Occurrences

Kauśikasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Suśrutasaṃhitā
Viṣṇupurāṇa

Kauśikasūtra
KauśS, 4, 4, 3.0 saṃpātavatyudapātra ūrdhvaphalābhyāṃ digdhābhyāṃ mantham upamathya rayidhāraṇapiṇḍān anvṛcaṃ prakīrya chardayate //
Vasiṣṭhadharmasūtra
VasDhS, 13, 28.1 charditasya //
Āpastambadharmasūtra
ĀpDhS, 1, 10, 22.0 chardayitvā svapnāntam //
Carakasaṃhitā
Ca, Sū., 13, 55.1 annadviṣaśchardayanto jaṭharāmagarārditāḥ /
Ca, Sū., 13, 73.1 ajīrṇe yadi tu snehe tṛṣṇā syācchardayedbhiṣak /
Ca, Sū., 15, 14.1 yogena tu khalvenaṃ charditavantamabhisamīkṣya suprakṣālitapāṇipādāsyaṃ muhūrtamāśvāsya snaihikavairecanikopaśamanīyānāṃ dhūmānāmanyatamaṃ sāmarthyataḥ pāyayitvā punarevodakam upasparśayet //
Ca, Nid., 2, 6.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāanannābhilāṣaḥ bhuktasya vidāhaḥ śuktāmlagandharasa udgāraḥ charderabhīkṣṇamāgamanaṃ charditasya bībhatsatā svarabhedo gātrāṇāṃ sadanaṃ paridāhaḥ mukhāddhūmāgama iva lohalohitamatsyāmagandhitvamiva cāsyasya raktaharitahāridratvam aṅgāvayavaśakṛnmūtrasvedalālāsiṅghāṇakāsyakarṇamalapiḍakolikāpiḍakānām aṅgavedanā lohitanīlapītaśyāvānāmarciṣmatāṃ ca rūpāṇāṃ svapne darśanamabhīkṣṇamiti lohitapittapūrvarūpāṇi bhavanti //
Ca, Indr., 5, 25.2 sa cettādṛk chardayati pratibuddho na jīvati //
Ca, Cik., 3, 300.2 sarpiṣo mahatīṃ mātrāṃ pītvā vā chardayet punaḥ //
Mahābhārata
MBh, 5, 94, 40.1 svapante ca plavante ca chardayanti ca mānavāḥ /
MBh, 6, 3, 23.2 raudraṃ vadati saṃrabdhaḥ śoṇitaṃ chardayanmuhuḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 18, 18.2 tanmanā jātahṛllāsaprasekaś chardayet tataḥ //
AHS, Sū., 21, 7.1 nidrānasyāñjanasnānaccharditānte virecanam /
AHS, Śār., 6, 21.2 charditasya purīṣasya pūtidurdarśanasya ca //
AHS, Nidānasthāna, 3, 5.1 chardiścharditabaibhatsyaṃ kāsaḥ śvāso bhramaḥ klamaḥ /
AHS, Cikitsitasthāna, 1, 159.2 sarpiṣo mahatīṃ mātrāṃ pītvā vā chardayet punaḥ //
AHS, Cikitsitasthāna, 5, 51.2 chardayed vā vacāmbhobhiḥ pittācca guḍavāribhiḥ //
AHS, Kalpasiddhisthāna, 1, 34.2 chardayenmālyam āghrāya gandhasaṃpatsukhocitaḥ //
AHS, Utt., 16, 47.2 snigdhasya charditavataḥ sirāvyadhahṛtāsṛjaḥ //
AHS, Utt., 26, 34.1 āmāśayasthe rudhire rudhiraṃ chardayatyapi /
Divyāvadāna
Divyāv, 2, 501.0 tasyaitadabhavat yena mayā sakalaṃ kleśagaṇaṃ vāntaṃ charditaṃ tyaktaṃ pratiniḥsṛṣṭam so 'haṃ tīrthikasādhāraṇāyām ṛddhyāṃ viṣaṇṇaḥ //
Divyāv, 19, 202.1 bhagavān saṃlakṣayati yadi subhadro jyotiṣkaṃ kumāraṃ na labhate sthānametadvidyate yaduṣṇaṃ rudhiraṃ chardayitvā kālaṃ kariṣyati //
Divyāv, 19, 204.1 yadi subhadro gṛhapatirjyotiṣkaṃ kumāraṃ na labhate sthānametadvidyate yaduṣṇaṃ śoṇitaṃ chardayitvā kālaṃ kariṣyatīti //
Divyāv, 19, 207.1 yadi subhadro gṛhapatirjyotiṣkaṃ kumāraṃ na labhate sthānametadvidyate yat subhadro gṛhapatiruṣṇaṃ śoṇitaṃ chardayitvā kālaṃ kariṣyati //
Divyāv, 19, 241.1 āyuṣmān daśabalakāśyapaḥ saṃlakṣayati yena mayā anādikālopacitaṃ kleśagaṇaṃ vāntaṃ tyaktaṃ charditaṃ pratinisṛṣṭaṃ taṃ māṃ gṛhapatistīrthikasādhāraṇayā ṛddhyā āhvayati //
Suśrutasaṃhitā
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 33, 24.1 lohitaṃ chardayedyastu bahuśo lohitekṣaṇaḥ /
Su, Śār., 3, 15.1 akāmataśchardayati gandhādudvijate śubhāt /
Su, Śār., 10, 67.1 atha garbhiṇīṃ vyādhyutpattāvatyaye chardayenmadhurāmlenānnopahitenānulomayecca saṃśamanīyaṃ ca mṛdu vidadhyād annapānayoḥ aśnīyācca madhuraprāyaṃ garbhāviruddhaṃ ca garbhāviruddhāśca yathāyogaṃ vidadhīta mṛduprāyāḥ //
Su, Cik., 2, 16.2 āmāśayasthe rudhire rudhiraṃ chardayet punaḥ //
Su, Cik., 4, 3.1 āmāśayagate vāte chardayitvā yathākramam /
Su, Cik., 9, 41.2 tīkṣṇair yogaiśchardayitvā pragāḍhaṃ paścāddoṣaṃ nirhareccāpramattaḥ //
Su, Cik., 20, 38.2 padminīkaṇṭake roge chardayennimbavāriṇā //
Su, Cik., 27, 10.6 etāstvauṣadhayo balakāmānāṃ śoṣiṇāṃ raktapittopasṛṣṭānāṃ śoṇitaṃ chardayatāṃ viricyamānānāṃ copadiśyante //
Su, Cik., 29, 12.2 tasya jīrṇe some chardirutpadyate tataḥ śoṇitāktaṃ kṛmivyāmiśraṃ charditavate sāyaṃ śṛtaśītaṃ kṣīraṃ vitaret tatastṛtīye 'hani kṛmivyāmiśramatisāryate sa tenāniṣṭapratigrahabhuktaprabhṛtibhir viśeṣair vinirmuktaḥ śuddhatanur bhavati tataḥ sāyaṃ snātāya pūrvavadeva kṣīraṃ vitaret /
Su, Cik., 34, 11.2 tatra vamanātiyoge pittātipravṛttir balavisraṃso vātakopaśca balavān bhavati taṃ ghṛtenābhyajyāvagāhya śītāsv apsu śarkarāmadhumiśrair lehair upacaredyathāsvaṃ virecanātiyoge kaphasyātipravṛttir uttarakālaṃ ca saraktasya tatrāpi balavisraṃso vātakopaśca balavān bhavati tam atiśītāmbubhiḥ pariṣicyāvagāhya vā śītaistaṇḍulāmbubhir madhumiśraiśchardayet picchābastiṃ cāsmai dadyāt kṣīrasarpiṣā cainamanuvāsayet priyaṅgvādiṃ cāsmai taṇḍulāmbunā pātuṃ prayacchet kṣīrarasayoścānyatareṇa bhojayet //
Su, Cik., 34, 12.1 tasminneva vamanātiyoge pravṛddhe śoṇitaṃ ṣṭhīvati chardayati vā tatra jihvāniḥsaraṇam apasaraṇam akṣṇor vyāvṛttir hanusaṃhananaṃ tṛṣṇā hikkā jvaro vaisaṃjñyam ityupadravā bhavanti tam ajāsṛkcandanośīrāñjanalājacūrṇaiḥ saśarkarodakair manthaṃ pāyayet phalarasair vā saghṛtakṣaudraśarkaraiḥ śuṅgābhir vā vaṭādīnāṃ peyāṃ siddhāṃ sakṣaudrāṃ varcogrāhibhir vā payasā jāṅgalarasena vā bhojayet atisrutaśoṇitavidhānenopacaret jihvām atisarpitāṃ kaṭukalavaṇacūrṇapraghṛṣṭāṃ tiladrākṣāpraliptāṃ vāntaḥ pīḍayet antaḥ praviṣṭāyām amlamanye tasya purastāt khādayeyuḥ vyāvṛtte cākṣiṇī ghṛtābhyakte pīḍayet tṛṣṇādiṣu ca yathāsvaṃ pratikurvīta visaṃjñe veṇuvīṇāgītasvanaṃ śrāvayet //
Su, Cik., 34, 19.1 yastūrdhvamadho vā bheṣajavegaṃ pravṛttamajñatvādvinihanti tasyopasaraṇaṃ hṛdi kurvanti doṣāḥ tatra pradhānamarmasantāpādvedanābhir atyarthaṃ pīḍyamāno dantān kiṭakiṭāyate udgatākṣo jihvāṃ khādati pratāmyatyacetāśca bhavati taṃ parivarjayanti mūrkhāḥ tamabhyajya dhānyasvedena svedayet yaṣṭimadhukasiddhena ca tailenānuvāsayet śirovirecanaṃ cāsmai tīkṣṇaṃ vidadhyāt tato yaṣṭimadhukamiśreṇa taṇḍulāmbunā chardayet yathādoṣocchrāyeṇa cainaṃ bastibhir upācaret //
Su, Cik., 40, 51.1 pratimarśaścaturdaśasu kāleṣūpādeyas tadyathā talpotthitena prakṣālitadantena gṛhānnirgacchatā vyāyāmavyavāyādhvapariśrāntena mūtroccārakavalāñjanānte bhuktavatā charditavatā divāsvapnotthitena sāyaṃ ceti //
Su, Ka., 1, 85.2 chardayedguptahṛdayo bhakṣitaṃ yadi vai viṣam //
Su, Utt., 41, 25.1 kāsamānaśchardayecca pītaraktāsitāruṇam /
Su, Utt., 42, 104.1 sa sukhaṃ chardayitvā tu pītvā śītodakaṃ naraḥ /
Su, Utt., 42, 144.1 viricyate chardayati kampate 'tha vimuhyati /
Viṣṇupurāṇa
ViPur, 3, 5, 12.3 chardayitvā dadau tasmai yayau ca svecchayā muniḥ //