Occurrences

Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Trikāṇḍaśeṣa
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasaratnākara
Rasendracintāmaṇi
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Gheraṇḍasaṃhitā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 2, 15, 17.1 ikṣurasaguḍamadhuphāṇitajāmbavapanasānām anyatamo meṣaśṛṅgīpippalīkvāthābhiṣuto māsikaḥ ṣāṇmāsikaḥ sāṃvatsariko vā cidbhiṭorvārukekṣukāṇḍāmraphalāmalakāvasutaḥ śuddho vā śuktavargaḥ //
Carakasaṃhitā
Ca, Sū., 25, 49.3 tadyathā surāsauvīratuṣodakamaireyamedakadhānyāmlāḥ ṣaḍ dhānyāsavā bhavanti mṛdvīkākharjūrakāśmaryadhanvanarājādanatṛṇaśūnyaparūṣakābhayāmalakamṛgaliṇḍikājāmbavakapitthakuvalabadarakarkandhūpīlupriyālapanasanyagrodhāśvatthaplakṣakapītanodumbarājamodaśṛṅgāṭakaśaṅkhinīphalāsavāḥ ṣaḍviṃśatirbhavanti vidārigandhāśvagandhākṛṣṇagandhāśatāvarīśyāmātrivṛddantīdravantībilvorubūkacitrakamūlair ekādaśa mūlāsavā bhavanti śālapriyakāśvakarṇacandanasyandanakhadirakadarasaptaparṇārjunāsanārimedatindukakiṇihīśamīśuktiśiṃśapāśirīṣavañjaladhanvanamadhūkaiḥ sārāsavā viṃśatirbhavanti padmotpalanalikakumudasaugandhikapuṇḍarīkaśatapatramadhūkapriyaṅgudhātakīpuṣpair daśa puṣpāsavā bhavanti ikṣukāṇḍekṣvikṣuvālikāpuṇḍrakacaturthāḥ kāṇḍāsavā bhavanti paṭolatāḍakapatrāsavau dvau bhavataḥ tilvakalodhrailavālukakramukacaturthāstvagāsavā bhavanti śarkarāsava eka eveti /
Ca, Sū., 26, 84.7 tathāmrāmrātakamātuluṅganikucakaramardamocadantaśaṭhabadarakośāmrabhavyajāmbavakapitthatintiḍīkapārāvatākṣoḍapanasanālikeradāḍimāmalakānyevaṃprakārāṇi cānyāni dravyāṇi sarvaṃ cāmlaṃ dravamadravaṃ ca payasā saha viruddham /
Mahābhārata
MBh, 1, 57, 38.6 panasair nārikelaiśca candanaiścārjunaistathā /
MBh, 1, 116, 3.9 tamālair bilvakaistālaiḥ panasair vanakiṃśukaiḥ /
MBh, 1, 116, 3.11 hintālakadalīśālaiḥ panasair vanakiṃśukaiḥ /
MBh, 1, 116, 3.12 bakulaistilakaistālaiḥ panasair vanakiṃśukaiḥ //
MBh, 1, 141, 22.5 nyagrodhaplakṣakharjūrapanasān aśmakaṇṭakān /
MBh, 1, 199, 40.1 puṃnāgair nāgapuṣpaiśca lakucaiḥ panasaistathā /
MBh, 3, 155, 41.1 panasāṃllikucān mocān kharjūrān āmravetasān /
MBh, 3, 267, 6.1 panaso nāma medhāvī vānaraḥ sumahābalaḥ /
MBh, 3, 269, 8.2 tuṇḍena ca nalastatra paṭuśaḥ panasena ca //
MBh, 3, 271, 4.2 panasaṃ ca gavākṣaṃ ca vajrabāhuṃ ca vānaram //
MBh, 9, 36, 58.2 panasaiśca palāśaiśca karīraiḥ pīlubhistathā //
MBh, 9, 53, 2.2 ciribilvayutaṃ puṇyaṃ panasārjunasaṃkulam //
MBh, 11, 5, 12.1 panasasya yathā jātaṃ vṛntabaddhaṃ mahāphalam /
