Occurrences

Gopathabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Daśakumāracarita
Kirātārjunīya
Liṅgapurāṇa
Meghadūta
Suśrutasaṃhitā
Sūryasiddhānta
Bhāgavatapurāṇa
Garuḍapurāṇa
Kṛṣiparāśara
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Caurapañcaśikā
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Gopathabrāhmaṇa
GB, 2, 3, 7, 10.0 tato 'nyatra guṇitaḥ //
Carakasaṃhitā
Ca, Sū., 23, 35.2 saktudviguṇito vṛṣyasteṣāṃ manthaḥ praśasyate //
Ca, Cik., 1, 58.2 tadāmalakasahasrasvarasaparipītaṃ sthirāpunarnavājīvantīnāgabalābrahmasuvarcalāmaṇḍūkaparṇīśatāvarīśaṅkhapuṣpīpippalīvacāviḍaṅgasvayaṅguptāmṛtā candanāgurumadhukamadhūkapuṣpotpalapadmamālatīyuvatīyūthikācūrṇāṣṭabhāgasaṃyuktaṃ punar nāgabalāsahasrapalasvarasaparipītam anātapaśuṣkaṃ dviguṇitasarpiṣā kṣaudrasarpiṣā vā kṣudraguḍākṛtiṃ kṛtvā śucau dṛḍhe ghṛtabhāvite kumbhe bhasmarāśer adhaḥ sthāpayed antarbhūmeḥ pakṣaṃ kṛtarakṣāvidhānam atharvavedavidā pakṣātyaye coddhṛtya kanakarajatatāmrapravālakālāyasacūrṇāṣṭabhāgasaṃyuktam ardhakarṣavṛddhyā yathoktena vidhinā prātaḥ prātaḥ prayuñjāno 'gnibalam abhisamīkṣya jīrṇe ca ṣaṣṭikaṃ payasā sasarpiṣkam upasevamāno yathoktān guṇān samaśnuta iti //
Ca, Cik., 3, 258.2 tena kaṣāyeṇa dviguṇitapayasā teṣāmeva ca kalkena kaṣāyārdhamātraṃ mṛdvagninā sādhayettailam /
Ca, Cik., 5, 94.2 kṣīrodake 'ṣṭaguṇite kṣīraśeṣaṃ ca nā pibet //
Mahābhārata
MBh, 3, 81, 137.2 dānaṃ vāpyupavāso vā sahasraguṇitaṃ bhavet //
MBh, 12, 304, 7.1 vedeṣu cāṣṭaguṇitaṃ yogam āhur manīṣiṇaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 5, 80.2 yavacūrṇaṃ triguṇitaṃ dadhnā yuktaṃ samākṣikam //
AHS, Cikitsitasthāna, 8, 130.1 kṣīradviguṇitaḥ pakvo deyaḥ sneho 'nuvāsanam /
AHS, Cikitsitasthāna, 12, 21.2 trīṃścāṣṭaguṇite toye vipacet pādavartinā //
AHS, Cikitsitasthāna, 14, 46.1 kṣīrodake 'ṣṭaguṇite kṣīraśeṣaṃ ca pācayet /
AHS, Utt., 32, 29.2 ajākṣīraṃ dviguṇitaṃ tailasya kuḍavaṃ pacet //
AHS, Utt., 39, 134.1 samagirijam aṣṭaguṇite niṣkvāthyaṃ bhāvanauṣadhaṃ toye /
Bodhicaryāvatāra
BoCA, 8, 18.2 tattatsahasraguṇitaṃ duḥkhaṃ bhūtvopatiṣṭhati //
Daśakumāracarita
DKCar, 2, 1, 44.1 tasyā me nabhasi nalinalubdhamugdhakalahaṃsānubaddhavaktrāyās tannivāraṇakṣobhavicchinnavigalitā hārayaṣṭiryadṛcchayā jātu haimavate mandodake magnonmagnasya maharṣermārkaṇḍeyasya mastake maṇikiraṇadviguṇitapalitamapatat //
