Occurrences

Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Matsyapurāṇa
Suśrutasaṃhitā
Garuḍapurāṇa
Narmamālā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Kauśikasūtradārilabhāṣya
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Uḍḍāmareśvaratantra

Arthaśāstra
ArthaŚ, 2, 16, 2.1 yacca paṇyaṃ pracuraṃ syāt tad ekīkṛtyārgham āropayet //
Carakasaṃhitā
Ca, Cik., 2, 8.0 āmalakacūrṇāḍhakam ekaviṃśatirātram āmalakasvarasaparipītaṃ madhughṛtāḍhakābhyāṃ dvābhyāmekīkṛtam aṣṭabhāgapippalīkaṃ śarkarācūrṇacaturbhāgasamprayuktaṃ ghṛtabhājanasthaṃ prāvṛṣi bhasmarāśau nidadhyāt tadvarṣānte sātmyapathyāśī prayojayet asya prayogād varṣaśatam ajaram āyus tiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 9.0 viḍaṅgataṇḍulacūrṇānām āḍhakamāḍhakaṃ pippalītaṇḍulānām adhyardhāḍhakaṃ sitopalāyāḥ sarpistailamadhvāḍhakaiḥ ṣaḍbhir ekīkṛtaṃ ghṛtabhājanasthaṃ prāvṛṣi bhasmarāśāv iti sarvaṃ samānaṃ pūrveṇa yāvad āśīḥ //
Mahābhārata
MBh, 12, 46, 18.1 ekīkṛtyendriyagrāmaṃ manaḥ saṃyamya medhayā /
MBh, 12, 50, 9.2 ekīkṛtyendriyagrāmam upatasthur mahāmunīn //
Rāmāyaṇa
Rām, Su, 7, 59.2 ekīkṛtabhujāḥ sarvāḥ suṣupustatra yoṣitaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Kalpasiddhisthāna, 2, 12.2 ekīkṛtya ca tat svinnaṃ puṭapākena bhakṣayet //
AHS, Utt., 39, 170.2 aṃśāś catvāraś ceha haiyaṃgavīnād ekīkṛtyaitat sādhayet kṛṣṇalauhe //
Daśakumāracarita
DKCar, 2, 1, 74.1 so 'yameva hyamunā rūpaṇe dhanamitrākhyayā cāntarito mantavyaḥ sa evāyaṃ nirgamapyabandhanād aṅgarājamapavarjitaṃ ca kośavāhanamekīkṛtyāsmadgṛhyeṇāmunā saha rājanyakenaikānte sukhopaviṣṭamiha devamupatiṣṭhatu yadi na doṣaḥ iti //
Matsyapurāṇa
MPur, 23, 8.2 samādāyātha taṃ garbhamekīkṛtya caturmukhaḥ //
Suśrutasaṃhitā
Su, Cik., 25, 29.1 ekīkṛtaṃ sarvamidaṃ pramāya paṅkena tulyaṃ nalinībhavena /
Su, Utt., 44, 34.2 ekīkṛtaṃ gojalapiṣṭametadaikadhyamāvāpya pacedukhāyām //
Garuḍapurāṇa
GarPur, 1, 9, 5.2 tejastejāsi taṃ jīvamekīkṛtya samākṣipet //
GarPur, 1, 59, 41.1 ekīkṛtyākṣarānmātraṃ nāmnoḥ strīpuṃsayostribhiḥ /
Narmamālā
KṣNarm, 1, 113.1 ityekīkṛtya tasyāgre bhāṇḍopaskaraṇaṃ yayau /
Rasahṛdayatantra
RHT, 18, 51.2 ekīkṛtvā puṭayetpacen mātārasenaiva //
Rasamañjarī
RMañj, 5, 46.2 tata ekīkṛtaṃ sarvaṃ bhavedaṅgāravarṇakam //
RMañj, 6, 37.1 pratibhāgadvayaṃ śuddhamekīkṛtya vicūrṇayet /
RMañj, 6, 220.2 ekīkṛtya pibettoyaṃ hanti mehaṃ cirotthitam //
RMañj, 6, 259.1 palaikaṃ mūrchitaṃ sūtam ekīkṛtvā ca bhakṣayet /
