvarcāḥ //
ṚV, 10, 18, 8.1 ud īrṣva nāry abhi jīvalokaṃ gatāsum etam upa śeṣa ehi /
ṚV, 10, 30, 13.1 prati yad āpo adṛśram āyatīr ghṛtam payāṃsi bibhratīr madhūni /
ṚV, 10, 51, 5.1 ehi manur devayur yajñakāmo 'raṅkṛtyā tamasi kṣeṣy agne /
ṚV, 10, 60, 7.2 idaṃ tava prasarpaṇaṃ subandhav ehi nir ihi //
ṚV, 10, 66, 14.2 prītā iva jñātayaḥ kāmam etyāsme devāso 'va dhūnutā vasu //
ṚV, 10, 85, 19.2 bhāgaṃ devebhyo vi dadhāty āyan pra candramās tirate dīrgham āyuḥ //
ṚV, 10, 86, 20.2 nedīyaso vṛṣākape 'stam ehi gṛhāṁ upa viśvasmād indra uttaraḥ //
ṚV, 10, 86, 21.1 punar ehi vṛṣākape suvitā kalpayāvahai /
ṚV, 10, 87, 15.2 vācāstenaṃ śarava ṛcchantu marman viśvasyaitu prasitiṃ yātudhānaḥ //
ṚV, 10, 88, 19.2 tāvad dadhāty upa yajñam āyan brāhmaṇo hotur avaro niṣīdan //
ṚV, 10, 95, 5.2 purūravo 'nu te ketam āyaṃ rājā me vīra tanvas tad āsīḥ //
ṚV, 10, 101, 3.2 girā ca śruṣṭiḥ sabharā asan no nedīya it sṛṇyaḥ pakvam eyāt //
ṚV, 10, 106, 2.1 uṣṭāreva pharvareṣu śrayethe prāyogeva śvātryā śāsur ethaḥ /
ṚV, 10, 124, 1.1 imaṃ no agna upa yajñam ehi pañcayāmaṃ trivṛtaṃ saptatantum /
ṚV, 10, 124, 4.2 agniḥ somo varuṇas te cyavante paryāvard rāṣṭraṃ tad avāmy āyan //
ṚV, 10, 124, 5.2 ṛtena rājann anṛtaṃ viviñcan mama rāṣṭrasyādhipatyam ehi //
ṚV, 10, 127, 1.1 rātrī vy akhyad āyatī purutrā devy akṣabhiḥ /
ṚV, 10, 127, 3.1 nir u svasāram askṛtoṣasaṃ devy āyatī /
Ṛgvedakhilāni
ṚVKh, 3, 14, 1.1 ehīndra vasumatā rathena sākaṃ somam apiban madāya /
ṚVKh, 4, 5, 16.1 yady u vaiṣi dvipady asmān yadi vaiṣi catuṣpadī /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 3, 12.10 tasmād dve akṣiṇī satī samānaṃ paśyato na hi paścād āyantaṃ paśyati //
Avadānaśataka
AvŚat, 14, 1.6 sa nāḍakantheyān brāhmaṇagṛhapatīn idam avocat eta yūyaṃ buddhaṃ śaraṇaṃ gacchata taṃ ca bhagavantam āyācadhvam ihāgamanāya /
AvŚat, 15, 1.6 atha te brāhmaṇāḥ kṛtāvayaḥ samagrāḥ saṃmodamānā vīthīmadhye vedoktena vidhinā śakram āyācituṃ pravṛttāḥ ehyehi ahalyājāra //
AvŚat, 15, 1.6 atha te brāhmaṇāḥ kṛtāvayaḥ samagrāḥ saṃmodamānā vīthīmadhye vedoktena vidhinā śakram āyācituṃ pravṛttāḥ ehyehi ahalyājāra //
AvŚat, 15, 3.3 tatas te brāhmaṇā hṛṣṭatuṣṭapramuditā udagraprītisaumanasyajātā ekasamūhenoktavantaḥ ehy ehi bhagavan svāgataṃ bhagavata iti /
AvŚat, 15, 3.3 tatas te brāhmaṇā hṛṣṭatuṣṭapramuditā udagraprītisaumanasyajātā ekasamūhenoktavantaḥ ehy ehi bhagavan svāgataṃ bhagavata iti /
AvŚat, 17, 2.8 ehi tatsamīpaṃ yāsyāma iti /
AvŚat, 21, 2.22 sahadarśanāt tena dārakeṇa rājā saṃbhāṣitaḥ ehi tāta ahaṃ te 'putrasya putra iti /
Aṣṭasāhasrikā
ASāh, 5, 3.2 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet yaḥ imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpyakilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 4.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśaḥ likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 6.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 7.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 8.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 9.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 13.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 19.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 20.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāyādhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 6, 10.35 evameva ārya subhūte ihaike durgṛhītena durupalakṣitena duḥsvādhyātena subhāṣitasyārtham ajānānā yathābhūtamartham anavabudhyamānā evamavavadiṣyanti evamanuśāsiṣyanti ehi tvaṃ kulaputra atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlaskandhaṃ samādhiskandhaṃ prajñāskandhaṃ vimuktiskandhaṃ vimuktijñānadarśanaskandham /
Aṣṭādhyāyī
Aṣṭādhyāyī, 8, 1, 46.0 ehi manye prahāse lṛṭ //
Buddhacarita
BCar, 1, 28.1 divyādbhutaṃ janma nirīkṣya tasya dhīro 'pi rājā bahukṣobhametaḥ /
BCar, 1, 31.2 mukhaiḥ praphullaiścakitaiśca dīptaiḥ bhītaprasannaṃ nṛpametya procuḥ //
BCar, 1, 36.2 matān pṛthivyāṃ bahumānametaḥ rājeta śaileṣu yathā sumeruḥ //
BCar, 1, 48.2 bhūyādayaṃ bhūmipatiryathokto yāyājjarāmetya vanāni ceti //
BCar, 4, 36.1 kācitpadmavanādetya sapadmā padmalocanā /
BCar, 8, 83.1 tyaja naravara śokamehi dhairyaṃ kudhṛtirivārhasi dhīra nāśru moktum /
BCar, 9, 15.1 tadehi dharmapriya matpriyārtha dharmārthameva tyaja buddhimetām /
BCar, 9, 69.2 tathā mahīṃ viprakṛtāmanāryaistapovanādetya rarakṣa rāmaḥ //
Carakasaṃhitā
Ca, Sū., 28, 47.2 doṣā yathā prakupyanti śākhābhyaḥ koṣṭhametya ca //
Ca, Śār., 1, 73.1 yasmāt samupalabhyante liṅgānyetāni jīvataḥ /
Ca, Śār., 3, 4.1 neti bharadvājaḥ kiṃ kāraṇaṃ na hi mātā na pitā nātmā na sātmyaṃ na pānāśanabhakṣyalehyopayogā garbhaṃ janayanti na ca paralokādetya garbhaṃ sattvamavakrāmati /
Ca, Śār., 3, 4.12 na khalvapi paralokādetya sattvaṃ garbhamavakrāmati yadi hyenamavakrāmet nāsya kiṃcit paurvadehikaṃ syādaviditamaśrutamadṛṣṭaṃ vā sa ca tacca na kiṃcidapi smarati /
Ca, Śār., 3, 8.3 sa garbhāśayamanupraviśya śukraśoṇitābhyāṃ saṃyogametya garbhatvena janayatyātmanātmānam ātmasaṃjñā hi garbhe /
Lalitavistara
LalVis, 3, 4.9 atha ye te bhavanti pūrvasyāṃ diśi rājāno maṇḍalinaḥ te rūpyapātrīṃ vā suvarṇacūrṇaparipūrṇāmādāya svarṇapātrīṃ vā rūpyacūrṇaparipūrṇāmādāya rājānaṃ cakravartinaṃ pratyuttiṣṭhanti ehi deva svāgataṃ devāya idaṃ devasya rājyamṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ramaṇīyaṃ cākīrṇabahujanamanuṣyaṃ ca /
Mahābhārata
MBh, 1, 2, 223.1 yatrārjuno dvāravatīm etya vṛṣṇivinākṛtām /
MBh, 1, 3, 26.3 vatsaihīti //
MBh, 1, 3, 46.1 sa tatheti pratijñāya gā rakṣitvā punar upādhyāyagṛhān etya guror agrataḥ sthitvā namaścakre //
MBh, 1, 3, 54.3 vatsaihīti //
MBh, 1, 18, 4.3 ehi sārdhaṃ mayā dīvya dāsībhāvāya bhāmini //
MBh, 1, 35, 13.2 śīghram etya mamākhyeyaṃ tan naḥ śreyo bhaviṣyati //
MBh, 1, 55, 6.1 mṛte pitari te vīrā vanād etya svamandiram /
MBh, 1, 56, 14.2 te brahmaṇaḥ sthānam etya prāpnuyur devatulyatām //
MBh, 1, 56, 32.37 sa brahmaṇaḥ sthānam etya prāpnuyād devatulyatām /
MBh, 1, 58, 39.2 vandyamānaṃ mudopetair vavande cainam etya sā //
MBh, 1, 65, 32.1 atītakāle durbhikṣe yatraitya punar āśramam /
MBh, 1, 67, 4.1 gāndharveṇa ca māṃ bhīru vivāhenaihi sundari /