DKCar, 2, 4, 11.0 vadhye ca mayi mattahastī mṛtyuvijayo nāma hiṃsāvihārī rājagopuroparitalādhirūḍhasya paśyataḥ kāmapālanāmna uttamāmātyasya śāsanāj janakaṇṭharavadviguṇitaghaṇṭāravo maṇḍalitahastakāṇḍaṃ samabhyadhāvat //
Kirātārjunīya
Kir, 5, 46.1 saktiṃ lavād apanayatyanile latānāṃ vairocanairdviguṇitāḥ sahasā mayūkhaiḥ /
Liṅgapurāṇa
LiPur, 1, 9, 22.2 aupasargikam eteṣu guṇeṣu guṇitaṃ dvijāḥ //
LiPur, 1, 40, 88.2 eṣāṃ caturyugāṇāṃ ca guṇitā hyekasaptatiḥ //
LiPur, 1, 76, 26.1 tatphalaṃ koṭiguṇitaṃ labdhvā yāti śivaṃ padam /
LiPur, 1, 78, 10.1 tatphalaṃ koṭiguṇitaṃ labhate 'hiṃsako naraḥ /
LiPur, 1, 82, 118.1 tatpuṇyaṃ koṭiguṇitaṃ japtvā cāpnoti mānavaḥ /
LiPur, 1, 85, 99.1 japedakṣaralakṣaṃ vai caturguṇitamādarāt /
LiPur, 2, 26, 27.1 sthaṇḍilātkoṭiguṇitaṃ liṅgārcanamanuttamam /
Meghadūta
Megh, Uttarameghaḥ, 51.2 paścād āvāṃ virahaguṇitaṃ taṃ tam ātmābhilāṣaṃ nirvekṣyāvaḥ pariṇataśaraccandrikāsu kṣapāsu //
Suśrutasaṃhitā
Su, Utt., 12, 30.1 antyāddviguṇitairebhirañjanaṃ śukranāśanam /
Sūryasiddhānta
SūrSiddh, 1, 40.2 ete sahasraguṇitāḥ kalpe syur bhagaṇādayaḥ //
SūrSiddh, 1, 69.1 tannavāṃśaṃ dviguṇitaṃ jīvas triguṇitaṃ kujaḥ /
SūrSiddh, 1, 69.1 tannavāṃśaṃ dviguṇitaṃ jīvas triguṇitaṃ kujaḥ /
Bhāgavatapurāṇa
BhāgPur, 11, 7, 54.1 kapotau snehaguṇitahṛdayau gṛhadharmiṇau /
BhāgPur, 11, 7, 66.1 sāsakṛt snehaguṇitā dīnacittājamāyayā /
Garuḍapurāṇa
GarPur, 1, 46, 26.2 punarguṇitamaṣṭābhir bhāgaṃ tu bhājayet //
GarPur, 1, 46, 28.2 aṣṭābhirguṇitaṃ piṇḍaṃ ṣaṣṭibhir bhāgāharitam //
GarPur, 1, 47, 35.1 maṇḍapaḥ samasaṃkhyābhirguṇitaḥ sūtrakastathā /
Kṛṣiparāśara
KṛṣiPar, 1, 12.2 śākaṃ triguṇitaṃ kṛtvā dviyutaṃ muninā haret /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 265.3 tāvattriguṇitaṃ sūtraṃ prakṣālyābliṅgakais tribhiḥ //
Rasahṛdayatantra
RHT, 16, 3.2 dviguṇitaraktakaṣāyaṃ kṣīreṇa caturguṇena pacet //
Rasamañjarī
RMañj, 5, 32.2 amlapiṣṭaṃ dviguṇitamadhordhvaṃ dāpayed balim //
RMañj, 6, 54.2 sūtāddviguṇitaṃ deyaṃ jaipālaṃ tuṣavarjitam //
RMañj, 6, 311.2 śālmalyandhriphalatrikaṃ kapibhavaṃ bījaṃ samaṃ cūrṇayeccūrṇāṃśā vijayā sitā dviguṇitā madhvājyayoḥ piṇḍitam //
Rasaprakāśasudhākara
RPSudh, 1, 118.1 saptāṣṭaguṇite cābhrasatve jīrṇe 'tivṛddhakaḥ /
Rasaratnasamuccaya
RRS, 5, 58.1 sūtād dviguṇitaṃ tāmrapatraṃ kanyārasaiḥ plutam /
RRS, 6, 19.2 tatphalaṃ koṭiguṇitaṃ rasaliṅgārcanādbhavet //