MBh, 13, 14, 30.2 bhallātakair madhūkaiśca campakaiḥ panasaistathā //
MBh, 13, 54, 5.1 campakāṃstilakān bhavyān panasān vañjulān api /
Rāmāyaṇa
Rām, Ay, 85, 27.1 tasmin bilvāḥ kapitthāś ca panasā bījapūrakāḥ /
Rām, Ay, 88, 8.1 āmrajambvasanair lodhraiḥ priyālaiḥ panasair dhavaiḥ /
Rām, Ār, 10, 72.1 nīvārān panasāṃs tālāṃs timiśān vañjulān dhavān /
Rām, Ār, 14, 16.1 sālais tālais tamālaiś ca kharjūraiḥ panasāmrakaiḥ /
Rām, Ār, 14, 18.1 candanaiḥ syandanair nīpaiḥ panasair lakucair api /
Rām, Ār, 69, 3.1 jambūpriyālapanasāḥ plakṣanyagrodhatindukāḥ /
Rām, Ki, 38, 20.1 mahācalanibhair ghoraiḥ panaso nāma yūthapaḥ /
Rām, Su, 58, 11.1 panasasyoruvegena nīlasya ca mahātmanaḥ /
Rām, Yu, 3, 30.1 aṅgado dvivido maindo jāmbavān panaso nalaḥ /
Rām, Yu, 4, 30.1 koṭīśataparīvāraḥ kesarī panaso gajaḥ /
Rām, Yu, 17, 33.2 yuddhe duṣprasaho nityaṃ panaso nāma yūthapaḥ //
Rām, Yu, 22, 27.2 abhiṣṭanati medinyāṃ panasaḥ panaso yathā //
Rām, Yu, 22, 27.2 abhiṣṭanati medinyāṃ panasaḥ panaso yathā //
Rām, Yu, 28, 3.1 gajo gavākṣaḥ kumudo nalo 'tha panasastathā /
Rām, Yu, 29, 11.2 panasaḥ kumudaścaiva haro rambhaśca yūthapaḥ //
Rām, Yu, 40, 29.2 javena vānarāḥ śīghraṃ saṃpātipanasādayaḥ //
Rām, Yu, 54, 29.2 dvividapanasavāyuputramukhyās tvaritatarābhimukhaṃ raṇaṃ prayātāḥ //
Rām, Yu, 61, 11.1 maindaṃ nalaṃ jyotimukhaṃ dvividaṃ panasaṃ tathā /
Agnipurāṇa
AgniPur, 10, 4.2 panaso vinato rambhaḥ śarabhaḥ krathano balī //
Amarakośa
AKośa, 2, 109.2 panasaḥ kaṇṭakiphalo niculo hijjalo 'mbujaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 7, 39.1 karīrapanasāsthyābhās tathā gostanasaṃnibhāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 346.2 panasakramukārāmair nītadṛk phalabandhuraiḥ //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 7.1, 1.12 anantarāḥ iti kim pacati panasam skoḥ saṃyogādyor ante ca iti lopaḥ syāt /
Kūrmapurāṇa
KūPur, 1, 45, 1.2 ketumāle narāḥ kālāḥ sarve panasabhojanāḥ /
Liṅgapurāṇa
LiPur, 1, 49, 66.2 vane panasavṛkṣāṇāṃ saśukrā dānavādayaḥ //
LiPur, 1, 52, 12.2 ketumāle narāḥ kālāḥ sarve panasabhojanāḥ //
LiPur, 1, 92, 26.2 ā mūlāt phalanicitaiḥ kvacidviśālairuttuṅgaiḥ panasamahīruhairupetam //
LiPur, 2, 6, 51.1 uduṃbaraṃ vā panasaṃ sabhāryastvaṃ samāviśa /
Matsyapurāṇa
MPur, 96, 5.1 kūṣmāṇḍaṃ mātuliṅgaṃ ca vārtākaṃ panasaṃ tathā /
MPur, 113, 50.2 tatra divyo mahāvṛkṣaḥ panasaḥ pattrabhāsuraḥ //
MPur, 161, 60.1 varuṇo vatsanābhaśca panasāḥ saha candanaiḥ /
Suśrutasaṃhitā
Su, Sū., 9, 4.1 tatra puṣpaphalālābūkālindakatrapusairvārukakarkārukaprabhṛtiṣu chedyaviśeṣān darśayet utkartanaparikartanāni copadiśet dṛtivastiprasevakaprabhṛtiṣūdakapaṅkapūrṇeṣu bhedyayogyāṃ saromṇi carmaṇyātate lekhyasya mṛtapaśusirāsūtpalanāleṣu ca vedhyasya ghuṇopahatakāṣṭhaveṇunalanāḍīśuṣkālābūmukheṣv eṣyasya panasabimbībilvaphalamajjamṛtapaśudanteṣvāhāryasya madhūcchiṣṭopalipte śālmalīphalake visrāvyasya sūkṣmaghanavastrāntayor mṛducarmāntayoś ca sīvyasya pustamayapuruṣāṅgapratyaṅgaviśeṣeṣu bandhanayogyāṃ mṛducarmamāṃsapeśīṣūtpalanāleṣu ca karṇasaṃdhibandhayogyāṃ mṛduṣu māṃsakhaṇḍeṣv agnikṣārayogyām udakapūrṇaghaṭapārśvasrotasyalābūmukhādiṣu ca netrapraṇidhānavastivraṇavastipīḍanayogyām iti //
Su, Nid., 2, 12.1 śleṣmajāni śvetāni mahāmūlāni sthirāṇi vṛttāni snigdhāni pāṇḍūni karīrapanasāsthigostanākārāṇi na bhidyante na sravanti kaṇḍūbahulāni ca bhavanti tair upadrutaḥ saśleṣmāṇam analpaṃ māṃsadhāvanaprakāśamatisāryate śophaśītajvarārocakāvipākaśirogauravāṇi cāsya tannimittānyeva bhavanti śuklatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Cik., 31, 5.1 ata ūrdhvaṃ yathāprayojanaṃ yathāpradhānaṃ ca sthāvarasnehānupadekṣyāmaḥ tatra tilvakairaṇḍakośāmradantīdravantīsaptalāśaṅkhinīpalāśaviṣāṇikāgavākṣīkampillakaśampākanīlinīsnehā virecayanti jīmūtakakuṭajakṛtavedhanekṣvākudhāmārgavamadanasnehā vāmayanti viḍaṅgakharamañjarīmadhuśigrusūryavallīpīlusiddhārthakajyotiṣmatīsnehāḥ śiro virecayanti karañjapūtīkakṛtamālamātuluṅgeṅgudīkirātatiktakasnehā duṣṭavraṇeṣūpayujyante tuvarakakapitthakampillakabhallātakapaṭolasnehā mahāvyādhiṣu trapusairvārukakarkārukatumbīkūṣmāṇḍasnehā mūtrasaṅgeṣu kapotavaṅkāvalgujaharītakīsnehāḥ śarkarāśmarīṣu kusumbhasarṣapātasīpicumardātimuktakabhāṇḍīkaṭutumbīkaṭabhīsnehāḥ prameheṣu tālanārikelapanasamocapriyālabilvamadhūkaśleṣmātakāmrātakaphalasnehāḥ pittasaṃsṛṣṭe vāyau bibhītakabhallātakapiṇḍītakasnehāḥ kṛṣṇīkaraṇe śravaṇakaṅgukaṭuṇṭukasnehāḥ pāṇḍūkaraṇe saralapītadāruśiṃśapāgurusārasnehā dadrukuṣṭhakiṭimeṣu sarva eva snehā vātam upaghnanti tailaguṇāśca samāsena vyākhyātāḥ //