MBh, 1, 71, 30.2 ayam ehīti śabdena mṛtaṃ saṃjīvayāmyaham //
MBh, 1, 85, 17.3 abhāvabhūtaḥ sa vināśam etya kenātmānaṃ cetayate purastāt //
MBh, 1, 85, 27.2 tan niḥśreyastaijasaṃ rūpam etya parāṃ śāntiṃ prāpnuyuḥ pretya ceha //
MBh, 1, 116, 22.20 ehyehīti ca tāṃ kuntīṃ darśayāmāsa kauravam /
MBh, 1, 116, 22.20 ehyehīti ca tāṃ kuntīṃ darśayāmāsa kauravam /
MBh, 1, 116, 30.9 ehyehi kunti mā rodīḥ darśayāmi svakautukam /
MBh, 1, 116, 30.9 ehyehi kunti mā rodīḥ darśayāmi svakautukam /
MBh, 1, 141, 3.1 mayyeva praharaihi tvaṃ na striyaṃ hantum arhasi /
MBh, 1, 152, 7.4 mātṛbhrātṛsamakṣaṃ ca gatvā śayanam etya ca /
MBh, 1, 161, 13.1 gāndharveṇa ca māṃ bhīru vivāhenaihi sundari /
MBh, 1, 176, 29.37 tasyāṃ varāṅgyām āyantyāṃ mañcasthā nṛpasattamāḥ /
MBh, 1, 192, 21.18 ehyehi vidura prājña mām āliṅgitum arhasi /
MBh, 1, 192, 21.18 ehyehi vidura prājña mām āliṅgitum arhasi /
MBh, 1, 212, 1.44 ehi keśava tāteti rauhiṇeyo 'bravīd vacaḥ /
MBh, 2, 5, 114.2 etāḥ kurūṇām ṛṣabho mahātmā śrutvā giro brāhmaṇasattamasya /
MBh, 2, 18, 27.2 ekaparvatake nadyaḥ krameṇaitya vrajanti te //
MBh, 2, 19, 50.1 kāryavanto gṛhān etya śatruto nārhaṇāṃ vayam /
MBh, 2, 51, 21.2 sā dṛśyatāṃ bhrātṛbhiḥ sārdham etya suhṛddyūtaṃ vartatām atra ceti //
MBh, 2, 52, 7.2 iyaṃ sabhā tvatsabhātulyarūpā bhrātṝṇāṃ te paśya tām etya putra //
MBh, 2, 59, 1.2 ehi kṣattar draupadīm ānayasva priyāṃ bhāryāṃ saṃmatāṃ pāṇḍavānām /
MBh, 2, 60, 10.2 ihaitya kṛṣṇā pāñcālī praśnam etaṃ prabhāṣatām /
MBh, 2, 60, 20.1 ehyehi pāñcāli jitāsi kṛṣṇe duryodhanaṃ paśya vimuktalajjā /
MBh, 2, 60, 20.1 ehyehi pāñcāli jitāsi kṛṣṇe duryodhanaṃ paśya vimuktalajjā /
MBh, 2, 67, 2.2 ehi pāṇḍava dīvyeti pitā tvām āha bhārata //
MBh, 2, 67, 13.2 akṣān uptvā punardyūtam ehi dīvyasva bhārata //
MBh, 2, 69, 3.2 sarvān āmantrya gacchāmi draṣṭāsmi punar etya vaḥ //
MBh, 3, 13, 23.1 aditer api putratvam etya yādavanandana /
MBh, 3, 14, 15.1 so 'ham etya kuruśreṣṭha dvārakāṃ pāṇḍunandana /
MBh, 3, 56, 4.2 gatvā puṣkaram āhedam ehi dīvya nalena vai //
MBh, 3, 73, 20.2 mahānasācchṛtaṃ māṃsaṃ samādāyaihi bhāmini //
MBh, 3, 114, 4.3 yatrāyajata dharmo 'pi devāñśaraṇametya vai //
MBh, 3, 174, 10.2 te remire nandanavāsam etya dvijarṣayo vītabhayā yathaiva //
MBh, 3, 174, 21.2 sarasvatīm etya nivāsakāmāḥ saras tato dvaitavanaṃ pratīyuḥ //
MBh, 3, 190, 53.1 evam uktvā mṛgam avāpya svanagaram etyāśvāvantaḥpure 'sthāpayat //
MBh, 3, 251, 14.3 ehi me ratham āroha sukham āpnuhi kevalam //
MBh, 3, 265, 6.2 dadṛśe rohiṇīm etya śanaiścara iva grahaḥ //
MBh, 3, 266, 11.2 tam ādāyaihi kākutstha tvarāvān bhava māciram //
MBh, 3, 278, 23.2 ehi sāvitri gaccha tvam anyaṃ varaya śobhane /
MBh, 3, 284, 1.3 indrasya vacanād etya pāṇḍuputraṃ yudhiṣṭhiram //
MBh, 3, 294, 18.2 vidito 'haṃ raveḥ pūrvam āyanneva tavāntikam /
MBh, 4, 5, 7.3 ehi vīra viśālākṣa vīrasiṃha ivārjuna /
MBh, 4, 15, 3.2 ehi tatra mayā sārdhaṃ pibasva madhumādhavīm //
MBh, 4, 21, 61.2 paśyainam ehi pāñcāli kāmuko 'yaṃ yathā kṛtaḥ //
MBh, 4, 32, 42.3 ehi tvām abhiṣekṣyāmi matsyarājo 'stu no bhavān //
MBh, 4, 36, 42.3 ehi me tvaṃ hayān yaccha yudhyamānasya śatrubhiḥ //
MBh, 4, 55, 6.1 ehi karṇa mayā sārdhaṃ pratipadyasva saṃgaram /
MBh, 5, 10, 15.1 samīpam etya ca tadā sarva eva mahaujasaḥ /
MBh, 5, 38, 1.2 ūrdhvaṃ prāṇā hyutkrāmanti yūnaḥ sthavira āyati /
MBh, 5, 47, 27.2 āśīviṣān ghoraviṣān ivāyatas tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 94, 23.2 abravīd ehi yudhyasva yuddhakāmuka kṣatriya //
MBh, 5, 99, 16.1 yadyatra na ruciḥ kācid ehi gacchāva mātale /
MBh, 5, 119, 6.1 athaitya puruṣaḥ kaścit kṣīṇapuṇyanipātakaḥ /
MBh, 5, 138, 9.2 nigrahād dharmaśāstrāṇām ehi rājā bhaviṣyasi //
MBh, 5, 156, 3.1 ehi saṃjaya me sarvam ācakṣvānavaśeṣataḥ /
MBh, 5, 169, 11.1 tair ahaṃ samare vīra tvām āyadbhir jayaiṣibhiḥ /
MBh, 5, 179, 6.1 ehi gaccha mayā bhīṣma yuddham adyaiva vartatām /
MBh, 5, 184, 8.1 ta eva māṃ mahārāja svapnadarśanam etya vai /
MBh, 6, 14, 1.2 atha gāvalgaṇir dhīmān samarād etya saṃjayaḥ /
MBh, 6, 19, 14.2 eta tiṣṭhanti sāmātyāḥ prekṣakāste nareśvara //
MBh, 6, 41, 92.2 ehyehi sarve yotsyāmastava bhrātṝn apaṇḍitān /
MBh, 6, 41, 92.2 ehyehi sarve yotsyāmastava bhrātṝn apaṇḍitān /
MBh, 6, 55, 94.1 ehyehi deveśa jagannivāsa namo 'stu te śārṅgarathāṅgapāṇe /
MBh, 6, 55, 94.1 ehyehi deveśa jagannivāsa namo 'stu te śārṅgarathāṅgapāṇe /
MBh, 6, 70, 13.2 ehi yudhyasva saṃgrāme samastaiḥ pṛthag eva vā //
MBh, 6, 81, 14.1 athaitya rājā yudhi satyasaṃdho jayadratho 'tyugrabalo manasvī /
MBh, 6, 102, 60.1 ehyehi puṇḍarīkākṣa devadeva namo 'stu te /
MBh, 6, 102, 60.1 ehyehi puṇḍarīkākṣa devadeva namo 'stu te /
MBh, 6, 117, 8.1 ehy ehi me vipratīpa spardhase tvaṃ mayā saha /
MBh, 6, 117, 8.1 ehy ehi me vipratīpa spardhase tvaṃ mayā saha /
MBh, 7, 14, 6.2 ehyehītyabravīcchalyaṃ yatnād bhīmena vāritaḥ //
MBh, 7, 14, 6.2 ehyehītyabravīcchalyaṃ yatnād bhīmena vāritaḥ //
MBh, 7, 34, 14.1 etya no nārjuno garhed yathā tāta tathā kuru /
MBh, 7, 34, 17.1 dhanaṃjayo hi nastāta garhayed etya saṃyugāt /
MBh, 7, 35, 18.1 ghorair halahalāśabdair mā gāstiṣṭhaihi mām iti /
MBh, 7, 55, 2.1 hā putra mama mandāyāḥ kathaṃ saṃyugam etya ha /
MBh, 8, 26, 60.2 jugupiṣava ihaitya pāṇḍavaṃ kim u bahunā saha tair jayāmi tam //
MBh, 8, 28, 52.1 tathaitya vāyasaṃ haṃso jalaklinnaṃ sudurdaśam /
MBh, 8, 29, 5.1 kṛto 'vabhedena mamorum etya praviśya kīṭasya tanuṃ virūpām /
MBh, 8, 43, 64.2 pāñcālair mānasād etya haṃsair gaṅgeva vegitaiḥ //
MBh, 8, 50, 26.2 ehy ehi pārtha bībhatso māṃ pariṣvaja pāṇḍava /
MBh, 8, 50, 26.2 ehy ehi pārtha bībhatso māṃ pariṣvaja pāṇḍava /
MBh, 8, 68, 7.2 duryodhanasyāntikam etya śīghraṃ sambhāṣya duḥkhārtam uvāca vākyam //
MBh, 9, 1, 14.1 tataḥ pūrvāhṇasamaye śibirād etya saṃjayaḥ /
MBh, 9, 2, 9.1 ehyehi putra rājendra mamānāthasya sāṃpratam /
MBh, 9, 2, 9.1 ehyehi putra rājendra mamānāthasya sāṃpratam /
MBh, 10, 12, 11.2 avasad dvārakām etya vṛṣṇibhiḥ paramārcitaḥ //
MBh, 12, 28, 58.1 tathā tvam apyacyuta muñca śokam uttiṣṭha śakropama harṣam ehi /
MBh, 12, 49, 5.2 samarthaḥ putrajanane svayam evaitya bhārata //
MBh, 12, 52, 32.2 puraśca paścācca yathā mahānadī purarkṣavantaṃ girim etya narmadā //
MBh, 12, 59, 135.1 sukṛtasya kṣayāccaiva svarlokād etya medinīm /