RMañj, 9, 31.1 ekīkṛtya kṣipedrātrau śayyāyāmāsane'pi vā /
Rasaprakāśasudhākara
RPSudh, 1, 21.1 sarva ekīkṛtā eva sarvakāryakarāḥ sadā /
RPSudh, 1, 124.1 ekīkṛtya vasāmeṣām evaṃ tailaṃ tu sāraṇam /
Rasaratnasamuccaya
RRS, 5, 243.2 kāntapāṣāṇacūrṇaṃ ca ekīkṛtya nirodhayet /
RRS, 12, 142.1 tatraikīkṛtya gandhābhre peṣyaṃ jambīravāriṇā /
RRS, 14, 7.2 ekīkṛtya tataḥ sarvam arkakṣīreṇa mardayet //
RRS, 14, 15.1 pratibhāgadvayaṃ śuddhamekīkṛtya vicūrṇayet /
RRS, 14, 28.2 ekīkṛtya dviguñjaṃ tadbhakṣayedrājayakṣmanut //
RRS, 15, 17.2 ekīkṛtya kṣipetsarvaṃ nārikelakaraṇḍake //
RRS, 15, 25.2 ekīkṛtya prayatnena jambīradravamarditam //
RRS, 16, 26.2 ekīkṛtya rasenātha kṣāraṃ dattvā tadardhakam //
Rasaratnākara
RRĀ, R.kh., 6, 41.2 ekīkṛtya lauhapātre pācayenmṛduvahninā //
RRĀ, R.kh., 10, 11.2 kāntapāṣāṇacūrṇaṃ caikīkṛtya nirodhayet //
RRĀ, Ras.kh., 2, 53.1 ekīkṛtya palaikaikaṃ bhakṣayed anupānakam /
RRĀ, Ras.kh., 2, 66.2 ekīkṛtya ghṛtair lehyaṃ māṣaikaṃ vatsarāvadhi //
RRĀ, Ras.kh., 2, 75.1 sarvamekīkṛtaṃ khāden niṣkaikaṃ vatsarāvadhi /
RRĀ, Ras.kh., 2, 102.2 sarvamekīkṛtaṃ khalve mardayetkanyakādravaiḥ //
RRĀ, Ras.kh., 4, 19.1 ekīkṛtya pibetsarvaṃ varṣaikena jarāṃ jayet /
RRĀ, Ras.kh., 4, 46.2 ekīkṛtya kṣipedbhāṇḍe taṃ ruddhvā dhānyarāśigam //
RRĀ, Ras.kh., 4, 76.1 ekīkṛtyātape śuṣkaṃ cūrṇaṃ kṣīraiścaturguṇaiḥ /
RRĀ, V.kh., 7, 60.1 tattulyaṃ mākṣikaṃ śuddhamekīkṛtya vimardayet /
RRĀ, V.kh., 7, 90.1 ekīkṛtya dhamettāvadyāvatsvarṇāvaśeṣitam /
RRĀ, V.kh., 9, 10.1 ekīkṛtya tu tanmardyaṃ dinamamlena kenacit /
RRĀ, V.kh., 13, 13.2 ekīkṛtya dhamettadvatsattvaṃ tattatsamāharet //
RRĀ, V.kh., 19, 66.1 nistvaṅmāṣā paladvaṃdvam ekīkṛtya prapeṣayet /
RRĀ, V.kh., 20, 80.1 ekīkṛtya samāvartya tena patrāṇi kārayet /
Rasendracintāmaṇi
RCint, 4, 33.1 ekīkṛtya lohapātre pācayenmṛdunāgninā /
Rasendrasārasaṃgraha
RSS, 1, 3.2 ekīkṛtya tu te sarve likhyante yatnato mayā //
RSS, 1, 291.1 tatastvekīkṛtaṃ cūrṇaṃ kṛtvā cāṅgāravarjitam /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 52.1, 2.0 sarvasarve ekīkṛtya nimbukarasena saṃmṛdya mṛkṣaṇopamā pīṭhī kāryā //
RAdhyṬ zu RAdhy, 458.2, 2.0 tato narakapālaṃ tathā dhattūrakamūlaṃ ca pṛthak pṛthak ghṛṣṭvā samabhāgena ekīkṛtya pūrvasādhitahīrakabhasmano gadyāṇa ekastanmadhye kṣepyaḥ //
Rasārṇava
RArṇ, 11, 101.1 katakaṃ kanakaṃ caivam ekīkṛtya ca mardayet /
RArṇ, 12, 92.2 ekīkṛtya tu saṃmardya luṅgāmlena dinatrayam /
RArṇ, 12, 355.2 ekīkṛtyātha tat sarvaṃ madhvājyena tu peṣayet //