Su, Ka., 4, 34.1 tatra darvīkarāḥ kṛṣṇasarpo mahākṛṣṇaḥ kṛṣṇodaraḥ śvetakapoto mahākapoto balāhako mahāsarpaḥ śaṅkhakapālo lohitākṣo gavedhukaḥ parisarpaḥ khaṇḍaphaṇaḥ kakudaḥ padmo mahāpadmo darbhapuṣpo dadhimukhaḥ puṇḍarīko bhrūkuṭīmukho viṣkiraḥ puṣpābhikīrṇo girisarpa ṛjusarpaḥ śvetodaro mahāśirā alagarda āśīviṣa iti maṇḍalinastu ādarśamaṇḍalaḥ śvetamaṇḍalo raktamaṇḍalaś citramaṇḍalaḥ pṛṣato rodhrapuṣpo milindako gonaso vṛddhagonasaḥ panaso mahāpanaso veṇupatrakaḥ śiśuko madanaḥ pālindiraḥ piṅgalas tantukaḥ puṣpapāṇḍuḥ ṣaḍaṅgo 'gniko babhruḥ kaṣāyaḥ kaluṣaḥ pārāvato hastābharaṇaś citraka eṇīpada iti rājimantastu puṇḍarīko rājicitro 'ṅgularājiḥ bindurājiḥ kardamakas tṛṇaśoṣakaḥ sarṣapakaḥ śvetahanuḥ darbhapuṣpaścakrako godhūmakaḥ kikkisāda iti nirviṣāstu galagolī śūkapatro 'jagaro divyako varṣāhikaḥ puṣpaśakalī jyotīrathaḥ kṣīrikāpuṣpako 'hipatāko 'ndhāhiko gaurāhiko vṛkṣeśaya iti vaikarañjāstu trayāṇāṃ darvīkarādīnāṃ vyatikarājjātāḥ tadyathā mākuliḥ poṭagalaḥ snigdharājiriti /
Trikāṇḍaśeṣa
TriKŚ, 2, 55.1 campakālustu murajaphalaḥ syātpanasaśca saḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 274.1 panasaḥ kaṇṭakiphalaḥ coco dīrghaphalaḥ smṛtaḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 6, 17.1 panasodumbarāśvatthaplakṣanyagrodhahiṅgubhiḥ /
Garuḍapurāṇa
GarPur, 1, 156, 39.2 karīrapanasāsthyābhāstathā gostanasannibhāḥ //
Rasaratnākara
RRĀ, V.kh., 17, 56.1 lohacūrṇaṃ yatheṣṭaikaṃ panasasya phaladravaiḥ /
RRĀ, V.kh., 19, 97.1 panasasyārdhaṃ pakvasya bījānyekasya khaṇḍayet /
Rasendracintāmaṇi
RCint, 8, 181.2 anyadapi yacca vṛṣyaṃ madhuraṃ panasādikaṃ jyāyaḥ //
Rājanighaṇṭu
RājNigh, Āmr, 1.2 panasaḥ kadalī cābdhiḥ nārikeladvayaṃ tathā //
RājNigh, Āmr, 32.1 panasas tu mahāsarjaḥ phalinaḥ phalavṛkṣakaḥ /
RājNigh, Āmr, 35.2 rucidaṃ lavaṇādy uktaṃ panasasya phalaṃ smṛtam //
RājNigh, Ekārthādivarga, Aṣṭārthāḥ, 2.1 eraṇḍanadyāmralatākarañjāḥ syādbrahmadaṇḍī panasaḥ kusumbhaḥ /
Ānandakanda
ĀK, 1, 2, 27.1 aśokajambūpanasasālapuṃnāgamaṇḍite /
ĀK, 1, 19, 113.2 etadrasālā vikhyātā rambhāpanasacūtajaiḥ //
ĀK, 1, 19, 123.2 nālikerāmrapanasajambūpunnāgacampakaiḥ //
Āryāsaptaśatī
Āsapt, 2, 577.2 piśunānāṃ panasānāṃ koṣābhogo 'py aviśvāsyaḥ //
Gheraṇḍasaṃhitā
GherS, 5, 18.1 paṭolaṃ panasaṃ mānaṃ kakkolaṃ ca śukāśakam /
GherS, 5, 23.2 śākotkaṭaṃ tathā madyaṃ tālaṃ ca panasaṃ tathā //
Rasasaṃketakalikā
RSK, 4, 98.2 panasaṃ cātha kharjūraṃ drākṣāṃ ca nālikerakam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 21.2 nālikeraiḥ kapitthaiśca kharjūrapanasaistathā //
SkPur (Rkh), Revākhaṇḍa, 46, 2.2 panasairbakulaiścaivāmrātairāmraiśca campakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 52, 8.2 panasair bakulais tālair aśokair āmrakais tathā //
SkPur (Rkh), Revākhaṇḍa, 85, 32.1 kiṃśukāśokabahale jambīrapanasākule /