MBh, 12, 69, 38.1 tadātvenāyatībhiśca vivadan bhūmyanantaram /
MBh, 12, 104, 48.1 pṛthag etya samaśnāti nedam adya yathāvidhi /
MBh, 12, 212, 52.2 upadravānnānubhavatyaduḥkhitaḥ pramucyate kapilam ivaitya maithilaḥ //
MBh, 13, 41, 13.1 ehyehīti tataḥ sā taṃ prativaktum iyeṣa ca /
MBh, 13, 41, 13.1 ehyehīti tataḥ sā taṃ prativaktum iyeṣa ca /
MBh, 13, 42, 33.1 sa campāṃ nagarīm etya puṣpāṇi gurave dadau /
MBh, 13, 105, 61.1 hantaihi brāhmaṇa kṣipraṃ saha putreṇa hastinā /
MBh, 13, 107, 32.1 ūrdhvaṃ prāṇā hyutkrāmanti yūnaḥ sthavira āyati /
MBh, 13, 143, 22.3 aśnann anaśnaṃśca tathaiva dhīraḥ kṛṣṇaṃ sadā pārtha kartāram ehi //
MBh, 14, 9, 8.2 ehi gaccha prahito jātavedo bṛhaspatiṃ paridātuṃ marutte /
MBh, 14, 54, 17.2 ehyuttaṅka pratīcchasva matto vāri bhṛgūdvaha /
MBh, 14, 71, 22.2 ehyarjuna tvayā vīra hayo 'yaṃ paripālyatām /
MBh, 14, 72, 13.2 svasti te 'stu vrajāriṣṭaṃ punaścaihīti bhārata //
MBh, 15, 39, 16.1 evam ete mahāprājñe devā mānuṣyam etya hi /
MBh, 18, 3, 10.2 ehyehi puruṣavyāghra kṛtam etāvatā vibho /
MBh, 18, 3, 10.2 ehyehi puruṣavyāghra kṛtam etāvatā vibho /
MBh, 18, 3, 37.2 ehyehi bharataśreṣṭha paśya gaṅgāṃ trilokagām //
MBh, 18, 3, 37.2 ehyehi bharataśreṣṭha paśya gaṅgāṃ trilokagām //
Manusmṛti
ManuS, 2, 114.1 vidyā brāhmaṇam etyāha śevadhis te 'smi rakṣa mām /
ManuS, 2, 120.1 ūrdhvaṃ prāṇā hy utkrāmanti yūnaḥ sthavira āyati /
ManuS, 2, 197.1 parāṅmukhasyābhimukho dūrasthasyaitya cāntikam /
ManuS, 12, 125.2 sa sarvasamatām etya brahmābhyeti paraṃ padam //
Rāmāyaṇa
Rām, Bā, 9, 26.1 ehy āśramapadaṃ saumya asmākam iti cābruvan /
Rām, Bā, 51, 21.1 ehy ehi śabale kṣipraṃ śṛṇu cāpi vaco mama /
Rām, Bā, 51, 21.1 ehy ehi śabale kṣipraṃ śṛṇu cāpi vaco mama /
Rām, Bā, 66, 5.1 tām ādāya tu mañjūṣām āyatīṃ yatra tad dhanuḥ /
Rām, Ay, 7, 9.2 śayānām etya kaikeyīm idaṃ vacanam abravīt //
Rām, Ay, 41, 3.2 yathānilayam āyadbhir nilīnāni mṛgadvijaiḥ //
Rām, Ay, 62, 5.1 ehi siddhārtha vijaya jayantāśokanandana /
Rām, Ār, 5, 15.1 ehi paśya śarīrāṇi munīnāṃ bhāvitātmanām /
Rām, Ār, 6, 20.1 bhavāṃs tatrābhiṣajyeta kiṃ syāt kṛcchrataraṃ tataḥ /
Rām, Ki, 15, 10.2 ihaitya punar āhvānaṃ śaṅkāṃ janayatīva me //
Rām, Ki, 37, 6.2 etety uccair harivarān sugrīvaḥ samudāharat //
Rām, Su, 7, 17.2 ita ehītyuvāceva tatra yatra sa rāvaṇaḥ //
Rām, Su, 17, 11.1 āyatīm iva vidhvastām ājñāṃ pratihatām iva /
Rām, Su, 32, 6.2 ehi jīvantamānando naraṃ varṣaśatād api //
Rām, Su, 46, 22.1 āyantaṃ sarathaṃ dṛṣṭvā tūrṇam indrajitaṃ kapiḥ /
Rām, Su, 60, 17.1 etāgacchata gacchāmo vānarān atidarpitān /
Rām, Yu, 24, 32.2 dhṛtām etāṃ bahūnmāsān veṇīṃ rāmo mahābalaḥ //
Rām, Yu, 34, 4.1 jahi dāraya caihīti kathaṃ vidravasīti ca /
Rām, Yu, 74, 27.2 na lakṣmaṇasyaitya hi bāṇagocaraṃ tvam adya jīvan sabalo gamiṣyasi //
Rām, Yu, 89, 26.1 ehyehītyabravīd rāmo lakṣmaṇaṃ paravīrahā /
Rām, Yu, 89, 26.1 ehyehītyabravīd rāmo lakṣmaṇaṃ paravīrahā /
Rām, Utt, 25, 15.1 ehīdānīṃ kṛtaṃ yaddhi tad akartuṃ na śakyate /
Rām, Utt, 43, 9.1 ehyāgaccha raghuśreṣṭha rājā tvāṃ draṣṭum icchati /
Saundarānanda
SaundĀ, 4, 34.2 gacchāryaputraihi ca śīghrameva viśeṣako yāvadayaṃ na śuṣkaḥ //
SaundĀ, 5, 35.1 nandaṃ tato 'ntarmanasā rudantamehīti vaidehamunirjagāda /
SaundĀ, 8, 2.2 dhṛtimehi niyaccha vikriyāṃ na hi bāṣpaśca śamaśca śobhate //
SaundĀ, 16, 60.1 rāgoddhate cetasi dhairyametya niṣevitavyaṃ tvaśubhaṃ nimittam /
SaundĀ, 18, 46.1 yathā hi ratnākarametya durmatirvihāya ratnānyasato maṇīn haret /
Saṅghabhedavastu
SBhedaV, 1, 84.1 athānyataraḥ sattvas taṃ sattvam idam avocat ehi tvaṃ bhoḥ sattva śālikāraṇāt samavasarāma iti //
SBhedaV, 1, 88.1 athānyataraḥ sattvas taṃ sattvam idam avocat ehi tvaṃ bhoḥ sattva śālikāraṇāt samavasarāma iti //
SBhedaV, 1, 127.0 evaṃ cāhuḥ ehi tvaṃ bhoḥ sattva asmān nigṛhītavyāṃś ca nigṛhāṇa pragṛhītavyāṃś ca pragṛhāṇa yaccāsmākaṃ kṣetrebhyaḥ sampatsyate tatas te vayaṃ dharmyāṃ kṣitim anupradāsyāma iti //
Bhallaṭaśataka
BhallŚ, 1, 39.2 tat svasty astu vivṛddhim ehi mahatīm adyāpi kā nas tvarā kalyāṇin phalitāsi tālaviṭapin putreṣu pautreṣu vā //
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 5.1 ehīti sā nṛpeṇoktā na atimantharavikramā /
BKŚS, 7, 18.1 tataḥ sasneham āhūya mātar ehīti bhūpatiḥ /
BKŚS, 9, 79.1 ehīha ca mayāhūya spṛṣṭaḥ pṛṣṭhe nirāmayaḥ /
BKŚS, 12, 13.1 ehi vidyādharā ehi gṛhāṇemāṃ surūpikām /
BKŚS, 12, 13.1 ehi vidyādharā ehi gṛhāṇemāṃ surūpikām /
BKŚS, 14, 124.1 athainām abruvaṃ caṇḍi śrutam ehi śayāvahai /
BKŚS, 18, 66.1 tad ehi gṛham asmākaṃ satyaṃ mantrayase yadi /
BKŚS, 18, 192.2 praṇipatyābravīd ehi svagṛhaṃ gamyatām iti //
BKŚS, 20, 118.1 sātha paścānmukhī sthitvā pautrīm ehīty abhāṣata /
BKŚS, 20, 403.1 tān prajāpatir āhaitya mā kṛdhvaṃ viṣamaṃ samam /
BKŚS, 21, 147.1 sā tu kāpālikenoktā drutam ehi kapālini /
BKŚS, 22, 266.1 ehy ehi taralāpāṅgi yas te kāpālikaḥ priyaḥ /
BKŚS, 22, 266.1 ehy ehi taralāpāṅgi yas te kāpālikaḥ priyaḥ /
BKŚS, 23, 58.2 ehi dīvyāva mitreti tam ahaṃ dhūrtam uktavān //
Daśakumāracarita
DKCar, 2, 1, 46.1 sa punaḥ prasādyamānastvatpādapadmadvayasya māsadvayamātraṃ saṃdānatāmetya nistaraṇīyāmimām āpadam aparikṣīṇaśaktitvaṃ cendriyāṇāmakalpayat //
DKCar, 2, 2, 116.1 dayamānaś cāham abravam ehi sādhvi tvāṃ nayeyaṃ tvatpriyāvasatham iti tricaturāṇi padānyudacalam //
DKCar, 2, 2, 151.1 ehi nayāvaināṃ svamevāvāsam iti //
DKCar, 2, 2, 163.1 so 'haṃ mūlaharatvametyārthivargādasmyavajñātaḥ //
DKCar, 2, 2, 188.1 tataḥ svagṛhametya yathoktamarthatyāgaṃ kṛtvā dine dine varivasyamānāṃ steyalabdhairarthairnaktamāpūrya prāhṇe lokāya darśayiṣyasi //
DKCar, 2, 2, 203.1 so 'haṃ svagṛhametya durnivārayotkaṇṭhayā dūrīkṛtāhāraspṛhaḥ śiraḥśūlasparśanam apadiśan vivikte talpe muktairavayavairaśayiṣi //
DKCar, 2, 2, 301.1 yathā tvayādiśye tathā dhanamitram etyābravam ārya tavaivamāpannaḥ suhṛdityuvāca ahamadya veśasaṃsargasulabhātpānadoṣād baddhaḥ //
DKCar, 2, 2, 333.1 yadyevamehi tvayāsminkarmaṇi sādhite citrair upāyais tvām ahaṃ mocayiṣyāmīti śapathapūrvaṃ tenābhisaṃdhāya siddhe 'rthe bhūyo 'pi nigaḍayitvā yo 'sau cauraḥ sa sarvathopakrāntaḥ na tu dhārṣṭyabhūmiḥ prakṛṣṭavairastadajinaratnaṃ darśayiṣyatīti rājñe vijñāpya citramenaṃ haniṣyasi tathā ca satyarthaḥ sidhyati rahasyaṃ ca na sravatīti mayokte so 'tihṛṣṭaḥ pratipadya mām eva tvadupapralobhane niyujya bahir avasthitaḥ prāptamitaḥ paraṃ cintyatām iti prītena ca mayoktam maduktamalpam tvannaya evātra bhūyān ānayainam iti //
