Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Aṣṭasāhasrikā
Lalitavistara
Mahābhārata
Amaruśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Vaikhānasadharmasūtra
Viṣṇusmṛti
Bhāgavatapurāṇa
Haṃsasaṃdeśa
Haribhaktivilāsa
Sātvatatantra

Aitareya-Āraṇyaka
AĀ, 2, 1, 6, 6.0 apaśyaṃ gopām ity eṣa vai gopā eṣa hīdaṃ sarvaṃ gopāyati //
Aitareyabrāhmaṇa
AB, 5, 27, 2.0 yasmād bhīṣā niṣīdasi tato no abhayaṃ kṛdhi paśūn naḥ sarvān gopāya namo rudrāya mīᄆhuṣa iti //
AB, 7, 3, 2.0 yasmād bhīṣā niṣīdasi tato no abhayaṃ kṛdhi paśūn naḥ sarvān gopāya namo rudrāya mīᄆhuṣa iti tām utthāpayed udasthād devy aditir āyur yajñapatāv adhāt indrāya kṛṇvatī bhāgam mitrāya varuṇāya cety athāsyā udapātram ūdhasi ca mukhe copagṛhṇīyād athainām brāhmaṇāya dadyāt sā tatra prāyaścittiḥ //
AB, 7, 22, 2.0 brahma prapadye brahma mā kṣatrād gopāyatu brahmaṇe svāheti //
AB, 7, 22, 4.0 brahma vā eṣa prapadyate yo yajñam prapadyate brahma vai yajño yajñād u ha vā eṣa punar jāyate yo dīkṣate tam brahma prapannaṃ kṣatraṃ na parijināti brahma mā kṣatrād gopāyatv ity āha yathainam brahma kṣatrād gopāyed brahmaṇe svāheti tad enat prīṇāti tad enat prītaṃ kṣatrād gopāyati //
AB, 7, 22, 4.0 brahma vā eṣa prapadyate yo yajñam prapadyate brahma vai yajño yajñād u ha vā eṣa punar jāyate yo dīkṣate tam brahma prapannaṃ kṣatraṃ na parijināti brahma mā kṣatrād gopāyatv ity āha yathainam brahma kṣatrād gopāyed brahmaṇe svāheti tad enat prīṇāti tad enat prītaṃ kṣatrād gopāyati //
AB, 7, 22, 4.0 brahma vā eṣa prapadyate yo yajñam prapadyate brahma vai yajño yajñād u ha vā eṣa punar jāyate yo dīkṣate tam brahma prapannaṃ kṣatraṃ na parijināti brahma mā kṣatrād gopāyatv ity āha yathainam brahma kṣatrād gopāyed brahmaṇe svāheti tad enat prīṇāti tad enat prītaṃ kṣatrād gopāyati //
AB, 7, 22, 6.0 kṣatram prapadye kṣatram mā brahmaṇo gopāyatu kṣatrāya svāheti tat tad itīṁ kṣatraṃ vā eṣa prapadyate yo rāṣṭram prapadyate kṣatraṃ hi rāṣṭraṃ taṃ kṣatram prapannam brahma na parijināti kṣatram mā brahmaṇo gopāyatv ity āha yathainaṃ kṣatram brahmaṇo gopāyet kṣatrāya svāheti tad enat prīṇāti tad enat prītam brahmaṇo gopāyati //
AB, 7, 22, 6.0 kṣatram prapadye kṣatram mā brahmaṇo gopāyatu kṣatrāya svāheti tat tad itīṁ kṣatraṃ vā eṣa prapadyate yo rāṣṭram prapadyate kṣatraṃ hi rāṣṭraṃ taṃ kṣatram prapannam brahma na parijināti kṣatram mā brahmaṇo gopāyatv ity āha yathainaṃ kṣatram brahmaṇo gopāyet kṣatrāya svāheti tad enat prīṇāti tad enat prītam brahmaṇo gopāyati //
AB, 7, 22, 6.0 kṣatram prapadye kṣatram mā brahmaṇo gopāyatu kṣatrāya svāheti tat tad itīṁ kṣatraṃ vā eṣa prapadyate yo rāṣṭram prapadyate kṣatraṃ hi rāṣṭraṃ taṃ kṣatram prapannam brahma na parijināti kṣatram mā brahmaṇo gopāyatv ity āha yathainaṃ kṣatram brahmaṇo gopāyet kṣatrāya svāheti tad enat prīṇāti tad enat prītam brahmaṇo gopāyati //
AB, 7, 22, 6.0 kṣatram prapadye kṣatram mā brahmaṇo gopāyatu kṣatrāya svāheti tat tad itīṁ kṣatraṃ vā eṣa prapadyate yo rāṣṭram prapadyate kṣatraṃ hi rāṣṭraṃ taṃ kṣatram prapannam brahma na parijināti kṣatram mā brahmaṇo gopāyatv ity āha yathainaṃ kṣatram brahmaṇo gopāyet kṣatrāya svāheti tad enat prīṇāti tad enat prītam brahmaṇo gopāyati //
Atharvaprāyaścittāni
AVPr, 2, 4, 14.0 tām anumantrayate yasmād bhītā niṣīdasi tato no abhayaṃ kṛdhi paśūn naḥ sarvān gopāya namo rudrāya mīḍhuṣa iti //
Atharvaveda (Paippalāda)
AVP, 1, 97, 2.1 un mṛṇo agād ārjunam agāt suśrud bhagavo gopāya mā /