RArṇ, 14, 70.1 ekīkṛtya tu taddhāmyaṃ rase jīrṇe tu jārayet /
RArṇ, 14, 89.2 ekīkṛtyātha saṃmardya krāmaṇena sahaikataḥ //
RArṇ, 14, 117.2 ekīkṛtyātha saṃmardya vajrīkṣīre dinatrayam //
RArṇ, 14, 130.3 ekīkṛtyātha tat sarvaṃ vajrīkṣīreṇa peṣayet //
RArṇ, 14, 132.2 gandhakasya palaṃ caikam ekīkṛtyātha mardayet //
RArṇ, 14, 150.2 ekīkṛtyātha saṃmardya vajraṃ tenaiva vedhayet //
RArṇ, 15, 63.5 ekīkṛtyātha saṃmardya dhuttūrasya rasena ca /
RArṇ, 15, 89.2 ekīkṛtya tathā khalle mardayitvā yathāvidhi /
RArṇ, 15, 107.2 ekīkṛtyātha saṃmardya unmattakarasena ca /
RArṇ, 15, 111.1 ekīkṛtyātha saṃmardya unmattakarasena ca /
RArṇ, 15, 113.2 ekīkṛtyātha saṃmardya dhuttūrakarasena ca /
RArṇ, 15, 116.2 sūtakasya palaikaṃ tu sarvamekīkṛtaṃ priye //
RArṇ, 16, 61.2 ekīkṛtyātha saṃmardya kanakasya rasena ca /
RArṇ, 17, 70.2 ekīkṛtyātha saṃmardya gavyakṣīreṇa pācayet //
RArṇ, 17, 163.2 ekīkṛtya samāvartya chāgamūtre niṣecayet /
RArṇ, 18, 85.2 ekīkṛtyātha saṃmardya bījapūrāmlamarditam /
RArṇ, 18, 86.2 ekīkṛtyātha saṃmardya bhasmībhavati sūtakaḥ //
RArṇ, 18, 91.2 ekīkṛtyātha saṃmardya meghanādarasena ca /
RArṇ, 18, 184.1 tridaṇḍīmarditaṃ sūtamekīkṛtya ca golakam /
Rājanighaṇṭu
RājNigh, Miśrakādivarga, 21.2 ekīkṛtamidaṃ sarvaṃ yakṣakardama iṣyate //
Tantrasāra
TantraS, 5, 32.0 asmin eva uccāre sphuran avyaktānukṛtiprāyo dhvaniḥ varṇaḥ tasya sṛṣṭisaṃhārabīje mukhyaṃ rūpaṃ tadabhyāsāt parasaṃvittilābhaḥ tathāhi kādau mānte sācke anacke vā antaruccārite smṛte vā samaviśiṣṭaḥ saṃvitspandasparśaḥ samayānapekṣitvāt paripūrṇaḥ samayāpekṣiṇo 'pi śabdāḥ tadarthabhāvakā manorājyādivat anuttarasaṃvitsparśāt ekīkṛtahṛtkaṇṭhoṣṭho dvādaśāntadvayaṃ hṛdayaṃ ca ekīkuryāt iti varṇarahasyam //
TantraS, 5, 32.0 asmin eva uccāre sphuran avyaktānukṛtiprāyo dhvaniḥ varṇaḥ tasya sṛṣṭisaṃhārabīje mukhyaṃ rūpaṃ tadabhyāsāt parasaṃvittilābhaḥ tathāhi kādau mānte sācke anacke vā antaruccārite smṛte vā samaviśiṣṭaḥ saṃvitspandasparśaḥ samayānapekṣitvāt paripūrṇaḥ samayāpekṣiṇo 'pi śabdāḥ tadarthabhāvakā manorājyādivat anuttarasaṃvitsparśāt ekīkṛtahṛtkaṇṭhoṣṭho dvādaśāntadvayaṃ hṛdayaṃ ca ekīkuryāt iti varṇarahasyam //
Tantrāloka
TĀ, 5, 60.2 ekīkṛtamahāmūlaśūlavaisargike hṛdi //
TĀ, 5, 143.2 caturdaśaḥ praveśo ya ekīkṛtatadātmakaḥ //
TĀ, 17, 89.2 ekīkurvañchanair gacched dvādaśāntam ananyadhīḥ //
Ānandakanda
ĀK, 1, 4, 322.1 etatsamaṃ śilācūrṇamekīkṛtyātha vāpayet /
ĀK, 1, 5, 12.1 katakaṃ kanakaṃ caivam ekīkṛtya vimardayet /