DKCar, 2, 3, 2.1 mithilām apraviśyaiva bahiḥ kvacinmaṭhikāyāṃ viśramitum etya kayāpi vṛddhatāpasyā dattapādyaḥ kṣaṇamalindabhūmāv avāsthiṣi //
DKCar, 2, 3, 99.1 sā ca kadācin madviloḍanāsahiṣṇur māmaśapat ehi martyatvam iti //
DKCar, 2, 4, 54.0 dvitrāṇi dināny atikramya mattakāśinīṃ tāmavādiṣam priye pratyapakṛtya matprāṇadrohiṇaś caṇḍasiṃhasya vairaniryātanasukham anububhūṣāmi iti tayā sasmitamabhihitam ehi kānta kāntimatīdarśanāya nayāmi tvām iti //
DKCar, 2, 4, 123.0 ehi pariṣvajasva iti bhūyobhūyaḥ śirasi jighranty aṅkamāropayantī tārāvalīṃ garhayantyāliṅgayantyaśrubhir abhiṣiñcatī cotkampitāṅgayaṣṭiranyādṛśīva kṣaṇamajaniṣṭa //
DKCar, 2, 5, 104.1 tanmūle ca mahati kolāhale krandatsu parijaneṣu rudatsu sakhījaneṣu śocatsu paurajaneṣu kiṃkartavyatāmūḍhe sāmātye pārthive tvamāsthānīmetya māṃ sthāpayitvā vakṣyasi deva sa eṣa me jāmātā tavārhati śrībhujārādhanam //
DKCar, 2, 8, 218.0 yadyevamudyāne tiṣṭha iti taṃ jarantamādiśya tatprakāraikapārśve kvacicchūnyamaṭhikāyāṃ mātrāḥ samavatārya tadrakṣaṇaniyuktarājaputraḥ kṛtakuśīlavaveṣalīlaḥ pracaṇḍavarmāṇametyānvarañjayam //
Divyāvadāna
Divyāv, 1, 335.0 dṛṣṭvā ca punaḥ śroṇaṃ koṭikarṇamidamavocat ehi śroṇa svāgataṃ te //
Divyāv, 2, 355.0 tato bhagavān pūrṇaṃ sārthavāhamāmantrayate ehi bhikṣo cara brahmacaryamiti //
Divyāv, 2, 357.0 ehīti coktaḥ sa tathāgatena muṇḍaśca saṃghāṭiparītadehaḥ //
Divyāv, 2, 572.0 tataste bhagavatā ehibhikṣukayā ābhāṣitāḥ eta bhikṣavaścarata brahmacaryamiti //
Divyāv, 2, 574.0 ehīti coktā hi tathāgatena muṇḍāśca saṃghāṭiparītadehāḥ sadyaḥ praśāntendriyā eva tasthurevaṃ sthitā buddhamanorathena //
Divyāv, 8, 89.0 tato bhagavatā brāhmeṇa svareṇābhihitāḥ eta vatsāḥ carata brahmacaryam //
Divyāv, 9, 82.0 atha bhagavāṃstāṃ dārikāmidamavocat ehi tvaṃ dārike yena meṇḍhako gṛhapatistenopasaṃkrama upasaṃkramyaivaṃ madvacanādārogyāpaya evaṃ ca vada gṛhapate tvāmuddiśyāhamihāgataḥ tvaṃ ca dvāraṃ baddhvā sthitaḥ //
Divyāv, 11, 3.1 tena khalu samayena vaiśālikā licchavaya idamevaṃrūpaṃ kriyākāramakārṣuḥ pañcadaśyāṃ bhavantaḥ pakṣasya aṣṭamyāṃ caturdaśyāṃ ca prāṇino hantavyā yatkāraṇameyurmanuṣyā māṃsamanveṣanta iti //
Divyāv, 12, 225.1 atha rājā prasenajit kauśala uttaraṃ māṇavamāmantrayate ehi tvamuttara yena bhagavāṃstenopasaṃkrāma //
Divyāv, 12, 284.1 te bhagavatā brāhmeṇa svareṇāhūtāḥ eta bhikṣavaścarata brahmacaryam //
Divyāv, 12, 286.1 ehīti coktāśca tathāgatena muṇḍāśca saṃghāṭiparītadehāḥ //
Divyāv, 13, 285.2 ehyehi yadi dūto 'si tasya śāntātmano muneḥ /
Divyāv, 13, 285.2 ehyehi yadi dūto 'si tasya śāntātmano muneḥ /
Divyāv, 14, 7.1 atha śakro devānāmindraḥ kāruṇyatayā taṃ devaputramidamavocat ehi tvaṃ mārṣa buddhaṃ śaraṇaṃ gaccha dvipadānāmagryam dharmaṃ śaraṇaṃ gaccha virāgāṇāmagryam saṃghaṃ śaraṇaṃ gaccha gaṇānāmagryamiti //
Divyāv, 14, 24.1 tamenamevaṃ vadāmi ehi tvaṃ mārṣa buddhaṃ śaraṇaṃ gaccha dvipadānāmagryam dharmaṃ śaraṇaṃ gaccha virāgāṇāmagryam saṃghaṃ śaraṇaṃ gaccha gaṇānāmagryamiti //
Divyāv, 17, 49.1 te bhagavatā eta bhikṣavaścarata brahmacaryam pravrajitāḥ //
Divyāv, 17, 477.1 anekāni ṛṣiśatasahasrāṇi eta bhikṣava iti pravrajitāni //
Divyāv, 19, 441.1 sa bhagavatā ehibhikṣukayā ābhāṣita ehi bhikṣo cara brahmacaryamiti //
Divyāv, 19, 444.1 ehīti coktaḥ sa tathāgatena muṇḍaśca saṃghāṭiparītadehaḥ /
Harivaṃśa
HV, 22, 12.3 sa lohagandho vyanaśat tasyāvabhṛtham etya ha //
HV, 28, 27.2 punar dvāravatīm etya hataṃ kṛṣṇaṃ nyavedayan //
Kirātārjunīya
Kir, 2, 6.2 katham etya matir viparyayaṃ kariṇī paṅkam ivāvasīdati //
Kir, 2, 23.1 dviradān iva digvibhāvitāṃś caturas toyanidhīn ivāyataḥ /
Kir, 3, 43.2 kurvan prayāmakṣayam āyatīnām arkatviṣām ahna ivāvaśeṣaḥ //
Kir, 4, 6.1 kṛtormirekhaṃ śithilatvam āyatā śanaiḥ śanaiḥ śāntarayeṇa vāriṇā /
Kir, 6, 3.2 parirebhire 'bhimukham etya sukhāḥ suhṛdaḥ sakhāyam iva taṃ marutaḥ //
Kir, 10, 51.2 upagatam avadhīrayanty abhavyāḥ sa nipuṇam etya kayācid evam ūce //
Kir, 12, 25.1 munayas tato 'bhimukham etya nayanavinimeṣanoditāḥ /
Kir, 13, 59.2 tvadvidhaṃ suhṛdam etya sa arthinaṃ kiṃ na yacchati vijitya medinīm //
Kir, 17, 63.1 unmajjan makara ivāmārāpagāyā vegena pratimukham etya bāṇanadyāḥ /
Kumārasaṃbhava
KumSaṃ, 2, 38.2 sthirapradīpatām etya bhujaṃgāḥ paryupāsate //
KumSaṃ, 4, 19.2 tam imaṃ kuru dakṣiṇetaraṃ caraṇaṃ nirmitarāgam ehi me //
KumSaṃ, 4, 20.1 aham etya pataṅgavartmanā punar aṅkāśrayiṇī bhavāmi te /
KumSaṃ, 6, 88.1 ehi viśvātmane vatse bhikṣāsi parikalpitā /
KumSaṃ, 7, 88.1 kᄆptopacārāṃ caturasravedīṃ tāv etya paścāt kanakāsanasthau /
KumSaṃ, 8, 22.1 merum etya marudāśugokṣakaḥ pārvatīstanapuraskṛtān kṛtī /
Kūrmapurāṇa
KūPur, 1, 34, 8.1 tvarito dharmaputrastu dvāram etyāha tatparam /
KūPur, 1, 44, 31.1 tathaivālakanandā ca dakṣiṇādetya bhāratam /
KūPur, 2, 22, 42.1 āvāhya tadanujñāto japedāyantu nastataḥ /
KūPur, 2, 35, 17.2 ehyehīti puraḥ sthitvā kṛtāntaḥ prahasanniva //
KūPur, 2, 35, 17.2 ehyehīti puraḥ sthitvā kṛtāntaḥ prahasanniva //
Liṅgapurāṇa
LiPur, 1, 13, 9.1 ehyehīti mahādevi sātiṣṭhatprāñjalirvibhum /
LiPur, 1, 13, 9.1 ehyehīti mahādevi sātiṣṭhatprāñjalirvibhum /
LiPur, 1, 29, 58.2 ehyehi kva gatā bhadre tamuvācātithiḥ svayam //
LiPur, 1, 29, 58.2 ehyehi kva gatā bhadre tamuvācātithiḥ svayam //
LiPur, 1, 30, 7.1 ehyehi śveta cānena vidhinā kiṃ phalaṃ tava /
LiPur, 1, 30, 7.1 ehyehi śveta cānena vidhinā kiṃ phalaṃ tava /
LiPur, 1, 35, 14.1 yogādetya dadhīcasya dehaṃ dehabhṛtāṃvaraḥ /
LiPur, 1, 36, 27.2 viprāṇāṃ nāsti rājendra bhayametya maheśvaram //
LiPur, 1, 62, 35.1 tamāha prahasanviṣṇurehi vatsa dhruvo bhavān /
LiPur, 1, 64, 26.1 svaputraṃ ca smaran duḥkhātpunarehyehi putraka /
LiPur, 1, 64, 26.1 svaputraṃ ca smaran duḥkhātpunarehyehi putraka /
LiPur, 1, 107, 9.1 aihyehi mama putreti sāmapūrvaṃ tataḥ sutam /
LiPur, 1, 107, 9.1 aihyehi mama putreti sāmapūrvaṃ tataḥ sutam /
Matsyapurāṇa
MPur, 11, 59.2 ehyehi pṛthusuśroṇi saṃbhrāntā kena hetunā //
MPur, 11, 59.2 ehyehi pṛthusuśroṇi saṃbhrāntā kena hetunā //