AVP, 1, 97, 3.1 ni mṛṇo agād āsitam agāt suśrud bhagavo gopāya mā /
AVP, 1, 109, 2.2 pra ṇo muñcataṃ duritād avadyād gopāyataṃ naḥ sumanasyamānau //
Atharvaveda (Śaunaka)
AVŚ, 5, 9, 8.2 āyuṣkṛd āyuṣpatnī svadhāvantau gopā me staṃ gopāyataṃ mā /
AVŚ, 8, 1, 13.2 gopāyaṃś ca tvā jāgṛviś ca rakṣatām //
AVŚ, 8, 1, 14.1 te tvā rakṣantu te tvā gopāyantu tebhyo namas tebhyaḥ svāhā //
AVŚ, 12, 3, 55.2 etaṃ paridadmas taṃ no gopāyatāsmākam aitoḥ /
AVŚ, 12, 3, 56.2 etaṃ paridadmas taṃ no gopāyatāsmākam aitoḥ /
AVŚ, 12, 3, 57.2 etaṃ paridadmas taṃ no gopāyatāsmākam aitoḥ /
AVŚ, 12, 3, 58.2 etaṃ paridadmas taṃ no gopāyatāsmākam aitoḥ /
AVŚ, 12, 3, 59.2 etaṃ paridadmas taṃ no gopāyatāsmākam aitoḥ /
AVŚ, 12, 3, 60.2 etaṃ paridadmas taṃ no gopāyatāsmākam aitoḥ /
AVŚ, 15, 4, 1.3 vāsantāv enaṃ māsau prācyā diśo gopāyato bṛhac ca rathantaraṃ cānutiṣṭhato ya evaṃ veda //
AVŚ, 15, 4, 2.3 graiṣmāv enaṃ māsau dakṣiṇāyā diśo gopāyato yajñāyajñiyaṃ ca vāmadevyaṃ cānutiṣṭhato ya evaṃ veda //
AVŚ, 15, 4, 3.3 vārṣikāv enaṃ māsau pratīcyā diśo gopāyato vairūpaṃ ca vairājaṃ cānutiṣṭhato ya evaṃ veda //
AVŚ, 15, 4, 4.3 śāradāv enaṃ māsāv udīcyā diśo gopāyataḥ śyaitaṃ ca naudhasaṃ cānutiṣṭhato ya evaṃ veda //
AVŚ, 15, 4, 5.3 haimanāv enaṃ māsau dhruvāyā diśo gopāyato bhūmiś cāgniś cānutiṣṭhato ya evaṃ veda //
AVŚ, 15, 4, 6.3 śaiśirāvenaṃ māsāv ūrdhvāyā diśo gopāyato dyauś cādityaś cānutiṣṭhato ya evaṃ veda //
AVŚ, 18, 2, 18.1 sahasraṇīthāḥ kavayo ye gopāyanti sūryam /
Baudhāyanadharmasūtra
BaudhDhS, 2, 7, 22.1 ahnā cāpi saṃdhīyate mitraś cainaṃ gopāyaty ādityaś cainaṃ svargaṃ lokam unnayati //
BaudhDhS, 2, 17, 32.1 sakhā mā gopāyeti daṇḍam ādatte //
BaudhDhS, 3, 2, 7.6 sakhā mā gopāyeti daṇḍam //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 41.6 śrutaṃ me gopāya iti //
BaudhGS, 3, 5, 18.5 yo gopāyati taṃ huve iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 8, 1.1 prāṇāya tvācāryāya paridadāmi kuberāya tvā mahārājāya paridadāmi takṣakāya tvā vaiśāleyāya paridadāmy agnaye tvā paridadāmi vāyave tvā paridadāmi sūryāya tvā paridadāmi prajāpataye tvā paridadāmi prajāpata imaṃ gopāyāmum iti paridāyāthāsya dakṣiṇam aṃsaṃ prati bāhum anvavahṛtya nābhideśam abhimṛśati /
Bṛhadāraṇyakopaniṣad
BĀU, 3, 1, 9.1 yājñavalkyeti hovāca katibhir ayam adya brahmā yajñaṃ dakṣiṇato devatābhir gopāyatīti /
Gautamadharmasūtra
GautDhS, 1, 9, 34.1 sarvata evātmānaṃ gopāyet //
Gobhilagṛhyasūtra
GobhGS, 4, 9, 17.0 tura gopāyeti snātakaḥ saṃveśanavelāyāṃ vaiṇavaṃ daṇḍam upanidadhīta //
Gopathabrāhmaṇa
GB, 1, 2, 4, 9.0 sa yad aharahar ācāryāya kule 'nutiṣṭhate so 'nuṣṭhāya brūyād dharma gupto mā gopāyeti //
GB, 1, 2, 4, 10.0 dharmo hainaṃ gupto gopāyati //
GB, 1, 2, 19, 2.0 te devā indram abruvann imaṃ nas tāvad yajñaṃ gopāya yāvad asuraiḥ saṃyatāmahā iti //
GB, 1, 2, 19, 3.0 sa vai nas tena rūpeṇa gopāya yena no rūpeṇa bhūyiṣṭhaṃ chādayasi yena śakṣyasi goptum iti //
GB, 2, 3, 23, 24.0 te 'bruvan vāmadevaṃ tvaṃ na imaṃ yajñaṃ dakṣiṇato gopāyeti madhyato vasiṣṭham uttarato bharadvājaṃ sarvān anu viśvāmitram //
GB, 2, 4, 9, 12.0 agnim eva tad āhaitaṃ no gopāyeti //
GB, 2, 4, 9, 15.0 vāyum eva tad āhaitaṃ no gopāyeti //
GB, 2, 4, 9, 18.0 ādityam eva tad āhaitaṃ no gopāyeti //
Jaiminigṛhyasūtra
JaimGS, 1, 19, 38.0 gandharvo 'si viśvāvasuḥ sa mā pāhi sa mā gopāyeti vaiṇavaṃ daṇḍam upādatte //