RRS, 11, 84.1 yasyābhrakaḥ ṣaḍguṇito hi jīrṇaḥ prāptāgnisakhyaḥ sa hi vṛddhanāmā /
RRS, 13, 57.1 vibhītaḥ pañcabhāgastu vāsā ṣaḍguṇitā bhavet /
RRS, 22, 17.1 sarvasmād aṣṭaguṇitaṃ bhasma vaikrāntasambhavam /
Rasaratnākara
RRĀ, Ras.kh., 1, 20.2 kvāthayed aṣṭaguṇitais tadaṣṭāṃśaṃ sasaindhavam //
RRĀ, V.kh., 1, 31.1 tatphalaṃ koṭiguṇitaṃ rasaliṅgārcanād bhavet /
RRĀ, V.kh., 7, 127.2 vajre mṛte gaganasattvayute narāṇāṃ tatraiva bhūriguṇitaṃ phalamasti satyam //
RRĀ, V.kh., 12, 36.2 tatsarvaṃ koṭiguṇitaṃ datte śrī bhairavī dhruvam //
RRĀ, V.kh., 12, 61.1 sahasraguṇite jīrṇe lakṣavedhī bhavedrasaḥ /
RRĀ, V.kh., 12, 66.1 sahasraguṇite jīrṇe pūrvavatsāraṇātrayam /
RRĀ, V.kh., 14, 74.2 tattāmraṃ vāhayetsvarṇe dvātriṃśadguṇitaṃ kramāt //
RRĀ, V.kh., 14, 79.2 sahasraguṇitaṃ yāvattadbījaṃ jārayedrase //
RRĀ, V.kh., 14, 86.1 athavā pūrvacūrṇaṃ tu sahasraguṇitaṃ drute /
RRĀ, V.kh., 14, 87.1 sahasraguṇitaṃ yāvat tridhā tenaiva sārayet /
RRĀ, V.kh., 14, 93.2 dviraṣṭaguṇitaṃ tāre vāhayettaṃ dhaman dhaman //
RRĀ, V.kh., 15, 63.2 dvātriṃśadguṇitaṃ bījaṃ krameṇānena jārayet /
RRĀ, V.kh., 15, 87.2 pakvabījaṃ tato jāryaṃ dvātriṃśadguṇitaṃ kramāt //
RRĀ, V.kh., 15, 104.3 dviraṣṭaguṇitaṃ yāvad rasabījaṃ rasasya vai //
RRĀ, V.kh., 15, 109.1 ṣaṭtriṃśaguṇitaṃ yāvattāvajjāryaṃ krameṇa vai /
RRĀ, V.kh., 15, 112.1 nāgavajjārayed baṃgaṃ ṣaṭtriṃśaguṇitaṃ kramāt /
RRĀ, V.kh., 15, 124.1 pratyekamaṣṭaguṇitam abhiṣekaṃ ca pūrvavat /
RRĀ, V.kh., 16, 118.1 sahasraguṇite jīrṇe sahasrāṃśena vedhayet /
RRĀ, V.kh., 18, 112.2 tripañcaguṇite jīrṇe saśailavanakānanām //
RRĀ, V.kh., 18, 141.2 pañcapañcāṃśaguṇitaṃ yadā grasati pāradaḥ //
RRĀ, V.kh., 18, 148.2 pañcapañcāṃśaguṇitaṃ yadā grasati pāradaḥ //
Rasendracintāmaṇi
RCint, 1, 26.2 tatphalaṃ koṭiguṇitaṃ rasaliṅgārcanādbhavet //
RCint, 6, 86.2 tasmāt sahasraguṇitam ayaḥ kāntaṃ mahābalam //
RCint, 8, 33.2 vaikrāntabhasma jayapālanavāṃśakārdhaṃ sarvair viṣaṃ dviguṇitaṃ mṛditaṃ ca khalve //
RCint, 8, 237.2 śālmalyaṅghriphalatrikaṃ kapibhavaṃ bījaṃ samaṃ cūrṇayet cūrṇāṃśā vijayā sitā dviguṇitā madhvājyamiśraṃ tu tat //
Rasendracūḍāmaṇi
RCūM, 4, 68.1 aśītiguṇitaṃ nāgaṃ dhmātvā nirvāhayet khalu /
RCūM, 12, 67.2 suratnamabravīt somo neti yadguṇitaṃ guṇī //
RCūM, 16, 15.1 yadvā dviguṇitaṃ tāpyaṃ nirvyūḍhaṃ ghanasattvake /
Rasendrasārasaṃgraha