MPur, 17, 25.2 uśantastvā tathāyantu ṛgbhyām āvāhayetpitṝn //
MPur, 31, 13.2 sā tvāṃ yāce prasādyeha rantumehi narādhipa //
MPur, 39, 17.3 abhāvabhūtaḥ sa vināśametya kenātmānaṃ cetayate purastāt //
MPur, 39, 28.2 tanniḥśreyas tena saṃyogametya parāṃ śāntiṃ prāpnuyuḥ pretya ceha //
MPur, 48, 33.2 bṛhaspatirmahātejā mamatāmetya kāmataḥ //
MPur, 135, 24.2 ehi āyudham ādāya kva me pṛcchā bhaviṣyati //
MPur, 136, 48.2 drutamevaitya deveśamidaṃ vacanamabravīt //
MPur, 138, 12.2 praharāśu sthito'smyatra ehi darśaya pauruṣam //
MPur, 154, 136.2 ehi vatseti cāpyuktā ṛṣiṇā snigdhayā girā //
MPur, 154, 550.2 ehi vīraka cāpalyāttvayā devaḥ prakopitaḥ /
MPur, 154, 554.2 ehyehi yāto'si me putratāṃ devadevena datto'dhunā vīraka //
MPur, 154, 554.2 ehyehi yāto'si me putratāṃ devadevena datto'dhunā vīraka //
MPur, 158, 19.3 praśamamehi mamātmajavatsale tava namo'stu jagattrayasaṃśraye //
MPur, 170, 11.1 ehyāgacchāvayor yuddhaṃ dehi tvaṃ kamalodbhava /
Meghadūta
Megh, Pūrvameghaḥ, 12.2 kāle kāle bhavati bhavato yasya saṃyogametya snehavyaktiściravirahajaṃ muñcato bāṣpamuṣṇam //
Megh, Uttarameghaḥ, 5.1 yasyāṃ yakṣāḥ sitamaṇimayāny etya harmyasthalāni jyotiśchāyākusumaracitāny uttamastrīsahāyāḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 139.1 svayamukter anirdiṣṭaḥ svayam evaitya yo vadet /
NāSmṛ, 2, 1, 143.1 anirdiṣṭas tu sākṣitve svayam evaitya yo vadet /
Suśrutasaṃhitā
Su, Cik., 15, 8.2 muktaḥ sarvabhayādgarbha ehyehi viramāvitaḥ //
Su, Cik., 15, 8.2 muktaḥ sarvabhayādgarbha ehyehi viramāvitaḥ //
Viṣṇupurāṇa
ViPur, 2, 2, 34.1 tathaivālakanandāpi dakṣiṇenaitya bhāratam /
ViPur, 3, 2, 46.2 pravartayanti tānetya bhuvi saptarṣayo divaḥ //
ViPur, 4, 4, 58.1 vasiṣṭhaśāpācca ṣaṣṭhe ṣaṣṭhe kāle rākṣasasvabhāvam etyāṭavyāṃ paryaṭann anekaśo mānuṣān abhakṣayat //
ViPur, 5, 4, 6.1 kiṃ na dṛṣṭo 'marapatirmayā saṃyugametya saḥ /
ViPur, 5, 6, 50.2 vikāle ca yathājoṣaṃ vrajametya mahābalau //
ViPur, 5, 9, 15.1 te vāhayantastvanyonyaṃ bhāṇḍīraskandhametya vai /
ViPur, 5, 16, 7.1 ehyehi duṣṭa kṛṣṇo 'haṃ pūṣṇor iva pinākadhṛt /
ViPur, 5, 16, 7.1 ehyehi duṣṭa kṛṣṇo 'haṃ pūṣṇor iva pinākadhṛt /
ViPur, 5, 23, 2.1 tataḥ kopasamāviṣṭo dakṣiṇāpathametya saḥ /
ViPur, 5, 24, 6.2 jagrāha mathurāmetya hastyaśvasyandanojjvalam //
Viṣṇusmṛti
ViSmṛ, 73, 12.1 eta pitaraḥ sarvāṃstān agra ā me yantvetad vaḥ pitara ityāvāhanaṃ kṛtvā kuśatilamiśreṇa gandhodakena yās tiṣṭhantyamṛtā vāg iti yan me māteti ca pādyaṃ nivedya arghyaṃ kṛtvā nivedya cānulepanaṃ kṛtvā kuśatilavastrapuṣpālaṃkāradhūpadīpair yathāśaktyā viprān samabhyarcya ghṛtaplutam annam ādāya ādityā rudrā vasava iti vīkṣya agnau karavāṇītyuktvā tacca vipraiḥ kurv ityukte āhutitrayaṃ dadyāt //
Yājñavalkyasmṛti
YāSmṛ, 1, 233.2 āvāhya tadanujñāto japed āyantu nas tataḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 11.1 yo no jugopa vana etya durantakṛcchrād durvāsaso 'riracitādayutāgrabhug yaḥ /
BhāgPur, 3, 15, 32.2 ko vām ihaitya bhagavatparicaryayoccais taddharmiṇāṃ nivasatāṃ viṣamaḥ svabhāvaḥ /
BhāgPur, 3, 18, 3.1 āhainam ehy ajña mahīṃ vimuñca no rasaukasāṃ viśvasṛjeyam arpitā /
BhāgPur, 4, 8, 69.2 aiṣyaty acirato rājan yaśo vipulayaṃs tava //
BhāgPur, 4, 17, 9.3 prajā niranne kṣitipṛṣṭha etya kṣutkṣāmadehāḥ patimabhyavocan //
BhāgPur, 10, 2, 25.1 brahmā bhavaśca tatraitya munibhirnāradādibhiḥ /
BhāgPur, 11, 3, 32.2 nṛtyanti gāyanty anuśīlayanty ajaṃ bhavanti tūṣṇīṃ param etya nirvṛtāḥ //
Bhāratamañjarī
BhāMañj, 1, 44.2 gururetya tadā cakre taṃ nijajñānabhājanam //
BhāMañj, 1, 424.1 tatkopāttānvasūnetya vaśiṣṭhaḥ sahasāśapat /
BhāMañj, 1, 429.2 jāhnavī taṃ narapateḥ punaretya sutaṃ dadau //
BhāMañj, 1, 465.1 vaṃśapratiṣṭhāmādhattāṃ brāhmaṇaḥ kaścidetya naḥ /
BhāMañj, 1, 505.1 sa dhyātamātro bhagavānsākṣāttāmetya sundarīm /
BhāMañj, 1, 628.1 te tasya dṛṣṭvā tatkarma bhīṣmāyaitya nyavedayan /
BhāMañj, 1, 701.2 tūrṇaṃ baddhvā samānīya droṇāyaitya nyavedayan //
BhāMañj, 1, 849.1 tatastadvismitaṃ rakṣaḥ kopādetya vṛkodaram /
BhāMañj, 5, 80.2 tāmeva vidadhe tūrṇaṃ nahuṣeṇaitya saṃvidam //
BhāMañj, 5, 315.2 dvārametya pṛthuratnatoraṇaṃ draṣṭumāśu dhṛtarāṣṭramāviśat //
BhāMañj, 5, 318.2 kṣatturmandirametya nirvṛtipadaṃ bhuktvā priyārho 'nayattenaivākhiladharmanītividuṣā kurvankathāḥ śarvarīm //
BhāMañj, 5, 484.1 tadehi kauravāṃstyaktvā sodarānpāṇḍunandanān /
BhāMañj, 6, 279.1 ehyehi bhagavanviṣṇo jiṣṇo tridaśavidviṣām /
BhāMañj, 6, 279.1 ehyehi bhagavanviṣṇo jiṣṇo tridaśavidviṣām /
BhāMañj, 6, 465.2 athārjunasyāgrametya śikhaṇḍini puraḥsthite //
BhāMañj, 6, 467.2 dārayantaṃ parānīkaṃ tametya vasavo 'bruvan //
BhāMañj, 7, 195.1 ācāryametya rādheyo gāḍhaviddhaḥ samabhyadhāt /
BhāMañj, 7, 244.2 bhīto duryodhanāyaitya saindhavastannyavedayat //
BhāMañj, 7, 291.2 ayodhe pātitā mohāttamevaitya nihanti yā //
BhāMañj, 7, 553.1 bāṣpākulastato rājā droṇametya suyodhanaḥ /
BhāMañj, 9, 68.2 bhojaśca bhūpatiśikhāmaṇilīḍhapādaṃ lakṣmīvilāsasadanaṃ śuśucustametya //
BhāMañj, 11, 8.1 kākānkālabalenaitya dṛṣṭvā ghūkena pātitān /
BhāMañj, 11, 34.1 tuṣṭo 'tha bhagavānetya svayamandhakasūdanaḥ /
BhāMañj, 13, 71.1 akāle śritavairāgyā vanametya pravavrajuḥ /
BhāMañj, 13, 220.1 tadehi sarve gacchāmastaṃ draṣṭuṃ tejasāṃ nidhim /
BhāMañj, 13, 348.1 kākaṃ nihatamālokya nṛpametyābravīnmuniḥ /
BhāMañj, 13, 507.1 bhrāmayatyāptamātraiva śoṣayatyāyatī kṛśā /
BhāMañj, 13, 1169.2 vyāsametya sarittīre vavande harṣanirbharaḥ //
BhāMañj, 13, 1238.1 ityukte mṛtyunā kālaḥ svayametya tamabhyadhāt /
BhāMañj, 13, 1261.1 asmin avasare gehadvārametya sudarśanaḥ /
BhāMañj, 13, 1261.2 ehītyāhūya dayitāṃ sotkaṇṭho 'pi vyalambata //
BhāMañj, 13, 1367.1 athopamanyurmāmetya prakṛṣṭaṃ hṛṣṭamabravīt /
BhāMañj, 13, 1623.2 raviḥ prasādayāmāsa bhayādetya kṛtāñjaliḥ //
BhāMañj, 13, 1643.1 taṃ pravṛddhaṃ tathā nāgaṃ svayametya śatakratuḥ /
BhāMañj, 13, 1739.1 etacchrutvā munivaco dvārakāmetya keśavaḥ /
BhāMañj, 14, 66.2 nirālambadaśāmetya yogī brahmaṇi līyate //
BhāMañj, 14, 163.1 aho bata cirādetya jāyāyā mama mandiram /
BhāMañj, 17, 22.1 rājanmatpuramehīti śakreṇokto jagāda saḥ /
BhāMañj, 18, 24.2 ehi paśya nijānbhrātṝndivyaṃ svapadamāśritān //
BhāMañj, 19, 16.2 ādyo ratnākarairetya ratnairabhyarcitaḥ svayam //