JaimGS, 1, 23, 9.0 śeṣasya baliharaṇaṃ pradakṣiṇaṃ gṛhyābhyo devatābhyo baliṃ nayāmi tanme juṣantāṃ tā mā pāntu tā mā gopāyantu tā mā rakṣantu tābhyo namastābhyaḥ svāhetyudadhāne madhye 'gārasyottarapūrvārdhe śayane dehalyāṃ saṃvaraṇe brahmāyatana eteṣvāyataneṣu //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 44, 8.2 māyābhir hy eṣa etat svāṃ tanuṃ gopāyati //
JUB, 3, 37, 2.3 sa hīdaṃ sarvam anipadyamāno gopāyati //
Kauśikasūtra
KauśS, 1, 3, 8.0 vimṛgvarīṃ ityupaviśyāsanīyaṃ brahmajapaṃ japati bṛhaspatir brahmā brahmasadana āsiṣyate bṛhaspate yajñaṃ gopāya yad ud udvata un nivataḥ śakeyam iti //
KauśS, 7, 6, 15.0 eṣa ma ādityaputras tan me gopāyasvety ādityena samīkṣate //
KauśS, 14, 1, 40.1 vimṛgvarīm ity upaviśyāsanīyaṃ brahmajapaṃ japati bṛhaspatir brahmā brahmasadana āsiṣyate bṛhaspate yajñaṃ gopāya yad ud udvata un nivataḥ śakeyam //
Kauṣītakibrāhmaṇa
KauṣB, 2, 4, 20.0 tā asya vrataṃ gopāyanty ā punarhomāt //
KauṣB, 12, 1, 7.0 taddha sma vai purā yajñamuho rakṣāṃsi tīrtheṣv apo gopāyanti //
KauṣB, 12, 4, 1.0 atha yat saha patnībhir yanti gandharvā ha vā indrasya somam apsu pratyāhitā gopāyanti //
Khādiragṛhyasūtra
KhādGS, 4, 4, 2.0 snātakaḥ saṃviśan vaiṇavaṃ daṇḍamupanidadhyāt tura gopāyeti svastyayanam //
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 17.4 deva savitar eṣa te brahmacārī taṃ gopāyasva dīrghāyuḥ sa mā mṛta /
KāṭhGS, 41, 17.9 brahmaputraiṣa te brahmacārī taṃ gopāyasva dīrghāyuḥ sa mā mṛta /
KāṭhGS, 41, 18.12 avṛdham aham avṛdhas tvam asau somya prāṇas tvaṃ me gopāya brahmaṇa āṇī stha śrutaṃ me mā prahāsīd iti //
Kāṭhakasaṃhitā
KS, 6, 6, 60.0 te hi vrataṃ gopāyati //
KS, 7, 5, 4.0 tā enam anapakrāmantau gopāyataḥ //
KS, 7, 5, 8.0 tā enam anapakrāmantau gopāyataḥ //
KS, 7, 5, 11.0 saṃpradāyaṃ ha vā enaṃ devā anapakrāmanto gopāyanti ya evaṃ vidvān agnim upatiṣṭhate //
KS, 7, 11, 2.0 tan me gopāyeti //
KS, 7, 11, 10.0 tāṃ me gopāyeti //
KS, 7, 11, 13.0 imān me mitrāvaruṇau gṛhān gopāyataṃ yuvam iti //
KS, 7, 11, 18.0 tan me gopāyeti //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 2, 6.7 gopāya mā /
MS, 1, 2, 3, 5.2 gopāya naḥ svastaye prabudhe naḥ punas kṛdhi //
MS, 1, 4, 1, 2.1 agne vratapate vratam ālapsye tat te prabrūmas tan no gopāya tañ śakeyam //
MS, 1, 5, 7, 28.0 sarvā ha vā enaṃ devatāḥ saṃpradāyam anapekṣaṃ gopāyanti ya evaṃ vidvān agnim upatiṣṭhate //
MS, 1, 5, 14, 1.1 paśūn me śaṃsya pāhi tān me gopāyāsmākaṃ punar āgamāt //
MS, 1, 5, 14, 3.1 prajāṃ me narya pāhi tāṃ me gopāyāsmākaṃ punar āgamād agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā annaṃ me budhya pāhi tan me gopāyāsmākaṃ punar āgamāt //
MS, 1, 5, 14, 3.1 prajāṃ me narya pāhi tāṃ me gopāyāsmākaṃ punar āgamād agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā annaṃ me budhya pāhi tan me gopāyāsmākaṃ punar āgamāt //
MS, 1, 5, 14, 4.1 imān me mitrāvaruṇau gṛhān gopāyataṃ yuvam /
MS, 1, 5, 14, 5.0 paśūn me śaṃsya pāhi tān me gopāyāsmākaṃ punar āgamād ity āhavanīyam upatiṣṭhate //
MS, 1, 5, 14, 10.0 prajāṃ me narya pāhi tāṃ me gopāyāsmākaṃ punar āgamād iti gārhapatyam upatiṣṭhate //
MS, 1, 5, 14, 15.0 annaṃ me budhya pāhi tan me gopāyāsmākaṃ punar āgamād iti dakṣiṇāgnim upatiṣṭhate //
MS, 1, 5, 14, 17.1 imān me mitrāvaruṇau gṛhān gopāyataṃ yuvam /
MS, 1, 6, 10, 30.0 ada evāsā agniṃ gopāyamāno 'gnihotraṃ gopāyamāno bhaviṣyati //
MS, 1, 6, 10, 30.0 ada evāsā agniṃ gopāyamāno 'gnihotraṃ gopāyamāno bhaviṣyati //
MS, 1, 6, 12, 34.1 ete vai devayānān patho gopāyanti yad ādityāḥ /