ĀK, 1, 9, 158.2 caturguṇaṃ ca tatsarvamekīkṛtya vimardayet //
ĀK, 1, 12, 66.2 kāntaṃ vyoma hema sūtamekīkṛtya vimardayet //
ĀK, 1, 15, 18.1 kuḍubaṃ pūrvavajjātamekīkṛtya dvayaṃ pibet /
ĀK, 1, 15, 95.2 ekīkṛtyātape śoṣyaṃ yāvaccūrṇatvamāpnuyāt //
ĀK, 1, 15, 214.1 goghṛtaṃ ca kṣipettatra tvekīkṛtyāvatārayet /
ĀK, 1, 15, 225.2 ekīkṛtyaiva bhṛṅgasya rasena paribhāvayet //
ĀK, 1, 15, 275.1 ekīkṛtyāvaloḍyātha snehabhāṇḍe vinikṣipet /
ĀK, 1, 15, 475.2 ekīkṛtya pibedrātrau mahāvṛṣyakaraḥ paraḥ //
ĀK, 1, 15, 584.1 ekīkṛtya ca tatsarvaṃ snigdhabhāṇḍe vinikṣipet /
ĀK, 1, 23, 41.2 sarvaṃ samāṃśaṃ ca dinamekīkṛtya tu gālitam //
ĀK, 1, 23, 321.2 ekīkṛtya tu saṃmardya luṅgāmlena dinatrayam //
ĀK, 1, 23, 555.1 ekīkṛtya tu tatsarvaṃ madhvājyena tu peṣayet /
ĀK, 1, 23, 672.1 ekīkṛtyātha saṃmardya krāmaṇena sahaikataḥ /
ĀK, 1, 23, 697.2 ekīkṛtyātha saṃmardya vajrīkṣīre dinatrayam //
ĀK, 1, 23, 710.2 ekīkṛtyātha tatsarvaṃ vajrīkṣīreṇa peṣayet //
ĀK, 1, 23, 712.2 gandhakasya palaikaṃ ca ekīkṛtyātha mardayet //
ĀK, 1, 23, 729.1 ekīkṛtyātha saṃmardya vajraṃ tenaiva veṣṭayet /
ĀK, 1, 24, 55.1 ekīkṛtyātha saṃmardya dhuttūrakarasena ca /
ĀK, 1, 24, 96.2 ekīkṛtyātha saṃmardya unmattakarasena ca //
ĀK, 1, 24, 101.2 tālakasya palaṃ sarvamekīkṛtyātha mardayet //
ĀK, 1, 24, 104.2 ekīkṛtyātha saṃmardya dhuttūrakarasena ca //
ĀK, 1, 24, 109.1 sūtakasya palaikaṃ tu sarvamekīkṛtaṃ priye /
ĀK, 2, 7, 92.1 ekīkṛtvā lohapātre pācayenmṛduvahninā /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 44, 2.0 ekatveneti ekīkṛtya samudāyamātraśa ityarthaḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 149.2 pratibhāgadvayaṃ śuddhamekīkṛtya vicūrṇayet //
ŚdhSaṃh, 2, 12, 203.1 palaikaṃ mūrchitaṃ sūtamekīkṛtya tu bhakṣayet /
ŚdhSaṃh, 2, 12, 207.2 ekīkṛtya pibeccānu hanti mehaṃ ciraṃtanam //
ŚdhSaṃh, 2, 12, 209.2 pratyekamaṣṭabhāgaṃ syādekīkṛtya vicūrṇayet //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 24, 2.0 pādānekīkṛtya prakṣālayati sakṛt //
Mugdhāvabodhinī
MuA zu RHT, 2, 6.2, 18.0 tasmāddhetor ebhis tribhir gṛhakanyātriphalācitrakair miśritair ekīkṛtai rasaṃ sapta vārānmūrchayet vidhivanmūrchanaṃ kuryāt //
MuA zu RHT, 7, 7.2, 16.0 tathā ca dravyāṇi tryūṣaṇādīni saṃmiśrya ekīkṛtya nivṛtya ca saṃmardya śastrakaṭorikāpuṭe lohamayapātrasaṃpuṭe vyavasthitaṃ saptadināni dhānyagataṃ kasyaciddhānyasya madhyagataṃ sthāpayet kutra bhūtale pṛthivyā āsthāne tato'nantaraṃ tatsiddhaṃ rasajāraṇādikaṃ prati prayojyaṃ etadbiḍarūpaṃ rasajāraṇādiṣu praśastamityarthaḥ //
MuA zu RHT, 18, 52.2, 3.0 ubhayamekīkṛtya saṃmiśrya mātārasenaiva nārīkṣīreṇa puṭayet paced iti ślokārthaḥ //
MuA zu RHT, 19, 11.2, 3.0 tāni kāni suratarutailetyādīni suratarur devavṛkṣaḥ tattailapeṣaṇaṃ tailamityarthaḥ ghṛtaṃ ājyaṃ madhu kṣaudraṃ dhātrīrasaḥ āmalakīsalilaṃ payo dugdhaṃ etāni sarvāṇi nirmathya ekīkṛtyetyarthaḥ //
Rasakāmadhenu
RKDh, 1, 1, 103.3 paścāllohadaṇḍenaikīkṛtya karaṇīyam /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 20.2, 2.0 svarṇamākṣikeṇa saha māritaṃ tāmraṃ tathā sīsakaṃ ca pṛthak pṛthak daśavāraṃ samutthāpitaṃ kṛtvā tayoḥ pratyekaṃ catuṣpalaṃ ādāya ekīkuryāttataḥ tadubhayaṃ bhūyaḥ nīlāñjanena saha bhasmīkṛtya saptavāraṃ samutthāpayed evaṃ ca tayoḥ śulvanāga iti saṃjñā jāyate iti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 32.1, 1.0 koṣṭhyām avaśiṣṭasattvaṃ kācakiṭṭasaṃśliṣṭaṃ kaṇarūpaṃ durgrāhyaṃ tattu agnau śānte sati samāhṛtyaikīkṛtya bahir niṣkāsya saṃkuṭya vicūrṇya tatsaṃśliṣṭaṃ kaṇasattvaṃ haret //
RRSṬīkā zu RRS, 5, 84.1, 6.0 bhrāmakacumbakayoḥ sattvadvayasyaikīkṛtasya yathāvidhijāraṇena pāradamukhaṃ kṛtaṃ cet saṃyuktabhedadvayaviśiṣṭaṃ tat kāntaṃ dvimukham ucyate //
RRSṬīkā zu RRS, 8, 9.2, 4.0 tadanantaraṃ pāradāt pṛthagbhūtvādhobhāgasthatatsvarṇacūrṇam ūrdhvalagnapāradaṃ ca yantrād bahirniṣkāsyaikīkṛtya punastaptalohakhalve'mlena rasena pūrvavanmardayitvā pūrvavat pātayet //
RRSṬīkā zu RRS, 8, 16.2, 2.0 tīkṣṇalohena samabhāgena saṃyuktam ekīkṛtaṃ tāmraṃ bahuvāraṃ drutaṃ kṛtvā gandhakasahite lakucarase nirvāpayet //
RRSṬīkā zu RRS, 8, 16.2, 4.0 tāraraktīkaraṇārthaṃ tu varalohena tāram eva dhamanenaikīkṛtya raktīkṛtaṃ kāryaṃ sāpi rūpyasya bījānāṃ ca rañjanī raktavarṇotpādikā //
RRSṬīkā zu RRS, 8, 32.2, 2.0 nirvāhyate prakṣepeṇaikīkriyate 'neneti vyutpattyā nirvāhaṇaśabdena nirvāhakaṃ dravyaṃ grāhyam //
Rasārṇavakalpa
RAK, 1, 150.1 ekīkṛtya tu saṃmardya luṅgāmlena dinatrayam /
RAK, 1, 399.1 tālakaṃ sūtakaṃ caiva ekīkṛtya vimardayet /
Uḍḍāmareśvaratantra
UḍḍT, 2, 66.2 kuṣṭhaṃ ca devadāruṃ ca sarvam ekīkṛtaṃ tathā //
UḍḍT, 8, 13.1 anyac ca śvetagirikarṇikāmūlaṃ svavīryeṇa saha svakīyapañcamalaharavīryaśvetārkamūlam etāni hastarkṣe puṣyarkṣe vā ekīkṛtya kumārikāhastābhyāṃ mardayitvā aṣṭamyāṃ caturdaśyāṃ vā gajamadena saha haste guṭikāṃ kārayet /
UḍḍT, 9, 6.2 strīyoniśoṇite caitad ekīkṛtya lalāṭake //
UḍḍT, 15, 11.3 śvetārkaphale tūlakaṃ sarṣapasamaṃ tailenaikīkṛtavartikadīpajvālāyāṃ gṛhoparivaṃśādidāru sarvaṃ sarpa iva dṛśyate /