Occurrences

Tantrasāra

Tantrasāra
TantraS, 6, 46.0 evaṃ yaḥ avyaktakālaḥ taṃ daśabhiḥ parārdhaiḥ guṇayitvā māyādinaṃ kathayet tāvatī rātriḥ //
TantraS, 6, 48.0 māyākālaḥ parārdhaśatena guṇita aiśvaratattve dinam //
TantraS, 6, 50.0 aiśvare kāle parārdhaśataguṇite yā saṃkhyā tat sādāśivaṃ dinaṃ tāvatī niśā sa eva mahāpralayaḥ //
TantraS, 6, 52.0 śaktikālena parārdhakoṭiguṇitena anāśritadinam //
TantraS, 6, 55.0 ekaṃ daśa śataṃ sahasram ayutaṃ lakṣaṃ niyutaṃ koṭiḥ arbudaṃ vṛndaṃ kharvaṃ nikharvaṃ padmaṃ śaṅkuḥ samudram antyaṃ madhyam parārdham iti krameṇa daśaguṇitāni aṣṭādaśa iti gaṇitavidhiḥ //
TantraS, 6, 78.0 tatra sadodite prāṇacārasaṃkhyayaiva udayasaṃkhyā vyākhyātā taddviguṇite tadardham ityādikrameṇa aṣṭottaraśate cakre dviśata udayaḥ iti krameṇa sthūlasūkṣme cārasvarūpe viśrāntasya prāṇacāre kṣīṇe kālagrāse vṛtte sampūrṇam ekam evedaṃ saṃvedanaṃ citraśaktinirbharaṃ bhāsate //
TantraS, 7, 18.0 māyātattvāt śuddhavidyā daśakoṭiguṇitā //
TantraS, 7, 21.0 sādākhyāt vṛndaguṇitaṃ śaktitattvam iti śaktyaṇḍam //