Mānavagṛhyasūtra
MānGS, 1, 22, 5.4 deva savitar eṣa te brahmacārī tvaṃ gopāya samāvṛtat /
MānGS, 2, 15, 1.2 bodhaś ca mā pratibodhaś ca purastād gopāyatām /
MānGS, 2, 15, 1.3 asvapnaś ca mānavadrāṇaś ca dakṣiṇato gopāyatām /
MānGS, 2, 15, 1.4 gopāyamānaṃ ca māṃ rakṣamāṇaṃ ca paścād gopāyatām /
MānGS, 2, 15, 1.4 gopāyamānaṃ ca māṃ rakṣamāṇaṃ ca paścād gopāyatām /
MānGS, 2, 15, 1.5 jāgṛviś ca mārundhatī cottarato gopāyatām /
MānGS, 2, 15, 1.6 viṣṇuś ca mā pṛthivī ca nāgāś cādhastād gopāyatām /
MānGS, 2, 15, 1.7 bṛhaspatayaś ca mā viśve ca mā devā dyauś copariṣṭād gopāyatām //
Pāraskaragṛhyasūtra
PārGS, 2, 7, 18.0 dṛḍhavrato vadhatraḥ syāt sarvata ātmānaṃ gopāyet sarveṣāṃ mitramiva śukriyam adhyeṣyamāṇaḥ //
PārGS, 2, 17, 13.2 te tvā purastād gopāyantv apramattā anapāyino nama eṣāṃ karomyahaṃ balimebhyo harāmīmamiti //
PārGS, 2, 17, 14.2 te tvā dakṣiṇato gopāyantv apramattā anapāyino nama eṣāṃ karomyahaṃ balimebhyo harāmīmamiti //
PārGS, 2, 17, 15.2 te tvā paścād gopāyantv apramattā anapāyino nama eṣāṃ karomyahaṃ balimebhyo harāmīmamiti //
PārGS, 2, 17, 16.2 te tvottarataḥ kṣetre khale gṛhe 'dhvani gopāyantv apramattā anapāyino nama eṣāṃ karomyahaṃ balimebhyo harāmīmamiti //
PārGS, 3, 4, 10.2 śrīśca tvā yaśaśca pūrve sandhau gopāyetāmiti //
PārGS, 3, 4, 11.2 yajñaśca tvā dakṣiṇā ca dakṣiṇe sandhau gopāyetāmiti //
PārGS, 3, 4, 12.2 annaṃ ca tvā brāhmaṇaśca paścime sandhau gopāyetāmiti //
PārGS, 3, 4, 13.2 ūrk ca tvā sūnṛtā cottare sandhau gopāyetāmiti //
PārGS, 3, 4, 14.2 ketā ca mā suketā ca purastād gopāyetām ity agnirvai ketādityaḥ suketā tau prapadye tābhyāṃ namo 'stu tau mā purastād gopāyetāmiti //
PārGS, 3, 4, 14.2 ketā ca mā suketā ca purastād gopāyetām ity agnirvai ketādityaḥ suketā tau prapadye tābhyāṃ namo 'stu tau mā purastād gopāyetāmiti //
PārGS, 3, 4, 15.0 atha dakṣiṇato gopāyamānaṃ ca mā rakṣamāṇā ca dakṣiṇato gopāyetām ity aharvai gopāyamānaṃ rātrī rakṣamāṇā te prapadye tābhyāṃ namo 'stu te mā dakṣiṇato gopāyetāmiti //
PārGS, 3, 4, 15.0 atha dakṣiṇato gopāyamānaṃ ca mā rakṣamāṇā ca dakṣiṇato gopāyetām ity aharvai gopāyamānaṃ rātrī rakṣamāṇā te prapadye tābhyāṃ namo 'stu te mā dakṣiṇato gopāyetāmiti //
PārGS, 3, 4, 15.0 atha dakṣiṇato gopāyamānaṃ ca mā rakṣamāṇā ca dakṣiṇato gopāyetām ity aharvai gopāyamānaṃ rātrī rakṣamāṇā te prapadye tābhyāṃ namo 'stu te mā dakṣiṇato gopāyetāmiti //
PārGS, 3, 4, 15.0 atha dakṣiṇato gopāyamānaṃ ca mā rakṣamāṇā ca dakṣiṇato gopāyetām ity aharvai gopāyamānaṃ rātrī rakṣamāṇā te prapadye tābhyāṃ namo 'stu te mā dakṣiṇato gopāyetāmiti //
PārGS, 3, 4, 16.0 atha paścād dīdiviśca bhā jāgṛviśca paścād gopāyetām ity annaṃ vai dīdiviḥ prāṇo jāgṛvis tau prapadye tābhyāṃ namo 'stu tau mā paścādgopāyetāmiti //
PārGS, 3, 4, 16.0 atha paścād dīdiviśca bhā jāgṛviśca paścād gopāyetām ity annaṃ vai dīdiviḥ prāṇo jāgṛvis tau prapadye tābhyāṃ namo 'stu tau mā paścādgopāyetāmiti //
PārGS, 3, 4, 17.0 athottarato 'svapnaśca mānavadrāṇaś cottarato gopāyetāmiti candramā vā asvapno vāyur anavadrāṇas tau prapadye tābhyāṃ namo 'stu tau mottarato gopāyetāmiti //
PārGS, 3, 4, 17.0 athottarato 'svapnaśca mānavadrāṇaś cottarato gopāyetāmiti candramā vā asvapno vāyur anavadrāṇas tau prapadye tābhyāṃ namo 'stu tau mottarato gopāyetāmiti //
Taittirīyabrāhmaṇa
TB, 1, 1, 9, 7.4 taṃ saṃvatsaraṃ gopāyet /
TB, 1, 1, 10, 2.4 atharva pituṃ me gopāyeti /
TB, 1, 1, 10, 2.7 narya prajāṃ me gopāyeti /
TB, 1, 1, 10, 2.10 śaṃsya paśūn me gopāyeti //
TB, 1, 1, 10, 3.3 sapratha sabhāṃ me gopāyeti /
TB, 1, 1, 10, 3.6 ahe budhniya mantraṃ me gopāyeti /
TB, 1, 1, 10, 4.6 atharva pituṃ me gopāyety āha /
TB, 1, 1, 10, 4.8 narya prajāṃ me gopāyety āha /
TB, 1, 1, 10, 4.10 śaṃsya paśūn me gopāyety āha //
TB, 1, 1, 10, 5.2 sapratha sabhāṃ me gopāyety āha /
TB, 1, 1, 10, 5.4 ahe budhniya mantraṃ me gopāyety āha /
TB, 1, 2, 1, 25.1 narya prajāṃ me gopāya /
TB, 1, 2, 1, 25.5 atharva pituṃ me gopāya /
TB, 1, 2, 1, 25.9 śaṃsya paśūn me gopāya /
TB, 1, 2, 1, 26.3 sapratha sabhāṃ me gopāya /
TB, 1, 2, 1, 26.7 ahe budhniya mantraṃ me gopāya /
TB, 2, 2, 10, 4.3 suvīryo maryā yathā gopāyata iti /
Taittirīyopaniṣad
TU, 1, 4, 1.9 śrutaṃ me gopāya /
Taittirīyāraṇyaka
TĀ, 5, 6, 4.8 sa hīmāḥ prajā gopāyati /
TĀ, 5, 8, 13.10 tad etenaiva vratenāgopāyat /
Vaitānasūtra
VaitS, 3, 8, 8.1 mā pragāmety āvrajyāhavanīyaṃ nirmathyaṃ yūpam ādityam agnayaḥ sagarā stha sagareṇa nāmnā raudreṇānīkena pāta māgnayaḥ pipṛta māgnayo gopāyata mā namo vo 'stu mā mā hiṃsiṣṭeti //
VaitS, 7, 1, 26.3 ye tvā rakṣanti sadam apramādaṃ tebhya āyuḥ savitā bodhi gopāyeti //
Vasiṣṭhadharmasūtra
VasDhS, 2, 8.1 vidyā ha vai brāhmaṇam ājagāma gopāya māṃ śevadhis te 'ham asmi /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 34.2 agnayaḥ sagarāḥ sagarā stha sagareṇa nāmnā raudreṇānīkena pāta māgnayaḥ pipṛta māgnayo gopāyata mā namo vo 'stu mā mā hiṃsiṣṭa //
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 6.1 samrāḍ asi vratapā asi vratapatir asi vrataṃ cariṣyāmi tat te bravīmi tanme gopāya tacchakeyaṃ tena śakeyaṃ tena rādhyāsam ity ādityam /
VārŚS, 1, 1, 5, 2.2 bṛhaspatir devānāṃ brahmāhaṃ manuṣyāṇāṃ bṛhaspate yajñaṃ gopāyāhaṃ bhūpatir ahaṃ bhuvanapatir ahaṃ mahato bhūtasya patiḥ /
VārŚS, 1, 5, 4, 28.1 imān me mitrāvaruṇau gṛhān gopāyataṃ yuvam ity antarāgnī tiṣṭhan japati //
Āpastambadharmasūtra
ĀpDhS, 1, 4, 23.0 athāharahar ācāryaṃ gopāyed dharmārthayuktaiḥ karmabhiḥ //
ĀpDhS, 1, 31, 19.1 divādityaḥ sattvāni gopāyati naktaṃ candramās tasmād amāvāsyāyāṃ niśāyāṃ svādhīya ātmano guptim icchet prāyatyabrahmacaryakāle caryayā ca //
Āpastambaśrautasūtra
ĀpŚS, 6, 21, 1.1 varco 'si varco mayi dhehy āyukṛd āyuḥpatnī svadhā vo goptryo me stha gopāyata mā rakṣata mātmasado me stha /
ĀpŚS, 6, 24, 3.1 paśūn naḥ śaṃsya pāhi tān no gopāyāsmākaṃ punarāgamād ity āhavanīyam /
ĀpŚS, 6, 24, 3.2 prajāṃ no narya pāhi tāṃ no gopāyāsmākaṃ punarāgamād iti gārhapatyam /
ĀpŚS, 6, 24, 3.3 annaṃ no budhnya pāhi tan no gopāyāsmākaṃ punarāgamād ity anvāhāryapacanam //
ĀpŚS, 6, 24, 4.1 antarāgnī tiṣṭhañ japatīmān no mitrāvaruṇā gṛhān gopāyataṃ yuvam /
ĀpŚS, 6, 24, 6.1 jvalata upatiṣṭhate prajāṃ me narya pāhi tāṃ me gopāyāsmākaṃ punarāgamād iti gārhapatyam /
ĀpŚS, 6, 24, 6.2 annaṃ me budhnya pāhi tan me gopāyāsmākaṃ punarāgamād ity anvāhāryapacanam /
ĀpŚS, 6, 24, 6.3 paśūn me śaṃsya pāhi tān me gopāyāsmākaṃ punarāgamād ity āhavanīyam //
ĀpŚS, 18, 4, 2.0 taṃ rājaputro gopāyati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 20, 7.0 ādityam īkṣayed deva savitar eṣa te brahmacārī taṃ gopāya sa mā mṛta ity ācāryaḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 23.2 gārhapatye tasya pātrāṇi saṃsādayanti jaghaneno tarhi gārhapatyaṃ sādayed yasyāhavanīye havīṃṣi śrapayanty āhavanīye tasya pātrāṇi saṃsādayanti jaghaneno tarhyāhavanīyaṃ sādayet pṛthivyāstvā nābhau sādayāmīti madhyaṃ vai nābhir madhyamabhayaṃ tasmādāha pṛthivyāstvā nābhau sādayāmīty adityā upastha ity upastha ivainadabhārṣuriti vā āhur yat suguptaṃ gopāyanti tasmādāhādityā upastha ity agne havyaṃ rakṣeti tadagnaye caivaitaddhaviḥ paridadāti guptyā asyai ca pṛthivyai tasmādāhāgne havyaṃ rakṣeti //
ŚBM, 1, 5, 1, 22.2 ṣaṇmorvīr aṃhasas pāntvagniśca pṛthivī cāpaśca vājaścāhaśca rātriścetyetā mā devatā ārtter gopāyantv ity evaitadāha tasyo hi na hvalāsti yametā devatā ārttergopāyeyuḥ //
ŚBM, 1, 5, 1, 22.2 ṣaṇmorvīr aṃhasas pāntvagniśca pṛthivī cāpaśca vājaścāhaśca rātriścetyetā mā devatā ārtter gopāyantv ity evaitadāha tasyo hi na hvalāsti yametā devatā ārttergopāyeyuḥ //
ŚBM, 2, 2, 3, 2.1 agnau ha vai devāḥ sarvāṇi rūpāṇi nidadhire yāni ca grāmyāṇi yāni cāraṇyāni vijayaṃ vopapraiṣyantaḥ kāmacārasya vā kāmāyāyaṃ no gopiṣṭho gopāyad iti vā //
ŚBM, 3, 2, 1, 7.2 te vāmārabha iti te vām praviśāmītyevaitadāha te mā pātam āsya yajñasyodṛca iti te mā gopāyatam āsya yajñasya saṃsthāyā ityevaitadāha //
ŚBM, 3, 2, 1, 35.2 ucchrayasva vanaspata ūrdhvo mā pāhyaṃhasa āsya yajñasyodṛca ityūrdhvo mā gopāyāsya yajñasya saṃsthāyā ityevaitadāha //
ŚBM, 3, 2, 1, 39.2 dīkṣito 'yam brāhmaṇo dīkṣito 'yam brāhmaṇa iti niveditamevainametatsantaṃ devebhyo nivedayatyayam mahāvīryo yo yajñam prāpadity ayaṃ yuṣmākaiko 'bhūt taṃ gopāyatety evaitadāha triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 3, 8, 1, 12.2 revati yajamāna iti vāgvai revatī sā yadvāgbahu vadati tena vāgrevatī priyaṃ dhā āviśety anārtim āviśety evaitad āhoror antarikṣāt sajūr devena vātenety antarikṣaṃ vā anu rakṣaścaratyamūlamubhayataḥ paricchinnaṃ yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tad vātenainaṃ saṃvidānāntarikṣād gopāyetyevaitad āha yad āhoror antarikṣāt sajūr devena vāteneti //
ŚBM, 5, 2, 2, 15.2 samrāḍ ayam asau samrāḍ ayam asāviti niveditam evainam etat santaṃ devebhyo nivedayaty ayam mahāvīryo yo 'bhyaṣecītyayaṃ yuṣmākaiko 'bhūt taṃ gopāyatety evaitad āha triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 10, 5, 2, 10.2 rājanyabandhavo manuṣyāṇām anutamāṃ gopāyanti /
ŚBM, 13, 4, 1, 14.0 atha pauṣṇīṃ nirvapati pūṣā vai pathīnām adhipatir aśvāyaivaitat svastyayanaṃ karoty atho iyaṃ vai pūṣemām evāsmā etad goptrīṃ karoti tasya hi nārtir asti na hvalā yam iyam adhvan gopāyatīmām evāsmā etad goptrīṃ karoti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 13, 5.6 dadhad ratnāni sumṛᄆīko agne gopāya no jīvase jātaveda iti //
ŚāṅkhGS, 2, 18, 3.0 prāṇāpānā uruvyacās tvayā prapadye devāya tvā goptre paridadāmi deva savitar eṣa te brahmacārī taṃ te paridadāmi taṃ gopāyasva taṃ mā mṛdha ity upāṃśu //
ŚāṅkhGS, 3, 6, 2.1 imān me mitrāvaruṇau gṛhān gopāyataṃ yuvam /
Ṛgveda
ṚV, 6, 74, 4.2 pra no muñcataṃ varuṇasya pāśād gopāyataṃ naḥ sumanasyamānā //
ṚV, 10, 154, 5.1 sahasraṇīthāḥ kavayo ye gopāyanti sūryam /
Ṛgvedakhilāni
ṚVKh, 4, 9, 5.3 dadhad ratnāni sumṛḍīko agne gopāya no jīvase jātavedaḥ //
Arthaśāstra
ArthaŚ, 1, 13, 9.1 tasmād uñchaṣaḍbhāgam āraṇyakāpi nirvapanti tasyaitad bhāgadheyaṃ yo 'smān gopāyati iti //
Aṣṭasāhasrikā
ASāh, 5, 1.3 evamimaṃ nirdeśaṃ śrutvā evaṃ mahārthikā bateyaṃ prajñāpāramitā evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bateyaṃ prajñāpāramitā evaṃ bahuguṇasamanvāgateyaṃ prajñāpāramitā aparityajanīyā mayā prajñāpāramitā rakṣitavyā mama prajñāpāramitā gopāyitavyā mama prajñāpāramitā paramadurlabhā hīyaṃ prajñāpāramitetyadhimuñcet /
ASāh, 12, 1.5 iti te putrāstāṃ mātaraṃ sarvasukhopadhānaiḥ sudhṛtāṃ dhārayeyuḥ sugopāyitāṃ gopāyeyuḥ sukelāyitāṃ kelāyeyuḥ mā khalvasyāḥ kācidduḥkhā vedanā duḥkho vā sparśa utpadyeta cakṣuṣo vā śrotrato vā ghrāṇato vā jihvāto vā kāyato vā manasto vā vātato vā pittato vā śleṣmato vā saṃnipātato vā daṃśato vā maśakato vā sarīsṛpato vā manuṣyato vā amanuṣyato vā āpātato vā utpātato vā aniṣṭanipātaḥ śarīre nipatet /
ASāh, 12, 1.5 iti te putrāstāṃ mātaraṃ sarvasukhopadhānaiḥ sudhṛtāṃ dhārayeyuḥ sugopāyitāṃ gopāyeyuḥ sukelāyitāṃ kelāyeyuḥ mā khalvasyāḥ kācidduḥkhā vedanā duḥkho vā sparśa utpadyeta cakṣuṣo vā śrotrato vā ghrāṇato vā jihvāto vā kāyato vā manasto vā vātato vā pittato vā śleṣmato vā saṃnipātato vā daṃśato vā maśakato vā sarīsṛpato vā manuṣyato vā amanuṣyato vā āpātato vā utpātato vā aniṣṭanipātaḥ śarīre nipatet /
ASāh, 12, 1.6 evaṃ te putrāstāṃ mātaraṃ sarvasukhopadhānaiḥ samanvāhṛtya kelāyeyur mamāyeyurgopāyeyuḥ eṣāsmākaṃ mātā janayitrī duṣkarakārikaiṣā asmākaṃ jīvitasya dātrī lokasya ca saṃdarśayitrīti /
ASāh, 12, 1.10 evaṃ hi subhūte tathāgatā arhantaḥ samyaksaṃbuddhā enāṃ prajñāpāramitāṃ kelāyanti mamāyanti gopāyanti /
Lalitavistara
LalVis, 7, 85.3 tatra te vṛddhavṛddhāḥ śākyāḥ saṃnipatyaivaṃ mataṃ cārayanti sma kā nu khalu samarthā bodhisattvaṃ gopāyituṃ kelayituṃ mamāyituṃ hitacittatayā maitracittatayā guṇacittatayā saumyacittatayā ceti /
Mahābhārata
MBh, 1, 143, 3.4 śaraṇāgatagūhyā tvaṃ dharmaṃ gopāya pāṇḍava //
MBh, 3, 68, 8.1 vaiṣamyam api samprāptā gopāyanti kulastriyaḥ /
MBh, 3, 72, 25.1 vaiṣamyam api samprāptā gopāyanti kulastriyaḥ /
MBh, 3, 140, 14.2 gopāyemaṃ subhage giribhyaḥ sarvājamīḍhāpacitaṃ narendram /
MBh, 5, 11, 7.2 brahmarṣīṃścāpi devāṃśca gopāyasva triviṣṭape //
MBh, 5, 36, 71.2 pārthān bālān vanavāsaprataptān gopāyasva svaṃ yaśastāta rakṣan //
MBh, 6, 13, 30.2 gopāyati naraśreṣṭha prajāḥ sajaḍapaṇḍitāḥ //
MBh, 13, 35, 5.2 guptā gopāyata brahma śreyo vastena śobhanam //
Amaruśataka
AmaruŚ, 1, 22.1 tasyāḥ sāndravilepanastanataṭapraśleṣamudrāṅkitaṃ kiṃ vakṣaścaraṇānativyatikaravyājena gopāyate /
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 180.2 niṣkāraṇajanany eṣā gopāyiṣyati mām iti //
Daśakumāracarita
DKCar, 2, 2, 260.1 amunaiva tadasmabhyaṃ dattamityapadiśya varamātmā gopāyitum iti mām abhyupagamayya rājakulamagamatām //
DKCar, 2, 4, 81.0 mayāpi tatpitṛvyasanamākarṇya paryaśruṇā so 'bhihitaḥ saumya kiṃ tava gopāyitvā //
Liṅgapurāṇa
LiPur, 1, 55, 76.2 gopāyantīha bhūtāni sarvāṇi dyāmanukṣayāt //
LiPur, 2, 45, 30.1 oṃ śarva dharāṃ me gopāya ghrāṇe gandhaṃ śarvāya devāya bhūrnamaḥ //
LiPur, 2, 45, 31.1 oṃ śarva dharāṃ me gopāya ghrāṇe gandhaṃ śarvāya bhūḥ svāhā //
LiPur, 2, 45, 32.1 śarva dharāṃ me gopāya ghrāṇe gandhaṃ śarvasya devasya patnyai bhūrnamaḥ //
LiPur, 2, 45, 33.1 oṃ śarva dharāṃ me gopāya ghrāṇe gandhaṃ śarvapatnyai bhūḥ svāhā //
LiPur, 2, 45, 34.1 oṃ bhava jalaṃ me gopāya jihvāyāṃ rasaṃ bhavāya devāya bhuvo namaḥ //
LiPur, 2, 45, 35.1 oṃ bhava jalaṃ me gopāya jihvāyāṃ rasaṃ bhavāya devāya bhuvaḥ svāhā //
LiPur, 2, 45, 36.1 oṃ bhava jalaṃ me gopāya jihvāyāṃ rasaṃ bhavasya devasya patnyai bhuvo namaḥ //
LiPur, 2, 45, 37.1 oṃ bhava jalaṃ me gopāya jihvāyāṃ rasaṃ bhavasya patnyai bhuvaḥ svāhā //
LiPur, 2, 45, 38.1 rudrāgniṃ me gopāya netre rūpaṃ rudrāya devāya svaroṃ namaḥ //
LiPur, 2, 45, 39.1 rudrāgniṃ me gopāya netre rūpaṃ rudrāya devāya svaḥ svāhā //