RSS, 1, 277.2 guñjāmātram idaṃ tato dviguṇitaṃ tacchuddhakāyena ced bhuktaṃ sthaulyajarāpamṛtyuśamanaṃ pathyāśinā vatsarāt //
RSS, 1, 302.2 jalaṃ dviguṇitaṃ dattvā caturbhāgāvaśeṣitam //
Rasārṇava
RArṇ, 1, 43.2 tatphalaṃ koṭiguṇitaṃ rasaliṅgārcanādbhavet //
RArṇ, 8, 66.1 dvātriṃśadguṇitaṃ hemni nāgaṃ tāpyaṃ hataṃ vahet /
RArṇ, 11, 151.2 iti lohe'ṣṭaguṇite jīrṇe syād rasabandhanam //
Rājanighaṇṭu
RājNigh, Gr., 15.1 etat trinetraguṇanīyaguṇānuviddhavarṇāḍhyavṛttasitamauktikavargasāram /
Tantrasāra
TantraS, 6, 46.0 evaṃ yaḥ avyaktakālaḥ taṃ daśabhiḥ parārdhaiḥ guṇayitvā māyādinaṃ kathayet tāvatī rātriḥ //
TantraS, 6, 48.0 māyākālaḥ parārdhaśatena guṇita aiśvaratattve dinam //
TantraS, 6, 50.0 aiśvare kāle parārdhaśataguṇite yā saṃkhyā tat sādāśivaṃ dinaṃ tāvatī niśā sa eva mahāpralayaḥ //
TantraS, 6, 52.0 śaktikālena parārdhakoṭiguṇitena anāśritadinam //
TantraS, 6, 55.0 ekaṃ daśa śataṃ sahasram ayutaṃ lakṣaṃ niyutaṃ koṭiḥ arbudaṃ vṛndaṃ kharvaṃ nikharvaṃ padmaṃ śaṅkuḥ samudram antyaṃ madhyam parārdham iti krameṇa daśaguṇitāni aṣṭādaśa iti gaṇitavidhiḥ //
TantraS, 6, 78.0 tatra sadodite prāṇacārasaṃkhyayaiva udayasaṃkhyā vyākhyātā taddviguṇite tadardham ityādikrameṇa aṣṭottaraśate cakre dviśata udayaḥ iti krameṇa sthūlasūkṣme cārasvarūpe viśrāntasya prāṇacāre kṣīṇe kālagrāse vṛtte sampūrṇam ekam evedaṃ saṃvedanaṃ citraśaktinirbharaṃ bhāsate //
TantraS, 7, 18.0 māyātattvāt śuddhavidyā daśakoṭiguṇitā //
TantraS, 7, 21.0 sādākhyāt vṛndaguṇitaṃ śaktitattvam iti śaktyaṇḍam //
Tantrāloka
TĀ, 5, 90.1 catuṣṣaḍdvirdviguṇitacakraṣaṭkasamujjvalā /
TĀ, 6, 157.1 māyākālaṃ parārdhānāṃ guṇayitvā śatena tu /
TĀ, 6, 160.1 guṇayitvaiśvaraṃ kālaṃ parārdhānāṃ śatena tu /
TĀ, 6, 165.1 dinaṃ rātriśca tatkāle parārdhaguṇite 'pi ca /
TĀ, 8, 103.1 kramadviguṇitāḥ ṣaḍbhirmanuputrairadhiṣṭhitāḥ /
TĀ, 16, 3.1 ṣaḍaṣṭataddviguṇitacaturviṃśatisaṃkhyayā /
TĀ, 16, 4.1 dvātriṃśattaddviguṇitaṃ śrīmattraiśirase mate /
TĀ, 16, 154.2 dvādaśatvena guṇitā caturviṃśatibhedikā //
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 43.2 tatphalaṃ koṭiguṇitaṃ satyaṃ satyaṃ na saṃśayaḥ //
Vetālapañcaviṃśatikā
VetPV, Intro, 3.1 vighnaiḥ sahasraguṇitair api hanyamānāḥ /
Ānandakanda
ĀK, 1, 2, 206.1 yatpuṇyaṃ labhate martyaḥ tatkoṭiguṇitaṃ bhavet /
ĀK, 1, 2, 207.1 snānapānādibhiḥ puṇyaṃ tatkoṭiguṇitaṃ bhavet /
ĀK, 1, 4, 286.2 sahasraguṇitaṃ hemni yāvatsvarṇāvaśeṣitam //