Garuḍapurāṇa
GarPur, 1, 1, 26.1 caturdaśaṃ nārasiṃhaṃ caitya daityendramūrjitam /
GarPur, 1, 16, 18.1 oṃ bhagavannaparimitamayūkhamālin sakalajagatpate saptāśvavāhana caturbhuja paramasiddhiprada visphuliṅgapiṅgala tata ehyehi idamarghyaṃ mama śirasi gataṃ gṛhṇa gṛhṇa tejograrūpam anagna jvala jvala ṭhaṭha namaḥ //
GarPur, 1, 16, 18.1 oṃ bhagavannaparimitamayūkhamālin sakalajagatpate saptāśvavāhana caturbhuja paramasiddhiprada visphuliṅgapiṅgala tata ehyehi idamarghyaṃ mama śirasi gataṃ gṛhṇa gṛhṇa tejograrūpam anagna jvala jvala ṭhaṭha namaḥ //
GarPur, 1, 38, 7.2 hana hana daṇḍena tāḍaya tāḍaya cakreṇa chedaya chedaya śaktinā bhedaya bhedaya daṃṣṭrayā daṃśaya daṃśaya kīlakena kīlaya kīlaya kartārikayā pāṭaya pāṭaya aṅkuśena gṛhṇa gṛhṇa brahmāṇi ehi ehi māheśvari ehi ehi kaumāri ehi ehi vārāhi ehi ehi /
GarPur, 1, 38, 7.2 hana hana daṇḍena tāḍaya tāḍaya cakreṇa chedaya chedaya śaktinā bhedaya bhedaya daṃṣṭrayā daṃśaya daṃśaya kīlakena kīlaya kīlaya kartārikayā pāṭaya pāṭaya aṅkuśena gṛhṇa gṛhṇa brahmāṇi ehi ehi māheśvari ehi ehi kaumāri ehi ehi vārāhi ehi ehi /
GarPur, 1, 38, 7.2 hana hana daṇḍena tāḍaya tāḍaya cakreṇa chedaya chedaya śaktinā bhedaya bhedaya daṃṣṭrayā daṃśaya daṃśaya kīlakena kīlaya kīlaya kartārikayā pāṭaya pāṭaya aṅkuśena gṛhṇa gṛhṇa brahmāṇi ehi ehi māheśvari ehi ehi kaumāri ehi ehi vārāhi ehi ehi /
GarPur, 1, 38, 7.2 hana hana daṇḍena tāḍaya tāḍaya cakreṇa chedaya chedaya śaktinā bhedaya bhedaya daṃṣṭrayā daṃśaya daṃśaya kīlakena kīlaya kīlaya kartārikayā pāṭaya pāṭaya aṅkuśena gṛhṇa gṛhṇa brahmāṇi ehi ehi māheśvari ehi ehi kaumāri ehi ehi vārāhi ehi ehi /
GarPur, 1, 38, 7.2 hana hana daṇḍena tāḍaya tāḍaya cakreṇa chedaya chedaya śaktinā bhedaya bhedaya daṃṣṭrayā daṃśaya daṃśaya kīlakena kīlaya kīlaya kartārikayā pāṭaya pāṭaya aṅkuśena gṛhṇa gṛhṇa brahmāṇi ehi ehi māheśvari ehi ehi kaumāri ehi ehi vārāhi ehi ehi /
GarPur, 1, 38, 7.2 hana hana daṇḍena tāḍaya tāḍaya cakreṇa chedaya chedaya śaktinā bhedaya bhedaya daṃṣṭrayā daṃśaya daṃśaya kīlakena kīlaya kīlaya kartārikayā pāṭaya pāṭaya aṅkuśena gṛhṇa gṛhṇa brahmāṇi ehi ehi māheśvari ehi ehi kaumāri ehi ehi vārāhi ehi ehi /
GarPur, 1, 38, 7.2 hana hana daṇḍena tāḍaya tāḍaya cakreṇa chedaya chedaya śaktinā bhedaya bhedaya daṃṣṭrayā daṃśaya daṃśaya kīlakena kīlaya kīlaya kartārikayā pāṭaya pāṭaya aṅkuśena gṛhṇa gṛhṇa brahmāṇi ehi ehi māheśvari ehi ehi kaumāri ehi ehi vārāhi ehi ehi /
GarPur, 1, 38, 7.2 hana hana daṇḍena tāḍaya tāḍaya cakreṇa chedaya chedaya śaktinā bhedaya bhedaya daṃṣṭrayā daṃśaya daṃśaya kīlakena kīlaya kīlaya kartārikayā pāṭaya pāṭaya aṅkuśena gṛhṇa gṛhṇa brahmāṇi ehi ehi māheśvari ehi ehi kaumāri ehi ehi vārāhi ehi ehi /
GarPur, 1, 38, 7.3 aindri ehi ehi cāmuṇḍe ehi ehi vaiṣṇavi ehi ehi himavantacāriṇi ehi ehi kailāsavāriṇi ehi ehi paramantraṃ chinddhi chinddhi kilikili bimbe aghore ghorarūpiṇi cāmuṇḍe rurukrodhāndhaviniḥsṛte asurakṣayaṅkari ākāśagāmini pāśena bandha bandha samaye tiṣṭha tiṣṭha maṇḍalaṃ praveśaya praveśaya pātaya pātaya gṛhṇa gṛhṇa mukhaṃ bandha bandha cakṣur bandhaya bandhaya hṛdayaṃ bandha bandha hastapādau ca bandha bandha duṣṭagrahān sarvān bandha bandha diśāṃ bandha bandha vidiśāṃ bandha bandha ūrdhvaṃ bandha bandha adhastād bandha bandha bhasmanā pānīyena mṛttikayā sarṣapairvā āveśaya āveśaya pātaya pātaya cāmuṇḍe kilikili vicche hrīṃ phaṭ svāhā //
GarPur, 1, 38, 7.3 aindri ehi ehi cāmuṇḍe ehi ehi vaiṣṇavi ehi ehi himavantacāriṇi ehi ehi kailāsavāriṇi ehi ehi paramantraṃ chinddhi chinddhi kilikili bimbe aghore ghorarūpiṇi cāmuṇḍe rurukrodhāndhaviniḥsṛte asurakṣayaṅkari ākāśagāmini pāśena bandha bandha samaye tiṣṭha tiṣṭha maṇḍalaṃ praveśaya praveśaya pātaya pātaya gṛhṇa gṛhṇa mukhaṃ bandha bandha cakṣur bandhaya bandhaya hṛdayaṃ bandha bandha hastapādau ca bandha bandha duṣṭagrahān sarvān bandha bandha diśāṃ bandha bandha vidiśāṃ bandha bandha ūrdhvaṃ bandha bandha adhastād bandha bandha bhasmanā pānīyena mṛttikayā sarṣapairvā āveśaya āveśaya pātaya pātaya cāmuṇḍe kilikili vicche hrīṃ phaṭ svāhā //
GarPur, 1, 38, 7.3 aindri ehi ehi cāmuṇḍe ehi ehi vaiṣṇavi ehi ehi himavantacāriṇi ehi ehi kailāsavāriṇi ehi ehi paramantraṃ chinddhi chinddhi kilikili bimbe aghore ghorarūpiṇi cāmuṇḍe rurukrodhāndhaviniḥsṛte asurakṣayaṅkari ākāśagāmini pāśena bandha bandha samaye tiṣṭha tiṣṭha maṇḍalaṃ praveśaya praveśaya pātaya pātaya gṛhṇa gṛhṇa mukhaṃ bandha bandha cakṣur bandhaya bandhaya hṛdayaṃ bandha bandha hastapādau ca bandha bandha duṣṭagrahān sarvān bandha bandha diśāṃ bandha bandha vidiśāṃ bandha bandha ūrdhvaṃ bandha bandha adhastād bandha bandha bhasmanā pānīyena mṛttikayā sarṣapairvā āveśaya āveśaya pātaya pātaya cāmuṇḍe kilikili vicche hrīṃ phaṭ svāhā //
GarPur, 1, 38, 7.3 aindri ehi ehi cāmuṇḍe ehi ehi vaiṣṇavi ehi ehi himavantacāriṇi ehi ehi kailāsavāriṇi ehi ehi paramantraṃ chinddhi chinddhi kilikili bimbe aghore ghorarūpiṇi cāmuṇḍe rurukrodhāndhaviniḥsṛte asurakṣayaṅkari ākāśagāmini pāśena bandha bandha samaye tiṣṭha tiṣṭha maṇḍalaṃ praveśaya praveśaya pātaya pātaya gṛhṇa gṛhṇa mukhaṃ bandha bandha cakṣur bandhaya bandhaya hṛdayaṃ bandha bandha hastapādau ca bandha bandha duṣṭagrahān sarvān bandha bandha diśāṃ bandha bandha vidiśāṃ bandha bandha ūrdhvaṃ bandha bandha adhastād bandha bandha bhasmanā pānīyena mṛttikayā sarṣapairvā āveśaya āveśaya pātaya pātaya cāmuṇḍe kilikili vicche hrīṃ phaṭ svāhā //
GarPur, 1, 38, 7.3 aindri ehi ehi cāmuṇḍe ehi ehi vaiṣṇavi ehi ehi himavantacāriṇi ehi ehi kailāsavāriṇi ehi ehi paramantraṃ chinddhi chinddhi kilikili bimbe aghore ghorarūpiṇi cāmuṇḍe rurukrodhāndhaviniḥsṛte asurakṣayaṅkari ākāśagāmini pāśena bandha bandha samaye tiṣṭha tiṣṭha maṇḍalaṃ praveśaya praveśaya pātaya pātaya gṛhṇa gṛhṇa mukhaṃ bandha bandha cakṣur bandhaya bandhaya hṛdayaṃ bandha bandha hastapādau ca bandha bandha duṣṭagrahān sarvān bandha bandha diśāṃ bandha bandha vidiśāṃ bandha bandha ūrdhvaṃ bandha bandha adhastād bandha bandha bhasmanā pānīyena mṛttikayā sarṣapairvā āveśaya āveśaya pātaya pātaya cāmuṇḍe kilikili vicche hrīṃ phaṭ svāhā //
GarPur, 1, 38, 7.3 aindri ehi ehi cāmuṇḍe ehi ehi vaiṣṇavi ehi ehi himavantacāriṇi ehi ehi kailāsavāriṇi ehi ehi paramantraṃ chinddhi chinddhi kilikili bimbe aghore ghorarūpiṇi cāmuṇḍe rurukrodhāndhaviniḥsṛte asurakṣayaṅkari ākāśagāmini pāśena bandha bandha samaye tiṣṭha tiṣṭha maṇḍalaṃ praveśaya praveśaya pātaya pātaya gṛhṇa gṛhṇa mukhaṃ bandha bandha cakṣur bandhaya bandhaya hṛdayaṃ bandha bandha hastapādau ca bandha bandha duṣṭagrahān sarvān bandha bandha diśāṃ bandha bandha vidiśāṃ bandha bandha ūrdhvaṃ bandha bandha adhastād bandha bandha bhasmanā pānīyena mṛttikayā sarṣapairvā āveśaya āveśaya pātaya pātaya cāmuṇḍe kilikili vicche hrīṃ phaṭ svāhā //
GarPur, 1, 38, 7.3 aindri ehi ehi cāmuṇḍe ehi ehi vaiṣṇavi ehi ehi himavantacāriṇi ehi ehi kailāsavāriṇi ehi ehi paramantraṃ chinddhi chinddhi kilikili bimbe aghore ghorarūpiṇi cāmuṇḍe rurukrodhāndhaviniḥsṛte asurakṣayaṅkari ākāśagāmini pāśena bandha bandha samaye tiṣṭha tiṣṭha maṇḍalaṃ praveśaya praveśaya pātaya pātaya gṛhṇa gṛhṇa mukhaṃ bandha bandha cakṣur bandhaya bandhaya hṛdayaṃ bandha bandha hastapādau ca bandha bandha duṣṭagrahān sarvān bandha bandha diśāṃ bandha bandha vidiśāṃ bandha bandha ūrdhvaṃ bandha bandha adhastād bandha bandha bhasmanā pānīyena mṛttikayā sarṣapairvā āveśaya āveśaya pātaya pātaya cāmuṇḍe kilikili vicche hrīṃ phaṭ svāhā //
GarPur, 1, 38, 7.3 aindri ehi ehi cāmuṇḍe ehi ehi vaiṣṇavi ehi ehi himavantacāriṇi ehi ehi kailāsavāriṇi ehi ehi paramantraṃ chinddhi chinddhi kilikili bimbe aghore ghorarūpiṇi cāmuṇḍe rurukrodhāndhaviniḥsṛte asurakṣayaṅkari ākāśagāmini pāśena bandha bandha samaye tiṣṭha tiṣṭha maṇḍalaṃ praveśaya praveśaya pātaya pātaya gṛhṇa gṛhṇa mukhaṃ bandha bandha cakṣur bandhaya bandhaya hṛdayaṃ bandha bandha hastapādau ca bandha bandha duṣṭagrahān sarvān bandha bandha diśāṃ bandha bandha vidiśāṃ bandha bandha ūrdhvaṃ bandha bandha adhastād bandha bandha bhasmanā pānīyena mṛttikayā sarṣapairvā āveśaya āveśaya pātaya pātaya cāmuṇḍe kilikili vicche hrīṃ phaṭ svāhā //
GarPur, 1, 38, 7.3 aindri ehi ehi cāmuṇḍe ehi ehi vaiṣṇavi ehi ehi himavantacāriṇi ehi ehi kailāsavāriṇi ehi ehi paramantraṃ chinddhi chinddhi kilikili bimbe aghore ghorarūpiṇi cāmuṇḍe rurukrodhāndhaviniḥsṛte asurakṣayaṅkari ākāśagāmini pāśena bandha bandha samaye tiṣṭha tiṣṭha maṇḍalaṃ praveśaya praveśaya pātaya pātaya gṛhṇa gṛhṇa mukhaṃ bandha bandha cakṣur bandhaya bandhaya hṛdayaṃ bandha bandha hastapādau ca bandha bandha duṣṭagrahān sarvān bandha bandha diśāṃ bandha bandha vidiśāṃ bandha bandha ūrdhvaṃ bandha bandha adhastād bandha bandha bhasmanā pānīyena mṛttikayā sarṣapairvā āveśaya āveśaya pātaya pātaya cāmuṇḍe kilikili vicche hrīṃ phaṭ svāhā //
GarPur, 1, 38, 7.3 aindri ehi ehi cāmuṇḍe ehi ehi vaiṣṇavi ehi ehi himavantacāriṇi ehi ehi kailāsavāriṇi ehi ehi paramantraṃ chinddhi chinddhi kilikili bimbe aghore ghorarūpiṇi cāmuṇḍe rurukrodhāndhaviniḥsṛte asurakṣayaṅkari ākāśagāmini pāśena bandha bandha samaye tiṣṭha tiṣṭha maṇḍalaṃ praveśaya praveśaya pātaya pātaya gṛhṇa gṛhṇa mukhaṃ bandha bandha cakṣur bandhaya bandhaya hṛdayaṃ bandha bandha hastapādau ca bandha bandha duṣṭagrahān sarvān bandha bandha diśāṃ bandha bandha vidiśāṃ bandha bandha ūrdhvaṃ bandha bandha adhastād bandha bandha bhasmanā pānīyena mṛttikayā sarṣapairvā āveśaya āveśaya pātaya pātaya cāmuṇḍe kilikili vicche hrīṃ phaṭ svāhā //
GarPur, 1, 158, 18.2 tasyāmutpannamātrāyāṃ śuṣkametya vilīyate //
Gītagovinda
GītGov, 5, 1.2 iti madhuripuṇā sakhī niyuktā svayam idam etya punaḥ jagāda rādhām //
Hitopadeśa
Hitop, 2, 23.2 ehi gaccha patottiṣṭha vada maunaṃ samācara /
Kathāsaritsāgara
KSS, 1, 2, 39.2 gṛhametyāgrato mātuḥ samagraṃ darśitaṃ mayā //
KSS, 1, 4, 94.2 ehi rājñaḥ sakhe nandādyācituṃ gurudakṣiṇām //
KSS, 1, 4, 111.1 athaitya yoganandasya vyāḍinā kranditaṃ puraḥ /
KSS, 1, 5, 113.2 bhokṣyase dhuri cānyeṣāmehi tāvadgṛhaṃ mama //
KSS, 1, 7, 6.2 śaktihastaḥ pumānetya jāne māmabravīttadā //
KSS, 1, 7, 50.1 tadbhāryāpi tathaivaitya tamuvācātithipriyā /
KSS, 1, 7, 63.2 ito nikaṭamehīti saṃjñāṃ cakre nṛpātmajā //
KSS, 2, 1, 10.1 so 'sya putrārthino rājñaḥ kauśāmbīmetya sādhitam /
KSS, 2, 2, 66.2 tadehi tāvad gacchāvas tatraiva suhṛdantikam //
KSS, 2, 2, 92.2 tadehi tatra gacchāvo yatra rājasutā gatā //
KSS, 2, 2, 135.2 ahaṃ tatraiva caiṣyāmi dāsyāmyasimimaṃ ca te //
KSS, 2, 2, 140.1 ekadā tamuvācaitya ceṭī mocanikābhidhā /
KSS, 2, 3, 18.2 snehas te 'smāsu cettattvaṃ tām ihaivaitya śikṣaya //
KSS, 2, 4, 21.2 agrasthānyodhayannanyairetya paścādagṛhyata //
KSS, 2, 4, 162.1 prabhāte ca paṭāntaḥsthāmetya rūpaṇikāṃ rahaḥ /
KSS, 2, 5, 30.1 tataḥ sa pālako bhrātrā paścādetya nyavartyata /
KSS, 2, 5, 107.2 tatsundara tavaivedaṃ dhanamehi bhajasva mām //
KSS, 2, 5, 153.2 etya devasmitāgehaṃ khalīkāramavāptavān //
KSS, 2, 5, 154.1 so 'pyetya nagno vakti sma tatraivābharaṇānyaham /
KSS, 2, 5, 166.1 tasyopayācitāny etya tatratyāḥ kurvate janāḥ /
KSS, 2, 5, 173.1 tatraitya dakṣiṇālobhādetasyā eva pūjakaḥ /
KSS, 2, 5, 176.1 prātaśca rājādhikṛtairetya yāvannirūpyate /
KSS, 2, 6, 6.1 gopālako hi nacirādatraivaiṣyati matsutaḥ /
KSS, 3, 2, 94.1 etya vāsavadattāpi sā gopālakamandiram /
KSS, 3, 3, 103.2 ehi svabhāryāvṛttāntaṃ paśyety enam uvāca ca //
KSS, 3, 4, 225.2 buddhvā rājāpi tatraitya paramākulatāmagāt //
KSS, 3, 4, 228.2 dehatyāgonmukhīmetya jñānī ko 'pyabravīdidam //
KSS, 3, 5, 19.2 etya nītā nijaṃ gehaṃ svapitrā pauṇḍravardhanam //
KSS, 3, 5, 37.2 krītvā tat prāpya ca svarṇam ihaitya bhaja māṃ sukham //
KSS, 3, 6, 29.2 sā bhūmiḥ pararāṣṭreṇa daivād etya vyaluṇṭhyata //
KSS, 3, 6, 164.1 athaityārūḍhagovāṭā sā gatvā nabhasā niśi /
KSS, 3, 6, 203.2 etya candraprabho nāma rājñaḥ putro 'bravīd idam //
KSS, 4, 1, 88.1 taddattaiś ca balaiḥ sākam etya hatvā ripūn raṇe /
KSS, 4, 1, 112.1 vṛttānte kathite cāsminn etya tatsahayāyibhiḥ /
KSS, 4, 1, 113.1 tato mayyārdraśokāyām akasmād etya dasyubhiḥ /
KSS, 4, 1, 133.1 yad etya labdhavibhavās tatra sarve 'pi saṃgatāḥ /
KSS, 4, 2, 99.1 ehi tatraiva gacchāva ityuktvā ca samutsukam /
KSS, 4, 3, 68.1 etya cāntaḥpuraṃ sadyo baddhautsukyena cetasā /
KSS, 5, 1, 63.1 diṣṭyā tarhi pratīhārapārśvam ehīti tatkṣaṇam /
KSS, 5, 2, 4.1 tāṃ hi dṛṣṭvā purīm etya tatpaṇopārjitaṃ na cet /
KSS, 5, 2, 108.2 iti ehīti tatkālaṃ śmaśānād udabhūd vacaḥ //
