Occurrences

Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kirātārjunīya
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Ratnaṭīkā
Suśrutasaṃhitā
Viṣṇupurāṇa
Aṣṭāvakragīta
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendratantra
Rasaratnākara
Rasārṇava
Tantrāloka
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Buddhacarita
BCar, 13, 62.2 sa daiśikaḥ kṣobhayituṃ na yuktaṃ sudeśikaḥ sārtha iva pranaṣṭe //
Mahābhārata
MBh, 1, 16, 31.3 kṣobhyatāṃ kalaśaḥ sarvair mandaraḥ parivartyatām //
MBh, 1, 19, 3.2 mahāntam udakāgādhaṃ kṣobhyamāṇaṃ mahāsvanam /
MBh, 1, 19, 17.8 vāyunātīva mahatā kṣobhyamāṇaṃ mahāsvanam /
MBh, 1, 212, 1.403 kṣobhayitvā puraśreṣṭhaṃ garutmān iva sāgaram /
MBh, 1, 218, 14.1 tato vāyur mahāghoṣaḥ kṣobhayan sarvasāgarān /
MBh, 3, 146, 43.1 tam abhyagacchad vegena kṣobhayiṣyan mahābalaḥ /
MBh, 3, 155, 78.2 ete vaiḍūryavarṇābhaṃ kṣobhayanti mahat saraḥ //
MBh, 3, 185, 40.1 kṣobhyamāṇā mahāvātaiḥ sā naus tasmin mahodadhau /
MBh, 3, 238, 40.1 prāyaḥ pradhānāḥ puruṣāḥ kṣobhayantyarivāhinīm /
MBh, 5, 103, 18.3 akṣobhyaṃ kṣobhayaṃstārkṣyam uvāca rathacakrabhṛt //
MBh, 5, 140, 12.2 vāhinīṃ dhārtarāṣṭrāṇāṃ kṣobhayantau gajāviva //
MBh, 6, 3, 36.2 velām udvartayanti sma kṣobhayantaḥ punaḥ punaḥ //
MBh, 6, 50, 80.2 kṣobhyamāṇam asaṃbādhaṃ grāheṇeva mahat saraḥ //
MBh, 6, 73, 70.2 vyabhramat tatra tatraiva kṣobhyamāṇa ivārṇavaḥ //
MBh, 6, 95, 18.2 kampayanto bhuvaṃ dyāṃ ca kṣobhayantaśca pāṇḍavān //
MBh, 6, 98, 19.1 prādurāsīt tato vāyuḥ kṣobhayāṇo nabhastalam /
MBh, 6, 101, 15.1 vegavadbhir hayaistaistu kṣobhitaṃ pāṇḍavaṃ balam /
MBh, 6, 108, 34.1 etad ālokyate sainyaṃ kṣobhyamāṇaṃ kirīṭinā /
MBh, 6, 113, 24.1 tataḥ sarvamahīpānāṃ kṣobhayitvā varūthinīm /
MBh, 7, 26, 27.1 kṣobhayantaṃ tadā senāṃ dviradaṃ nalinīm iva /
MBh, 7, 43, 3.1 taṃ tathā śaravarṣeṇa kṣobhayantam ariṃdamam /
MBh, 7, 48, 14.1 kṣobhayitvā camūṃ sarvāṃ nalinīm iva kuñjaraḥ /
MBh, 7, 87, 15.2 iṣvastravarasaṃbādhaṃ kṣobhayiṣye balārṇavam //
MBh, 7, 100, 15.2 kṣobhayadhvaṃ mahāvegāḥ pavanāḥ sāgaraṃ yathā //
MBh, 7, 131, 31.2 vāyunā kṣobhitāvartā gaṅgevordhvataraṅgiṇī //
MBh, 7, 138, 3.2 anyonyaṃ kṣobhayāmāsuḥ sainyāni nṛpasattama //
MBh, 9, 6, 31.3 ahanyahani yudhyantaṃ kṣobhayantaṃ balaṃ tava //
MBh, 9, 17, 9.2 kṣobhayanti sma tāṃ senāṃ makarāḥ sāgaraṃ yathā //
MBh, 9, 17, 10.1 purovātena gaṅgeva kṣobhyamānā mahānadī /
MBh, 9, 17, 10.2 akṣobhyata tadā rājan pāṇḍūnāṃ dhvajinī punaḥ //
MBh, 12, 100, 11.2 kṣobhayeyur anīkāni sāgaraṃ makarā iva //
MBh, 12, 202, 21.1 vinanāda mahānādaṃ kṣobhayan daityadānavān /
Manusmṛti
ManuS, 8, 418.2 tau hi cyutau svakarmabhyaḥ kṣobhayetām idaṃ jagat //
Rāmāyaṇa
Rām, Bā, 1, 64.2 samudraṃ kṣobhayāmāsa śarair ādityasaṃnibhaiḥ //