ĀK, 1, 4, 373.2 dvātriṃśadguṇite jīrṇe rudrāyur daśakoṭibhiḥ //
ĀK, 1, 5, 59.2 aṣṭalohe 'ṣṭaguṇite jīrṇe syādrasabandhanam //
ĀK, 1, 5, 70.2 dvātriṃśadguṇite jīrṇe khecaratvādisiddhidaḥ //
ĀK, 1, 5, 83.1 dvātriṃśadguṇitaṃ devi catuḥṣaṣṭiguṇaṃ kramāt /
ĀK, 1, 23, 609.2 ṣaṭtriṃśadguṇite baddhā bhavetsaṅkalikāṣṭamī //
ĀK, 1, 25, 66.1 aśītiguṇitaṃ nāgaṃ dhmātvā nirvāhayet khalu /
Āryāsaptaśatī
Āsapt, 1, 9.1 pūrṇanakhendur dviguṇitamañjīrā premaśṛṅkhalā jayati /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 103.2, 4.0 kṣīrodake'ṣṭaguṇite kṣīraśeṣaṃ ca pāyayet tathā mūlakasvarasaṃ kṣīram ityādiprayogeṣūnneyam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 14.0 evaṃ saptavāraṃ kuryāt triphalākvāthasya dviguṇitātra //
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 7.2 taistu triguṇitairjñeyo dṛḍhāgniśca mahāpuṭaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 117.2, 5.0 eṣā tu sarvebhyaścaturdravyebhyo dviguṇā grāhyā tena ṣaṭ śāṇadviguṇitetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 2.0 dvidhā gandhaṃ dviguṇitaṃ gandhakaṃ pāradabhāgāditi śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 6.0 triguṇitamānena ghaṭitaṃ vidyāt śuddheneti //
Abhinavacintāmaṇi
ACint, 1, 39.2 māṃsaṃ nāgabalā sahacarapūgahiṅgvārdrake nityaśo grāhyas tat pala eva na dviguṇitāṃ ye cekṣujātāghanāḥ //
ACint, 1, 54.2 jale 'ṣṭaguṇite sādhyaṃ pādaśiṣṭaṃ ca gṛhyate //
Bhāvaprakāśa
BhPr, 7, 3, 135.1 tulyaṃ girijena jale vasuguṇite bhāvanauṣadhaṃ kvāthyam /
Caurapañcaśikā
CauP, 1, 1.2 suptotthitāṃ madanavihvalalālasāṅgīṃ vidyāṃ pramādaguṇitām iva cintayāmi //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 6.1 vajrāt sahasraguṇitāt pāḍinī daśabhirguṇaiḥ /
Haribhaktivilāsa
HBhVil, 1, 210.2 tatsusiddhas triguṇitāt sādhyārir hanti gotrajān //
HBhVil, 3, 351.2 vastraṃ triguṇitaṃ yas tu niṣpīḍayati mūḍhadhīḥ /
HBhVil, 5, 395.2 tat phalaṃ koṭiguṇitaṃ śālagrāmaśilārcane //
Haṃsadūta
Haṃsadūta, 1, 91.2 samantādadhyātmaṃ yadiha pavanavyādhiralapad balād asyāstena vyasanakulameva dviguṇitam //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 50.2 vyādhīnāṃ haraṇaṃ jarāntakaraṇaṃ śastrāgamodīraṇaṃ tasya syād amaratvam aṣṭaguṇitaṃ siddhāṅganākarṣaṇam //
Kokilasaṃdeśa
KokSam, 2, 33.1 yadyapyasyāḥ kraśayati vapurvallarīṃ dīpyamāno viśleṣāgnirdviguṇayati tāṃ kintu lāvaṇyalakṣmīm /
Mugdhāvabodhinī
MuA zu RHT, 3, 13.2, 4.0 atra vikalpo dviguṇaṃ sūtād dviguṇitaṃ cārayed vā caturguṇitaṃ sūtāccaturguṇitaṃ vā aṣṭaguṇaṃ sūtādaṣṭaguṇitaṃ vā ṣoḍaśaguṇaṃ sūtāt ṣoḍaśaguṇitaṃ vā dvātriṃśatāguṇitaṃ sūtād dvātriṃśadguṇitaṃ cārayet //
MuA zu RHT, 3, 13.2, 4.0 atra vikalpo dviguṇaṃ sūtād dviguṇitaṃ cārayed vā caturguṇitaṃ sūtāccaturguṇitaṃ vā aṣṭaguṇaṃ sūtādaṣṭaguṇitaṃ vā ṣoḍaśaguṇaṃ sūtāt ṣoḍaśaguṇitaṃ vā dvātriṃśatāguṇitaṃ sūtād dvātriṃśadguṇitaṃ cārayet //
MuA zu RHT, 3, 13.2, 4.0 atra vikalpo dviguṇaṃ sūtād dviguṇitaṃ cārayed vā caturguṇitaṃ sūtāccaturguṇitaṃ vā aṣṭaguṇaṃ sūtādaṣṭaguṇitaṃ vā ṣoḍaśaguṇaṃ sūtāt ṣoḍaśaguṇitaṃ vā dvātriṃśatāguṇitaṃ sūtād dvātriṃśadguṇitaṃ cārayet //
MuA zu RHT, 3, 13.2, 4.0 atra vikalpo dviguṇaṃ sūtād dviguṇitaṃ cārayed vā caturguṇitaṃ sūtāccaturguṇitaṃ vā aṣṭaguṇaṃ sūtādaṣṭaguṇitaṃ vā ṣoḍaśaguṇaṃ sūtāt ṣoḍaśaguṇitaṃ vā dvātriṃśatāguṇitaṃ sūtād dvātriṃśadguṇitaṃ cārayet //
MuA zu RHT, 3, 13.2, 4.0 atra vikalpo dviguṇaṃ sūtād dviguṇitaṃ cārayed vā caturguṇitaṃ sūtāccaturguṇitaṃ vā aṣṭaguṇaṃ sūtādaṣṭaguṇitaṃ vā ṣoḍaśaguṇaṃ sūtāt ṣoḍaśaguṇitaṃ vā dvātriṃśatāguṇitaṃ sūtād dvātriṃśadguṇitaṃ cārayet //
MuA zu RHT, 3, 13.2, 4.0 atra vikalpo dviguṇaṃ sūtād dviguṇitaṃ cārayed vā caturguṇitaṃ sūtāccaturguṇitaṃ vā aṣṭaguṇaṃ sūtādaṣṭaguṇitaṃ vā ṣoḍaśaguṇaṃ sūtāt ṣoḍaśaguṇitaṃ vā dvātriṃśatāguṇitaṃ sūtād dvātriṃśadguṇitaṃ cārayet //
MuA zu RHT, 5, 18.2, 2.0 tālakasatvaṃ haritālasāraṃ śataguṇaṃ śataguṇitaṃ hemni kanake nirvyūḍhaṃ andhamūṣāyāṃ vā prakāśamūṣāyāṃ vahniyogena iti śeṣaḥ tālakasatvasya hemni nirvāhaḥ kārya iti vyaktiḥ tacca tat sattvaṃ kevalaṃ vā śilayā manaḥśilayā sārdhaṃ nirvyūḍhaṃ kāryaṃ taddhema garbhe rasodare dravati atha rasendro rasarājaḥ drutaṃ jarati vidhāneneti //
MuA zu RHT, 5, 41.2, 3.0 yathā nāgaṃ triguṇitaṃ bhavettathaiva kuryāt //
MuA zu RHT, 6, 9.2, 4.0 jāraṇe kimavadhiḥ yāvaddviguṇādikaṃ jarati pāradāddviguṇitaṃ ādiśabdena dviguṇānnyūnaṃ na kāryaṃ adhikamadhikaṃ ca bhavatu //
MuA zu RHT, 8, 18.2, 2.0 tu punaḥ triguṇena mākṣikeṇa svarṇatriguṇitena tāpyena yatkanakaṃ mṛtaṃ tatkanakaṃ indragopako varṣākālīno raktavarṇo jīvaviśeṣaḥ tadvannibhā dīptiryasya tadindragopanibhaṃ bhavatīti śeṣaḥ //
MuA zu RHT, 12, 10.1, 2.0 rasoparasasya vaikrāntagandhakādermadhye śuddhamākṣikaṃ nirdoṣaṃ tāpyaṃ hemno dviguṇaṃ kanakāddviguṇitaṃ dattvā dviguṇamākṣikayutaṃ hema dattvetyarthaḥ //