KSS, 5, 2, 111.1 etya caṇḍīgṛhaṃ tacca prātaḥ patnyai sutāya ca /
KSS, 5, 2, 184.1 mahāsattva gṛhītvaitad ehi tāvanmayā saha /
KSS, 5, 2, 205.1 adya cetthaṃ mayā prāpto bhavāṃstadgṛham etya naḥ /
KSS, 5, 3, 5.2 tad ehi tatra gacchāvaḥ pratyāsannā hi sā tithiḥ //
KSS, 5, 3, 34.1 ityālocya śanairetya tasya suptasya pakṣiṇaḥ /
KSS, 5, 3, 211.1 ehyasmatsvāminī bhadra vakti tvām iti vādinī /
KSS, 5, 3, 232.1 tato dattabalir yāvad etya paśyati sa dvijaḥ /
KSS, 5, 3, 278.1 tad idānīm ehi kṛtinn asmatpiturantikaṃ sahāsmābhiḥ /
KSS, 6, 1, 44.1 idaṃ pātraṃ gṛhītvā tvam ehi bhrāntvā purīm imām /
KSS, 6, 1, 100.2 ehi priye sa evāhaṃ pūrvajanmapatistava //
KSS, 6, 1, 184.1 kṣaṇād etya ca sā bhartrā bālā saṃbhāvitā satī /
Kālikāpurāṇa
KālPur, 54, 46.2 tadā svayaṃ maṇḍalametya deyaṃ gṛhṇāti kāmaṃ ca dadāti samyak //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 22.2, 4.0 tatrāditaḥ parameśvarād avabodharūpam eva tāvat kathaṃ prāptaṃ kathaṃ ca śabdarūpatām etya bahubhedabhinnaṃ sampannam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 19.2, 2.0 yatra yatra kartavyaṃ kimapyasti tatra tatra ca tādarthyam etyāpi tattatkartur adhiṣṭhānena sarvadaiva sarvaṃ karotītyuktam īśvarasiddhau //
Narmamālā
KṣNarm, 1, 11.1 tuṣṭastametya varadaḥ kaliḥ sākṣādabhāṣata /
KṣNarm, 3, 94.2 sa susrāva bhayānmūtraṃ tāvadetya bhaṭairvṛtaḥ //
Parāśarasmṛtiṭīkā
Rājanighaṇṭu
RājNigh, Pipp., 261.1 sāphalyāya kilaitya yāni januṣaḥ kāntāradūrāntarāt svaujaḥpātravicāraṇāya vipaṇer madhyaṃ samadhyāsate /
Skandapurāṇa
SkPur, 12, 32.3 trātu māṃ kaścidetyeha grāheṇa hṛtacetasam //
SkPur, 14, 29.2 so 'pratirūpagaṇeśasamāno dehaviparyayametya sukhī syāt //
Tantrasāra
TantraS, Trayodaśam āhnikam, 8.0 ata eva hi bhraṣṭavidhir api mantra etannyāsāt pūrṇo bhavati sāñjano 'pi gāruḍavaiṣṇavādir nirañjanatām etya mokṣaprado bhavati //
Tantrāloka
TĀ, 4, 191.1 vedanātmakatāmetya saṃhārātmani līyate /
TĀ, 7, 67.1 sā nāḍīrūpatāmetya dehaṃ saṃtānayedimam /
TĀ, 11, 57.2 pramāṇarūpatāmetya prayātyadhvā padātmatām //
TĀ, 16, 66.2 tato manuṣyatāmetya punarevaṃ karotyapi //
Ānandakanda
ĀK, 1, 12, 201.21 oṃ hrīṃ śrīṃ namo bhagavati sarveśvari devi namo maṇḍalavāsini krāṃ krīṃ krūṃ hana hana paca paca matha matha śīghram āveśaya śīghramāveśaya ehyehi bhuvanavandite svāhā /
ĀK, 1, 12, 201.21 oṃ hrīṃ śrīṃ namo bhagavati sarveśvari devi namo maṇḍalavāsini krāṃ krīṃ krūṃ hana hana paca paca matha matha śīghram āveśaya śīghramāveśaya ehyehi bhuvanavandite svāhā /
ĀK, 1, 16, 124.2 oṃ śrīṃ hrīṃ taṃ amṛteśvari ehi ehi mama sakalasiddhiṃ kuru huṃ phaṭ /
ĀK, 1, 16, 124.2 oṃ śrīṃ hrīṃ taṃ amṛteśvari ehi ehi mama sakalasiddhiṃ kuru huṃ phaṭ /
Āryāsaptaśatī
Āsapt, 2, 262.1 tānavam etya chinnaḥ paropahitarāgamadanasaṃghaṭitaḥ /
Āsapt, 2, 595.2 etyaiva bhinnavṛttair bhaṅguritaḥ kāvyasarga iva //
Āsapt, 2, 605.2 ākopam etya vātāyanaṃ pidhāya sthitaṃ priyayā //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 30.1 tatheti tāṃ samāśvāsyāṅguṣṭhamātravapurdharaḥ ūrdhvam etyāha giriśo bhadre matsaṅgamā tvayi /
GokPurS, 1, 66.1 athātra devāḥ kailāsagirim etya maheśvaram /
GokPurS, 2, 14.2 gokarṇam etya tal liṅgaṃ gajāsyena pratiṣṭhitam //
GokPurS, 2, 23.2 stutvaivaṃ sa gajāsyasyāntikam etya tam āśliṣan //
GokPurS, 5, 68.1 ehi sārdhaṃ mayā vaiśya gokarṇaṃ kṣetrasattamam /
GokPurS, 8, 9.2 ehi sārdhaṃ mayā subhrūḥ suciraṃ ramayasva māṃ //
GokPurS, 9, 10.1 devair brahmādibhiḥ sākam etya tal liṅgam ācchinat /
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 59.0 pavitra [... au1 letterausjhjh] āhvayaty asā ehīti //
KaṭhĀ, 2, 5-7, 61.0 asā ehīty antarikṣād evainām etad āhvayati //
KaṭhĀ, 2, 5-7, 62.0 asā ehīti pṛthivyā evainām etad āhvayati //
Kokilasaṃdeśa
KokSam, 2, 38.2 ehyuttiṣṭha priya na kupitāsmīti bāṣpākulākṣī gāḍhāśleṣapracalitakarā rudhyamānā sakhībhiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 41.2 ehyehi vatsavatseti kiṃcit sthānāccalanmuniḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 41.2 ehyehi vatsavatseti kiṃcit sthānāccalanmuniḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 25.1 tato 'bravītsa māṃ dṛṣṭvā ehyehīti ca bhārata /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 25.1 tato 'bravītsa māṃ dṛṣṭvā ehyehīti ca bhārata /
SkPur (Rkh), Revākhaṇḍa, 20, 70.2 ehi vipra yathākāmaṃ bālārthe piba me stanam //
Sātvatatantra
SātT, 2, 40.1 śrīlakṣmaṇas tadavaro vanam etya rāmaṃ sītāṃ niṣecya bahukaṣṭa āsīt /
SātT, 2, 40.2 bāhye 'pi cāsya vacasā vanam etya dehaṃ saṃtyajya tatpadam agād arisainyavahniḥ //
Uḍḍāmareśvaratantra
UḍḍT, 9, 53.3 uoṃ śrīṃ drīṃ vaṭavāsini yakṣakulaprasūte vaṭayakṣiṇi ehy ehi svāhā /
UḍḍT, 9, 53.3 uoṃ śrīṃ drīṃ vaṭavāsini yakṣakulaprasūte vaṭayakṣiṇi ehy ehi svāhā /
UḍḍT, 9, 58.2 uoṃ drīṃ uoṃ namo mālinī stri ehy ehi sundari haṃsahaṃsi samīhāṃ me saṅgabhaya svāhā /
UḍḍT, 9, 58.2 uoṃ drīṃ uoṃ namo mālinī stri ehy ehi sundari haṃsahaṃsi samīhāṃ me saṅgabhaya svāhā /
UḍḍT, 10, 9.3 oṃ namo bhagavate hiraṇyakaśipubalavidāraṇāya tribhuvanavyāpakāya bhūtapretapiśācakūṣmāṇḍabrahmarākṣasayoginīḍākinīkulonmūlanāya stambhodbhavāya samastadoṣān nāśaya 2 visara 2 kampaya 2 matha 2 hūṃ hṛṃ svāhā ehy ehi rudra ājñāpayati svāhā /
UḍḍT, 10, 9.3 oṃ namo bhagavate hiraṇyakaśipubalavidāraṇāya tribhuvanavyāpakāya bhūtapretapiśācakūṣmāṇḍabrahmarākṣasayoginīḍākinīkulonmūlanāya stambhodbhavāya samastadoṣān nāśaya 2 visara 2 kampaya 2 matha 2 hūṃ hṛṃ svāhā ehy ehi rudra ājñāpayati svāhā /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 5, 15.0 ehy ū ṣu bravāṇīti vendumate //
ŚāṅkhŚS, 2, 12, 3.0 iḍa ehy adita ehi sūnṛta ehīti gām abhyeti //
ŚāṅkhŚS, 2, 12, 3.0 iḍa ehy adita ehi sūnṛta ehīti gām abhyeti //
ŚāṅkhŚS, 2, 12, 3.0 iḍa ehy adita ehi sūnṛta ehīti gām abhyeti //
ŚāṅkhŚS, 2, 12, 4.0 kāmyā eta mayi vaḥ kāmadharaṇam iti vatsasya lalāṭam upaspṛśya //
ŚāṅkhŚS, 2, 14, 11.0 proṣyāyan //
ŚāṅkhŚS, 2, 17, 1.0 samārohayamāṇo gārhapatye pāṇī pratitapya prāṇān saṃmṛśaty ehi me prāṇān āroheti //
ŚāṅkhŚS, 4, 12, 11.2 savyāvṛd etya gārhapatyam /
ŚāṅkhŚS, 5, 10, 2.0 hiṃkṛṇvatīty āyatyām //
ŚāṅkhŚS, 5, 10, 24.0 sakhe sakhāyam ity āyati //
ŚāṅkhŚS, 6, 4, 11.2 ehi pra hotā /
ŚāṅkhŚS, 16, 22, 21.0 yāyantīnāṃ prathamoparamet sā syād ity āhuḥ //