Rām, Bā, 16, 14.2 kṣobhayeyuś ca vegena samudraṃ saritāṃ patim //
Rām, Ki, 44, 12.2 dharaṇīṃ dārayiṣyāmi kṣobhayiṣyāmi sāgarān //
Rām, Ki, 66, 14.2 sāgaraṃ kṣobhayiṣyāmi dārayiṣyāmi medinīm //
Rām, Ki, 66, 19.2 sāgaraṃ kṣobhayiṣyāmi plavamānaḥ samāhitaḥ //
Rām, Yu, 14, 12.2 adyākṣobhyam api kruddhaḥ kṣobhayiṣyāmi sāgaram //
Rām, Yu, 19, 9.2 yo balāt kṣobhayet kruddhaḥ samudram api vānaraḥ //
Rām, Yu, 43, 10.2 babhūva sumahānnādaḥ kṣobhayann iva sāgaram //
Rām, Yu, 57, 76.2 kṣobhayantaṃ haribalaṃ kṣipraṃ prāṇair viyojaya //
Rām, Yu, 61, 41.2 pṛthivīṃ kṣobhayāmāsa sārṇavāṃ mārutātmajaḥ //
Rām, Yu, 86, 1.2 aṅgadasya camūṃ bhīmāṃ kṣobhayāmāsa sāyakaiḥ //
Rām, Utt, 31, 33.1 rākṣasendragajaistaistu kṣobhyate narmadā nadī /
Rām, Utt, 79, 11.1 sā taṃ jalāśayaṃ sarvaṃ kṣobhayāmāsa vismitā /
Saundarānanda
SaundĀ, 15, 12.1 vyāpādo vā vihiṃsā vā kṣobhayed yadi te manaḥ /
SaundĀ, 16, 84.2 ākṣipyamāṇo hṛdi tannimittairna kṣobhyate yaḥ sa kṛtī sa dhīraḥ //
Agnipurāṇa
AgniPur, 17, 2.2 prakṛtiṃ puruṣaṃ viṣṇuḥ praviśyākṣobhayattataḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 11.1 alasaṃ kṣobhitaṃ doṣaiḥ śalyatvenaiva saṃsthitam /
AHS, Nidānasthāna, 7, 21.2 kṣobhayann anilān anyān sarvendriyaśarīragān //
AHS, Nidānasthāna, 8, 12.1 bhayena kṣobhite citte sapitto drāvayecchakṛt /
Bodhicaryāvatāra
BoCA, 6, 9.1 atyaniṣṭāgamenāpi na kṣobhyā muditā mayā /
BoCA, 6, 19.1 duḥkhe'pi naiva cittasya prasādaṃ kṣobhayedbudhaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 48.2 acetasyās tu sakalāṃ kṣobhayanti mahīm iti //
BKŚS, 18, 417.2 harṣārdrāḥ samakūrdanta tālakṣobhitakānanāḥ //
BKŚS, 20, 255.1 sādhāraṇakalatrāṇām īrṣyākṣobhitacetasām /
BKŚS, 25, 8.1 athainam aham ālokya krodhakṣobhitamānasaḥ /
Divyāvadāna
Divyāv, 8, 227.0 vairambhe mahāsamudre vairambhā nāma vāyavo vānti yaistadudakaṃ kṣobhyate yatrāgatir makarakacchapavallakaśiśumārādīnāṃ pretapiśācakumbhāṇḍakaṭapūtanādīnāṃ kaḥ punarvādo manuṣyāṇām //
Divyāv, 17, 57.1 bhavatyānanda samayo yadākāśe viṣamā vāyavo vānti āpaḥ kṣobhayanti āpaḥ kṣubdhāḥ pṛthivīṃ cālayanti //
Kirātārjunīya
Kir, 13, 66.2 vāridhīn iva yugāntavāyavaḥ kṣobhayanty anibhṛtā gurūn api //
Kāmasūtra
KāSū, 2, 8, 11.1 tasyāḥ prāgyantrayogāt kareṇa saṃbādhaṃ gaja eva kṣobhayet /
Kūrmapurāṇa
KūPur, 1, 4, 13.2 kṣobhayāmāsa yogena pareṇa parameśvaraḥ //
KūPur, 1, 4, 16.1 pradhānāt kṣobhyamāṇācca tathā puṃsaḥ purātanāt /
KūPur, 2, 6, 8.2 kṣobhayāmi ca sargādau pradhānapuruṣāvubhau //
Liṅgapurāṇa
LiPur, 1, 70, 76.1 kṣobhayāmāsa yogena pareṇa parameśvaraḥ /
Matsyapurāṇa
MPur, 43, 33.1 tasya bāhusahasreṇa kṣobhyamāṇe mahodadhau /
MPur, 138, 17.2 mattā lohitagandhena kṣobhayanto mahārṇavam //
MPur, 163, 73.2 kṣobhitāstena daityena sadevāścāpsarogaṇāḥ //
