Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Mahābhārata
Manusmṛti
Amarakośa
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyālaṃkāra
Kūrmapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Rājanighaṇṭu
Spandakārikānirṇaya
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Gokarṇapurāṇasāraḥ
Rasakāmadhenu

Aitareyabrāhmaṇa
AB, 8, 27, 1.0 yo ha vai trīn purohitāṃs trīn purodhātṝn veda sa brāhmaṇaḥ purohitaḥ sa vadeta purodhāyā agnir vāva purohitaḥ pṛthivī purodhātā vāyur vāva purohito 'ntarikṣam purodhātādityo vāva purohito dyauḥ purodhātaiṣa ha vai purohito ya evaṃ vedātha sa tirohito ya evaṃ na veda //
Atharvaveda (Śaunaka)
AVŚ, 8, 10, 28.4 tāṃ tirodhām itarajanā upajīvanti tirodhatte sarvaṃ pāpmānam upajīvanīyo bhavati ya evaṃ veda //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 28.10 nātra tirohitam ivāsti /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 20, 11.4 tasmāt tirodadhe //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 2.2 agne vratapate vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatām ity agnir vai devānāṃ vratapatistasmā evaitatprāha vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāmiti nātra tirohitamivāsti //
ŚBM, 1, 1, 4, 18.2 kukkuṭo 'si madhujihva iti madhujihvo vai sa devebhya āsīdviṣajihvo 'surebhyaḥ sa yo devebhya āsīḥ sa na edhīty evaitad āheṣam ūrjam āvada tvayā vayaṃ saṅghātaṃ saṃghātaṃ jeṣmeti nātra tirohitamivāsti //
ŚBM, 1, 4, 5, 4.2 ubhayaṃ vā etadagnirdevānāṃ hotā ca dūtaśca tadubhayaṃ viddhi yaddevānām asīty evaitadāhāvatāṃ tvāṃ dyāvāpṛthivī ava tvaṃ dyāvāpṛthivī iti nātra tirohitamivāsti sviṣṭakṛddevebhya indra ājyena haviṣābhūtsvāhetīndro vai yajñasya devatā tasmādāhendra ājyeneti vāce vā etamāghāram āghārayatīndro vāg ity u vā āhus tasmād v evāhendra ājyeneti //
ŚBM, 3, 1, 3, 9.2 śīrṣato 'gra ā pādābhyām anulomam mahīnām payo 'sīti mahya iti ha vā etāsāmekaṃ nāma yadgavāṃ tāsāṃ vā etatpayo bhavati tasmādāha mahīnām payo 'sīti varcodā asi varco me dehīti nātra tirohitamivāsti //
ŚBM, 3, 1, 3, 15.2 vṛtrasyāsi kanīnaka iti vṛtrasya hyeṣa kanīnakaś cakṣurdā asi cakṣurme dehīti nātra tirohitamivāsti //
ŚBM, 3, 2, 1, 14.2 ūrg asyāṅgirasīty aṅgiraso hyetāmūrjamapaśyann ūrṇamradā ūrjam mayi dhehīti nātra tirohitamivāsti //
ŚBM, 3, 7, 1, 4.2 yavo 'si yavayāsmaddveṣo yavayārātīriti nātra tirohitam ivāsty atha prokṣaty eko vai prokṣaṇasya bandhur medhyam evaitatkaroti //
ŚBM, 5, 1, 4, 9.2 vātaraṃhā bhava vājin yujyamāna iti vātajavo bhava vājin yujyamāna ityevaitad āhendrasyeva dakṣiṇaḥ śriyaidhīti yathendrasya dakṣiṇaḥ śriyaivaṃ yajamānasya śriyaidhīty evaitad āha yuñjantu tvā maruto viśvavedasa iti yuñjantu tvā devā ity evaitad āha te tvaṣṭā patsu javaṃ dadhātviti nātra tirohitam ivāstyatha dakṣiṇāpraṣṭiṃ yunakti savyāpraṣṭiṃ vā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 5, 3, 3, 12.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānāṃ rājyāyety evaitad āhendrasyendriyāyeti vīryāyety evaitadāha yadāhendrasyendriyāyetīmamamuṣyai putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmād brāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 4, 2, 3.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānām rājyāyety evaitad āhendrasyendriyāyeti vīryāyetyevaitadāha yadāhendrasyendriyāyetīmamamuṣya putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmādbrāhmaṇo 'nādyaḥ somarājā hi bhavati //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 5, 12.0 tirohito ha vā eṣa etasmin parama ukthe parama āśiṣo vadati saṃ mahān mahatyādadhād iti //