MuA zu RHT, 16, 5.2, 5.0 jyotiṣmatīvibhītakakarañjakaṭutumbītailaṃ jyotiṣmatī kaṅguṇī vibhītakaḥ kalidrumaḥ karañjaḥ pratītaḥ kaṭutumbī kaṭukā yā tumbī etāsāṃ tailaṃ ekaṃ ato dviguṇito yo raktakaṣāyaḥ raktagaṇasya kvāthaḥ taṃ niyojya pūrvasaṃbandhāt //
MuA zu RHT, 16, 5.2, 6.0 kena saha caturguṇavasayā tathā tailataḥ caturguṇitena dugdhena saha pacet pākaṃ kuryāditi //
Parāśaradharmasaṃhitā
ParDhSmṛti, 8, 15.2 pariṣattvaṃ na teṣv asti sahasraguṇiteṣv api //
Rasakāmadhenu
RKDh, 1, 5, 67.2 dvātriṃśadguṇitaṃ hemni nāgaṃ tāpyahataṃ vahet //
RKDh, 1, 5, 99.8 sahasravedhake ṣaḍguṇitair ayutavedhake navaguṇitair lakṣavedhake dvādaśaguṇitaiḥ prayutavedhake pañcadaśaguṇitaiḥ koṭivedhake'ṣṭādaśaguṇitai raktābhrādibhir jīrṇaiḥ kanakaṃ bījaṃ syādityarthaḥ /
RKDh, 1, 5, 99.8 sahasravedhake ṣaḍguṇitair ayutavedhake navaguṇitair lakṣavedhake dvādaśaguṇitaiḥ prayutavedhake pañcadaśaguṇitaiḥ koṭivedhake'ṣṭādaśaguṇitai raktābhrādibhir jīrṇaiḥ kanakaṃ bījaṃ syādityarthaḥ /
RKDh, 1, 5, 99.8 sahasravedhake ṣaḍguṇitair ayutavedhake navaguṇitair lakṣavedhake dvādaśaguṇitaiḥ prayutavedhake pañcadaśaguṇitaiḥ koṭivedhake'ṣṭādaśaguṇitai raktābhrādibhir jīrṇaiḥ kanakaṃ bījaṃ syādityarthaḥ /
RKDh, 1, 5, 99.8 sahasravedhake ṣaḍguṇitair ayutavedhake navaguṇitair lakṣavedhake dvādaśaguṇitaiḥ prayutavedhake pañcadaśaguṇitaiḥ koṭivedhake'ṣṭādaśaguṇitai raktābhrādibhir jīrṇaiḥ kanakaṃ bījaṃ syādityarthaḥ /
RKDh, 1, 5, 99.8 sahasravedhake ṣaḍguṇitair ayutavedhake navaguṇitair lakṣavedhake dvādaśaguṇitaiḥ prayutavedhake pañcadaśaguṇitaiḥ koṭivedhake'ṣṭādaśaguṇitai raktābhrādibhir jīrṇaiḥ kanakaṃ bījaṃ syādityarthaḥ /
RKDh, 1, 5, 108.2 tannāgaṃ vāhayetsvarṇe dvātriṃśadguṇitaṃ kramāt //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 7.2, 6.0 tena gandhakasya yo bhāgastato dvādaśaguṇitaḥ pāradabhāgo'tra grāhya ityarthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 106, 17.2 sahasraguṇitaṃ sarvaṃ nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 159, 88.2 svasthe sahasraguṇitamāture śatasaṃmitam //
SkPur (Rkh), Revākhaṇḍa, 194, 28.1 sahasraguṇitaṃ puṇyamanyasthānādavāpyate /
SkPur (Rkh), Revākhaṇḍa, 227, 47.2 kecit triguṇitaṃ prāhuḥ kubjārevotthasaṅgame //
Uḍḍāmareśvaratantra
UḍḍT, 15, 9.4 pañcadāḍime śikhare masiguṇite yaddhi bhavati tāvat guṭike vijānīyāt /