MPur, 170, 2.2 ekārṇave jagatsarvaṃ kṣobhayantau mahābalau //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 152.0 yadbalena vidhiyogābhiniviṣṭasya cittaṃ rambhādīnāṃ gītavādyādibhir api kṣobhayituṃ na śakyate tanmāhātmyaṃ dharmaśaktir ity arthaḥ //
Suśrutasaṃhitā
Su, Utt., 38, 13.1 prasraṃsinī syandate tu kṣobhitā duḥprasūśca yā /
Su, Utt., 40, 14.1 koṣṭhaṃ gatvā kṣobhayatyasya raktaṃ taccādhastāt kākaṇantīprakāśam /
Su, Utt., 40, 15.2 āmājīrṇopadrutāḥ kṣobhayantaḥ koṣṭhaṃ doṣāḥ sampraduṣṭāḥ sabhaktam //
Viṣṇupurāṇa
ViPur, 1, 2, 29.2 kṣobhayāmāsa samprāpte sargakāle vyayāvyayau //
ViPur, 1, 15, 12.2 prayuktā kṣobhayāmāsa tam ṛṣiṃ sā śucismitā //
ViPur, 1, 15, 13.1 kṣobhitaḥ sa tayā sārdhaṃ varṣāṇām adhikaṃ śatam /
ViPur, 5, 7, 12.1 tenāpi patatā tatra kṣobhitaḥ sa mahāhradaḥ /
ViPur, 5, 36, 7.2 punaścārṇavamadhyasthaḥ kṣobhayāmāsa sāgaram //
Aṣṭāvakragīta
Aṣṭāvakragīta, 15, 19.1 mā saṅkalpavikalpābhyāṃ cittaṃ kṣobhaya cinmaya /
Bhāgavatapurāṇa
BhāgPur, 8, 7, 13.2 mamanthurabdhiṃ tarasā madotkaṭā mahādriṇā kṣobhitanakracakram //
Garuḍapurāṇa
GarPur, 1, 156, 22.1 kṣobhayedanilānanyān sarvendriyaśarīragān /
GarPur, 1, 160, 29.2 kṣobhitaiḥ kṣobhitaujāśca kṣīṇāntardehino yadā //
GarPur, 1, 160, 29.2 kṣobhitaiḥ kṣobhitaujāśca kṣīṇāntardehino yadā //
Kathāsaritsāgara
KSS, 2, 2, 77.1 tataḥ kāntena rūpeṇa taṃ kṣobhayitumakṣamā /
Mṛgendratantra
MṛgT, Vidyāpāda, 10, 9.1 tadarthaṃ kṣobhayitveśaḥ kalām eva janikṣamām /
Rasaratnākara
RRĀ, Ras.kh., 6, 42.2 kāminīnāṃ sahasraṃ tu kṣobhayennimiṣāntare //
Rasārṇava
RArṇ, 3, 31.2 trailokyaṃ kṣobhitāste tu na manyante mama priye //
RArṇ, 18, 48.1 kāminīnāṃ sahasraṃ tu kṣobhayeddivasāntare /
RArṇ, 18, 106.3 vajrabhasma harantyeva svapnānte kṣobhayanti ca //
Tantrāloka
TĀ, 3, 82.2 kṣobhakaṃ saṃvido rūpaṃ kṣubhyati kṣobhayatyapi //
TĀ, 8, 258.1 avyaktaṃ buddhitattvasya kāraṇaṃ kṣobhitā guṇāḥ /
TĀ, 8, 323.2 yugapatkṣobhayati niśāṃ sā sūte saṃpuṭairanantaiḥ svaiḥ //
TĀ, 11, 47.2 abhinnameva svaṃ rūpaṃ niḥspandakṣobhite param //
Ānandakanda
ĀK, 1, 6, 76.2 kāminīnāṃ sahasraṃ tu kṣobhayed divasāntare //
ĀK, 1, 20, 165.2 smṛtvā nāsāgradṛṣṭiḥ saṃstrijagatkṣobhayedyamī //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 7.1 rarāsa salilotkṣepaiḥ kṣobhayantī mahārṇavam /
SkPur (Rkh), Revākhaṇḍa, 28, 4.2 yathāyogyaṃ yathākāmam āgataḥ kṣobhya tatpuram //
SkPur (Rkh), Revākhaṇḍa, 38, 17.2 tāsāṃ tvaṃ madano bhūtvā cāritraṃ kṣobhaya prabho //
SkPur (Rkh), Revākhaṇḍa, 38, 41.2 kṣobhayitvā manastāsāṃ tataścādarśanaṃ gatam //
SkPur (Rkh), Revākhaṇḍa, 150, 12.2 kṣobhayadhvaṃ yathānyāyaṃ gaṅgāsāgaravāsinam //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 88.2 sītāvirahavispaṣṭaroṣakṣobhitasāgaraḥ //
Uḍḍāmareśvaratantra
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /