Occurrences

Āpastambadharmasūtra
Lalitavistara
Śvetāśvataropaniṣad
Bṛhatkathāślokasaṃgraha
Prasannapadā

Āpastambadharmasūtra
ĀpDhS, 2, 27, 17.0 cakṣunirodhas tv eteṣu brāhmaṇasya //
Lalitavistara
LalVis, 6, 61.13 ye ca kecinnānārogaspṛṣṭāḥ sattvā bhavanti sma vātapittaśleṣmasaṃnipātajai rogaiḥ pīḍyante sma cakṣurogeṇa vā śrotrarogeṇa vā ghrāṇarogeṇa vā jihvārogeṇa vā oṣṭharogeṇa vā dantarogeṇa kaṇṭharogeṇa vā galagaṇḍarogeṇa vā uragaṇḍakuṣṭhakilāsaśoṣonmādāpasmārajvaragalagaṇḍapiṭakavisarpavicarcikādyai rogaiḥ sampīḍyante sma teṣāṃ bodhisattvamātā dakṣiṇapāṇiṃ mūrdhni pratiṣṭhāpayati sma /
LalVis, 7, 32.1 tasmin khalu punaḥ samaye bodhisattvaḥ pūrvakuśalamūlavipākajenāpratihatena divyacakṣuprādurbhūtena divyena cakṣuṣā sarvāvantaṃ trisāhasraṃ mahāsāhasraṃ lokadhātuṃ sanagaranigamajanapadarāṣṭrarājadhānīṃ sadevamānuṣaṃ paśyati sma /
Śvetāśvataropaniṣad
ŚvetU, 2, 10.2 mano'nukūle na tu cakṣupīḍane guhānivātāśrayaṇe prayojayet //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 555.2 cetaścakṣupriyāt puṃsaḥ kīdṛśo 'nyo varād varaḥ //
Prasannapadā
Prasannapadā zu MMadhKār, 1, 3.2, 19.0 na cakṣūrūpādayaḥ pratyayāḥ sākṣādvijñānaṃ janayanti //