Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 55, 9.2 jarayāmāsa tad vīraḥ sahānnena vṛkodaraḥ //
MBh, 1, 119, 40.2 taccāpi bhuktvājarayad avikāro vṛkodaraḥ //
MBh, 1, 119, 41.2 bhīmasaṃhanano bhīmastad apyajarayat tataḥ /
MBh, 3, 12, 37.2 saṃbhakṣya jarayiṣyāmi yathāgastyo mahāsuram //
MBh, 3, 46, 26.2 kas tam utsahate vīraṃ yuddhe jarayituṃ pumān //
MBh, 3, 181, 36.1 ye yogayuktās tapasi prasaktāḥ svādhyāyaśīlā jarayanti dehān /
MBh, 12, 177, 18.1 tena tajjalam ādattaṃ jarayatyagnimārutau /
MBh, 12, 177, 21.2 agnir jarayate cāpi pañcāgneyāḥ śarīriṇaḥ //
MBh, 12, 179, 2.2 agnir jarayate caiva tasmājjīvo nirarthakaḥ //
MBh, 12, 318, 6.2 jātaṃ martyaṃ jarayati nimeṣaṃ nāvatiṣṭhate //
MBh, 12, 318, 7.1 sukhaduḥkhāni bhūtānām ajaro jarayann asau /
MBh, 13, 92, 3.2 tarpitāḥ pitaro devāste nānnaṃ jarayanti vai //
MBh, 13, 92, 10.3 jarayiṣyatha cāpyannaṃ mayā sārdhaṃ na saṃśayaḥ //