Ṛgveda
ṚV, 3, 9, 5.1 sasṛvāṃsam iva tmanāgnim itthā tirohitam /
Mahābhārata
MBh, 1, 3, 66.1 aśvināv indram amṛtaṃ vṛttabhūyau tirodhattām aśvinau dāsapatnī /
Manusmṛti
ManuS, 8, 203.2 na cāsāraṃ na ca nyūnaṃ na dūreṇa tirohitam //
Amarakośa
AKośa, 2, 578.2 parājitaparābhūtau triṣu naṣṭatirohitau //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 15.2 dagdhvā campaikadeśaṃ sā maholkeva tirohitā //
Harṣacarita
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Kirātārjunīya
Kir, 2, 33.1 matibhedatamastirohite gahane kṛtyavidhau vivekinām /
Kir, 3, 58.1 yaśaseva tirodadhan muhur mahasā gotrabhidāyudhakṣatīḥ /
Kir, 4, 22.2 navair guṇaiḥ samprati saṃstavasthiraṃ tirohitaṃ prema ghanāgamaśriyaḥ //
Kir, 4, 29.1 adīpitaṃ vaidyutajātavedasā sitāmbudacchedatirohitātapam /
Kir, 8, 34.1 vipakṣacittonmathanā nakhavraṇās tirohitā vibhramamaṇḍanena ye /
Kir, 8, 47.1 tirohitāntāni nitāntam ākulair apāṃ vigāhād alakaiḥ prasāribhiḥ /
Kir, 10, 44.1 nṛpasutam abhitaḥ samanmathāyāḥ parijanagātratirohitāṅgayaṣṭeḥ /
Kir, 14, 33.1 tirohitaśvabhranikuñcarodhasaḥ samaśnuvānāḥ sahasātiriktatām /
Kir, 14, 47.1 vidhūnayantī gahanāni bhūruhāṃ tirohitopāntanabhodigantarā /
Kir, 14, 61.1 hṛtā guṇair asya bhayena vā munes tirohitāḥ svit praharanti devatāḥ /
Kir, 16, 7.1 bhūreṇunā rāsabhadhūsareṇa tirohite vartmani locanānām /
Kir, 16, 31.1 tirohitendor atha śambhumūrdhnaḥ praṇamyamānaṃ tapasāṃ nivāsaiḥ /
Kir, 17, 1.1 athāpadām uddharaṇakṣameṣu mitreṣv ivāstreṣu tirohiteṣu /
Kumārasaṃbhava
KumSaṃ, 2, 62.1 iti vyāhṛtya vibudhān viśvayonis tirodadhe /
Kāvyālaṃkāra
KāvyAl, 2, 82.1 svapuṣpacchavihāriṇyā candrabhāsā tirohitāḥ /
Kūrmapurāṇa
KūPur, 1, 20, 51.2 yāvat setuśca tāvacca sthāsyāmyatra tirohitaḥ //
KūPur, 2, 9, 9.1 puṃso 'bhūdanyayā bhūtiranyayā tattirohitam /
KūPur, 2, 16, 45.3 tirohitaṃ vāsasā vā nādarśāntaragāminam //
Viṣṇupurāṇa
ViPur, 5, 9, 9.2 ājagāma pralambākhyo gopaveṣatirohitaḥ //
ViPur, 6, 7, 63.1 tayā tirohitatvāc ca śaktiḥ kṣetrajñasaṃjñitā /
Viṣṇusmṛti
ViSmṛ, 71, 19.1 na vāsasā tirohitam //
Bhāgavatapurāṇa
BhāgPur, 2, 6, 40.2 yadā tadevāsattarkaistirodhīyeta viplutam //
BhāgPur, 3, 7, 12.2 bhagavadbhaktiyogena tirodhatte śanair iha //
BhāgPur, 3, 9, 44.3 vyajyedaṃ svena rūpeṇa kañjanābhas tirodadhe //
BhāgPur, 3, 17, 23.1 sa vai tirohitān dṛṣṭvā mahasā svena daityarāṭ /
BhāgPur, 4, 9, 2.2 tirohitaṃ sahasaivopalakṣya bahiḥsthitaṃ tadavasthaṃ dadarśa //
BhāgPur, 4, 19, 11.2 vainye yajñapaśuṃ spardhannapovāha tirohitaḥ //
Bhāratamañjarī
BhāMañj, 5, 187.2 sanatsujāto nṛpatiṃ samāmantrya tirodadhe //
BhāMañj, 7, 789.1 astre tirohite tasminvimuktau keśavārjunau /
BhāMañj, 11, 37.1 ityuktvā bhairave dīptaṃ khaḍgaṃ dattvā tirohite /