LiPur, 2, 45, 40.1 rudrāgniṃ me gopāya netre rūpaṃ rudrasya patnyai svaroṃ namaḥ //
LiPur, 2, 45, 41.1 rudrāgniṃ me gopāya netre rūpaṃ rudrasya devasya patnyai svaḥ svāhā //
LiPur, 2, 45, 42.1 ugra vāyuṃ me gopāya tvaci sparśaṃ ugrāya devāya maharnamaḥ //
LiPur, 2, 45, 43.1 ugra vāyuṃ me gopāya tvaci sparśamugrāya devāya mahaḥ svāhā //
LiPur, 2, 45, 44.1 ugra vāyuṃ me gopāya tvaci sparśamugrasya devasya patnyai mahar oṃ namaḥ //
LiPur, 2, 45, 45.1 oṃ ugra vāyuṃ me gopāya tvaci sparśamugrasya devasya patnyai devāya janaḥ svāhā //
LiPur, 2, 45, 46.1 bhīma suṣiraṃ me gopāya śrotre śabdaṃ bhīmāya devāya jano namaḥ //
LiPur, 2, 45, 47.1 bhīma suṣiraṃ me gopāya śrotre śabdaṃ bhīmāya devāya janaḥ svāhā //
LiPur, 2, 45, 48.1 bhīma suṣiraṃ me gopāya śrotre śabdaṃ bhīmasya patnyai jano namaḥ //
LiPur, 2, 45, 49.1 bhīma suṣiraṃ me gopāya śrotre śabdaṃ bhīmasya devasya patnyai janaḥ svāhā //
LiPur, 2, 45, 50.1 īśa rajo me gopāya dravye tṛṣṇāmīśāya devāya tapo namaḥ //
LiPur, 2, 45, 51.1 īśa rajo me gopāya dravye tṛṣṇām īśāya devāya tapaḥ svāhā //
LiPur, 2, 45, 52.1 rajo me gopāya dravye tṛṣṇāmīśasya patnyai tapo namaḥ //
LiPur, 2, 45, 53.1 īśa rajo me gopāya dravye tṛṣṇām īśasya patnyai tapaḥ svāhā //
LiPur, 2, 45, 54.1 mahādeva satyaṃ me gopāya śraddhāṃ dharme mahādevāya ṛtaṃ namaḥ //
LiPur, 2, 45, 55.1 mahādeva satyaṃ me gopāya śraddhāṃ dharme mahādevāya ṛtaṃ svāhā //
LiPur, 2, 45, 56.1 mahādeva satyaṃ me gopāya śraddhāṃ dharme mahādevasya patnyai ṛtaṃ namaḥ //
LiPur, 2, 45, 58.1 paśupate pāśaṃ me gopāya bhoktṛtvabhogyaṃ paśupataye devāya satyaṃ namaḥ //
LiPur, 2, 45, 59.1 paśupate pāśaṃ me gopāya bhoktṛtvabhogyaṃ paśupataye devasya satyaṃ svāhā //
LiPur, 2, 45, 60.1 oṃ paśupate pāśaṃ me gopāya bhoktṛtvabhogyaṃ paśupater devasya patnyai satyaṃ namaḥ //
Matsyapurāṇa
MPur, 123, 44.1 gopāyante prajāstatra sarvaiḥ sahajapaṇḍitaiḥ /
MPur, 126, 32.2 gopāyanti sma bhūtāni īhante hyanukampayā //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 5, 15.0 vāgādīni vā gopāyitvā sādhakena kiṃ kartavyam //
Vaikhānasadharmasūtra
VaikhDhS, 2, 8.0 devasya tvā yo me daṇḍaḥ sakhā me gopāyeti tribhis tridaṇḍaṃ yad asya pāre rajasa iti śikyaṃ yena devāḥ pavitreṇety appavitraṃ yena devā jyotiṣa iti kamaṇḍalumṛdgrahaṇyāv ādadīta snātvāghamarṣaṇasūktenāghamarṣaṇaṃ kuryāt ācamya ṣoḍaśa prāṇāyāmān kṛtvā sahasraṃ śataṃ vā sāvitrīṃ japtvā tathā bhikṣāpātram alābu dāravaṃ mṛnmayaṃ vā gṛhṇāti praṇavādyādibhiḥ pṛthak pṛthak saptavyāhṛtibhis tarpayāmīti devebhyo jale 'dbhis tarpayitvādyābhiś catasṛbhiḥ svadheti pitṛbhyas tarpayet ud vayaṃ tamasa ity ādityam upatiṣṭheta jalāñjaliṃ visṛjyābhayaṃ sarvabhūtebhyo dadyād adhyātmarato yatir bhikṣāśī niyamayamāṃś ca samācaran saṃyatendriyo dhyānayogena paramātmānam īkṣate //
Viṣṇusmṛti
ViSmṛ, 3, 43.1 pareṇābhiyuktaś ca sarvātmanā svarāṣṭraṃ gopāyet //
ViSmṛ, 3, 85.1 sarvatas tv ātmānaṃ gopāyet //
ViSmṛ, 29, 9.1 vidyā ha vai brahmāṇam ājagāma gopāya mā śevadhiṣ ṭe 'ham asti /
Bhāgavatapurāṇa
BhāgPur, 2, 4, 7.1 yathā gopāyati vibhuryathā saṃyacchate punaḥ /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 14.2 gopāyantī tanum api nijāṃ yā kathaṃcin madarthaṃ bhūmau loke vahati mahatīm ekapatnīsamākhyāṃ //
Haribhaktivilāsa
HBhVil, 1, 167.1 yo brahmāṇaṃ vidadhāti pūrvaṃ yo vidyās tasmai gopāyati sma kṛṣṇaḥ /
Sātvatatantra
SātT, 9, 6.2 kalpitair āgamair nityaṃ māṃ gopāya maheśvara //