Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 16, 31.3 kṣobhyatāṃ kalaśaḥ sarvair mandaraḥ parivartyatām //
MBh, 1, 19, 3.2 mahāntam udakāgādhaṃ kṣobhyamāṇaṃ mahāsvanam /
MBh, 1, 19, 17.8 vāyunātīva mahatā kṣobhyamāṇaṃ mahāsvanam /
MBh, 1, 212, 1.403 kṣobhayitvā puraśreṣṭhaṃ garutmān iva sāgaram /
MBh, 1, 218, 14.1 tato vāyur mahāghoṣaḥ kṣobhayan sarvasāgarān /
MBh, 3, 146, 43.1 tam abhyagacchad vegena kṣobhayiṣyan mahābalaḥ /
MBh, 3, 155, 78.2 ete vaiḍūryavarṇābhaṃ kṣobhayanti mahat saraḥ //
MBh, 3, 185, 40.1 kṣobhyamāṇā mahāvātaiḥ sā naus tasmin mahodadhau /
MBh, 3, 238, 40.1 prāyaḥ pradhānāḥ puruṣāḥ kṣobhayantyarivāhinīm /
MBh, 5, 103, 18.3 akṣobhyaṃ kṣobhayaṃstārkṣyam uvāca rathacakrabhṛt //
MBh, 5, 140, 12.2 vāhinīṃ dhārtarāṣṭrāṇāṃ kṣobhayantau gajāviva //
MBh, 6, 3, 36.2 velām udvartayanti sma kṣobhayantaḥ punaḥ punaḥ //
MBh, 6, 50, 80.2 kṣobhyamāṇam asaṃbādhaṃ grāheṇeva mahat saraḥ //
MBh, 6, 73, 70.2 vyabhramat tatra tatraiva kṣobhyamāṇa ivārṇavaḥ //
MBh, 6, 95, 18.2 kampayanto bhuvaṃ dyāṃ ca kṣobhayantaśca pāṇḍavān //
MBh, 6, 98, 19.1 prādurāsīt tato vāyuḥ kṣobhayāṇo nabhastalam /
MBh, 6, 101, 15.1 vegavadbhir hayaistaistu kṣobhitaṃ pāṇḍavaṃ balam /
MBh, 6, 108, 34.1 etad ālokyate sainyaṃ kṣobhyamāṇaṃ kirīṭinā /
MBh, 6, 113, 24.1 tataḥ sarvamahīpānāṃ kṣobhayitvā varūthinīm /
MBh, 7, 26, 27.1 kṣobhayantaṃ tadā senāṃ dviradaṃ nalinīm iva /
MBh, 7, 43, 3.1 taṃ tathā śaravarṣeṇa kṣobhayantam ariṃdamam /
MBh, 7, 48, 14.1 kṣobhayitvā camūṃ sarvāṃ nalinīm iva kuñjaraḥ /
MBh, 7, 87, 15.2 iṣvastravarasaṃbādhaṃ kṣobhayiṣye balārṇavam //
MBh, 7, 100, 15.2 kṣobhayadhvaṃ mahāvegāḥ pavanāḥ sāgaraṃ yathā //
MBh, 7, 131, 31.2 vāyunā kṣobhitāvartā gaṅgevordhvataraṅgiṇī //
MBh, 7, 138, 3.2 anyonyaṃ kṣobhayāmāsuḥ sainyāni nṛpasattama //
MBh, 9, 6, 31.3 ahanyahani yudhyantaṃ kṣobhayantaṃ balaṃ tava //
MBh, 9, 17, 9.2 kṣobhayanti sma tāṃ senāṃ makarāḥ sāgaraṃ yathā //
MBh, 9, 17, 10.1 purovātena gaṅgeva kṣobhyamānā mahānadī /
MBh, 9, 17, 10.2 akṣobhyata tadā rājan pāṇḍūnāṃ dhvajinī punaḥ //
MBh, 12, 100, 11.2 kṣobhayeyur anīkāni sāgaraṃ makarā iva //
MBh, 12, 202, 21.1 vinanāda mahānādaṃ kṣobhayan daityadānavān /