Kathāsaritsāgara
KSS, 1, 5, 56.1 stutibhistoṣitā sā ca mayā devī tirodadhe /
KSS, 1, 6, 85.1 pālyametacca yuṣmākamityuktvā sa tirodadhe /
KSS, 2, 2, 82.1 evamastviti sā cāsmai varaṃ dattvā tirodadhe /
KSS, 3, 3, 123.2 upadiśya ca tāṃ yuktiṃ prabhāte sa tirodadhe //
KSS, 3, 4, 227.1 tatra vidyādharīvidyāprabhāveṇa tirohitam /
KSS, 3, 4, 238.2 vidūṣakasya rātryantasamaye sā tirodadhe //
KSS, 3, 4, 342.2 tenābhinanditavacā yamadaṃṣṭrastirodadhe //
KSS, 3, 4, 352.1 ity uktvā rākṣase tasmin prāptānujñe tirohite /
KSS, 3, 5, 70.2 itīva taccamūreṇur arkatejas tirodadhe //
KSS, 3, 6, 37.2 tam adhyāpya ca tān mantrān vaṭe vāṇī tirodadhe //
KSS, 3, 6, 184.2 sā gṛhītāpi paśyatsu sarveṣv eva tirodadhe //
KSS, 4, 1, 145.1 iti vacanam udīrya candramaulau sapadi tirohitatāṃ gate prabudhya /
KSS, 4, 2, 59.1 evaṃ niśamya śāpāntam uktvā śarve tirohite /
KSS, 5, 2, 109.2 sa baṭuḥ pitaraṃ muktvā rakṣobhūtastirodadhe //
KSS, 5, 3, 109.1 ityuktvā rājaputrī sā tanuṃ tyaktvā tirodadhe /
KSS, 6, 2, 38.2 aṅgāni devatā kṛtvā nirvraṇāni tirodadhe //
KSS, 6, 2, 70.1 evam uktvāpsarā rambhā vivaśā sā tirodadhe /
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 56.2 jantuvrātavimiśritaṃ gurutaraṃ parṇaughapaṅkāvilaṃ candrārkāṃśutirohitaṃ ca na pibennīraṃ jaḍaṃ doṣalam //
RājNigh, Sattvādivarga, 16.2 āndhyaṃ hanta hṛdi prayacchati tirodhatte svatattve dhiyaṃ saṃdhatte jaḍatāṃ ca saṃtatam upādhatte pramīlāṃ tamaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 13.0 na ca kāryaṃ ghaṭādi kartuḥ kumbhakārādeḥ kadācitsvarūpaṃ tirodadhad dṛṣṭam //
SpandaKārNir zu SpandaKār, 1, 2.2, 26.0 nanu ca bhavatvevaṃ sargasthityavasthayor jagatāsyāniruddhatvaṃ saṃhārāvasthayā tv abhāvātmanā suṣuptadeśīyayā jagataḥ sambandhinyā kathaṃ naitat tirodhīyate nahi grāhyaṃ jagadvinā grāhakaścidātmā kaścidity āvṛttyaitad evottaraṃ yasmān nirgatamapi sadyatraiva sthitamutpannam api jagatsaṃhārāvasthāyāṃ tadaikātmyenaivāste na tv asyānyaḥ kaściducchedaḥ śūnyarūpastasya vakṣyamāṇayuktyā prakāśaṃ bhittibhūtaṃ vinānupapatterityarthaḥ //
Tantrāloka
TĀ, 5, 11.1 paśyañjaḍātmatābhāgaṃ tirodhāyādvayo bhavet /
Ānandakanda
ĀK, 1, 10, 131.2 tirodhatte svayaṃ lokādbrahmendrādyabhivanditaḥ //
ĀK, 1, 15, 545.1 prasupyād darbhaśayane kṛṣṇājinatirohite /
ĀK, 1, 16, 9.1 ātape dhārayeddhīmānpalalaiśca tirodadhet /
ĀK, 1, 19, 147.1 savārivāridavrātatirohitadivākare /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 81.2, 6.0 vibhutvaṃ vyutpādya kuḍyatirohitajñānaṃ naikāntena bhavatīti darśayannāha manasa ityādi //
ĀVDīp zu Ca, Śār., 1, 81.2, 8.0 anena yoginaḥ samādhibalāt tirohitamapi paśyatīti darśayati //
ĀVDīp zu Ca, Śār., 1, 81.2, 9.0 ye tu tirohitaṃ na paśyanti tatrāpyupapattimāha nityetyādi //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 37.1, 8.0 tirohitāyāḥ svātantryaśakter uttejanaṃ prati //
Gokarṇapurāṇasāraḥ
GokPurS, 5, 37.1 iti datvā varaṃ śambhus tasmiṃlliṅge tirodadhe /
GokPurS, 8, 60.2 ity uktvā bhagavān viṣṇur devaiḥ sārdhaṃ tirodadhe //
Rasakāmadhenu
RKDh, 1, 1, 71.5 sakalkapātraṃ gambhīraṃ cullisthaṃ ca tirohitam /
RKDh, 1, 1, 74.1 culhisaṃstheṣṭikāgarte 'nyapātreṇa tirohite /